[Home]

abhijñānaśakuntalam

ṣaṣṭho 'ṅkaḥ


0.1 tataḥ praviśati nāgarikaḥ syālaḥ paścād-baddhaṃ puruṣam ādāya rakṣiṇau ca

rakṣiṇau
0.2 tāḍayitvā

0.3 ale kumbhilaā kadhehi kahiṃ tue eśe maṇi-bandhaṇ-ukkiṇṇa-ṇāmahee lāakīe aṅgulīae śamāśādide

puruṣaḥ
0.4 bhīti-nāṭitakena

0.5 paśīdantu bhāvamiśśā
0.6 ahake ṇa īdiśa-kamma-kālī

prathamaḥ
0.7 kiṃ ṇukkhu śohaṇe bamhaṇe tti kadua laññā paḍiggahe diṇe

puruṣaḥ
0.8 śuṇadha dāṇiṃ
0.9 ahake śakkāvadāl-abbhantala-vāśī dhīvale

dvitīyaḥ
0.10 pāḍaccalā
0.11 kiṃ amhehiṃ jādī puścidā

syālaḥ
0.12 sūaa kadhedu savvaṃ aṇukkameṇa
0.13 ṇa antarā paḍibandhadha

ubhau
0.14 jaṃ āutte āṇavedi
0.15 kadhehi

puruṣaḥ
0.16 ahake jāl-uggālā^dīhiṃ maśca-bandhaṇo^vāehiṃ kuḍumba-bhalaṇaṃ kalemi

syālaḥ
0.17 vihasya

0.18 visuddho dāṇiṃ ājīvo

puruṣaḥ
0.19 bhaṭṭā

1
śahaje kila je vi ṇindide
ṇa hu śe kamma vivajjaṇīake
paśu-mālaṇa-kamma dāluṇe
aṇukampā-midu evva śottie

syālaḥ
1.1 tado tado

puruṣaḥ
1.2 ekka-diaśe khaṇḍaśo lohida-maśce mae kappide jāva
1.3 taśśa udal-abbhantale edaṃ ladaṇa-bhāśulaṃ aṅgulīaaṃ pekkhidaṃ
1.4 paścā ahake śe vikkaāa daṃśaante gahide bhāvamiśśehiṃ
1.5 māledha muñcedha
1.6 aaṃ śe āama-vuttante

syālaḥ
1.7 jāṇua vissa-gandhī gohādī maccha-bandhoj jevva ṇissaṃsaaṃ
1.8 aṅgulīaa-daṃsaṇaṃ se vimarisidavvaṃ
1.9 rāulaṃ jevva gacchamha

rakṣiṇau
1.10 tadhā
1.11 ale gaśca gaṇṭhi-bhedaā


1.12 sarve parikrāmanti

syālaḥ
1.13 sūaa imaṃ pura-duvāre a-ppamattā paḍivāledha
1.14 jāva imaṃ aṅgulīaaṃ jadhā^gamaṇaṃ bhaṭṭiṇo ṇivedia tado sāsaṇo paḍicchia ṇikkamāmi

ubhau
1.15 paviśadu āutte śāmi-ppaśādāa
1.16 iti puruṣaṃ nirsiśati

prathamaḥ
1.17 jāṇua cilāadi kkhu āutte

dvitīyaḥ
1.18 ṇaṃ avaśalo^vaśappaṇīā lāāṇo

prathamaḥ
1.19 jāṇua phulanti me hatthā imaśśa vajjhaśśa śumaṇo piṇaddhuṃ
1.20 iti puruṣaṃ nirdiśati

puruṣaḥ
1.21 ṇā^lihadi bhāve a-kālaṇa-mālake bhaviduṃ

dvitīyaḥ
1.22 vilokya

1.23 eśe amhāṇaṃ śāmī patta-hatthe lāa-śāśaṇaṃ paḍicchia ido-muhe lakkhīadi
1.24 giddha-balī bhaviśśaśi


1.25 praviśya

syālaḥ
1.26 sūaa muṅcīadu eso jālo^vajīvī
1.27 uvavaṇṇo kila aaṃ aṅgulīaassa āamo

prathamaḥ
1.28 jadhā āutte āṇavedi

dvitīyaḥ
1.29 eśe jama-śadaṇaṃ paviśia paḍiṇivutte
1.30 iti puruṣaṃ parimukta-bandhanaṃ karoti

puruṣaḥ
1.31 syālaṃ praṇamya

1.32 bhaṭṭā adha kīliśe me ājīve

syālaḥ
1.33 eso bhaṭṭiṇā aṅgulīaa-mulla-saṃmido pasādo vi dāvido
1.34 iti puruṣāyā^rthaṃ prayacchati

puruṣaḥ
1.35 sa-praṇāmaṃ pratigṛhya

1.36 bhaṭṭakeṇa aṇuggahide mhi

prathamaḥ
1.37 eśe ṇāma aṇuggahide je śūlādo avadālia hatthi-kkhandhe paḍiṭṭhāvide

dvitīyaḥ
1.38 āuttā pālitośiaṃ kadhedi
1.39 teṇa aṅgulīaeṇa bhaṭṭiṇo saṃmadeṇa hodavvaṃ

syālaḥ
1.40 ṇa tassiṃ mahā^rihaṃ radaṇaṃ bhaṭṭiṇo bahu-madaṃ ti takkemi
1.41 tassa daṃsaṇe bhaṭṭiṇo ko vi ahimado jaṇo sumarido
1.42 jaṃ muhuttaaṃ pakidi-gambhīro vi pajjassu-ṇaaṇo āsi

prathamaḥ
1.43 śevidaṃ ṇāma āutteṇa

dvitīyaḥ
1.44 ṇaṃ bhaṇāhi
1.45 imaśśa kide maściā-bhattuṇo tti
1.46 iti puruṣam asūyayā paśyati

puruṣaḥ
1.47 bhaṭṭālakā ido addhaṃ tumhāṇaṃ śumaṇo-mullaṃ bhodu

dvitīyaḥ
1.48 ettike tujjadi

syālaḥ
1.49 dhīvara mahattaro tumaṃ pia-vaassao dāṇiṃ me saṃvutto
1.50 kādambarī-sakkhiaṃ amhāṇaṃ paḍhama-sohadaṃ icchīadi
1.51 soṇḍiāpaṇaṃ jevva gacchamha

sarve
1.52 tadhā


1.53 iti niṣkrāntaḥ sarve

praveśakaḥ


1.54 tataḥ praviśaty ākāśa-yānena sānumatī nāmā^psarāḥ

sānumatī
1.55 ṇivvattidaṃ mae pajjāa-ṇivvattaṇīaṃ accharā-tittha-saṃṇijjhaṃ
1.56 jāva imassa rāemiṇo udantaṃ paccakkhī-karissaṃ
1.57 ṇaṃ meṇaā-saṃbandheṇa sarīra-bhūdā dāṇiṃ me sauntalā
1.58 tāe a duhidu-ṇiṃittaṃ ādiṭṭha-puvva 'mhi
1.59 samantād avalokya

1.60 kiṃ ṇukkhu uducchave vi ṇir-ucchavā^rambhaṃ via edaṃ rāulaṃ dīsadi
1.61 atthi me vihavo paṇidhāṇeṇa savvaṃ pariṇāduṃ
1.62 kiṃ tu sahīe ādaro mae māṇaidavvo
1.63 bhodu
1.64 imāṇaṃ jevva ujjāṇa-pāliāṇaṃ tirakkariṇī-paricchaṇṇā pāsaparivattiṇī bhavia uvalambhissaṃ
1.65 iti nāṭyanā^vatīrya sthitā


1.66 tataḥ praviśati cūtā^ṅkuram avalokayantī ceṭī
1.67 aparā ca pṛṣṭhatas tasyāḥ

prathamā

2
āamba-haria-paṇḍura vasanta-māsassa jīa-savvassa
diṭṭho si cūa-koraa udu-maṅgalaaṃ pasāesi

dvitīyā
2.1 parahudie kiṃ eāiṇī mantesi

prathamā
2.2 mahuarie cūda-kaliaṃ pekkhia ummattiā parahudiā bhodi

dvitīyā
2.3 sa-harṣaṃ tvarayo^pagamya

2.4 kadhaṃ
2.5 uvaṭṭhido mahu-māso

prathamā
2.6 mahuarie tava dāṇiṃ kālo eso mada-vibbhama-gīdāṇaṃ

dvitīyā
2.7 sahi avalamba maṃ jāva agga-pāda-ṭṭhidā bhavia cūda-kaliaṃ geṇhia kāma-dev-accaṇaṃ karemi

prathamā
2.8 jai mama vi kkhu addhaṃ accaṇa-phalassa

dvitīyā
2.9 a-kadhide vi edaṃ saṃpajjadi jado ekkaṃ jevva ṇo duhā-ṭhidaṃ sarīraṃ
2.10 sakhīm avalambya sthitā cūtā^ṅkuraṃ gṛhṇāti

2.11 ae a-ppaḍibuddho vi cūda-ppasavo ettha bandhaṇa-bhaṅga-surahī bhodi
2.12 kapota-hastakaṃ kṛtvā

3
tuṃ si mae cūa-'ṅkura diṇṇo kāmassa gahia-dhaṇuassa
pahia-jaṇa-juvai-lakkho pañca-'bbhahio saro hohi

3.1 iti cūtā^ṅkuraṃ kṣipati


3.2 praviśyā^'-paṭī-kṣepeṇa kupitaḥ

kañcukī
3.3 tāvad anātmaje
3.4 devena pratiṣiddhe vasanto^tsave tvam āmra-kalikā^bhaṅgaṃ kim ārabhase

ubhe
3.5 bhite

3.6 pasīdadu ajjo
3.7 a-gahida-'tthāo amhe

kañcukī
3.8 na kila śrutaṃ yuvābhyām yad vāsantikais tarubhir api devasya śāsanaṃ pramāṇī-kṛtaṃ tad āśrayibhiḥ pattribhiś ca
3.9 tathā hi

4
cūtānāṃ cira-nirgatā^pi kalikā badhnāti na svaṃ rajaḥ
saṃnaddhaṃ yad api sthitaṃ kuruvakaṃ tat korakā^vasthayā
kaṇṭheṣu skhalitaṃ gate 'pi śiśire puṃs-kokilānāṃ rutaṃ
śaṅke saṃharati smaro 'pi cakitas tūṇā^rdha-kṛṣṭaṃ śaram

ubhe
4.1 ṇa tthi saṃdeho
4.2 maha-ppahāvo rāesī

prathamā
4.3 ajja kadi diasāiṃ amhāṇaṃ mittāvasuṇā raṭṭhieṇa bhaṭṭiṇo pāda-mūlaṃ pesidāṇaṃ
4.4 itthaṃ ca ṇo pamada-vaṇassa pālaṇa-kamma samappidaṃ
4.5 a-ssuda-puvvo amhehiṃ eso vuttanto

kañcukī
4.6 bhavatu
4.7 na punar evaṃ pravartitavyam

ubhe
4.8 ajja kodūhalaṃ ṇo
4.9 jai imiṇā jaṇeṇa sodavvaṃ kadhedu bhavaṃ
4.10 kiṃ-ṇimittaṃ bhaṭṭiṇā vasant-ūsavo paḍisiddho

sānumatī
4.11 ūsava-ppiā khu maṇussā
4.12 guruṇā kāraṇeṇa hodavvaṃ

kañcukī
4.13 bahulī-bhūtam etat kiṃ na kathyate
4.14 kim atrabhavatyoḥ karṇa-pathaṃ ^yātaṃ śakuntalā-pratyādeśa-kaulīnam

ubhe
4.15 sudaṃ raṭṭhia-muhādo jāva aṅgulīaa-daṃsaṇaṃ

kañcukī
4.16 tena hy alpaṃ kathayitavyam
4.17 yadai^va khalu svā^ṅgulīyaka-darśanād anusmṛtaṃ devena satya-mūḍha-pūrvā mayā tatrabhavatī rahasi śakuntalā mohāt pratyādiṣṭe^ti tadā prabhṛty eva paścāt-tāpam upagato devaḥ
4.18 tathā hi

5
ramyaṃ dveṣṭi yathā purā prakṛtibhir na pratyahaṃ sevyate
śayyāprānta-vivartanair vigamayaty unnidra eva kṣapāḥ
dākṣiṇyena dadāti vācam ucitām antaḥpurebhyo yadā
gotreṣu skhalitas tadā bhavati ca vrīḍā-vilakṣaś ciram

sānumatī
5.1 piaṃ me

kañcukī
5.2 asmāt prabhavato vaimanasmād utsavaḥ pratyākhyātaḥ

ubhe
5.3 jujjadi jujjadi

nepathye
5.4 edu edu bhavaṃ

kañcukī
5.5 karṇaṃ dattvā

5.6 aye ita evā^bhivartate devaḥ
5.7 sva-karmā^nuṣṭhīyatāṃ

ubhe
5.8 tadhā
5.9 iti niṣkrānte


5.10 tataḥ praviśati paścāt-tāpa-sadṛśa-veṣo rājā vidūṣakaḥ pratīhārī ca

kañcukī
5.11 rājānam avalokya

5.12 aho sarvāsv avasthāsu rmaṇīyatvam ākṛti-viśeṣāṇāṃ
5.13 evam utsuko 'pi priya-darśano devaḥ
5.14 tathā hi

6
pratyādiṣṭa-viśeṣa-maṇḍana-vidhir vāma-prakoṣṭhā^rpitaṃ
bibhrat kāñcanam ekam eva valayaṃ śvāsā^paraktā^dharaḥ
cintā-jāgaraṇa-pratānta-nayanas tejo-guṇād ātmanaḥ
saṃskāro^llikhito mahā-maṇir iva kṣīṇo 'pi ^lakṣyate

sānumatī
6.1 rājānaṃ dṛṣṭvā

6.2 ṭhāṇe kkhu paccādesa-vimāṇidā vi imassa kide sauntalā kilammadi

rājā
6.3 dhyāna-mandaṃ parikramya

7
prathamaṃ sāraṅgā^kṣyā
priyayā pratibodhyamānam api suptam
anuśaya-duḥkhāye^daṃ
hata-hṛdayaṃ saṃprati vibuddham

sānumatī
7.1 ṇaṃ īdisāiṃ tavassiṇīe bhāa-heāiṃ

vidūṣakaḥ
7.2 apavārya

7.3 laṅghido eso bhūo vi sauntalā-vāhiṇā
7.4 ṇa āṇe kadhaṃ cikicchidavvo bhavissadi

kañcukī
7.5 upagamya

7.6 jayatu jayatu devaḥ
7.7 mahārāja pratyavekṣitāḥ pramada-vana-bhūmayaḥ
7.8 yathā-kāmam adhyāstāṃ vinoda-sthānāni mahārājaḥ

rājā
7.9 vetravati mad-vacanād amātyam ārya-piśunaṃ brūhi
7.10 cira-prabodhān na saṃbhāvitam asmābhir adya dharmā^sanam adhyāsitum
7.11 yat pratyavekṣitaṃ paura-kāryam āryeṇa tat pattram āropya dīyatām iti

pratīhārī
7.12 jaṃ devo āṇavedi
7.13 iti niṣkrānṭā

rājā
7.14 vātāyana tvam api sva-niyogam a-śūnyaṃ kuru

kañcukī
7.15 yad ājñāpayati devaḥ

7.16 iti niṣkrāntaḥ

vidūṣakaḥ
7.17 kidaṃ bhavadā ṇim-makkhiaṃ
7.18 saṃpadaṃ sisira-viccheda-ramaṇīe imassiṃ pamada-vaṇ-uddese attāṇaṃ ramaissasi

rājā
7.19 vayasya randhro^panipātino 'narthā iti yad ucyate tad a-vyabhicāri vacaḥ
7.20 kutaḥ

8
muni-sutā-praṇaya-smṛti-rodhinā
mama ca muktam idaṃ tamasā manaḥ
manasijena sakhe prahariṣyatā
dhanuṣi cūta-śaraś ca niveśitaḥ

vidūṣakaḥ
8.1 ṇaṃ āsaṇṇa-pariāriā caduriā bhavadā saṃdiṭṭhā
8.2 māhavī-maṇḍave imaṃ velaṃ adivāhaissaṃ
8.3 tahiṃ me citta-phalaa-gadaṃ sa-hattha-lihidaṃ tatthabhodīe sauntalāe paḍikidiṃ āṇehi tti

rājā
8.4 īdṛaśaṃ hṛdaya-vinoda-sthānam
8.5 tat tam eva mārgam ādeśaya

vidūṣakaḥ
8.6 ido ido bhavaṃ


8.7 ubhau parikrāmataḥ
8.8 sānumaty anugacchati

vidūṣakaḥ
8.9 eso maṇi-silā-paṭṭaa-sa-ṇādho māhavī-maṇḍavo uvahāra-ramaṇīadāe ṇis-saṃsaaṃ sāadeṇa via ṇo paḍicchadi
8.10 pavisia nisīdadu bhavaṃ


8.11 ubhau praveśaṃ kṛtvo^paviṣṭau

sānumatī
8.12 ladā-saṃsidā pekkhissaṃ dāva sahīe paḍikidiṃ
8.13 tado se bhattuṇo bahu-muhaṃ aṇurāaṃ ṇivedaissaṃ
8.14 iti tathā kṛtvā sthitā

rājā
8.15 sakhe sarvam idānīṃ smarāmi śakuntalāyāḥ prathama-vṛttāntam
8.16 kathitavān asmi bhavate ca
8.17 sa bhavān pratyādeśa-velāyāṃ mat-samīpam upagato ^sīt
8.18 purvam api na tvayā kadācit saṃkīrtitaṃ tatrabhavatyā nāma
8.19 kaccid aham iva vismṛtavān asi tvam

vidūṣakaḥ
8.20 ṇa visumarāmi
8.21 kiṃ tu savvaṃ kadhia avasāṇe tue parihāsa-viappo eso ṇa bhūda-'ttho tti ācakkhidaṃ
8.22 mae vi mip-piṇḍa-buddhiṇā tadhā jevva gahidaṃ
8.23 adha bhavidavvadā balavadī

sānumatī
8.24 evvaṃ ṇedaṃ

rājā
8.25 dhyātvā

8.26 sakhe trāyasva mām

vidūṣakaḥ
8.27 bho kiṃ edaṃ
8.28 aṇ-uvavaṇṇaṃ khu īdiśaṃ tui
8.29 kadā vi sap-purisā soa-vattavvā ṇa honti
8.30 ṇaṃ pavāde vi ṇik-kampā girīo

rājā
8.31 vayasya nirākaraṇa-vilkavāyāḥ priyāyāḥ samavasthām anusmṛtya balavad a-śaraṇo 'smi
8.32 hi

9
itaḥ pratyādeśāt sva-janam anugantuṃ vyavasitā
muhus tiṣṭhe^ty uccair vadati guru-śiṣye guru-same
punar dṛṣṭiṃ bāṣpa-prasara-kaluṣām arpitavatī
mayi krūre yat tat sa-viṣam iva śalyaṃ dahati mām

sānumatī
9.1 amhahe īdisī sa-kajja-paradā
9.2 imassa saṃtāveṇa ahaṃ ramāmi

vidūṣakaḥ
9.3 bho atthi me takko
9.4 keṇa tatthabhidī āāsa-cāriṇā ṇīda tti

rājā
9.5 kaḥ pati-devatām anyaḥ parāmārṣṭum utsaheta
9.6 menakā kila sakhyās te janma-pratiṣṭhe^ti śrutavān asmi
9.7 tat-saha-cāriṇībhiḥ sakhī te hṛte^ti me hṛdayam āśaṅkate

sānumatī
9.8 saṃmoho kkhu vimhaaṇīo
9.9 ṇa paḍibodho

vidūṣakaḥ
9.10 jai evvaṃ atthi kkhu samāamo kāleṇa tatthabhodīe

rājā
9.11 katham iva

vidūṣakaḥ
9.12 ṇakkhu mādā-pidaro bhattu-vioa-dukkhidaṃ duhidaraṃ ciraṃ pekkhiduṃ pārenti

rājā
9.13 vayasya

10
svapno nu māyā nu mati-bhramo nu
kliṣṭaṃ nu tāvat phalam eva puṇyam
a-saṃnivṛttyai tad atītam ete
manorathā nāma taṭa-prapātāḥ

vidūṣakaḥ
10.1 evvaṃ
10.2 ṇaṃ aṅgulīaaṃ jevva ṇidaṃsaṇaṃ avassaṃbhāvī acintaṇīo samāamo bhodi tti

rājā
10.3 aṅgulīyakaṃ vilokya

10.4 aye idaṃ tāvad a-sulabha-sthāna-bhraṃśi śocanīyam

11
tava su-caritam aṅgulīya nūnaṃ
pratanu mame^va vibhāvyate phalena
aruṇa-nakha-manoramāsu tasyāś
cyutam asi labdha-padaṃ yad aṅgulīṣu

sānumatī
11.1 jai aṇṇa-hattha-gadaṃ bhave saccaṃ jevva soaṇīaṃ bhave

vidūṣakaḥ
11.2 bho iaṃ ṇāma-muddā keṇa ugghādeṇa tatthabhodīe hattha-saṃsaggaṃ pāvidā

sānumatī
11.3 mama vi kodūhaleṇa āārido eso

rājā
11.4 śrūyatām
11.5 yadā sva-nagarāya prasthitaṃ māṃ priyā sa-bāṣpam āha kiyac-cireṇā^ryaputraḥ pratipattiṃ dāsyatī^ti

vidūṣakaḥ
11.6 tado tado

rājā
11.7 paścād imāṃ mudrāṃ tad-aṅgulau niveśayatā mayā pratyabhihitā

12
ekai^kam atra divase divase madīyaṃ
nāmā^kṣaraṃ gaṇaya gacchasi yāvad antam
tāvat priye mad-avarodha-gṛha-praveśaṃ
netā janas tava samīpam upaiṣyatī^ti

12.1 tac ca dāruṇā^tmanā mayā mohān ^nuṣṭhitam

sānumatī
12.2 ramaṇīo kkhu avahī vihiṇā visaṃvādido

vidūṣakaḥ
12.3 kadhaṃ dhīvala-kappidassa lohida-macchassa udal-abbhantale āsi

rājā
12.4 śacītīrthaṃ vandamānāyāḥ sakhyās te hastād gaṅgā-srotasi paribhraṣṭam
12.5 bhavatu
12.6 upālapsye tāvad idam aṅgulīyakam

13
kathaṃ nu taṃ bandhura-komalā^ṅguliṃ
karaṃ vihāyā^si nimagnam ambhasi

13.1 adha
13
a-cetanaṃ nāma guṇaṃ na lakṣayen
mayai^va kasmād avadhīritā priyā

vidūṣakaḥ
13.2 ātma-gatam

13.3 kadhaṃ bubhukkhāe khādaidavvo 'mhi

rājā
13.4 a-kāraṇa-parityakte anuśaya-tapta-hṛdayas tāvad anukampyatām ayaṃ janaḥ punar-darśanena


13.5 praviśyā^'-paṭī-kṣepeṇa citra-phalaka-hastā

caturikā
13.6 iaṃ citta-gadā bhaṭṭiṇī
13.7 iti citra-phalakaṃ darśayati

vidūṣakaḥ
13.8 sāhu vaassa
13.9 mahurā^vatthāṇa-daṃsaṇīo bhāvā^ṇuppaveso
13.10 khaladi via me diṭṭhī ṇiṇṇ-uṇada-ppadesesu

sānumatī
13.11 aho esā rāesiṇo ṇiuṇadā
13.12 jāṇe
13.13 sahī aggado me vaṭṭadi tti

rājā

14
yad yat sādhu na citre syāt
kriyatāṃ tat tad anyathā
tathā^pi tasyā lāvaṇyaṃ
rekhayā kiṃ cid anvitam

sānumatī
14.1 sarisaṃ edaṃ pacchā-dāva-guruṇo siṇehassa aṇ-avalevassa a

vidūṣakaḥ
14.2 bho tiṇṇi tatthabhodīo dīsanti
14.3 savvāo a daṃsaṇīāo
14.4 kadamā ettha tatthabhodī sauntalā

sānumatī
14.5 aṇ-ahiṇṇo kkhu īdisassa rūvassa moha-diṭṭī aaṃ jaṇo

rājā
14.6 tvaṃ tāvat katamāṃ tarkayasi

vidūṣakaḥ
14.7 takkemi esā siḍhila-bandhaṇ-uvvanta-kusumeṇa kes-anteṇa ubbhiṇṇa-sea-binduṇā vaaṇeṇa visesado osaridāhiṃ bāhāhiṃ avasea-siṇiddha-taruṇa-pallavassa cūda-pāavassa pāse isi-parissantā via ālihidā esā sauntalā
14.8 idarāo sahīo tti

rājā
14.9 nipuṇo bhavan
14.10 asty atra me bhāva-cihnam

15
svinnā^ṅguli-viniveśo
rekhā-prānteṣu dṛśyate malinaḥ
aśru ca kapola-patitaṃ
dṛśyam idaṃ varṇiko^cchvāsāt

15.1 caturike ardha-likhitam etad vinoda-sthānam
15.2 tasmād gaccha
15.3 vartikāṃ tāvad ānaya

caturikā
15.4 ajja māḍhavva avalamba citta-phalaaṃ
15.5 jāva āācchāmi

rājā
15.6 aham evai^tad avalambe

15.7 iti yatho^ktaṃ karoti


15.8 niṣkrāntā ceṭī

rājā

16
sākṣāt priyām upagatām apahāya pūrvaṃ
citrā^rpitāṃ muhur imāṃ bahumanyamānaḥ
srotovahāṃ pathi nikāma-jalām atītya
jātaḥ sakhe praṇayavān mṛga-tṛṣṇikāyāṃ

vidūṣakaḥ
16.1 bho avaraṃ kiṃ ettha lihidavvaṃ

sānumatī
16.2 jo jo padeso sahīe me ahirūvo taṃ taṃ ālihidu-kāmo bhave

rājā
16.3 śrūyatām

17
kāryā saikata-līna-haṃsa-mithunā śroto-vahā mālinī
pādās tām abhito niṣaṇṇa-hariṇo gaurī-guroḥ pāvanāḥ
śākhā^lambita-valkalasya ca taror nirmātum icchāmy adhaḥ
śṛṅge kṛṣṇa-mṛgasya vāma-nayanaṃ kaṇḍūyamānāṃ mṛgīṃ

vidūṣakaḥ
17.1 ātma-gatam

17.2 jadhā ahaṃ pekkhāmi pūridavvaṃ ṇeṇa citta-phalaaṃ lamba-kuccāṇaṃ tāvasāṇaṃ kadambehiṃ

rājā
17.3 vayasya anyac ca śakuntalāyāḥ prasādhanam abhipretam atra vismṛtam asmābhiḥ

vidūṣakaḥ
17.4 kiṃ via

sānumatī
17.5 vaṇa-vāsassa soumārassa a jaṃ sarisaṃ bhavissadi

rājā

18
kṛtaṃ na karṇā^rpita-bandhanaṃ sakhe
śirīṣam ā gaṇḍa-vilambi-kesaram
na śarac-candra-marīci-komalaṃ
mṛṇāla-sūtraṃ racitaṃ stanā^ntare

vidūṣakaḥ
18.1 bho kiṃṇukkhu tatthabhodī ratta-kuvalaa-pallava-sohiṇā agga-hattheṇa muhaṃ āvaria caidacaidā via ṭhidā
18.2 ^vadhānaṃ nirūpya
18.3 dṛṣṭvā

18.4 ā eso dāsīeputto kusuma-rasa-pāḍaccaro tatthabhodīe vaaṇaṃ ahilaṅghadi mahuaro

rājā
18.5 nanu vāryatām eṣa dhṛṣtaḥ

vidūṣakaḥ
18.6 bhavaṃ jevva aviṇīdāṇaṃ sāsidā imassa vāraṇe pahavissadi

rājā
18.7 yujyate
18.8 ayi bhoḥ kusuma-latā-priyā^tithe kim atra paripatana-khedam anubhavasi

19
eṣā kusuma-niṣaṇṇā
tṛṣitā^pi satī bhavantam anuraktā
pratipālayati madhukarī
na khalu madhu vinā tvayā pibati

sānumatī
19.1 ajja ahijādaṃ khu eso vārido

vidūṣakaḥ
19.2 paḍisiddha-vāmā khu esā jādī

rājā
19.3 evaṃ bho na me śāsane tiṣṭasi
19.4 śrūyatāṃ tarhi saṃprati

20
a-kliṣṭa-bāla-taru-pallava-lobhanīyaṃ
pītaṃ mayā sa-dayam eva rato^tsaveṣu
bimbā^dharaṃ spṛśasi ced bhramara priyāyās
tvāṃ kārayāmi kamalo^dara-bandhana-stham

vidūṣakaḥ
20.1 evvaṃ tikkha-daṇḍassa kiṃ ṇa bhāissadi
20.2 prahasya
20.3 ātma-gatam

20.4 eso dāva ummatto
20.5 ahaṃ pi edassa saṅgeṇa īdisa-vaaṇo via saṃvutto
20.6 prakāśam

20.7 bho cittaṃ khu edaṃ

rājā
20.8 kathaṃ citram

sānumatī
20.9 ahaṃ pi dāṇi avagada-'tthā
20.10 kiṃ uṇa jadhā-lihidā^ṇubhāvī eso

rājā
20.11 vayasya kim idam anuṣṭhitaṃ paurobhāgyam

21
darśana-sukham anubhavataḥ
sākṣād iva tan-mayena hṛdayena
smṛti-kāriṇā tvayā me
punar api citrī-kṛtā kāntā

21.1 iti bāṣpaṃ viharati

sānumatī
21.2 puvvā^vara-virohī apuvvo eso viraha-maggo

rājā
21.3 vayasya katham evam a-viśrānta-duḥkham anubhavāmi

22
prajāgarāt khilī-bhūtas
tasyāḥ svapne samāgamaḥ
bāṣpas tu na dadāty enāṃ
dṛṣṭuṃ citra-gatām api

sānumati
22.1 savvadhā pamajjidaṃ tue paccādesa-dukkhaṃ sauntalāe


22.2 praviśya

caturikā
22.3 jedu jedu bhaṭṭā
22.4 vaṭṭiā-karaṇḍaaṃ geṇhia ido-muhaṃ patthida 'mhi

rājā
22.5 kiṃ ca

caturikā
22.6 so me hatthādo antarā taraliā-dudiāe devīe vasumadīe ahaṃ jevva ajjauttassa uvaṇaissaṃ ti sa-balak-kāraṃ gahido

vidūṣaka
22.7 diṭṭhiā tumaṃ mukkā

caturikā
22.8 jāva devīe viḍava-laggaṃ uttarīaṃ taraliā moāvedi tāva mae ṇivvāhido appā

rājā
22.9 vayasya upasthitā devī bahumāna-garvitā ca
22.10 bhavān imāṃ pratikṛtiṃ rakṣatu

vidūṣakaḥ
22.11 attāṇaṃ ti bhaṇāhi
22.12 citra-phalakam ādāyo^tthāya ca

22.13 jai bhavaṃ anteura-kālakūḍādo muñcīadi tado maṃ mehappaḍicchande pāsāde saddāvehi
22.14 iti druta-padaṃ niṣkrāntaḥ

sānumatī
22.15 aṇṇa-saṃkanta-hiao vi paḍhama-saṃbhāvaṇaṃ avekkhadi
22.16 a-siḍhila-sohado dāṇiṃ eso


22.17 praviśya patra-hastā

pratīhārī
22.18 jedu jedu devo

rājā
22.19 vetravati na khalv antarā dṛṣṭā tvayā devī

pratīhārī
22.20 adha iṃ
22.21 patta-hatthaṃ maṃ pekkhia paḍiṇivuttā

rājā
22.22 kārya-jnā kāryo^parodhaṃ me pariharati

pratīhārī
22.23 deva amacco viṇṇavedi
22.24 attha-jādassa gaṇaṇā-bahuladāe ekkaṃ jevva pora-kajjaṃ avekkhidaṃ
22.25 taṃ devo pattā^rūḍhaṃ paccakkhī-karedu tti

rājā
22.26 itaḥ patrikāṃ darśaya


22.27 pratīhāry upanayati

rājā
22.28 anuvācya

22.29 katham samudra-vyavahārī sārthavāho dhanamitro nāma nau-vyasane vipannaḥ
22.30 an-apatyaś ca kila tapasvī
22.31 rāja-gāmī tasyā^rtha-saṃcaya ity etad amātyena likhitam
22.32 kaṣṭaṃ khalv an-apatyatā
22.33 bahu-dhanatvād bahu-patnīkena tatrabhavatā bhavitavyam
22.34 vicāryatām yadi kācid āpanna-sattvā tasya bhāryāsu syāt

pratīhārī
22.35 deva idāṇiṃ jevva sākedaassa seṭṭhiṇo duhidā ṇivvutta-puṃsavaṇo se jāā suṇīadi

rājā
22.36 nanu garbhaḥ pitryaṃ riktham arhati
22.37 gaccha
22.38 evam amātyaṃ brūhi

pratīhārī
22.39 jaṃ devo āṇavedi
22.40 iti prasthitā

rājā
22.41 ehi tāvat

pratīhārī
22.42 ia 'mhi

rājā
22.43 kim anena saṃtatir asti ^stī^ti

23
yena yena viyujyante
prajāḥ snigdhena bandhunā
sa sa pāpād ṛte tāsāṃ
duṣyanta iti ghuṣyatām

pratīhārī
23.1 evvaṃ ṇāma ghosaidavvaṃ
23.2 niṣkramya
23.3 punaḥ praviśya

23.4 kāle pavuṭṭhaṃ via ahiṇandidaṃ devassa sāsaṇaṃ

rājā
23.5 dīrgham uṣnaṃ ca niḥśvasya

23.6 evaṃ bhoḥ saṃtati-ccheda-niravalambānāṃ kulānāṃ mūla-puruṣā^vasāne saṃpadaḥ param upatiṣṭhanti
23.7 mamā^py ante puru-vaṃśa-śriya eṣa eva vṛttāntaḥ

pratīhārī
23.8 paḍihaṃ a-maṅgalaṃ

rājā
23.9 dhiṅ mām upasthita-śreyo-'vamāninam

sānumati
23.10 a-saṃsaaṃ sahiṃ jevva hiae kadua ṇindido ṇeṇa appā

rājā

24
saṃropite 'py ātmani dharma-patnī
tyaktā mayā nāma kula-pratiṣṭhā
kalpiṣyamāṇā mahate phalāya
vasuṃdharā kāla ivo^pta-bījā

sānumatī
24.1 a-paricchiṇṇā dāṇiṃ de saṃtadī bhavissadi

caturikā
24.2 janā^ntikam

24.3 ae imiṇā satthavāha-vuttanteṇa diuṇ-uvveo bhaṭṭā
24.4 ṇaṃ assāsaiduṃ mehappaḍicchandādo ajjaṃ māḍhavvaṃ geṇhia āaccha

pratīhārī
24.5 suṭṭhu bhaṇāsi
24.6 iti niṣikrāntā

rājā
24.7 aho duṣyantasya saṃśayam ārūḍhāḥ piṇḍa-bhājaḥ

25
asmāt paraṃ bata yathā-śruti saṃbhṛtāni
ko naḥ kule nivapanāni niyacchatī^ti
nūnaṃ prasūti-vikalena mayā prasiktaṃ
dhautā^śru-śeṣam udakaṃ pitaraḥ pibanti

25.1 iti moham upāgataḥ

caturikā
25.2 sa-saṃbhramam avalokya

25.3 samassasadu samassasadu bhaṭṭā

sānumatī
25.4 haddhī haddhī
25.5 sadi kkhu dīve vavadhāṇa-doseṇa eso andhaāraṃ aṇubhavadi
25.6 ahaṃ dāṇiṃ jevva ṇaṃ ṇivvudaṃ karemi
25.7 adha sudaṃ mae sauntalaṃ samassāsaantīe mahendra-jaṇaṇīe muhādo jaṇṇa-bhā-ussuā devā jevva tadhā aṇuciṭṭhissanti jahā aireṇa dhamma-padiṇiṃ bhaṭṭā ahiṇandissadi tti
25.8 juttaṃ edaṃ kālaṃ paḍivāleduṃ
25.9 jāva imaṇā vuttanteṇa pia-sahiṃ samassāsemi
25.10 ity udbhrāntakena niṣkrāntā

nepathye
25.11 a-bbamhanaṃ a-bbamhanaṃ

rājā
25.12 karṇaṃ dattvā

25.13 aye māṭhavyasye^^rta-svaraḥ
25.14 kaḥ ko 'tra bhoḥ


25.15 praviśya

pratīhārī
25.16 paritrāadu devo saṃsaa-gadaṃ vaassaṃ

rājā
25.17 kenā^ttagandho māṇavakaḥ

pratīhārī
25.18 a-diṭṭha-rūveṇa keṇā^vi satteṇa akkamia mehapaḍicchandassa pāsādassa agga-bhūmiṃ ārovido

rājā
25.19 utthāya

25.20 tāvat
25.21 mamā^pi sattvair abhibhūyante gṛhāḥ
25.22 atha

26
ahany ahany ātmana eva tāvaj
jñātuṃ pramāda-skhalitaṃ na śakyam
prajāsu kaḥ kena pathā prayātī^
ty a-śeṣato veditum asti śaktiḥ

nepathye
26.1 bho vaassa
26.2 avihā avihā

rājā
26.3 gati-bhedena parikrāman

26.4 sakhe na bhetavyaṃ na bhetavyaṃ

nepathye
26.5 punas tad eva paṭhitvā

26.6 kadhaṃ ṇa bhāissaṃ
26.7 eso maṃ ko vi pacchāvaṇada-siro-haraṃ ikkhuṃ via tikkha-bhaṅgaṃ karedi

rājā
26.8 sa-dṛṣṭikṣepam

26.9 dhanus tāvat


26.10 praviśya śārṅga-hastā

yavanī
26.11 bhaṭṭā edaṃ hatthā^vāva-sahidaṃ sarā^saṇaṃ


26.12 rājā sa-śaraṃ dhanur ādatte

nepathye

27
eṣa tvām abhinava-kaṇṭha-śoṇitā^rthī
śārdūlaḥ paśum iva hanmi ceṣṭamānam
ārtānāṃ bhayam apanetum ātta-dhanvā
duṣyantas tava śaraṇaṃ bhavatv idānīm

rājā
27.1 sa-roṣam

27.2 katham mām evo^ddiśati
27.3 tiṣṭha kuṇapā^śana
27.4 tvam idānīṃ na bhaviṣyasi

27.5 śārṅgam āropya

27.6 vetravati sopāna-mārgam ādeśaya

pratīhārī
27.7 ido ido devo


27.8 sarve satvaram upasarpanti

rājā
27.9 samantād vilokya

27.10 śūnyaṃ khalv idam

nepathye
27.11 avihā avihā
27.12 ahaṃ bhavantaṃ pekkhāmi
27.13 tumaṃ maṃ ṇa pekkhasi
27.14 biḍāla-gahido mūsao via ṇirāso 'mhi jīvide saṃvutto

rājā
27.15 bhos tiras-kariṇī-garvita madīyaṃ śastrāṃ tvāṃ drakṣyati
27.16 eṣa tam iṣuṃ saṃdadhe

28
yo haniṣyati vadhyaṃ tvāṃ
rakṣyaṃ rakṣiṣyati dvi-janam
haṃso hi kṣīram ādatte
tan-miśrā varjayaty apaḥ

28.1 iti ca śastraṃ saṃdhante


28.2 tataḥ praviśati vidūṣakam utsṛjya mātaliḥ

mātaliḥ

29
kṛtāḥ śaravyaṃ hariṇā tavā^surāḥ
śarā^sanaṃ teṣu vikṛṣyatām idam
prasāda-saumyāni satāṃ suhṛj-jane
patanti cakṣūṃṣi na dāruṇāḥ śarāḥ

rājā
29.1 astram upasaṃharan

29.2 aye mātaliḥ
29.3 svāgataṃ mahendra-sārathe


29.4 praviśya

vidūṣakaḥ
29.5 ahaṃ jeṇa iṭṭhi-pasu-māraṃ mārido so imiṇā sāadeṇa ahiṇandīadi

mātaliḥ
29.6 sa-smitam

29.7 āyuṣman śrūyatāṃ yad asmi hariṇā bhavat-sakāśaṃ preṣitaḥ

rājā
29.8 avahito 'smi

mātaliḥ
29.9 asti kālanemi-prasūtir durjayo nāma dānava-gaṇaḥ

rājā
29.10 śruta-pūrvo mayā nāradāt

mātaliḥ

30
sakhyus te sa kila śatakrator a-jayyas
tasya tvaṃ raṇa-śirasi smṛto nihantā
ucchetuṃ prabhavati yan na saptasaptis
tan naiśaṃ timiram apākaroti candraḥ

30.1 sa bhavān ātta-śastra evam idānīṃ tam aindraṃ ratham āruhya vijayāya pratiṣṭhatām

rājā
30.2 anugṛhīto 'ham anayā maghavataḥ saṃbhāvanayā
30.3 atha māṭhavyaṃ prati bhavatā kim evaṃ prayuktam

mātaliḥ
30.4 tad api kathyate
30.5 kiṃcin nimittād api manaḥ-saṃtāpād āyuṣmān mayā viklavo dṛṭaḥ
30.6 paścāt kopayitum āyuṣmantaṃ tathā kṛtavān asmi
30.7 kutaḥ

31
jvalati calite^ndhano 'gnir
viprakṛtaḥ pannagaḥ phaṇaṃ kurute
prāyaḥ svaṃ mahimānaṃ
kṣobhāt pratipadyate hi janaḥ

rājā
31.1 janāntikam

31.2 vayasya an-atikramaṇīyā divas-pater ājṇā
31.3 tad atra parigatā^rthaṃ kṛtvā mad-vacanād amātya-piśunaṃ brūhi

32
tvan-matiḥ kevalā tāvat
paripālayituṃ prajāḥ
adhijyam idam anyasmin
karmaṇi vyāpṛtaṃ dhanuḥ

vidūṣakaḥ
32.1 jaṃ bhavaṃ āṇavedi
32.2 iti niṣkrāntaḥ

mātaliḥ
32.3 āyuṣmān ratham ārohatu


32.4 rājā ratha-rohaṇaṃ nāṭayati


32.5 iti niṣkrāntāḥ sarve

ṣaṣṭho 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn