vyakara...

[Home]

vyakara
CD_3 09.04.05 (vvakara) ;

vyakta
AM_1 05.12.30;
AS_7 17.08;
DV 43.02;
PR_2 38.14;

vyaktam
AM_3 04.04.01; 05.13 ;
AN_1 25.18;
AN_5 10.01;
AN_6 16.17; 34.17 ;
BC_1 18.08.01;
CD_3 01.11.03;
DGh 26.02;
DV 16.14.02;
MR_2 11.05.01;
MR_5 09.47.01; 15.19 ; 16.03.01 ;
MV 26.33;
PR_1 50.05;
PR_2 65.10;
PY_1 02.03; 04.01 ;
PY_2 01.01; 08.27.02 ; 13.39.01 ;
PY_4 12.07.01;
SV_5 07.08;
SV_6 14.04;
UBh 58.25;

vyaktamāna
MR_3 22.26;

vyaktaḥ
PN_1 11.09;

vyaktim
AS_7 08.19;
MR_1 06.04.05;

vyaktiḥ
PN_3 02.18;
SV_5 02.15.03;

vyaktī
CD_3 13.02.08;
PY_1 03.15.01;
UBh 12.07;

vyakṣiptena
PN_3 07.13.03;

vyagra
AS_2 17.04.07;
MR_2 15.24.13;
PY_4 04.10;

vyagratvāt
MR_2 11.03.02;

vyagrasya
AN_1 18.01.13;

vyagrā
AM_5 02.12;

vyagre
AN_1 01.03.07;
BC_1 01.02.07;
DGh 01.02.07;
DV 01.02.07;
KBh 01.02.07;
MV 01.02.07;
PR_1 01.03.07;
SV_1 01.02.07;
UBh 01.02.06; 57.04.04 ;

vyajanam
PN_1 03.03;

vyajanātapatre
UBh 54.09;

vyañjanāḥ
MR_1 15.08.20;

vyatikara
MR_7 15.29;

vyatikrama
MV 49.08.04;

vyatyayena
MR_5 19.03.08;

vyathā
MR_2 18.04;

vyathām
SV_4 09.07;

vyathita
PR_2 03.03;

vyathitam
PY_2 07.08;

vyathitaiḥ
PR_2 01.04;

vyapagata
AN_1 17.13;

vyapatrapā
PR_3 01.18;

vyapadiśasi
CD_4 04.23;

vyapadiṣya
AN_2 19.02.09 (vavadisia) ;

vyapadeśam
AM_3 06.04.05;
AS_5 21.01;

vyapadeśaḥ
AS_7 19.08.04;

vyapadeśena
SV_6 11.04.05 (vavadeseṇa) ;

vyapanaya
MV 46.08.01;

vyapanayatu
PR_2 62.01.01;

vyapanīyatām
AM_5 03.11.02;

vyapaśramayiṣyate
PR_1 27.18.04;

vyapaśramayiṣye
PR_1 27.17.01;

vyapaśrayiṣye
MV 11.10.03;

vyapāśrayaṇā
SV_1 09.05.05;

vyapāśritya
PR_3 14.02;

vyapekṣayā
CD_3 12.07;

vyapekṣām
DGh 52.06;

vyabhicāri
AS_6 07.19.10;

vyayam
BC_1 05.01.08;

vyayena
MR_2 15.52.12;

vyartham
DGh 51.02;

vyarthaḥ
AM_1 07.18;
AN_2 04.01.02;

vyalīkam
AS_7 24.04;

vyavasāya
DGh 27.03;
MR_6 18.06.03;

vyavasāyam
MR_5 02.04.05 (vvavasāaṃ) ;

vyavasāyaḥ
MR_6 03.06.10 (vvavasāo) ;

vyavasāyin
MV 22.09.02;

vyavasāyena
DGh 37.03; 49.03 ;

vyavasita
PN_1 30.08;

vyavasitam
AM_5 02.16.05; 02.41.05 ;
BC_3 10.01.05;
BC_5 02.08.05;
CD_1 23.02.04 (vavasidaṃ) ;
MR_5 20.02.09;
MR_7 03.14.03 (vavasidaṃ) ; 03.16.03 (vavasidaṃ) ;
PN_1 24.02.03;

vyavasitasya
MR_6 16.11.08;

vyavasitaḥ
MR_3 03.25; 11.29 ;
MR_6 17.21;
PN_4 07.27;
PY_1 08.08.03 (ekko) ; 13.04.02 (vavasido) ;

vyavasitā
AS_6 09.06;

vyavasthā
MR_5 07.09.12;

vyavasthām
UBh 30.04;

vyavasthita
PY_3 04.11.02;

vyavasthitā
AM_5 03.13;

vyavasya
AM_5 05.42.08 (vavasia) ;

vyavasyati
AS_1 14.21;
AS_4 08.04;

vyavasyan
AS_5 19.15;

vyavasyet
MR_1 22.32;

vyavahartavyam
MR_2 22.44.08;
MR_3 05.01.11;

vyavahāra
MR_4 14.14;

vyavahāram
DV 23.01.07;

vyavahāraḥ
AS_7 20.13.06;
MR_4 12.44.17;
MV 34.02;
PY_4 19.03.03;

vyavahārāṇām
MR_1 19.93.12;

vyavahāriṇām
MR_5 07.09.06;

vyavahārī
AS_6 22.29.03;

vyavahāreṣu
PY_3 03.01;

vyavahita
AS_5 29.12.03;

vyavāsthitā
PN_1 21.14;

vyasana
AS_4 02.17;
BC_5 16.01.03;
DGh 05.03.04; 21.09 ;
DV 28.03;
MR_3 24.31.04;
MR_6 15.15.02;
PN_4 16.19;
PN_7 07.19;

vyasanam
AS_2 05.28;
BC_2 01.23;
CD_1 02.05.06;
MR_4 12.19.10; 12.22.03 ; 12.25.02 ; 12.27.03 ; 12.27.05 ; 12.28.06 ; 12.28.08 ; 12.38.07 ; 14.04.10 ;
MR_5 06.13;
MR_6 17.18;
PN_6 08.07;
SV_1 12.30.05;

vyasanasya
MR_2 20.01.05;

vyasanāt
MR_3 11.02.06;
PY_1 09.08.02;

vyasanāni
DGh 12.18;

vyasanitvāt
PR_1 16.08;

vyasane
AN_4 20.11;
AS_6 22.29.08;
MR_6 13.15;
MR_7 04.11;
PN_1 29.18;
PY_3 05.19;

vyasaneṣu
CD_3 01.14;
MR_6 15.18.04;

vyasanaiḥ
PN_7 08.02;

vyasitaḥ
DGh 36.10;

vyaṃsitāḥ
UBh 52.15;

vyākula
PY_4 25.06;
SV_5 04.08;

vyākulayati
MR_1 10.07.06;

vyākṣiptam
SV_4 06.03;

vyākṣipte
AM_1 05.18.21;

vyākṣepam
AM_6 11.04.07;
BC_2 06.03.07;

vyākṣepaḥ
AM_4 12.67.04;

vyākṣepāt
AM_6 12.07.02;

vyākṣepeṇa
AM_6 04.06.04;

vyākhyānam
AM_3 00.42.04 (vakkhāṇaṃ) ;
AM_5 00.08.04 (vakkhāṇaṃ) ;

vyāghāta
MR_2 14.02.39;
MR_3 23.24.06;

vyāghātaḥ
MR_3 23.23.06; 26.10 ;

vyāghāte
DGh 29.02.02;

vyāghra
AN_4 02.10;
CD_1 09.16;
CD_3 09.10;
MV 03.14;
SV_4 01.01.16 (vaggha) ;

vyāghram
MV 44.13;
PN_5 18.20;

vyāghrāḥ
BC_4 04.05.02 (vagghā) ;
PR_1 03.18;

vyāghrī
PN_2 08.08;

vyāghreṇa
AM_6 04.14.04; 08.02.13 ;

vyācakṣāṇasya
CD_1 28.29.02 (vakkhāṇaantassa) ;

vyāja
AM_5 01.14;
AS_1 14.04;
DGh 23.07;
UBh 63.21;

vyājam
AM_4 03.02;
AS_1 26.17.06;
PY_1 04.17;
PY_4 15.06;

vyājaḥ
PR_2 56.05;
PY_3 04.04.10;

vyājena
AM_1 05.44.05;

vyātta
AM_4 04.24;

vyādhānām
MR_7 03.07 (vāhāṇaṃ) ;

vyādhāmoṣmam
DGh 20.06;

vyādhi
MR_4 18.05 (vāhi) ;

vyādhibhiḥ
MR_6 16.07;

vyādhiḥ
MR_7 02.03 (vāhī) ;
PN_3 01.04;

vyādhunvatyāḥ
AS_1 18.16;

vyāpat
AM_6 04.05.04;

vyāpattim
MR_6 21.30;

vyāpadaḥ
AM_1 05.24.02;
AM_6 08.05.02;
PR_3 07.27;

vyāpannaḥ
PR_3 05.09;

vyāpannām
PY_3 04.10.09;

vyāpādayanti
MR_6 19.15.25 (vāvādenti) ;

vyāpādayāmi
MR_6 17.08.12 (vāvādemi) ;

vyāpādayitavyaḥ
MR_6 03.10.12 (vāvādaidavvo) ;
MR_7 03.44.07;

vyāpādayitum
AN_2 03.10;
MR_6 15.35.12 (vāvādaiduṃ) ;

vyāpādayiṣyāmi
AM_5 03.01.06 (vāvādaissaṃ) ;

vyāpāditavān
MR_2 18.12.07;

vyāpāditaḥ
CD_3 15.10.04 (vāvādido) ;
CD_4 03.02.13 (vāvādido) ; 03.05.08 ;
MR_2 15.53.19; 20.08.03 ;
MR_3 24.18.23; 24.44.06 ;
MR_5 21.07.03;
MR_6 17.09.04;

vyāpādinī
MR_2 15.07;

vyāpādyate
MR_6 17.10.03 (vāvādīadi) ;

vyāpāra
AS_1 21.07;
MR_2 04.06;
MR_3 21.11;
MR_4 15.22;

vyāpāraṇīyam
MR_7 16.25;

vyāpārayitum
MR_1 20.25.08;

vyāpāraḥ
PN_4 18.11.05;
PR_2 27.15.03;

vyāpārā
AS_1 13.03.05;

vyāpārāt
AS_1 26.20.05;

vyāpārāḥ
CD_1 06.01.06 (vāvārā) ;

vyāpāritāḥ
MR_2 07.07.09; 19.03.06 ;

vyāpāreṇa
AM_6 00.05.06 (vāvāreṇa) ;

vyāpi
AS_7 11.18;

vyāpṛtam
AS_6 32.11;

vyāpṛtasya
PR_2 02.01.05;

vyāpṛtaḥ
CD_1 01.10.02 (vāvudo) ;

vyāpṛtā
CD_4 01.14.01 (vāvudā) ;

vyāpṛtāḥ
AN_2 00.02.05;
PN_2 00.02.04;

vyāptam
PN_5 14.14;

vyāptaḥ
MR_3 13.07;

vyāpya
AS_1 01.22;

vyāmṛṣṭa
AM_2 13.01;

vyāmohitaḥ
PY_3 04.04.18;

vyāyata
UBh 56.10;

vyāyatatvāt
AS_2 04.18;

vyāyataḥ
PN_3 03.24;

vyāyāma
AM_1 08.01;
MR_3 24.37.03;
MV 11.08.06; 25.06.09 ;
PY_1 06.09; 08.09.07 (vāāma) ;
PY_2 13.10;
SV_2 00.06.08 (vāāma) ;

vyāyāmaḥ
PY_1 07.02.21 (vāāmo) ;

vyāyuddha
UBh 51.06;

vyāla
BC_4 02.02;
MR_2 01.10.05 (vāla) ;

vyālatva
MR_3 32.14;

vyālaḥ
AM_1 05.28.20;

vyālīḍha
AN_2 10.15;

vyāvartana
PR_2 64.04;

vyāvartanam
PY_2 09.07;

vyāvartya
SV_1 16.24;

vyāvalgamānau
AM_3 20.06;

vyāviddha
UBh 13.16;

vyāviddhaḥ
DV 01.09;

vyāvṛttam
MR_5 10.09;

vyāsaṅga
MR_2 05.07;

vyāsaḥ
UBh 21.07;

vyāsena
DV 22.08;

vyāhara
PR_2 00.16.06 (vāhaḷa) ;

vyāharataḥ
MR_4 10.16.07;

vyāharati
DGh 19.03.04; 23.02.03 ; 44.01.05 ;
DV 37.01.02;
PN_3 14.09.05;

vyāharan
DGh 46.10;

vyāharāmi
BC_2 15.02.03;
PR_2 00.10.08 (vāhaḷāmi) ;

vyāhartum
BC_3 01.02.06 (vāhaḷiduṃ) ;
CD_1 24.12;

vyāhāriṇā
MR_5 19.01.05;

vyāhṛtāḥ
BC_4 01.22;

vyutkrānta
PR_1 07.09;

vyuttiṣṭhamānaḥ
MR_1 15.06.08;

vyūḍha
MV 26.21;

vyūham
DGh 30.07;

vyoma
AM_5 07.01;
MR_6 19.07;