[Home]

atha

abhijñānaśakuntalam

prathamo 'ṅkaḥ

1
sṛṣtiḥ sraṣṭur ādyā vahati vidhi-hutaṃ havir ca hotrī
ye dve kālaṃ vidhattaḥ śruti-viṣaya-guṇā sthitā vyāpya viśvam
yām āhuḥ sarva-bīja-prakṛtir iti yayā prāṇinaḥ prāṇavantaḥ
pratyakṣābhiḥ prasannas tanubhir avatu vas tābhir aṣṭābhir īśaḥ


1.1 nāndy-ante

sūtradhāraḥ
1.2 nepathyā^bhinukham avalokya

1.3 ārye yadi nepathya-vidhānam avasitam
1.4 tad itas tāvad āgamyatām


1.5 praviśya

naṭī
1.6 ajja ia-mhi

sūtradhāraḥ
1.7 ārye abhirūpa-bhūyiṣṭā pariṣad iyam
1.8 adya khalu kālidāsa-grathita-vastunā navenā^bhijñāna-śakuntalā^khyena nāṭakeno^pasthātavyam asmābhiḥ
1.9 tat pratipātram ādhīyatāṃ yatnaḥ

naṭī
1.10 su-vihida-ppaoadāe ajjassa ṇa kiṃ pi parihāissadi

sūtradhāraḥ
1.11 ārye kathayāmi te bhūtā^rtham

2
ā paritoṣād viduṣāṃ na sādhu manye prayoga-vijñānam
balavad api śikṣitānām ātmany a-pratyayaṃ cetaḥ

naṭī
2.1 evvaṃ ṇedaṃ
2.2 aṇantara-karaṇīaṃ dāva ajjo āṇavedu

sūtradhāraḥ
2.3 kim anyad asyāḥ pariṣadaḥ śruti-prasādanataḥ
2.4 tad imam eva tāvad a-cira-pravṛttam upabhoga-kṣamaṃ grīṣma-samayam adhikṛtya gīyatām
2.5 saṃprati hi

3
subhaga-salilā^vagāhāḥ pāṭala-saṃsarga-surabhi-vana-vātāḥ
pracchāya-sulabha-nidrā divasāḥ pariṇāma-ramaṇīyāḥ

naṭī
3.1 tadhā
3.2 iti gāyati

4
isi-cumbiāi bhamarehiṃ
suumāra-kesara-sihāiṃ
avaṃsaanti daamāṇā
pamadā sirīsa-kusumāiṃ

sūtradhāraḥ
4.1 ārye sādhu gītam
4.2 aho rāga-baddha-citta-vṛttir ālikhita iva sarvato raṅgaḥ
4.3 tad idānīṃ katamat prakaraṇam āśrityai^nam ārādhayāmaḥ

naṭī
4.4 ṇaṃ ajjamissehiṃ paḍhamaṃ jevva āṇattaṃ
4.5 ahiṇāṇasauntalaṃ ṇāṃ a-puvvaṃ ṇāḍaaṃ paoeṇa adhikarīadu tti

sūtradhāraḥ
4.6 ārye samyag avabodhito 'smi
4.7 asmin kṣaṇe vismṛtaṃ khalu mayā kūtaḥ

5
tavā^smi gīta-rāgeṇa hāriṇā prasabhaṃ hṛtaḥ
eṣa rāje^va duṣyantaḥ sāraṅgeṇā^tiraṃhasā


5.1 iti niṣkrāntau

prastāvantā


5.2 tataḥ praviśati mṛgā^nusārī sa-śara-cāpa-hasto rājā rathena sūtaś ca

sūtaḥ
5.3 rājānaṃ mṛgaṃ ^valokya

5.4 āyuṣman

6
kṛṣṇa-sāre dadac cakṣus
tvayi ^dhijya-kārmuke
mṛgā^nusāriṇaṃ sākṣāt
paśyāmī^va pinākinam

rājā
6.1 sūta dūram amunā sāraṅgeṇa vayam ākṛṣṭāḥ
6.2 ayaṃ punar idānīm api

7
grīvā^bhaṅgā^bhirāmaṃ muhur anupatati syandane baddha-dṛṣṭiḥ
paścā^rdhena praviṣṭaḥ śara-patana-bhayād bhūyasā pūrva-kāyam
darbhair ardhā^valīdaiḥ śrama-vivṛta-mukha-bhraṃśibhiḥ kīrṇa-vartmā
paśyo^dagra-plutatvād viyati bahutaraṃ stokam urvyām prayāti

7.1 sa eṣa katham anupadam eva me prayatna-prekṣaṇīyaḥ saṃvṛttaḥ

sūtaḥ
7.2 āyuṣman udghātinī bhūmir iti mayā raśmi-saṃyamanād rathasya mandī-kṛto vegaḥ
7.3 tena mṛga eṣa viprakṛṣṭā^ntaraḥ
7.4 saṃprati sama-deśa-vartinas te na durāsado bhaviṣyati

rājā
7.5 tena hi vimucyantām abhīśavaḥ

sūtaḥ
7.6 yad ājñāpayaty āyuṣmān

7.7 ratha-vegaṃ nirūpya

7.8 āyuṣman paśya paśya

8
mukteṣu raśmiṣu nirāyata-pūrva-kāyā
niṣkampa-cāmara-śikhā nibhṛto^rdhva-karṇāḥ
ātmo^ddhatair api rajobhir a-laṅghanīyā
dhāvanty amī mṛga-javā^kṣamaye^va rathyāḥ

rājā
8.1 sa-harṣam

8.2 satyam
8.3 atītya harito harīṃś ca vartante vājinaḥ
8.4 tathā hi

9
yad āloke sūkṣmaṃ vrajati sahasā tad vipulatāṃ
yad ardhe vicchinnaṃ bhavati kṛta-saṃdhānam iva tat
prakṛtyā yad vakraṃ tad api sama-rekhaṃ nayanayor
na me dūre kiṃcit kṣaṇam api na pārśve ratha-javāt

sūtaḥ
9.1 āyuṣman asya khalu te bāṇa-pāta-vartinaḥ kṛṣṇa-sārasyā^ntare tapasvina upasthitāḥ

rājā
9.2 sa-saṃbhramam

9.3 tena hi pragṛhyantām vājinaḥ

sūtaḥ
9.4 tathā

9.5 iti rathaṃ sthāpayati


9.6 tataḥ praviśaty ātmanā tṛtīyo vaikhānasaḥ

vaikhānasaḥ
9.7 hastam udyamya

9.8 rājan āśrama-mṛgo 'yam na hantavyo na hantavyaḥ

10
tat sādhu-kṛta-saṃdhānaṃ pratisaṃhara sāyakam
ārta-trāṇāya vaḥ śastraṃ na prahartum an-āgasi

rājā
10.1 eṣa pratisaṃhṛtaḥ

10.2 iti yatho^ktaṃ karoti

vaikhānasaḥ
10.3 sadṛśam etat puru-vaṃśa-pradīpasya bhavatah

itarau
10.4 bāhu udyamya

10.5 sarvathā cakra-vartinaṃ putram āpnuhi

rājā
10.6 sa-praṇāmam

10.7 pratigṛhītam

vaikhānasaḥ
10.8 rājan samid-āharaṇāya prasthitā vayam
10.9 eṣa khalu kaṇvasya kula-pater anu-mālinī-tīram āśramo dṛśyate
10.10 na ced anya-kāryā^tipātaḥ tat praviśya pratigṛhyatām ātitheyaḥ satkāraḥ

rājā
10.11 api saṃnihito 'tra kula-patiḥ

vaikhānasaḥ
10.12 idānīm eva duhitaraṃ śakuntalām atithi-satkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ soma-tīrthaṃ gataḥ

rājā
10.13 bhavatu
10.14 tāṃ drakṣyāmi
10.15 khalu vidita-bhaktiṃ māṃ maharṣeḥ kariṣyati

vaikhānasaḥ
10.16 sādhayāmas tavāt

10.17 iti sa-śiṣyo niṣkrāntaḥ

rājā
10.18 sūta codayā^śvān
10.19 puṇya-āśrama-darśanena tāvad ātmānaṃ punīmahe

sūtaḥ
10.20 yad ājñāpayaty āyuṣmān

10.21 iti bhūyo ratha-vegaṃ rūpayati

rājā
10.22 samantād avalokya

10.23 sūta a-kathito 'pi jñāyata eva yathā^yam ābhogas tapo-vanasye^ti

sūtaḥ
10.24 katham iva

rājā
10.25 kiṃ na paśyati bhavān
10.26 iha hi

11
nīvārāḥ śuka-garbha-koṭara-mukha-bhraṣṭās tarūṇām adhāḥ
prasnigdhāḥ kvacid iṅgudī-phala-bhidaḥ sūcyanta evo^palāḥ
viśvāso^pagamād abhinna-gatayaḥ śabdaṃ sahante mṛgās
toyā^dhāra-pathāś ca valkala-śikhā-nisyanda-rekhā^ṅkitāḥ

sūtaḥ
11.1 sarvam upapannam

rājā
11.2 stokam antaraṃ gatvā

11.3 tapo-vana-nivāsinām uparodho bhūt
11.4 etāvatye^va rathaṃ sthāpaya yāvad avatarāmi

sūtaḥ
11.5 dhṛtāḥ pragrahāḥ
11.6 avataratv āyuṣmān

rājā
11.7 avatīrya

11.8 sūta vinīta-veṣa-praveśyāni tapo-vanāni nāma
11.9 idaṃ tāvad gṛhyatām

11.10 iti sūtasyā^bharaṇāni dhanuś co^panīya

11.11 suta yāvad aham āśrama-vāsinaḥ pratyavekṣyo^pāvarte tāvad ārdra-pṛṣṭhāḥ kriyantāṃ vājinaḥ

sūtaḥ
11.12 tathā

11.13 iti niṣkrāntaḥ

rājā
11.14 parikramyā^valokya ca

11.15 idam āśrama-dvāram
11.16 yāvat praviśāmi

11.17 praviśya nimittaṃ sūcayan

12
śāntam idam āśrama-padaṃ sphurati ca bāhuḥ kutaḥ phalam ihā^sya
atha bhavitavyānāṃ dvārāṇi bhavanti sarvatra

nepasye
12.1 ido ido sahīo

rājā
12.2 karṇaṃ dattvā

12.3 aye dakṣiṇena vṛkṣa-vāṭikām ālāpa iva śrūyate
12.4 yāvad agre gacchāmi

12.5 parikramyā^valokya ca

12.6 aye etās tapasvi-kanyakāḥ sva-pramāṇā^nurūpaiḥ secana-ghaṭair bāla-pādapebhyaḥ payo dātum ita evā^bhivartante

12.7 nirūpya

12.8 aho madhuram āsāṃ darśanam

13
śuddhā^nta-durlabham idaṃ vapur āśrama-vāsino yadi janasya
dūrī-kṛtāḥ khalu guṇair udyāna-latā vana-latābhiḥ

13.1 yāvad imām chāyām āśritya pratipālayāmi

13.2 iti vilokayan sthitaḥ


13.3 tataḥ praviśati yatho^kta-vyāpārā saha sakhībhyāṃ śakuntalā

śakuntalā
13.4 ido ido sahīo

anasūyā
13.5 halā sauntale tuvatto vi tāda-kassavassa assama-rukkhaā piadara tti takkemi
13.6 jeṇa ṇo-māliā-kusuma-pelavā vi tumaṃ edāṇaṃ ālavāla-pūraṇe ṇiuttā

śakuntalā
13.7 ṇa kevalaṃ tāda-ṇioojj evva
13.8 atthi me sodara-siṇeho vi edesu
13.9 iti vṛkṣa-secanaṃ rūpayati

rājā
13.10 katham iyaṃ kaṇva-duhitā
13.11 a-sādhu-darśī khalu tatra-bhavān kāśyapaḥ
13.12 ya imām āśrama-dharme niyuṅkte

14
idaṃ kilā^'-vyāja-manoharaṃ vapus
tapaḥ-kṣamaṃ sādhayituṃ ya icchati
dhruvaṃ sa nīlo^tpala-pattra-dhārayā
samillatāṃ chettum ṛṣir vyavasyati

14.1 bhavatu
14.2 pādapā^ntarita eva viśrabdhaṃ tāvad enāṃ paśyāmi

14.3 iti tathā karoti

śakuntalā
14.4 sahi aṇasūe
14.5 adipiṇaddheṇa vakkaleṇa piaṃvadāe ṇiantida 'mhi
14.6 siḍhilehi dāva ṇaṃ

anasūyā
14.7 tadhā
14.8 iti śithilayati

priyaṃvadā
14.9 ettha paohara-vitthāraittaaṃ attaṇo jovvaṇaṃ uvālaha

rājā
14.10 kāmam an-anurūpam asyā vayaso valkalam
14.11 na punar alaṃkāra-śriyaṃ na puṣyati
14.12 kutaḥ

15
sarasijam anuvidddhaṃ śaivalenā^pi ramyaṃ
malinam api himā^ṃśor lakṣma lakṣmīṃ tanoti
iyam adhika-manojñā valkalenā^pi tanvī
kim iva hi madhurāṇāṃ maṇḍaṇaṃ ^kṛtīnām

śakuntalā
15.1 eso vāde^rida-pallava-'ṅgulīhiṃ tuvaredi via maṃ kesara-rukkhao
15.2 jāva ṇaṃ saṃbhāvemi
15.3 iti parikrāmati

priyaṃvadā
15.4 halā sauntale etthajj evva dāva muhuttaaṃ ciṭṭha
15.5 jāva tue uvagadāe ladā-saṇādho via aaṃ kesara-rukkhao paḍibhādi

śakuntalā
15.6 adokkhu piaṃvadā si tumaṃ

rājā
15.7 priyam api tathyam āha priyaṃvadā
15.8 asyāḥ khalu

16
adharaḥ kisalaya-rāgaḥ komala-viṭapā^nukāriṇau bāhū
kusumam iva lobhanīyaṃ yauvanam aṅgeṣu saṃnaddham

anasūyā
16.1 halā sauntale iaṃ saaṃvara-vahu sahaārassa tue kida-ṇāmaheā vaṇajosiṇi tti ṇomāliā
16.2 ṇaṃ visumaridā si

śakuntalā
16.3 tadā attāṇaṃ pi visumarissaṃ
16.4 latām upetyā^valokya ca

16.5 halā ramaṇīe kkhu kāle imassa ladā-pāava-midhuṇassa vadiaro saṃvutto
16.6 ṇava-kusuma-jovvaṇā vaṇajosiṇī
16.7 baddha-pallavadāe uvabhoa-kkhamo sahaāro
16.8 iti paśyanto tiṣṭhati

priyaṃvadā
16.9 aṇasūe
16.10 jāṇāsi
16.11 kiṃ sauntalā vaṇajosiṇiṃ adimettaṃ pekkhadi tti

anasūyā
16.12 ṇakkhu vibhāvemi
16.13 kadhehi

priyaṃvadā
16.14 jadhā vaṇajosiṇī aṇurūveṇa pāaveṇa saṃgadā
16.15 avi ṇāma evvaṃ ahaṃ pi attaṇo aṇurūvaṃ varaṃ laheaṃ ti

śakuntalā
16.16 eso ṇūnaṃ tuha atta-gado manoradho
16.17 iti kalaśam āvarjayati

rājā
16.18 api nāma kula-pater iyam a-savarṇa-kṣetra-saṃbhavā syāt
16.19 atha kṛtaṃ saṃdehena

17
a-saṃśayaṃ kṣatra-parigraha-kṣamā
yad āryam asyām abhilāṣi me manaḥ
satāṃ hi saṃdeha-padeṣu vastuṣu
pramāṇam antaḥ-karaṇa-pravṛttayaḥ

17.1 tathā^pi tattvata enām upalapsye

śakuntalā
17.2 sa-saṃbhramam

17.3 ammo salila-sea-saṃbhanto ṇomāliaṃ ujjhia vaaṇaṃ me mahuaro ahivaṭṭadi
17.4 iti bhramara-bādhāṃ nirūpayati

rājā
17.5 sa-spṛham

18
calā^pāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ
rahasy ākhyāyī^va svanasi mṛdu karṇā^ntika-caraḥ
karau vyādhunvatyāḥ pibasi rati-sarvasvam adharaṃ
vayaṃ tattvā^nveṣān madhukara hatās tvaṃ khalu kṛtī

śakuntalā
18.1 ṇa eso dhiṭṭho viramadi
18.2 aṇado gamissaṃ
18.3 padā^ntare sthitvā sa-dṛṣṭi-kṣepam

18.4 kadhaṃ
18.5 ido vi āaccadi
18.6 halā parittāadha parittāadha maṃ imiṇā duvviṇīdeṇa duṭṭha-mahuareṇa ahibhūamāṇaṃ

ubhe
18.7 sastitam

18.8 kāo amhe parittāduṃ
18.9 dussantaṃ akkanda
18.10 rāa-rakkhidavvāiṃ tavo-vaṇāiṃ ṇāma

rājā
18.11 avasaro 'yam ātmānaṃ prakāśayitum
18.12 na bhetavyam

18.13 ity ardho^kte sva-gatam

18.14 rāja-bhāvas tv abhijñāto bhavet
18.15 bhavatu
18.16 evaṃ tāvad abhidhāsye

śakuntalā
18.17 padā^ntare sthitvā

18.18 kadhaṃ
18.19 ido vi maṃ aṇusaradi

rājā
18.20 sa-tvaram upasṛtya

19
kaḥ paurave vasumatīṃ śāsati śāsitari dur-vinītānām
ayam ācaraty a-vinayaṃ mugdhāsu tapasvi-kanyāsu

19.1 sarvā rājānaṃ dṛṣṭvā kiṃ cid iva saṃbhrāntāḥ

anasūyā
19.2 ajjā ṇakkhu kiṃ pi accāhidaṃ
19.3 iaṃ ṇo piasahī mahuareṇa ahibhūamāṇā kādarī-bhūdā
19.4 iti śakuntalāṃ darśayati

rājā
19.5 śakuntalā^bhimukho bhūtvā

19.6 api tapo vardhate

19.7 śakuntalā sādhvasād a-vacanā tiṣṭati

anasūyā
19.8 idāṇiṃ adidhi-visesa-lāheṇa
19.9 halā sauntale gaccha uḍaaṃ
19.10 phala-missaṃ agghaṃ uvahara
19.11 idaṃ pādo^daaṃ bhavissadi

rājā
19.12 bhavatīnāṃ sūnṛtayai^va girā kṛtam ātithyam

priyaṃvadā
19.13 teṇa hi imassiṃ pacchāa-sīdalāe chattavaṇa-vediāe muhuttaaṃ uvavisia parissama-viṇodaṃ karedu ajjo

rājā
19.14 nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ

anasūyā
19.15 halā sauntale uidaṃ ṇo pajjuvāsaṇaṃ adidhīṇaṃ
19.16 ettha uvavisamha


19.17 sarva upaviśanti

śakuntalā
19.18 ātma-gatam

19.19 kiṃ ṇukkhu imaṃ pekkhia tavo-vaṇa-virohiṇo viārassa gamaṇīa mhi saṃvuttā

rājā
19.20 sarvā vilokya

19.21 aho sama-vayo-rūpa-ramanīyaṃ bhavatīnāṃ sauhārdam

priyaṃvadā
19.22 janā^ntikam

19.23 aṇasūe ko ṇukkhu eso
19.24 cadura-gambhīrā^kidī mahura-ppiaṃ ālavanto pahāvavanto via lakkhīadi

anasūyā
19.25 sahi mama vi atthi kodūhalaṃ
19.26 pucchissaṃ dāva ṇaṃ
19.27 prakāśam

19.28 ajjassa mahurā^lāva-jaṇido vissāso maṃ mantāvedi
19.29 kadamo ajjeṇa rāesi-vaṃso alaṃkarīadi
19.30 kadamo viraha-pajjussua-jaṇo kido deso
19.31 kiṃ-ṇimittaṃ suumāradaro vi tavo-vaṇa-parissamassa appā padaṃ uvaṇīdo

śakuntalā
19.32 ātma-gatam

19.33 hiaa uttamma
19.34 esā tue cintidāiṃ aṇasūā mantedi

rājā
19.35 ātma-gatam

19.36 katham idānīm ātmānaṃ nivedayāmi
19.37 kathaṃ ^tmā^pahāraṃ karomi
19.38 bhavatu
19.39 evaṃ tāvad enāṃ vakṣye

19.40 prakāśam

19.41 bhavati yaḥ pauraveṇa rājñā dharmā^dhikāre niyuktaḥ
19.42 so 'ham a-vighna-kriyo^palambhāya dharmā^raṇyam idam āyātaḥ

anasūyā
19.43 saṇādhā dāṇiḥ dhammacāriṇo
19.44 śakuntalā śrṅgāra-lajjāṃ nirūpayati

sakhyau
19.45 ubhayor ākāraṃ viditvā
19.46 janā^ntikam

19.47 halā sauntale jai ettha tādo saṃṇihido bhave

śakuntalā
19.48 sa-roṣam

19.49 tado kiṃ bhave

sakhyau
19.50 imaṃ jīvida-savvasseṇā^vi adidhi-visesaṃ kida-'tthaṃ karissadi

śakuntalā
19.51 tumhe avedha
19.52 kiṃ pi hiae kadua mantedha
19.53 ṇa vo vaaṇaṃ suṇissaṃ

rājā
19.54 vayam api tāvad bhavatyoḥ sakhī-gataṃ pṛcchāmaḥ

sakhyau
19.55 ajja
19.56 aṇuggaho via iaṃ abbhatthaṇā

rājā
19.57 bhagavān kāśyapaḥ śāśvate brahmaṇi sthita iti prakāśaṃ
19.58 iyaṃ ca vaḥ sakhī tad-ātmaje^ti katham etat

anasūyā
19.59 suṇādu ajjo
19.60 atthi ko vi kosio tti gotta-ṇāmsaheo maha-ppahāvo rāesī

rājā
19.61 asti
19.62 śrūyete

anasūyā
19.63 taṃ ṇo pia-sahīe pahavaṃ avagaccha
19.64 ujjhidāe sarīra-saṃvaḍḍhaṇā^dīhiṃ tāda-kassavo se pidā

rājā
19.65 ujjhita-śabdena janitaṃ me kautūhalam
19.66 ā mūlāc chrotum icchāmi

anasūyā
19.67 suṇādu ajjo
19.68 purā kila tassa rāesiṇo ugge tavasi vaṭṭamāṇassa kiṃ pi jāda-saṅkehiṃ devehiṃ meṇaā ṇāma accharā pesidā ṇiama-viggha-kāriṇī

rājā
19.69 asty etad anya-samādhi-bhīrutvaṃ devānām

anasūyā
19.70 tado vasanto^dāra-samae se ummādaittaaṃ rūvaṃ pekkhia
19.71 ity ardho^kte lajjayā viramati

rājā
19.72 purastād avagamyata eva
19.73 sarvathā^psaraḥ-saṃbhavai^ṣā

anasūyā
19.74 adha iṃ

rājā
19.75 upapadyate

20
mānuṣīṣu kathaṃ syād asya rūpasya saṃbhavaḥ
na prabhā-taralaṃ jyotir udeti vasudhā-talāt

20.1 śakuntalā^dhomukhī tiṣṭhati

rājā
20.2 ātma-gatam

20.3 labdhā^vakāśo me mano-rathaḥ

priyaṃvadā
20.4 sa-smitaṃ śakuntalāṃ vilokya
20.5 nāyakā^bhimukhi bhūtvā

20.6 puṇo vi vattu-kāmo via ajjo
20.7 śakuntalā sakhīm aṇgulyā tarjayati

rājā
20.8 samyag upalakṣitaṃ bhavatyā
20.9 asti naḥ sac-carita-śravaṇa-lobhād anyad api praṣṭavyam

priyaṃvadā
20.10 alaṃ viāria
20.11 a-ṇiantaṇā^ṇuoo tavassiaṇo ṇāma

rājā
20.12 sakhīṃ te jñātum icchāmi

21
vaikhānasaṃ kim anayā vratam ā pradānād
vyāpāra-rodhi madanasya niṣevitavyam
atyantam ātma-sadṛśe^kṣaṇa-vallabhābhir
āho nivatsyati samaṃ hariṇā^ṅganābhiḥ

priyaṃvadā
21.1 ajja dhamma-caraṇe vi para-vaso aaṃ jaṇo
21.2 guruṇo uṇa se aṇurūva-vara-ppadāṇe saṃkappo

rājā
21.3 dur-avāpe^yaṃ khalu prārthanā

21.4 ātma-gatam

22
bhava hṛdaya ^bhilāṣaṃ saṃprati saṃdeha-nirṇayo jātaḥ
āśaṅkase yad agniṃ tad idaṃ sparśa-kṣamaṃ ratnam

śakuntalā
22.1 sa-roṣam iva

22.2 aṇasūe
22.3 gamissaṃ ahaṃ

anasūyā
22.4 kiṃ-ṇimittaṃ

śakuntalā
22.5 imaṃ a-saṃbaddha-ppalāviṇi piaṃvadaṃ ajjāe godamīe ṇivedaissaṃ

anasūyā
22.6 sahi ṇa juttaṃ a-kida-sakkāraṃ adidhi-visesaṃ ujjhia sacchandado gamaṇaṃ
22.7 śakuntalā na kiṃcid uktvā prasthitai^va

rājā
22.8 apavārya

22.9 katham
22.10 gacchati

22.11 grahītum icchan nigṛhyā^tmānam
22.12 ātma-gatam

22.13 aho ceṣṭā-pratirūpikā kāmi-mano-vṛttiḥ
22.14 ahaṃ hi

23
anuyāsyan muni-tanayāṃ sahasā vinayena vārita-prasaraḥ
sthānād an-uccalann api gatve^va punaḥ pratinivṛttaḥ

priyaṃvadā
23.1 śakuntalāṃ nirudhya

23.2 halā ṇa de juttaṃ gantuṃ

śakuntalā
23.3 sa-bhrū-bhaṅgam

23.4 kiṃ-ṇimittaṃ

priyaṃvadā
23.5 rukkha-seaṇe duve dhāresi me
23.6 ehi dāva
23.7 attāṇaṃ moāvia tado gamissasi
23.8 iti balādenāṃ nivartayati

rājā
23.9 bhadre
23.10 vṛkṣa-secanād eva pariśrāntām atra-bhavatīṃ lakṣaye
23.11 tathā hy asyāḥ

24
srastā^ṃsāv ati-mātra-lohita-talau bāhū ghaṭo^tkṣepaṇād
adyā^pi stana-vepathuṃ janayati śvāsaḥ pramāṇā^dhikaḥ
baddhaṃ karṇa-śirīṣa-rodhi vadane gharmā^mbhasāṃ jālakaṃ
bandhe sraṃsini cai^ka-hasta-yamitāḥ paryākulā mūrdha-jāḥ

24.1 tad aham enām a-nṛṇāṃ karomi

24.2 ity aṅgulīyaṃ dātum icchati


24.3 ubhe nāma-mudrā^kṣarāṇy anuvācya parasparam avalokayataḥ

rājā
24.4 alam asmān anyathā saṃbhāvya
24.5 rājṇaḥ pratigraho 'yam

priyaṃvadā
24.6 teṇa hi ṇā^rihadi edaṃ aṅgulīaaṃ aṅgulī-vioaṃ
24.7 ajjassa vaaṇena aṇiriṇā dāṇiṃ esā
24.8 kiṃcid vihasya

24.9 halā sauntale moidā si aṇukampiṇā ajjeṇa
24.10 adha mahārāeṇa
24.11 gaccha dāṇiṃ

śakuntalā
24.12 ātma-gatam

24.13 jai attaṇo pahavissaṃ
24.14 prakāśaṃ

24.15 tumaṃ visajjidavvassa rundhidavvassa

rājā
24.16 śakuntalām avalokya
24.17 ātma-gatam

24.18 kiṃ nu khalu yathā vayam asyām evam iyam apy asmān prati syāt
24.19 atha labdhā^vakāśā me prārthanā
24.20 kutaḥ

25
vācaṃ na miśrayati yady api me vacobhiḥ
karṇaṃ dadāty abhimukhaṃ mayi bhāṣamāṇe
kāmaṃ na tiṣṭati mad-ānana-saṃmukhī
bhūyiṣṭam anya-viṣayā na tu dṛṣṭir asyāḥ

nepathye
25.1 bho bhos tapasvinaḥ
25.2 saṃnihitās tapo-vana-sattva-rakṣāyai bhavata
25.3 pratyāsannaḥ kila mṛgayā-vihārī pārthivo duṣyantaḥ

26
turaga-khura-hatas tathā hi reṇur
viṭapa-viṣakta-jalā^rdra-valkaleṣu
patati pariṇatā^ruṇa-prakāśaḥ
śalabha-samūha ivā^śrama-drumeṣu


26.1 sarvāḥ karṇaṃ dattvā kiṃ cid iva saṃbhrāntāḥ

rājā
26.2 ātma-gatam

26.3 aho dhik
26.4 paurā asmad-anveṣiṇas tapo-vanam uparundhanti
26.5 bhavatu
26.6 pratigamiṣyāmas tāvat

sakhyau
26.7 ajja
26.8 imiṇā āraṇaa-vuttanteṇa pajjāula mha
26.9 aṇujāṇāhi ṇo uḍaa-gamaṇāa

rājā
26.10 sa-saṃbhramam

26.11 gacchantu bhavatyaḥ
26.12 vayam apy āśrama-pīḍā yathā na bhaviṣyati tathā prayatiṣyāmahe


26.13 sarva uttiṣṭanti

sakhyau
26.14 ajja a-saṃbhāvidā^didhi-sakkāraṃ bhūo vi pekkhaṇa-ṇimittaṃ lajjāmo ajjaṃ viṇaveduṃ

rājā
26.15 mai^vam
26.16 darśanenai^va bhavatīnāṃ puraskṛto 'smi


26.17 śakuntalā rājānam evā^valokayantī sa-vyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā

rājā
26.18 mandau^tsukyo 'smi nagara-gamanaṃ prati
26.19 yāvad anuyātrikān sametya ^tidūre tapo-vanasya niveśayeyam
26.20 na khalu śaknomi śakuntalā-vyāpārād ātmānaṃ nivartayitum
26.21 mama hi

27
gacchati puraḥ śarīraṃ dhāvati paścād a-saṃsthitaṃ cetaḥ
cīnā^ṃśukam iva ketoḥ prativātaṃ nīyamānasya

iti niṣkrāntāḥ sarve

iti prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn