[Home]

abhiṣekanāṭakam

atha pañcamo 'ṅkaḥ


0.1 tataḥ praviśati rākṣasakāñcukīyaḥ

rākṣasakāñcukīyaḥ
0.2 ka iha bhoḥ pravāla-toraṇa-dvāram a-śūnyaṃ kurute


0.3 praviśyānyo rākṣasaḥ

rākṣasaḥ
0.4 ārya ayam asmi
0.5 kiṃ kriyatām

kāñcukīyaḥ
0.6 gaccha mahārājasya śāsanād vidyujjihvas tāvad āhūyatām

rākṣasaḥ
0.7 ārya tathā

0.8 niṣkrāntaḥ

kāñcukīyaḥ
0.9 ahotukhalu vipadyamānā^bhyudaye rākṣasa-kule vipanna-sarva-sādhanasya nihata-vīra-puruṣasya svayaṃ ca prāṇa-saṃśayaṃ prāptasye^dānīm api prasannatvaṃ no^pagacchati mahārājasya buddhiḥ
0.10 ko hi nāma

1
calat-taraṅgā^hata-bhīma-velam
udīrṇa-nakrā^kula-nīla-nīram
samudram ākrāntam avekṣya tasmai
dāra-pradānān na karoti śāntim

1.1 api ca
2
prahasta-pramukhā vīrāḥ kumbhakarṇa-purassarāḥ
nihatā rāghaveṇā^dya śakrajic ^pi nirgataḥ

2.1 evam api gate
3
madana-vaśa-gato mahānayārthaṃ saciva-vaco 'py an-avekṣya vīra-mānī
raghu-kula-vṛṣabhasya tasya devīṃ janaka-sutāṃ na dadāti yoddhu-kāmaḥ


3.1 praviśya

vidyujjihvaḥ
3.2 api sukham āryasya

kāñcukīyaḥ
3.3 vidyujjihva gaccha mahārāja-vacanād rāma-lakṣmaṇayoḥ śiraḥ-pratikṛtir ānīyatām

vidyujjihvaḥ
3.4 yad ājñāpayati mahārājaḥ

3.5 niṣkrāntaḥ

kāñcukīyaḥ
3.6 yāvad aham api mahārājasya pratyantarī-bhaviṣyāmi

3.7 niṣkrāntaḥ

niṣkambhakaḥ


3.8 tataḥ praviśati rākṣasī-gaṇa-parivṛtā sītā

sītā
3.9 kiṇṇuhu ayyauttassa āgamaṇeṇa pahaḷādiassa hiaassa ajja āveo via saṃvutto
3.10 aṇ-iṭṭhāṇi ṇimittāṇi a dissanti
3.11 evaṃ vi dāṇi hiaassa mahanto abbhudao vaḍḍhai
3.12 savvahā issarā santiṃ karantu
3.9b kinnukhalv āryaputrasyā^gamanena prahlāditasya hṛdayasyā^dyā^vega iva saṃvṛttaḥ
3.10b an-iṣṭāni nimittāni ca dṛśyante
3.11b evam apī^dānīṃ hṛdayasya mahān abhyudayo vardhate
3.12b sarvathe^śvarāḥ śāntiṃ kurvantu


3.13 tataḥ praviśati rāvaṇaḥ

rāvaṇaḥ
3.14 tāvad

4
eṣā vihāya bhavanaṃ mama samprayātā
nārī navā^'-mala-jalo^dbhava-lagna-hastā
laṅkā yadā hi samare vaśam āgatā me
paulastyam āśu parijitya tadā gṛhītā

4.1 bhavati tiṣṭha tiṣṭha
4.2 na khalu na khalu gantavyam
4.3 kiṃ bravīṣi utsṛjya tvāṃ rāmam upagacchāmī^ti
4.4 āḥ apadhvaṃsa
5
balād eva gṛhītā^si tadā vaiśravaṇā^laye
balād eva grahīṣye tvāṃ hatvā rāghavam āhave

5.1 kim anayā
5.2 yāvad aham api sītāṃ vilobhayiṣye

5.3 madanāveśaṃ nirūpya

5.4 ahotukhalv a-tula-balatā kusumadhanvanaḥ
5.5 kutaḥ
6
nidrāṃ me niśi vismaranti nayanāny ālokya sītā^nanaṃ
tat-saṃśleṣa-sukhā^rthinī tanutarā yātā tanuḥ pāṇḍutāṃ
santāpaṃ ramaṇīya-vastu-viṣaye badhnāti puṣpe^ṣuṇā
kaṣṭaṃ nirjita-viṣṭapatraya-bhujo nirjīyate rāvaṇaḥ

6.1 upetya
7
sīte tyaja tvam aravinda-palāśa-netre
cittaṃ hi mānuṣa-gataṃ mama citta-nāthe
śastreṇa me 'dya samare vinipātyamānaṃ
prekṣasva lakṣmaṇa-yutaṃ tava citta-kāntam

sītā
7.1 haṃ mūḍho khu si rāvaṇao jo mandaraṃ hattheṇa tuḷayidu-kāmo
7.1b haṃ mūḍhaḥ khalv asi rāvaṇakaḥ yo mandaraṃ hastena tulayitu-kāmaḥ


7.2 praviśya

rākṣasaḥ
7.3 jayatu mahārājaḥ

8
ete tayor mānuṣayoḥ śirasī rāja-putrayoḥ
yudhi hatvā kumāreṇa gṛhīte tvat-priyā^rthinā

rāvaṇaḥ
8.1 sīte paśya paśya tayor mānuṣayoḥ śirasī

sītā
8.2 ayyautta
8.2b āryaputra

8.3 iti mūrchitā patati

rāvaṇaḥ

9
sīte bhāvaṃ parityajya mānuṣe 'smin gatā^yuṣi
adyai^va tvaṃ viśālā^kṣi mahatīṃ śriyam āpnuhi

sītā
9.1 pratyabhijñāya

9.2 ayyautta parimaḷa-ṇava-kamaḷa-saṇṇihe vadaṇe parivutta-ṇaaṇe pekkhantī adi-dhīrā khu hmi mandabhāā
9.3 ayyautta edassiṃ duḥkha-sāare maṃ ṇikkhivia kahiṃ gado si
9.4 jāva ṇa marāmi
9.5 kiṃṇukhu aḷiaṃ edaṃ bhave
9.6 bhadda jeṇa asiṇā ayyauttassa a-sadisaṃ kidaṃ teṇa maṃ vi mārehi
9.2b āryaputra parimala-nava-kamala-sannibhe vadane parivṛtta-nayane paśyantī ati-dhīrā khalv asmi mandabhāgā
9.3b āryaputra etasmin duḥkha-sāgare māṃ nikṣipya kutra gato 'si
9.4b yāvan na mriye
9.5b kinnukhalv alīkam etad bhavet
9.6b bhadra yenā^sinā āryaputrasya a-sadṛśaṃ kṛtaṃ tena mām api māraya

rāvaṇaḥ

10
vyaktam indrajitā yuddhe hate tasmin narā^dhame
lakṣmaṇena saha bhrātrā kena tvaṃ mokṣayiṣyase


10.1 nepathye


10.2 rāmeṇa rāmeṇa

sītā
10.3 ciraṃ jīva


10.4 praviśya

rākṣasaḥ
10.5 sasambhramam

10.6 rāmeṇa rāmeṇa

rāvaṇaḥ
10.7 kathaṃ kathaṃ rāmeṇe^ti

rākṣasaḥ
10.8 prasīdatu prasīdatu maharājaḥ
10.9 atipāti-vṛttānta-nivedana-tvarayā^vasthā^ntaraṃ ^veksitam

rāvaṇaḥ
10.10 brūhi brūhi
10.11 kiṃ kṛtaṃ manuja-tāpesena

rākṣasaḥ
10.12 śrotum arhati mahārājaḥ
10.13 tena khalu

11
udīrṇa-sattvena mahā-balena laṅke^śvaraṃ tvām abhibhūya śīghram
sa-lakṣmaṇenā^dya hi rāghaveṇa prasahya yuddhe nihataḥ sutas te

rāvaṇaḥ
11.1 āḥ dur-ātman samara-bhīro

12
devāḥ se^ndrā jitā yena daityāś ^pi parāṅmukhāḥ
indrajit so 'pi samare mānuṣeṇa nihanyate

rākṣasaḥ
12.1 prasīdatu prasīdatu mahārājaḥ
12.2 mahārāja-pāda-mūle kumāram antareṇā^nṛtaṃ ^bhidhīyate

rāvaṇaḥ
12.3 vatsa meghanāda

12.4 iti mūrchitaḥ patati

rākṣasaḥ
12.5 mahārāja samāśvasihi samāśvasihi

rāvaṇaḥ
12.6 pratyabhijñāya

13
vatsa sarva-jagatāṃ jvara-kṛt kṛtā^stra
vatsa vāsava-jid ānata-vairi-cakra
vatsa vīra guru-vatsala yuddha-śauṇḍa
vatsa mām iha vihāya gato 'si kasmāt


13.1 iti moham upagataḥ

rākṣasaḥ
13.2 dhik trailokya-vijayī laṅkeśvara etām avasthāṃ prāpito hatakena vidhinā
13.3 mahārāja samāśvasihi samāśvasihi

rāvaṇaḥ
13.4 samāśvasya

13.5 idānīm an-artha-hetu-bhūtayā sītayā kim anayā trailokya-vijaya-viphalayā capalayā śriyā ca
13.6 kiṃ bhoḥ kṛtānta-hataka adyā^pi bhaya-vihvalo 'si

14
idānīm api niḥ-sneho vatsene^drajitā vinā
kaṣṭaṃ kaṭhora-hṛdayo jīvaty eṣa daśānanaḥ


14.1 iti santāpāt patati

rākṣasaḥ
14.2 bho rajanīcara-vīrāḥ evaṃgate rājany antaḥkakṣyā-sthitā rakṣiṇaś ^'-pramattā bhavantu bhavantaḥ

nepathye
14.3 bho bho rājanīcara-vīrāḥ samara-mukha-nirasta-prahasta-nikumbha-kumbhakarṇe^ndrajid-vikalabala-jaladhi-janita-bhaya-cakita-vimukhāḥ capala-palāyanam anucitam aviratam amara-samarāṇi jitavatāṃ bhavatām atha ca viśva-loka-vijaya-vikhyāta-viṃśad-bāhu-śālini bhartary atra sthitavati laṅkeśvare

rāvaṇah
14.4 śrutvā sāmarṣam

14.5 gaccha bhūyo jñāyatāṃ vṛttāntaḥ

rākṣasaḥ
14.6 yad ājñāpayati mahārājaḥ

14.7 niṣkramya praviśya

14.8 jayatu mahārājaḥ
14.9 eṣa hi rāmaḥ

15
dhanuṣi nihita-bāṇas tvām atikramya garvād
dhari-gaṇa-parivāro hāsa-samphulla-netraḥ
raṇa-śirasi sutaṃ te pātayitvā tu rājann
abhipatati hi laṅkāṃ sandidhakṣur yathai^va

rāvaṇaḥ
15.1 sahasotthāya saroṣam

15.2 kvā^sau kvā^sau

15.3 asim udyamya

16
vajrī^bha-kumbha-taṭa-bheda-kaṭhora-dhāraḥ
krodho^pahāram asir eṣa vidhāsyati tvām
sampraty avantv animiṣā iha mat-kara-sthaḥ
kṣudra kva yāsyasi kutāpasa tiṣṭha tiṣṭha

rākṣasaḥ
16.1 mahārāja alam ati-sāhasena

sītā
16.2 aṇ-iṭṭhaṇi aṇ-aruhāṇi a-ṇimittāṇi idāṇiṃ karaaṃtassa rāvaṇassa a-ireṇa maraṇaṃ bhavissidi
16.2b an-iṣṭāny an-arhāny a-nimittānī^dānīṃ kurvato rāvaṇasyā^'-cireṇa maraṇaṃ bhaviṣyati

rāvaṇaḥ
16.3 asyāḥ kāraṇena bahavo bhrātaraḥ sutāḥ suhṛdaś ca me nihatāḥ
16.4 tasmād amitra-viṣayam asyā hṛdayaṃ bhittvā kṛṣṭā^ntra-mālā^laṅkṛtaḥ
16.5 khaṅgāśanipātena samanujayugalaṃ sakalavānarakulaṃ dhvaṃsayāmi

rākṣasaḥ
16.6 prasīdatu prasīdatu mahārājaḥ
16.7 alam alam idānīm ari-balā^valepam antareṇā^n-avarata-vṛthā-prayāsena
16.8 avaśyaṃ ca strī-vadho na kartavyaḥ

rāvaṇaḥ
16.9 tena hi syandanam ānaya

rākṣasaḥ
16.10 yad ājñāpayati mahārājaḥ

16.11 niṣkramya praviśya

16.12 jayatu mahārājaḥ
16.13 idaṃ syandanaṃ

rāvaṇaḥ
16.14 ratham āruhya

17
samāvṛtaṃ surair adya sīte drakṣyasi rāghavam
mama cāpa-cyutais tīkṣṇair bāṇair ākrānta-cetasam


17.1 niṣkrāntaḥ saparivāro rāvaṇaḥ

sītā
17.2 issarā attaṇo kuḷa-sadiseṇa cāritteṇa jadi ahaṃ aṇusarāmi ayyauttaṃ ayyauttassa vijao hodu
17.2b īśvarāḥ ātmanaḥ kula-sadṛśena cāritreṇa yady aham anusarāmy āryaputram āryaputrasya vijayo bhavatu


17.3 niṣkrāntā

pañcamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn