[Home]

pratimānāṭakam

atha pañcamo 'ṅkaḥ


0.1 tataḥ praviśati sītā tāpasī ca

sītā
0.2 ayye uvahāra-sumaṇā-iṇṇo sammajjido assamo
0.3 assama-pada-vibhaveṇa aṇuṭṭhio deva-samudāāro
0.4 jāva ayya-utto ṇa āacchedi dāva imāṇaṃ vāḷa-rukkhāṇaṃ udaa-ppadāṇeṇa aṇukkosaissaṃ
0.2b ārye upahāra-sumanaḥ-kīrṇaḥ saṃmārjita āśramaḥ
0.3b āśrama-pada-vibhavenā^nuṣṭhito deva-samudācāraḥ
0.4b tad yāvad ārya-putro ^gacchati tāvad imān bāla-vṛkṣān udaka-pradānenā^nukrośayiṣyāmi

tāpasī
0.5 avigghaṃ se hodu
0.5b avighnam asyā bhavatu


0.6 tataḥ praviśati rāmaḥ

rāmaḥ
0.7 sa-śokam

1
tyaktvā tāṃ guruṇā mayā ca rahitāṃ ramyām ayodhyāṃ purīm
udyamyā^pi mamā^bhiṣekam akhilaṃ mat-sannidhāv āgataḥ
rakṣā^rthaṃ bharataḥ punar guṇa-nidhis tatrai^va sampreṣitaḥ
kaṣṭaṃ bho nṛpater dhurāṃ su-mahatīm ekaḥ samutkarṣati

1.1 vimṛśya

1.2 īdṛśam evai^tat
1.3 yāvad idānīm īdṛśa-śoka-vinodanā^rtham avasthā-kuṭumbinīṃ maithilīṃ paśyāmi
1.4 tat kvanukhalu gatā vaidehī

1.5 parikramyā^valokya

1.6 aye imāni khalu pratyagrā^bhiṣiktāni vṛkṣa-mūlāni a-dūra-gatāṃ maithilīṃ sūcayanti
1.7 tathā hi
2
bhramati salilaṃ vṛkṣā^varte sa-phenam avasthitaṃ
tṛṣita-patitā nai^te kliṣṭaṃ pibanti jalaṃ khagāḥ
sthalam abhipatanty ārdrāḥ kīṭā bile jala-pūrite
nava-valayino vṛkṣā mūle jala-kṣaya-rekhayā

2.1 vilokya

2.2 aye iyaṃ vaidehī
2.3 bhoḥ kaṣṭam
3
yo 'syāḥ karaḥ śrāmyati darpaṇe 'pi
sa nai^ti khedaṃ kalaśaṃ vahantyāḥ
kaṣṭaṃ vanaṃ strī-jana-saukumāryaṃ
samaṃ latābhiḥ kaṭhinī-karoti

3.1 upetya

3.2 maithili api tapo vardhate

sītā
3.3 haṃ ayya-utto
3.4 jedu ayya-utto
3.3b ham ārya-putraḥ
3.4b jayatv ārya-putraḥ

rāmaḥ
3.5 maithili yadi te ^sti dharma-vighnaḥ āsyatām

sītā
3.6 jaṃ ayya-utto āṇavedi
3.6b yad ārya-putra ājñāpayati

3.7 upaviśati

rāmaḥ
3.8 maithili prativacanā^rthinīm iva tvāṃ paśyāmi
3.9 kim idam

sītā
3.10 soa-suṇṇa-hiaassa via ayya-uttassa muha-rāo
3.11 kiṃ edaṃ
3.10b śoka-śunya-hṛdayasye^^rya-putrasya mukha-rāgaḥ
3.11b kim etat

rāmaḥ
3.12 maithili sthāne khalu cintā

4
kṛtānta-śalyā^bhihate śarīre
tathai^va tāvad dhṛdaya-vraṇo me
nānā-phalāḥ śoka-śarā^bhighātās
tatrai^va tatrai^va punaḥ patanti

sītā
4.1 ayya-uttassa ko via sandāvo
4.1b ārya-putrasya ka iva santāpaḥ

rāmaḥ
4.2 śvas tatrabhavatas tātasyā^nu-saṃvatsara-śrāddha-vidhiḥ
4.3 kalpa-viśeṣeṇa nivapana-kriyām icchanti pitaraḥ
4.4 tat kathaṃ nirvartayiśyāmī^ty etac cintyate
4.5 athavā

5
gacchanti tuṣṭiṃ khalu yena kena
ta eva jānanti hi tāṃ daśāṃ me
icchāmi pūjāṃ ca tathā^pi kartuṃ
tātasya rāmasya ca ^nurūpām

sītā
5.1 ayya-utta ṇivvattaissidi saddhaṃ bharado riddhīe avatthā^ṇurūvaṃ phaḷo^daeṇa vi ayya-utto
5.2 edaṃ tādassa bahumadaaraṃ bhavissadi
5.1b ārya-putra nirvartayiṣyati śrāddhaṃ bharata ṛddhayā avasthā^nurūpaṃ phalo^dakenā^py ārya-putraḥ
5.2b etat tātasya bahumatataraṃ bhaviṣyati

rāmaḥ
5.3 maithili

6
phalāni dṛṣṭvā darbheṣu
sva-hasta-racitāni naḥ
smārito vana-vāsaṃ ca
tātas tatrā^pi roditi


6.1 tataḥ praviśati parivrājaka-veṣo rāvaṇaḥ

rāvaṇaḥ
6.2 eṣa bhoḥ

7
niyatam a-niyatā^tmā rūpam etad gṛhītvā
khara-vadha-kṛta-vairaṃ rāghavaṃ vañcayitvā
svara-pada-parihīṇāṃ havya-dhārām ivā^haṃ
janaka-nṛpa-sutāṃ tāṃ hartu-kāmaḥ prayāmi

7.1 parikramyā^dho vilokya

7.2 idaṃ rāmasyā^śrama-pada-dvāram
7.3 yāvad avatarāmi

7.4 avatarati

7.5 yāvad aham apy atithi-samudācāram anuṣṭhāsyāmi
7.6 aham atithiḥ
7.7 ko 'tra bhoḥ

rāmaḥ
7.8 śrutvā

7.9 svāgatam atithaye

rāvaṇaḥ
7.10 sādhu viśoṣitaṃ khalu rūpaṃ svareṇa

rāmaḥ
7.11 vilokya

7.12 aye bhagavān
7.13 bhagavan abhivādaye

rāvaṇaḥ
7.14 svasti

rāmaḥ
7.15 bhagavan etad āsanam āsyatām

rāvaṇaḥ
7.16 ātma-gatam

7.17 katham ājñapta ivā^smy anena

7.18 prakāśam

7.19 bāḍham

7.20 upīvaśīta

rāmaḥ
7.21 maithili pādyam ānaya bhagavate

sītā
7.22 jaṃ ayya-utto āṇavedi
7.22b yad ārya-putra ājñāpayati

7.23 niṣkramya praviśya

7.24 imā āvo
7.24b imā āpaḥ

rāmaḥ
7.25 śuśrūṣaya bhagavantam

sītā
7.26 jaṃ ayya-utto āṇavedi
7.26b yad ārya-putra ājñāpayati

rāvaṇaḥ
7.27 māyā-prakāśana-paryākulo bhūtvā

7.28 bhavatu bhavatu

8
iyam ekā pṛthivyāṃ hi
mānuṣīṇām arundhatī
yasyā bharte^ti nārībhiḥ
satkṛtaḥ kathyate bhavān

rāmaḥ
8.1 tena hi ānaya aham eva śuśrūṣayiṣye

rāvaṇaḥ
8.2 ayi chāyāṃ parihṛtya śarīraṃ na laṅghayāmi
8.3 vācā^nuvṛttiḥ khalv atithi-satkāraḥ
8.4 pūjito 'smi
8.5 āsyatām

rāmaḥ
8.6 bāḍham

8.7 upaviśati

rāvaṇaḥ
8.8 ātmagatam

8.9 yāvad aham api brāhmaṇa-samudācāram anuṣṭhāsyāmi

8.10 prakāśam

8.11 bhoḥ kāśyapa-gotro 'smi
8.12 ^ṅgo^pāṅgaṃ vedam adhīye mānavīyaṃ dharma-śāstraṃ māheśvaraṃ yoga-śāstraṃ bārhaspatyam artha-śāstraṃ medhātither nyāya-śāstraṃ prācetasaṃ śrāddha-kalpaṃ ca

rāmaḥ
8.13 kathaṃ kathaṃ śrāddha-kalpam iti

rāvaṇaḥ
8.14 sarvāḥ śrutīr atikramya śrāddha-kalpe spṛhā darśitā
8.15 kim etat

rāmaḥ
8.16 bhagavan bhraṣṭāyāṃ pitṛmattāyām āgama idānīm eṣaḥ

rāvaṇaḥ
8.17 alaṃ parihṛtya
8.18 pṛcchatu bhavān

rāmaḥ
8.19 bhagavan nivapana-kriyā-kāle kena pitṝṃs tarpayāmi

rāvaṇaḥ
8.20 sarvaṃ śraddhayā dattaṃ śrāddham

rāmaḥ
8.21 bhagavan an-ādarataḥ parityaktaṃ bhavati
8.22 viśeṣā^rthaṃ pṛcchāmi

rāvaṇaḥ
8.23 śrūyatām
8.24 virūḍheṣu darbhāḥ oṣadhiṣu tilāḥ kalāyaṃ śākeṣu matsyeṣu mahāśapharaḥ pakṣiṣu vārdhrāṇasaḥ paśuṣu gauḥ khaṅgo ity ete mānuṣāṇāṃ vihitāḥ

rāmaḥ
8.25 bhagavan -śabdenā^vagatam anyad apy astī^ti

rāvaṇaḥ
8.26 asti prabhāva-sampādyam

rāmaḥ
8.27 bhagavan eṣa eva me niścayaḥ

9
ubhayasyā^sti sānnidhyaṃ
yady etat sādhayiṣyati
dhanur tapasi śrānte
śrānte dhanuṣi tapaḥ

rāvaṇaḥ
9.1 santi
9.2 himavati prativasanti

rāmaḥ
9.3 himavatī^ti
9.4 tatas tataḥ

rāvaṇaḥ
9.5 himavataḥ saptame śṛṅge pratyakṣa-sthāṇu-śiraḥ patita-gaṅgā^mbu-pāyino vaiḍūrya-śyāma-pṛṣṭhāḥ pavana-sama-javāḥ kañcanapārśvā nāma mṛgāḥ yair vaikhānasa-vālakhilya-naimiśīyā^dayo maharṣayaś cintita-mātro^pasthita-vipannaiḥ śrāddhāny abhivardhayanti

10
tais tarpitāḥ suta-phalaṃ pitaro labhante
hitvā jarāṃ kham upayānti hi dīpyamānāḥ
tulyaṃ suraiḥ samupayānti vimāna-vāsam
āvartibhiś ca viṣayair na balād dhriyante

rāmaḥ
10.1 maithili

11
āpṛccha putra-kṛtakān hariṇān drumāṃś ca
vindhyaṃ vanaṃ tava sakhīr dayitā latāś ca
vatsyāmi teṣu himavad-giri-kānaneṣu
dīptair ivau^ṣadhi-vanair uparañjiteṣu

sītā
11.1 jaṃ ayya-utto āṇavedi
11.1b yad ārya-putra ājñāpayati

rāvaṇaḥ
11.2 kausalyā-māta alam atimanorathena
11.3 na te mānuṣair dṛśyante

rāmaḥ
11.4 bhagavan kiṃ himavati prativasanti

rāvaṇaḥ
11.5 atha kim

rāmaḥ
11.6 tena hi paśyatu bhavān

12
sauvarṇān mṛgāṃs tān me
himavān darśayiṣyati
bhinno mad-bāṇa-vegena
krauñcatvaṃ gamiṣyati

rāvaṇaḥ
12.1 sva-gatam

12.2 aho a-sahyaḥ khalv asyā^valepaḥ

rāmaḥ
12.3 diśo vilokya

12.4 aye vidyut-sampāta iva dṛśyate

rāvaṇaḥ
12.5 kausalyā-māta iha-stham eva bhavantaṃ pūjayati himavān
12.6 eṣa kāñcanapārśvaḥ

rāmaḥ
12.7 bhagavato vṛddhir eṣā

sītā
12.8 diṭṭhiā ayya-utto vaḍḍhai
12.8b diṣṭyā^rya-putro vardhate

rāmaḥ
12.9 na na

13
tātasyai^tāni bhāgyāni
yadi svayam ihā^gataḥ
arhaty eṣa hi pūjāyāṃ
lakṣmaṇaṃ brūhi maithili

sītā
13.1 ayya-utta ṇaṃ tittha-attādo uvāvattamāṇaṃ kuḷa-vadiṃ paccuggacchehi tti sandiṭṭho somittī
13.1b ārya-putra nanu tīrtha-yātrāta upāvartamānaṃ kula-patiṃ pratyudgacche^ti sandiṣṭaḥ saumitriḥ

rāmaḥ
13.2 tena hi aham eva yāsyāmi

sītā
13.3 ayya-utta ahaṃ kiṃ karissaṃ
13.3b ārya-putra ahaṃ kiṃ kariṣyāmi

rāmaḥ
13.4 śuśrūṣayasva bhagavantam

sītā
13.5 jaṃ ayya-utto āṇavedi
13.5b yad ārya-putra ājñāpayati


13.6 niṣkrānto rāmaḥ

rāvaṇaḥ
13.7 ye ayam arghyam ādāyo^pasarpati rāghavaḥ
13.8 eṣa idānīṃ pūjām anavekṣya dhāvantaṃ mṛgaṃ dṛṣṭvā dhanur āropayati rāghavaḥ

14
aho balam aho vīryam
aho sattvam aho javaḥ
rāma ity akṣarair alpaiḥ
sthāne vyāptam idaṃ jagat

14.1 eṣa mṛgaḥ eka-plutā^tikrānta-śara-viṣayo vana-gahanaṃ praviṣṭaḥ

sītā
14.2 ātma-gatam

14.3 ayya-utta-virahidāe bhaaṃ me ettha uppajjai
14.3b ārya-putra-virahitāyā bhayaṃ me 'tro^tpadyate

rāvaṇaḥ
14.4 ātma-gatam

15
māyayā^pahṛte rāme
sītām ekāṃ tapo-vanāt
harāmi rudatīṃ bālām
a-mantro^ktām ivā^hutim

sītā
15.1 jāva uḍajaṃ pavisāmi
15.1b yāvad uṭajaṃ praviśāmi

15.2 gantum īhate

rāvaṇaḥ
15.3 sva-rūpaṃ gṛhītvā

15.4 sīte tiṣṭa tiṣṭa

sītā
15.5 sa-bhayam

15.6 haṃ ko dāṇi aaṃ
15.6b haṃ ka idānīm ayam

rāvaṇaḥ
15.7 kiṃ na jānīṣe

16
yuddhe yena surāḥ sa-dānava-gaṇāḥ śakrā^dayo nirjitā
dṛṣṭvā śūrpaṇakhā-virūpa-karaṇaṃ śrutvā hatau bhrātarau
darpād dur-matim a-prameya-balinaṃ rāmaṃ vilobhya cchalaiḥ
sa tvāṃ hartumanā viśāla-nayane prāpto 'smy ahaṃ rāvaṇaḥ

sītā
16.1 haṃ ḷāvaṇo ṇāma
16.1b haṃ rāvaṇo nāma

16.2 pratiṣṭate

rāvaṇaḥ
16.3 āḥ rāvaṇasya cakṣur-viṣayam āgatā kva yāsyasi

sītā
16.4 ayya-utta parittāāhi parittāāhi
16.5 somittī parittāāhi parittāāhi
16.4b ārya-putra paritrāyasva paritrāyasva
16.5b saumitra paritrāyasva paritrāyasva

rāvaṇaḥ
16.6 sīte śrūyatāṃ mat-parākramaḥ

17
bhagnaḥ śakraḥ kampito vitta-nāthaḥ
kṛṣṭaḥ somo marditaḥ sūrya-putraḥ
dhig bho svargaṃ bhīta-devair niviṣṭaṃ
dhanyā bhūmir vartate yatra sītā

sītā
17.1 ayya-utta parittāāhi parittāāhi
17.2 somittī parittāāhi parittāāhi maṃ
17.1b ārya-putra paritrāyasva paritrāyasva
17.2b saumitre paritrāyasva paritrāyasva mām

rāvaṇaḥ

18
rāmaṃ śaraṇam upehi lakṣmaṇaṃ
svarga-sthaṃ daśaratham eva narendram
kiṃ mantyā ku-puruṣa-saṃśritair vacobhir
na vyāghraṃ mṛga-śiśavaḥ pradharṣayanti

sītā
18.1 ayya-utta parittāāhi parittāāhi
18.2 somittī parittāāhi parittāāhi maṃ
18.1b ārya-putra paritrāyasva paritrāyasva
18.2b saumitre paritrāyasva paritrāyasva mām

rāvaṇaḥ

19
vilapasi kim idaṃ viśāla-netre
vigaṇaya māṃ ca yathā tavā^rya-putram
vipula-bala-yuto mamai^ṣa yoddhuṃ
sa-sura-gaṇo 'py a-samartha eva rāmaḥ

sītā
19.1 sa-roṣam

19.2 satto si
19.2b śapto 'si

rāvaṇaḥ
19.3 hahaha
19.4 aho pati-vratāyās tejaḥ

20
yo 'ham utpatito vegān
na dagdhaḥ sūrya-raśmibhiḥ
asyāḥ parimitair dagdhaḥ
śapto 'sī^ty ebhir akṣaraiḥ

sītā
20.1 ayya-utta parittāāhi parittāāhi
20.1b ārya-putra paritrāyasva paritrāyasva

rāvaṇaḥ
20.2 sītāṃ gṛhītvā

20.3 bho bho janasthāna-vāsinas tapasvinaḥ śṛṇvantu śṛṇvantu bhavantaḥ

21
balād eṣa daśagrīvaḥ
sītām ādāya gacchati
kṣātra-dharme yadi snigdhaḥ
kuryād rāmaḥ parākramam

sītā
21.1 ayya-utta parittāāhi parittāāhi
21.1b ārya-putra paritrāyasva paritrāyasva

rāvaṇaḥ
21.2

21.3 parikrāman vilokya

21.4 aye sva-pakṣa-pavano^tkṣepa-kṣubhita-vana-ṣaṇḍaś caṇḍa-cañcur abhidhāvaty eṣa jaṭāyuḥ
21.5 āḥ tiṣṭhe^dānīm

22
mad-bhujā^kṛṣṭa-nistriṃśa-
kṛtta-pakṣa-kṣata-cyutaiḥ
rudhirair ārdra-gātraṃ tvāṃ
nayāmi yama-sādanam


22.1 niṣkrāntau

pañcamoo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn