[Home]

bālacaritam

atha caturtho 'ṅkaḥ


0.1 tataḥ praviśati dāmodaraḥ

dāmodaraḥ

1
etā matta-cakora-śāba-nayanāḥ prodbhinna-kamra-stanāḥ
kāntāḥ prasphuritā^dharoṣṭha-rucayo visrasta-keśa-srajaḥ
sambhrāntā galito^ttarīya-vasanās trāsā^kula-vyāhṛtās
trastā mām anuyānti pannaga-patiṃ dṛṣṭvai^va gopāṅganāḥ


1.1 tataḥ praviśanti gopa-kanyakāḥ

sarvāḥ
1.2 khu khu bhaṭṭā edaṃ jaḷā^saaṃ pavisiduṃ
1.3 eso khu duṭṭha-maho^raa-kuḷā^vāso
1.2b khalu khalu bhartaḥ etaṃ jalā^śayaṃ praveṣṭum
1.3b eṣa khalu duṣṭa-maho^raga-kulā^vāsaḥ

dāmodaraḥ
1.4 na khalu na khalu viṣādaḥ kāryaḥ
1.5 paśyantu bhavatyaḥ

2
niṣpakṣi-vyāla-yūthaṃ bhaya-cakita-kari-vrāta-viprekṣitā^mbho
gambhīraṃ snigdha-nīraṃ hradam udadhi-nibhaṃ kṣobhayan sampraviśya
gopībhiḥ śaṅkitābhiḥ priya-hita-vacanaiḥ peśalair vāryamāṇaḥ
kālindī-vāsa-raktaṃ bhujagam ati-balaṃ kāliyaṃ dharṣayāmi

sarvāḥ
2.1 bhaṭṭā ṣaṅkaḷiṣaṇa vāḷehi vāḷehi bhaṭṭi-dāmodaḷaṃ
2.1b bhartaḥ saṃkarṣaṇa vāraya vāraya bhartṛ-dāmodaram


2.2 praviśya

saṅkarṣaṇaḥ
2.3 alam alaṃ bhaya-viṣādābhyām
2.4 darśito 'nurāgaḥ
2.5 paśyantu bhavatyaḥ

3
viṣa-dahana-śikhābhir yan-mukhāt prodgatābhiḥ
kapiśitam aśivābhiś cakra-vālaṃ diśānām
sa-rabhasam abhiyāntaṃ kṛṣṇam ālakṣya śaṅkī
namayati śirasā^ntar-maṇḍalaṃ caṇḍa-nāgaḥ

sarvāḥ
3.1 haṃ bhaṭṭi-dāmodaḷo vi tādiso eva
3.1b haṃ bhartṛ-dāmodaro 'pi tādṛśa eva

dāmodaraḥ
3.2 sarva-prajā-hitā^rthaṃ drutataraṃ nāgaṃ me vaśaṃ karomi

3.3 iti hradaṃ praviṣṭaḥ

sarvāḥ
3.4 dhūmo uṭṭhido
3.4b dhūma utthitaḥ

dāmodaraḥ
3.5 aho hradasya gāmbhīryam
3.6 iha hi

4
site^tarā^bhugna-dukūla-kānti-
drute^ndranīla-pratimāna-vīcim
imām ahaṃ kāliya-dhūma-dhūmrāṃ
^ntar-viṣā^gniṃ yamunāṃ karomi


4.1 niṣkrāntaḥ


4.2 tataḥ praviśati vṛddhagopālakaḥ

vṛddhagopālakaḥ
4.3 bhaṭṭā eṣo kaṇṇaāhi vāḷiamāṇo jamuṇā-haḷaṃ paviṭṭho
4.4 khu khu ṣāhaṣaṃ kaḷia paviṣiduṃ
4.5 ettha vagghā varāhā hatthiṇo pāṇīaṃ pibia tahiṃ tahiṃ evva vimaranti
4.6 kahaṃ ṇa dissadi
4.7 kiṃ dāṇiṃ karomi
4.8 hodu imaṃ dāva kumbhavaḷāaṃ āḷuhia ṇijjhāāmi
4.3b bhartaḥ eṣa kanyakābhir vāryamāṇo yamunā-hradaṃ praviṣṭaḥ
4.4b khalu khalu sāhasaṃ kṛtvā praveṣṭum
4.5b atra vyāghrā varāhā hastinaḥ pānīyaṃ pītvā tatra tatrai^va vimriyante
4.6b kathaṃ na dṛśyate
4.7b kim idānīṃ karomi
4.8b bhavatu imaṃ tāvat kumbhapalāśam āruhya nidhyāyāmi

4.9 āruhyāvalokya

4.10 dhūmo uṭṭhido
4.10b dhūma utthitaḥ

saṅkarṣaṇaḥ
4.11 paśyantu bhavatyaḥ

5
dāmodaro 'yaṃ parigṛhya nāgaṃ
vikṣobhya toyaṃ ca samūlam asya
bhoge sthito nīla-bhujaṅgam asya
meghe sthitaḥ śakra ivā^vabhāti

vṛddhagopālakaḥ
5.1 ṣāhu bhaṭṭā ṣāhu
5.1b sādhu bhartaḥ sādhu


5.2 tataḥ praviśati kāliyaṃ gṛhītvā dāmodaraḥ

dāmodaraḥ
5.3 eṣa bhoḥ

6
nirbhartsya kāliyam ahaṃ pariviṣphurantaṃ
mūrdhā^ñcitai^ka-caraṇaś cala-bāhu-ketuḥ
bhoge viṣo^lbaṇa-phaṇasya maho^ragasya
hallīsakaṃ sa-lalitaṃ ruciraṃ vahāmi

sarvāḥ
6.1 acchaḷīaṃ bhaṭṭā acchaḷīaṃ
6.2 kāḷiassa pañca phaṇāṇi akkamanto haḷḷīṣaaṃ pakīḷadi
6.1b āścaryaṃ bhartaḥ āścaryam
6.2b kāliyasya pañca phaṇān ākrāman hallīsakaṃ prakrīḍati

dāmodaraḥ
6.3 yāvad aham api puṣpāṇy apacinomi

kāliyaḥ
6.4 āḥ

7
lokāloka-mahī-dhareṇa bhuvanā^bhogaṃ yathā mandaraṃ
śailaṃ śarva-dhanur-guṇena phaṇinā yadvac ca yādo-nidhau
sthūlā^khaṇḍala-hasti-hasta-kaṭhino bhogena saṃveṣṭitaṃ
tvām eṣa tridaśā^dhivāsam adhunā sampreṣayāmi kṣaṇāt

vṛddhagopālakaḥ
7.1 bhaṭṭā
7.2 eso bhaṭṭi-dāmodaḷo pupphā^ṇukārehi padehi āāravantaṃ via jamuṇā-haḷaṃ mahā-ṇāaṃ pādeṇa parighaṭṭaanto pupphāṇi avaiṇodi
7.1b bhartaḥ
7.2b eṣa bhartṛ-dāmodaraḥ puṣpā^nukārābhyāṃ padābhyām ākāravantam iva yamunā-hradaṃ mahā-nāgaṃ pātena parighaṭṭayan puṣpāṇy avacinoti

7.3 avatīrya

7.4 ṣāhu bhaṭṭā ṣāhu
7.5 phaḷḷehi phaḷḷehi
7.6 ahaṃ vi ṣahāo homi
7.7 aho bhāāmi bhaṭṭā bhāāmi
7.8 jāva imaṃ vuttantaṃ ṇandagovaṣṣa ṇivedemi
7.4b sādhu bhartaḥ sādhu
7.5b phālaya phālaya
7.6b aham api sahāyo bhavāmi
7.7b aho bibhemi bhartaḥ bibhemi
7.8b yāvad imaṃ vṛttāntaṃ nandagopāya nivedayāmi


7.9 niṣkrāntaḥ

dāmodaraḥ

8
vidhvasta-mīna-makarād yamunā-hradāntād
darpo^cchrayeṇa mahatā dṛḍham ucchvasantam
āśīviṣaṃ kaluṣam āyata-vṛtta-bhogam
eṣa prasahya sahasā bhuvi vikṣipāmi

kāliyaḥ
8.1 eṣa bhoḥ

9
roṣeṇa dhūmāyati yasya dehas
tenai^va dāhaṃ pṛthivī prayāti
jvālā^valībhiḥ pradahāmi so 'haṃ
rakṣantu lokāḥ sa-marud-gaṇās tvām

dāmodaraḥ
9.1 kāliya yadi te śaktir asti dahyatāṃ mamaiko bhujaḥ

kāliyaḥ
9.2 hahaha

10
catuḥ-sāgara-paryantāṃ sa-sapta-kula-parvatām
daheyaṃ pṛthivīṃ kṛtsnāṃ kiṃ bhujaṃ na dahāmi te

10.1 haṃ tiṣṭhe^dānīm
10.2 eṣa tvāṃ bhasmīkaromi

10.3 viṣāgniṃ muñcati

dāmodaraḥ
10.4 hanta darśitaṃ te vīryam

kāliyaḥ
10.5 prasīdatu prasīdatu bhagavān nārāyaṇaḥ

dāmodaraḥ
10.6 anena vīryeṇa bhavān garvitaḥ

kāliyaḥ
10.7 prasīdatu bhagavān

11
govardhano^ddharaṇam a-pratima-prabhāvaṃ
bāhuṃ sureśa tava mandara-tulya-sāram
śaktir asti mama dagdhum imaṃ su-vīryaṃ
yaṃ saṃśritās tribhuvane^śvara sarva-lokāḥ

11.1 bhagavan a-jñānād atikrāntavān ^ntaḥ-puraḥ śaraṇā^gato 'smi

dāmodaraḥ
11.2 kāliya kim artham idānīṃ yamunā-hradaṃ praviṣṭo 'si

kāliyaḥ
11.3 bhagavato vara-vāhanād garuḍād bhīto 'ham iha praviṣṭo 'smi
11.4 tad icchāmi garuḍād abhayaṃ bhagavat-prasādāt

dāmodaraḥ
11.5 bhavatu bhavatu

12
mama pādena nāgendra cihnitaṃ tava mūrdhani
suparṇa eva dṛṣṭve^dam abhayaṃ te pradāsyati

kāliyaḥ
12.1 anugṛhīto 'smi

dāmodaraḥ
12.2 praviśatu bhavān

kāliyaḥ
12.3 yad ājñāpayati bhagavān nārāyaṇaḥ

dāmodaraḥ
12.4 athavā ehi tāvat

kāliyaḥ
12.5 bhagavan ayam asmi

dāmodaraḥ
12.6 adyaprabhṛti go brāhmaṇa-purogāsu sarva-prajāsv apramādaḥkartavyaḥ

kāliyaḥ
12.7 bhagavan mad-viṣa-dūṣitam idaṃ jalam
12.8 tad idānīm eva viṣaṃ saṃhṛtya yamunā-hradān niṣkrāmāmi

dāmodaraḥ
12.9 pratinivartatāṃ bhavān

kāliyaḥ
12.10 yad ājñāpayati bhagavān nārāyaṇaḥ


12.11 sa-parijano niṣkrāntaḥ

dāmodaraḥ
12.12 yāvad aham api hradād gṛhītāni puṣpāṇi gopa-kanyakābhyaḥ prayacchāmi

sarvāḥ
12.13 eso bhaṭṭā ahmāṇaṃ hiaā^ṇandaṃ karanto a-kkhada-sarīro ido eva āacchadi
12.14 jedu bhaṭṭā
12.13b eṣa bhartā^smākaṃ hṛdayā^nandaṃ kurvan a-kṣata-śarīra ita evā^gacchati
12.14b jayatu bhartā

saṅkarṣaṇaḥ
12.15 diṣṭyā go-brāhmaṇa-hitaṃ kṛtam

dāmodaraḥ
12.16 gṛhyantāṃ puṣpāṇi

sarvāḥ
12.17 bhaṭṭā edāṇi saṅghehi aṇ-avaida-puvvāṇi pupphāṇi a-paḷāmiṭṭhāṇi candā^dicca-kiraṇehi a-parimaddidāṇi
12.18 bhāāmo bhaṭṭā
12.17b bhartaḥ etāni saṅghair an-avacita-pūrvāṇi puṣpāṇy a-parāmṛṣṭāni candrā^ditya-kiraṇair a-parimarditāni
12.18b bibhīmo bhartaḥ

dāmodaraḥ
12.19 pūrvaṃ dṛṣṭa-bhayā vitrastās tapasvinyaḥ
12.20 na bhetavyaṃ na bhetavyam
12.21 idānīṃ khalu mat-kara-sparśanāt saubhāgyam upagatāni gṛhyantām

sarvāḥ
12.22 jaṃ bhaṭṭā āṇavedi
12.22b yad bhartā^jñāpayati


12.23 praviśya

bhaṭaḥ
12.24 bho gopālaka kva gato nandagopa-putraḥ

gopālakaḥ
12.25 eṣo bhaṭṭā kāḷiaṃ ṇāma mahā-ṇāaṃ paripīḍia gova-kaṇṇaāhi parivudo ṭṭhio
12.25b eṣa bhartā kāliyaṃ nāma mahā-nāgaṃ paripīḍya gopa-kanyakābhiḥ parivṛtaḥ sthitaḥ

bhaṭaḥ
12.26 upagamya

12.27 bho nandagopa-putra anugatārtha-nāmadheyasya mahārājasyo^grasenasya putraḥ kaṃsa-rājo bhavantam ājñāpayati

dāmodaraḥ
12.28 katham ājñāpayatīti

bhaṭaḥ
12.29 madhurāyāṃ dhanurmaho nāma maho^tsavo bhaviṣyati
12.30 tam anubhavituṃ sa-parijanābhyāṃ bhavadbhyām āgantavyam iti

dāmodaraḥ
12.31 ārya ayaṃ nanu deva-rahasya-kālaḥ

saṅkarṣaṇaḥ
12.32 śīghram idānīṃ gamisyāvaḥ

dāmodaraḥ
12.33 bāḍham
12.34 prathamaḥ kalpaḥ
12.35 eṣa bhoḥ

13
prabhraṣṭa-ratna-makuṭaṃ parikīrṇa-keśaṃ
vicchinna-hāra-patitā^ṅgada-lamba-sūtram
ākṛṣya kaṃsam aham adya dṛḍhaṃ nihanmi
nāgaṃ mṛgendra iva pūrva-kṛtā^valepam


13.1 niṣkrāntāḥ sarve

caturtho 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn