[Home]

pañcarātram


0.1 nāndyante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
droṇaḥ pṛthivy-arjuna-bhīma-dūto
yaḥ karṇadhāraḥ śakunī^śvarasya
duryodhano bhīṣma-yudhiṣṭṭhiraḥ sa
pāyād virāḍ uttara-go 'bhimanyuḥ

1.1 parikramya

1.2 evam āryamiśrān vijñāpayāmi
1.3 aye kin nu khalu mayi vijñāpana-vyagre śabda iva śrūyate
1.4 aṅga paśyāmi

nepathye
1.5 aho kuru-rājasya yajña-samṛddhiḥ

sūtradhāraḥ
1.6 bhavatu vijñātam

2
sarvair antaḥ-puraiḥ sārdhaṃ prītyā prāpteṣu rājasu
yajño duryodhanasyai^ṣa kuru-rājasya vartate


2.1 niṣkrāntaḥ

sthāpanā


2.2 tataḥ praviśanti brāhmaṇās trayaḥ

sarve
2.3 aho
2.4 kuru-rājasya yajña-samṛddhiḥ

prathamaḥ
2.5 iha hi

3
dvijo^cchiṣṭair annaiḥ prakusumita-kāśā iva diśo
havir-dhūmaiḥ sarve hṛta-kusuma-gandhās taru-gaṇāḥ
mṛgais tulyā vyāghrā vadha-nibhṛta-siṃhāś ca girayo
nṛpe dīkṣāṃ prāpte jagad api samaṃ dīkṣitam iva

dvitīyaḥ
3.1 samyag bhavān āha

4
tṛpto 'gnir haviṣā^'-maro^ttama-mukhaṃ tṛptā dvi-je^ndrā dhanais
tṛptāḥ pakṣi-gaṇāś ca go-gaṇa-yutās te te narāḥ sarvaśaḥ
hṛṣṭaṃ samprati sarvato jagad idaṃ garjan nṛ-pe sad-guṇair
evaṃ lokam udāruroha sakalaṃ devā^layaṃ tad-guṇaiḥ

tṛtīyaḥ
4.1 ime 'tra-bhavanto dvi-jātayaḥ

5
rājñāṃ veṣṭana-paṭṭa-hṛṣṭa-caraṇāḥ śḷāghya-prabhūta-śravā
vārddhakye 'py abhivardhamāna-niyamāḥ svādhyāya-śūrair mukhaiḥ
viprā yānti vayaḥ-prakarṣa-śithilā yaṣṭi-tripāda-kramāḥ
śiṣya-skandha-niveśitā^ñcīta-karā jīṛṇā gajendrā iva

sarve
5.1 bho bho māṇavakāḥ bho bho māṇavakāḥ an-avasite 'vabhṛtha-snāne na khalu tāvad agnir utsraṣṭavyo bhavadbhiḥ

prathamaḥ
5.2 dhig darśitam eva tāvad baṭu-cāpalam

6
eṣā dīptai^ka-yūpā kanaka-maya-bhuje^^bhāti vasudhā
caityā^gnir laukikā^gniṃ dvija iva vṛṣalaṃ pārśve na sahate
^ty-arthaṃ pluṣṭa-pṛṣṭhā harita-kuśatayā vedī parivṛtā
prāg-vaṃśaṃ cai^ṣa dhūmo gaja iva nalinīṃ pullāṃ praviśati

dvitīyaḥ
6.1 evam etad

7
agnir agni-bhayād eṣa bhītair nirvāsyate dvijaiḥ
kule vyutkrānta-cāritre jñātir jñāti-bhayād iva

tṛtīyaḥ

8
śakaṭī ca ghṛtā^pūrṇā sicyamānā^pi vāriṇā
nārī^vo^paratā^patyā bāla-snehena dahyate

prathamaḥ
8.1 samyag bhavān āha

9
etāṃ cakra-dharasya dharma-śakaṭīṃ dagdhuṃ samabhyudyato
darbhe śuṣyati nīla-śādvalatayā vahniḥ śanair vāmanaḥ
vātenā^kulitaḥ śikhā-parigataś cakraṃ krameṇā^gato
nemī-maṇḍala-maṇḍalī-kṛta-vapuḥ sūryāyate pāvakaḥ

dvitīyaḥ
9.1 idam aparam paśya

10
valmīka-mūlād dahanena bhītās
tat-koṭaraiḥ pañca samaṃ bhujaṅgāḥ
samaṃ vipannasya narasya dehād
viniḥsṛtāḥ pañca yathe^ndriyāṇi

tṛtīyaḥ
10.1 idam apraraṃ paśyetāṃ bhavantau

11
dahyamānasya vṛkṣasya ^nilena makhā^gninā
koṭarā^ntara-deha-sthāḥ kha-gāḥ prāṇā ivo^dgatāḥ

prathamaḥ
11.1 evam etat

12
śuṣkeṇai^kena vṛkṣeṇa vanaṃ puṣpita-pāda-pam
kulaṃ cāritra-hīnena puruṣeṇe^va dahyate
13
vanaṃ sa-vṛkṣa-kṣupa-gulmam etat
prakāmam āhāram ivo^pabhujya
kuśā^nusāreṇa hutā^śano 'sau
nadīm upaspraṣṭum ivā^vatīrṇaḥ

dvitīyaḥ
13.1 eṣa eṣaḥ

14
gato vṛkṣād vṛkṣaṃ vitata-kuśa-cīreṇa dahanaḥ
kadalyā vipluṣṭaṃ patati pariṇāmād iva phalam
asau ^gre tālo madhu-paṭala-cakreṇa mahatā
ciraṃ mūle dagdhaḥ paraśur iva rudrasya patati

tṛtīyaḥ
14.1 hanta sat-puruṣa-roṣa iva praśānto bhagavān hutā^śanaḥ

15
etad agner balaṃ naṣṭam indhanānāṃ parikṣayāt
dāna-śaktir ivā^ryasya vibhavānāṃ parikṣayāt

prathamaḥ

16
srug-bhāṇḍam araṇīṃ darbhān upabhuṅkte hutā^śanaḥ
vyasanitvān naraḥ kṣīṇaḥ paricchadam ivā^tmanaḥ

dvitīyaḥ

17
avanata-viṭapo nadī-palāśaḥ
pavana-vaśāc calitai^ka-parṇa-hastaḥ
dava-dahana-vipanna-jīvitānām
udakam ivai^ṣa karoti pāda-pānām

tṛtīyaḥ
17.1 tad āgamyatām
17.2 vayam api tāvad upaspṛśāmaḥ

ubhau
17.3 bāḍham


17.4 sarve upaspṛśya

prathamaḥ
17.5 aye ayam atra-bhavatā kuru-rājo duryodhano bhīṣma-droṇa-puraḥ-saraḥ sarva-rāja-maṇḍalenā^nugamyamāna ita evā^bhivartate
17.6 ime hi

18
yajñena bhojaya mahīṃ jaya vikrameṇa
roṣaṃ parityaja bhava svajane dayāvān
ity evam āgata-kathā-madhuraṃ bruvantaḥ
kurvanti pāṇḍava-parigraham eva paurāḥ

18.1 tad āgaṃyatām
18.2 vayam api tāvat kuru-rājaṃ sambhāvayāmaḥ

ubhau
18.3 bāḍham

sarve
18.4 jayatu bhavān jayatu


18.5 niṣkrāntāḥ sarve

viṣkambhakaḥ


18.6 tataḥ praviśato bhīma-droṇau

droṇaḥ
18.7 dharmam ālambamānena duryodhanenā^ham evā^nugṛhīto nāma
18.8 kutaḥ

19
atītya bandhūn avalaṅghya mitrāṇy
ācāryam āgacchati śiṣya-doṣaḥ
bālaṃ hy apatyaṃ gurave pradātur
nai^^parādho 'sti pitur na mātuḥ

bhīṣmaḥ
19.1 eṣa duryodhanaḥ

20
avāpya rūpya-grahaṇāt samucchrayaṃ
raṇa-priyatvād a-yaśo nipītavān
niṣevya dharmaṃ su-kṛtasya bhājanaṃ
sa eva rūpeṇa cirasya śobhate


20.1 tataḥ praviśati duryodhanaḥ karṇaḥ śakuṇiś ca

duryodhanaḥ

21
kṛta-śraddho hy ātmā vahati paritoṣaṃ guru-jano
jagad viśvastaṃ me nivasati guṇo naṣṭam a-yaśaḥ
mṛtaiḥ prāpyaḥ svargo yadi kathaya bhāty etad an-ṛtaṃ
parokṣo na svargo bahu-guṇam iha ivai^ṣa phalati

karṇaḥ
21.1 gāndhārīmātaḥ nyāyenā^gatam artham atisṛjatā nyāyyam eva bhavatā kṛtam
21.2 kutaḥ

22
bāṇā^dhīnā kṣatriyāṇāṃ samṛddhiḥ
putrā^pekṣī vañcyate sannidhātā
vipro^tsaṅge vittam āvarjya sarvaṃ
rājñā deyaṃ cāpa-mātraṃ sutebhyaḥ

śakuniḥ
22.1 samyag āha gaṅgo^pasparśanād dhauta-kalmaṣā^ṅgo 'ṅga-rājaḥ

karṇaḥ

23
ikṣvāku-śayyāti-yayāti-rāma-
māndhātṛ-nābhāga-nṛgā^mbarīṣāḥ
ete sa-kośāḥ puruṣāḥ sa-rāṣṭṛā
naṣṭāḥ śarīraiḥ kratubhir dharante

sarve
23.1 gāndhārīmātaḥ yajña-samāptyā diṣṭyā bhavān vardhate

duryodhanaḥ
23.2 anugṛhīto 'smi
23.3 bho ācārya abhivādaye

droṇaḥ
23.4 ehy ehi putra ayam a-kramaḥ

duryodhanaḥ
23.5 atha kaḥ kramaḥ

droṇaḥ
23.6 kiṃ na paśyati bhavān

24
daivataṃ mānuṣī-bhūtam eṣa tāvan namasyatām
a-nyāyā^caraṇaṃ manye bhīṣmam utkramya vanditum

bhīṣmaḥ
24.1 bhavān evam
24.2 bahubhiḥ kāraṇair apakṛṣṭo 'ham bhavataḥ
24.3 kutaḥ

25
aham hi mātrā janito bhavān svayaṃ
mamā^yudhaṃ vṛttir apahnavas tava
dvijo bhavān kṣatriya-vaṃśa- vayaṃ
gurur bhavān śiṣyamahattarā vayaṃ

droṇaḥ
25.1 no^tsahante mahā^tmāno hy ātmānam apastotum
25.2 ehi putra abhivādayasva mām

duryodhanaḥ
25.3 ācārya abhivādaye

droṇaḥ
25.4 ehy ehi putra evam evā^vabhṛtha-snāneṣu khedam avāpnuhi

duryodhanaḥ
25.5 anugṛhīto 'smi
25.6 pitāmaha abhivādaye

bhīṣmaḥ
25.7 ehy ehi pautra evam eva te buddhi-praśamanaṃ bhavatu

duryodhanaḥ
25.8 anugṛhīto 'smi
25.9 mātula abhivādaye

śakuniḥ
25.10 vatsa

26
evam eva kratūn sarvān samānīyā^pta-dakṣiṇān
rājasūye nṛpān jitvā jarāsandha ivā^naya

droṇaḥ
26.1 aho āśīr-vacane 'pi śakunir udyogaṃ janayati
26.2 aho priya-virodhaḥ khalv ayaṃ kṣatriya-kumāraḥ

duryodhanaḥ
26.3 vayasya karṇa guru-jana-praṇāmā^vasāne prāpta-kramam upabhujyatāṃ vayasya-visrambhaḥ

karṇaḥ
26.4 gāndhārīmātaḥ

27
kratu-vratais te tanu gātram etat
soḍhuṃ balaṃ śakṣyasi pīḍayāni
antas tv an-āmantrya na dharṣayāmi
rājar^ṣi-dhīrād vacanād bhayaṃ me

duryodhanaḥ
27.1 evam eva te buddhir astu

droṇaḥ
27.2 putra duryodhana eṣa mahe^ndra-priya-sakho bhīṣmako nāma bhavantaṃ sabhājayati

duryodhanaḥ
27.3 svāgatam āryāya abhivādaye

bhīṣmaḥ
27.4 pautra duryodhana
27.5 eṣa dakṣiṇāpatha-parigha-bhūto bhūriśravā nāma bhavantaṃ sabhājayiṣyati

duryodhanaḥ
27.6 svāgatam āryāya

droṇaḥ
27.7 putra duryodhana bhavato yajñaṃ sabhājayatā vāsubhadreṇa preṣito 'bhimanyur bhavantaṃ sabhājayati

śakuniḥ
27.8 vatsa duryodhanaḥ eṣa jarāsandha-putraḥ sahadevo bhavantam abhivādayati

duryodhanaḥ
27.9 ehy ehi vatsa pitṛ-sadṛśa-parākramo bhava

sarve
27.10 etat sarva-rāja-maṇḍalaṃ bhavantaṃ sabhājayati

duryodhanaḥ
27.11 anugṛhīto 'smi
27.12 bhoḥ kinnukhalu samāgate sarva-rāja-maṇḍale virāṭo ^gacchati

śakuniḥ
27.13 preṣito 'sya mayā dūtaḥ śaṅke pathi vartata iti

duryodhanaḥ
27.14 bho ācārya dharme dhanuṣi ^cārya pratigṛhyatāṃ dakṣiṇā

droṇaḥ
27.15 dakṣiṇe^ti
27.16 bhavatu bhavatu
27.17 vyapaśramayiṣye tāvad bhavantam

duryodhanaḥ
27.18 katham ācāryo 'pi vyapaśramayiṣyate

bhīṣmaḥ
27.19 bhoḥ
27.20 kinnukhalu prayojanaṃ yadā

28
pītaḥ somo bālya-datto niyogāc
chatra-cchāyā sevyate khyātir asti
kiṃ tad dravyaṃ kiṃ phalaṃ ko viśeṣaḥ
kṣatrā^cāryo yatra vipro daridraḥ

duryodhanaḥ
28.1 ājñāpayatu bhavān kim icchati
28.2 kim anutiṣṭhāmi

droṇaḥ
28.3 putra duryodhana kathayāmi

duryodhanaḥ
28.4 kim idānīṃ bhavatā vicāryate

29
prāṇā^dhiko 'smi bhavatā ca kṛto^padeśaḥ
śūreṣu yāmi gaṇanāṃ kṛta-sāhaso 'smi
svacchandato vada kim icchasi kiṃ dadāni
haste sthitā mama gadā bhavataś ca sarvam

droṇaḥ
29.1 putra bravīmi khalu tāvat
29.2 bāṣpa-vegas tu māṃ bādhate

sarve
29.3 katham ācāryo 'pi bāṣpam utsṛjati

bhīṣmaḥ
29.4 pautra duryodhana a-phalas te pariśramaḥ

duryodhanaḥ
29.5 ko 'tra


29.6 praviśya

bhaṭaḥ
29.7 jayatu mahārājaḥ

duryodhanaḥ
29.8 āpas tāvat

bhaṭaḥ
29.9 yad ājñāpayati mahārājaḥ

29.10 niṣkramya praviśya

29.11 jayatu mahārājaḥ
29.12 imā āpaḥ

duryodhanaḥ
29.13 ānaya

29.14 kalaśaṃ gṛhītvā

29.15 bho ācārya aśru-pāto^cchiṣṭasya kriyatāṃ śaucam

droṇaḥ
29.16 bhavatu bhavatu
29.17 mama kārya-kriyai^va mukho^dakam astu

duryodhanaḥ
29.18 dhig

30
yadi vimṛśasi pūrva-jihmatāṃ me
yadi ca samarthayase na dāsyatī^ti
śara-śata-kaṭhinaṃ prayaccha hastaṃ
salilam idaṃ karaṇaṃ pratigrahāṇām

droṇaḥ
30.1 hanta labdho me hṛdaya-viśvāsaḥ
30.2 putra śrūyatāṃ

31
yeṣāṃ gatiḥ kvāpi nirāśrayāṇāṃ
saṃvatsarair dvādaśabhir na dṛṣṭā
tvaṃ pāṇḍavānāṃ kuru saṃvibhāgam
eṣā ca bhikṣā mama dakṣiṇā ca

śakumiḥ
31.1 so^dvegam

31.2 tāvad bhoḥ

32
upanyastasya śiṣyasya viśvastasya ca gaurave
yad a-prastutam utpādya yukte^yaṃ dharma-vañcanā

droṇaḥ
32.1 kathaṃ dharma-vañcane^ti
32.2 tāvad bho gāndhāra-viṣaya-vismita śakune tvad-an-ārya-bhāvāt sarva-lokam an-āryam iti manyase
32.3 hanta bhoḥ

33
bhrātṝṇāṃ paitṛkaṃ rājyaṃ dīyatām iti vañcanā
kiṃ paraṃ yācitair dattaṃ balāt-kāreṇa tair hṛtam

sarve
33.1 kathaṃ balāt-kāreṇa nāma

bhīṣmaḥ
33.2 pautra duryodhana avabhṛtha-snāna-mātram eva khalu tāvat
33.3 mitra-mukhasya śatroḥ śakuner vacanaṃ na śrotavyam
33.4 paśya pautra

34
yat pāṇḍavā drupada-rāja-sutā-sahāyāḥ
kāntāra-reṇu-paruṣāḥ pṛthivīṃ bhramanti
yat tvaṃ ca teṣu vimukhas tvayi te ca vāmās
tat sarvam eva śakuneḥ paruṣā^valepaḥ

duryodhanaḥ
34.1 bhavatu evaṃ tāvad ācārya pṛcchāmi

droṇaḥ
34.2 putra kathaya

duryodhanaḥ

35
yat purā te sabhā-madhye rājye māne ca dharṣitāḥ
balāt-kāra-samarthais taiḥ kiṃ roṣo dhārita tadā

droṇaḥ
35.1 atre^dānīṃ dharma-cchalena vañcito dyūtā^śraya-vṛttir yudhiṣṭhiraḥ praṣṭavyaḥ

36
yena bhīmaḥ sabhā-stambhaṃ tulayann eva vāritaḥ
yady ekasmin vimuktaḥ syān ^smāñ chakunir ākṣipet

bhīṣmaḥ
36.1 anyat prastutam anyad āpatitam
36.2 bho ācārya kāryam atra gurutaraṃ na kalahaḥ

droṇaḥ
36.3 ^tra kadarthanaṃ kāryaṃ kalaha eva bhavatu

bhīṣmaḥ
36.4 prasīdatv ācāryaḥ
36.5 paśya pautra

37
ye dur-balāś ca kṛpaṇāś ca nir-āśrayāś ca
tvattaś ca śarma mṛgayanti na garvayanti
jyeṣṭo bhavān praṇayinas tvayi te kuṭumbe
tān dhārayiṣyasi mṛgaiḥ saha vartayantu

śakuniḥ
37.1 vartayantu vartayantu

karṇaḥ
37.2 bho ācārya alam a-marṣeṇa
37.3 duryodhano hi nāma

38
hitam api paruṣā^rthaṃ ruṣyati śrāvyamāṇo
vara-puruṣa-viśeṣaṃ ne^cchati stūyamānam
gatam idam avasānaṃ rakṣyatāṃ śiṣya-kāryaṃ
gaja iva bahu-doṣo mārdavenai^va vāhyaḥ

droṇaḥ
38.1 vatsa karṇa tejasvi brāhmaṇyam
38.2 kāle sambodhito 'smi
38.3 eṣo 'haṃ bhava-cchandam anuvarte
38.4 putra duryodhana ahaṃ tava prabhāvī nanu

bhīṣmaḥ
38.5 eṣa idānīṃ mārgeṇā^rabdhaḥ
38.6 sāntvaṃ hi nāma dur-vinītānām auṣadham

duryodhanaḥ
38.7 na mamai^va kulasyā^pi me bhavān prabhuḥ

droṇaḥ
38.8 etat tavai^va yuktam
38.9 tat putra

37
tvaṃ vañcyase yadi mayā na tavā^tra doṣas
tvāṃ pīḍayāmi yadi ^stu tavai^ṣa lābhaḥ
bhedāḥ paraspara-gatā hi mahā-kulānāṃ
dharmā^dhikāra-vacaneṣu śamī-bhavanti

duryodhanaḥ
37.1 tena hi samarthayitum icchāmi

droṇaḥ
37.2 putra kena samarthayitum icchasi

40
bhīṣmeṇa karṇena kṛpeṇa kena
kiṃ sindhu-rājena jayadrathena
kiṃ drauṇinā^ho vidureṇa sārdhaṃ
pitrā svamātrā vada putra kena

duryodhanaḥ
40.1 nahi nahi mātulena

droṇaḥ
40.2 śakuninā
40.3 hanta vipannaṃ kāryam

duryodhanaḥ
40.4 mātula itas tāvat
40.5 vayasya karṇa itas tāvat

droṇaḥ
40.6 bhavatu evaṃ tāvat kariṣye
40.7 vatsa gāndhāra-rāja itas tāvat

śakuniḥ
40.8 ayam asmi

droṇaḥ
40.9 vatsa

41
krodha-prāyaṃ vayo jīrṇaṃ kṣantavyaṃ baṭu-cāpalam
asya rūkṣasya vacasaḥ pariṣvaṅgaḥ śamī-kriyā

bhīṣmaḥ
41.1 ātmagatam

42
eṣa śiṣyasya vātsalyāc chakuniṃ yācate guruḥ
evaṃ sāntvī-kṛto hy eṣa nai^va muñcati jihmatām

śakuniḥ
42.1 ātmagatam

42.2 aho śaṭhaḥ khalv ācāryaḥ sva-kārya-lobhān māṃ sāntvayati


42.3 sarve parikramyo^paviśanti

duryodhanaḥ
42.4 mātula pāṇḍavānāṃ rājyā^rdhaṃ prati ko niścayaḥ

śakuniḥ
42.5 na dātavyam iti me niścayaḥ

duryodhanaḥ
42.6 dātavyam iti vaktum arhati mātulaḥ

śakuniḥ
42.7 yadi dātavye rājye kim asmābhiḥ saha mantrayase
42.8 nanu sarvam eva pradīyatām

duryodhanaḥ
42.9 vayasya aṅgarāja bhavān idānīṃ na kiñcid āha

karṇaḥ
42.10 idānīṃ kim abhidhāsyāmi

43
rāmeṇa bhuktāṃ paripālitāṃ ca
subhrātṛtāṃ na pratiṣedhayāmi
kṣamā^'-kṣamatve tu bhavān pramāṇaṃ
saṅgrāma-kāleṣu vayaṃ sahāyāḥ

duryodhanaḥ
43.1 mātula balavat praty amitro 'n-upajīvyaś ca kaścit kudeśaś cintyatām
43.2 tatra vaseyuḥ pāṇḍavāḥ

śakuniḥ
43.3 hanta bhoḥ

44
śūnyam ity abhidhāsyāmi kaḥ pārthād balavattaraḥ
ūṣareṣv api sasyaṃ syād yatra rājā yudhiṣṭhiraḥ

duryodhanaḥ
44.1 athe^dānīṃ

45
guru-kara-tala-madhye toyam āvarjitaṃ me
śrutam iha kula-vṛddhair yat pramāṇaṃ pṛthivyām
tad idam apanayo vañcanā yathā
bhavatu nṛpa jalaṃ tat satyam icchāmi kartum

śakuniḥ
45.1 anṛta-vacanān mocayitavyo bhavān nanu

duryodhanaḥ
45.2 atha kim

śakuniḥ
45.3 tena hi itas tāvat

45.4 upasṛtya

45.5 bho ācārya ihā^tra-bhavān kuru-rājo bhavantaṃ vijñāpayati

droṇaḥ
45.6 vatsa gāndhāra-rāja abhidhīyatām

śakuniḥ
45.7 yadi pañca-rātreṇa pāṇḍavānāṃ pravṛttir upanetavyā rājyasyā^rdhaṃ pradāsyati kila
45.8 samānayatu bhavān idānīm

droṇaḥ
45.9 tāvad bhoḥ

46
ye kartu-kāmaiś chalanaṃ bhavadbhiḥ
saṃvatsarair dvādaśabhir na dṛṣṭāḥ
te pañca-rātreṇa mayo^paneyā
varaṃ hy a-dattaṃ viśadā^kṣareṇa

bhīṣmaḥ
46.1 pautra duryodhanaḥ a-cchalo dharmaḥ
46.2 vayam api tāvad asminn arthe prītāḥ smaḥ
46.3 paśya pautra

47
varṣeṇa varṣa-śatena teṣāṃ
tvaṃ pāṇḍavānāṃ kuru saṃvibhāgam
tasmāt pratijñāṃ kuru vīra satyāṃ
satyā pratijñā hi sadā kurūṇām

duryodhanaḥ
47.1 eṣa eva me niścayaḥ

droṇaḥ
47.2

47.3 ātma-gatam

48
adya me kārya-lobhena hanūmattvaṃ gatā spṛhā
laṅghayitvā^rṇavaṃ yena naṣṭā sītā niveditā

48.1 tat kuto nu khalu pāṇḍavānāṃ pravṛttir upanetavyā


48.2 praviśya

bhaṭaḥ
48.3 jayatu mahārājaḥ
48.4 virāṭa-nagarād dūtaḥ prāptaḥ

sarve
48.5 śīghraṃ praveśyatām

bhaṭaḥ
48.6 yad ājñāpayatha

48.7 niṣkrāntaḥ


48.8 praviśya

dūtaḥ
48.9 jayatu mahārājaḥ

sarve
48.10 kim āgato virāṭe^śvaraḥ

bhaṭaḥ
48.11 viśādenā^vṛto no^pagacchati yat tat-sambandhi sannikṛṣṭaṃ kīcakānāṃ bhrātṛ-śataṃ

49
rātrau channena kenāpi bāhubhyām eva hiṃsitam
dṛśyate hi śarīrāṇām a-śastra-janito vadhaḥ

49.1 iti

bhīṣmaḥ
49.2 katham a-śastreṇe^ti
49.3 bho ācārya abhyupagamyatāṃ pañca-rātram

droṇaḥ
49.4 kim artham

bhīṣmaḥ

50
bhīmasenasya līlai^ṣā su-vyaktaṃ bāhu-śālinaḥ
yo 'smin bhrātṛ-śate roṣaḥ sa tasmin phalitaḥ śate

droṇaḥ
50.1 kathaṃ bhavān jānāti

bhīṣmaḥ

51
kathaṃ paṇḍita kūleṣu bhrāntānāṃ bāla-cāpalam
^bhijānanti vatsānāṃ śṛṅga-sthānāni go-vṛṣāḥ

droṇaḥ
51.1 go-vṛṣā iti
51.2 hanta siddhaṃ kāryam
51.3 putra duryodhana astu panca-rātram

duryodhanaḥ
51.4 atha kim

droṇaḥ
51.5 bho bho yajñam anubhavitum āgatā rājānaḥ śṛṇvantu śṛṇvantu bhavantaḥ
51.6 ihā^tra-bhavān kuru-rājo duryodhanaḥ na na mātula-sahitaḥ yadi pāṇḍavānāṃ pravṛttir upanetavyā rājyasyā^rdhaṃ pradāsyati kila
51.7 nanu putra

duryodhanaḥ
51.8 atha kim

droṇaḥ
51.9 etad dvis triḥ sampradhāryatām

śakuniḥ
51.10 kāle jñāsyāmi

droṇaḥ
51.11 nanu gāṅgeya

bhīṣmaḥ
51.12 ātma-gatam

52
ācāryasya yadā harṣo dhairyam utkramya sūcitaḥ
śaṅke duryodhanenai^ṣa vañcyamānena vañcitaḥ

52.1 prakāśam

52.2 pautra duryodhana asti mama virāṭenā^'-prakāśaṃ vairam atha bhavato yajñam anubhavitum an-āgata iti
52.3 tasmāt kriyatāṃ tasya go-grahaṇam
52.4 brāhmaṇārjavabuddhe
53
dharṣitā ratha-śabdena roṣam eṣyanti pāṇdavāḥ
asti teṣāṃ kṛta-jñatvam iṣṭaṃ go-grahaṇe sthitam


53.1 praviśya

bhaṭaḥ
53.2 sajjāḥ khalu rathā vāhāḥ praveśā^bhimukhāya te

duryodhanaḥ

54
ebhir eva rathaiḥ śīghraṃ kriyatāṃ tasya go-grahaḥ
gadā yajña-praśāntā ca punar me karam eṣyati

droṇaḥ

55
tasmān me ratham ānayantu puruṣāḥ

śakuniḥ

55
hastī mamā^nīyatāṃ

karṇaḥ

55
bhārā^rthaṃ bhṛśam udyatair iha hayair yukto rathaḥ sthāpyatām

bhīṣmaḥ

55
buddhir me tvarate virāṭa-nagaraṃ gantuṃ dhanus tvaryatāṃ

sarve

55
muktvā cāpam ihai^va tiṣṭhatu bhavān ājñā-vidheyā vayam

droṇaḥ
55.1 putra duryodhana āvāṃ tava yuddhe parākramaṃ draṣṭum icchāvaḥ

duryodhanaḥ
55.2 yad abhirucitaṃ bhavate

droṇaḥ
55.3 vatsa gāndhārarāja asmin go-grahaṇe tava khalu prathama-rathaḥ

śakuniḥ
55.4 bāḍham
55.5 prathamaḥ kalpaḥ


55.6 niṣkrāntāh sarve

prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn