[Home]

pratimānāṭakam

atha ṣaṣṭā 'ṅkaḥ


0.1 tataḥ praviśato vṛddha-tāpasau

ubhau
0.2 paritrāyatāṃ paritrāyatāṃ bhavantaḥ

prathamaḥ

1
iyaṃ hi nīlo^tpala-dāma-varcasā
mṛṇāla-śukro^jjvala-daṃṣṭhā^sinā
niśācare^ndreṇa niśā^rdha-cāriṇā
mṛgī^va sītā paribhūya nīyate

dvitīyaḥ
1.1 eṣā khalu tatrabhavat i vaidehī

2
viceṣṭamāne^va bhujaṅgamā^ṅganā
vidhūyamāne^va ca puṣpitā latā
prasahya pāpena daśā^nanena
tapo-vanāt siddhir ivā^panīyate

ubhau
2.1 paritrāyatāṃ paritrāyatāṃ bhavantaḥ

prathamaḥ
2.2 ūrdhvam avalokya

2.3 aye vacana-sama-kāla eva daśarathasyā^nṛṇyaṃ kartum mayi sthite kva yāsyasī^ti rāvaṇam āhūyā^ntarikṣam utpatito jaṭāyuḥ

dvitīyaḥ
2.4 eṣa roṣād udvṛtta-nayanaḥ pratinivṛtto rāvaṇaḥ

prathamaḥ
2.5 eṣa rāvaṇaḥ

dvitīyaḥ
2.6 eṣa jaṭāyuḥ

ubhau
2.7 hantai^tad antarikṣe pravṛttaṃ yuddham

prathamaḥ
2.8 kāśyapa kāśyapa paśya kravyād-īśvarasya sāmarthyam

3
pakṣābhyāṃ paribhūya vīrya-viṣayaṃ dvandvaṃ prativyūhate
tuṇḍābhyāṃ su-nighṛṣṭa-tīkṣṇa-capalaḥ saṃveṣṭanaṃ ceṣṭate
nīkṣṇair āyasa-kaṇṭakair iva nakhair bhīmāntaraṃ vakṣaso
vajrā^grair iva dāryamāṇa-viṣamāc chailāc chilā pāṭyate

dvitīyaḥ
3.1 hanta saṃkruddhena rāvaṇenā^sinā kravyād-īśvaraḥ sa dakṣiṇā^ṃsa-deśe hataḥ

ubhau
3.2 dhik
3.3 patito 'trabhavān jaṭāyuḥ

prathamaḥ
3.4 bhoḥ kaṣṭam
3.5 eṣa khalu tatrabhavān jatāyuḥ

4
kṛtvā sva-vīrya-sadṛśaṃ paramaṃ prayatnaṃ
krīḍā-mayūram iva śatrum a-cintayitvā dīptaṃ niśācara-pater avadhūya tejo
nāge^ndra-bhagna-vana-vṛkṣa ivā^vasannaḥ

ubhau
4.1 svargyo 'yam astu

prathamaḥ
4.2 kāśyapa āgamyatām
4.3 imam vṛttāntaṃ tatrabhavate rāghavāya nivedayiṣyāvaḥ

dvitīyaḥ
4.4 bāḍham
4.5 prathamaḥ kalpaḥ


4.6 niṣkrāntau

viṣkambhakaḥ


4.7 tataḥ praviśati kāñcukīyaḥ

kāñcukīyaḥ
4.8 ka iha bhoḥ kāñcana-toraṇa-dvāram a-śūnyaṃ kurute


4.9 praviśya

pratihārī
4.10 ayya ahaṃ vijayā
4.11 kiṃ karīadu
4.10b ārya ahaṃ vijayā
4.11b kiṃ kriyatām

kāñcukīyaḥ
4.12 vijaye nivedyatāṃ nivedyatāṃ bharata-kumārāya eṣa khalu rāma-darśanā^rthaṃ janasthānaṃ prasthitaḥ pratinivṛttas tatrabhavān sumantra iti

pratihārī
4.13 ayya avi kida-'ttho tāda-sumanto āado
4.13b ārya api kṛtā^rthas tāta-sumantra āgataḥ

kāñcukīyaḥ
4.14 bhavati na jāne

5
hṛdaya-sthita-śokā^gni-
śoṣitā^nanam āgatam
dṛṣṭvai^vākulam āsīn me
sumantram adhunā manaḥ

pratihārī
5.1 ayya edaṃ suṇia payyāuḷaṃ via me hiaaṃ
5.1b ārya etac chrutvā paryākulam iva me hṛdayam

kāñcukīyaḥ
5.2 bhavati kim idānīṃ sthitā
5.3 śīghraṃ nivedyatām

pratihārī
5.4 ayya iaṃ ṇivedemi
5.4b ārya iyaṃ nivedayāmi

5.5 niṣkrāntā

kañcukīyaḥ
5.6 vilokya

5.7 aye ayam atrabhavān bharata-kumāraḥ
5.8 sumantrā^gamana-janita-kutūhala-hṛdayaś cīra-valkala-vasanaś citra-jaṭā-puñja-piñjarito^ttamā^ṅga iti evābhiṃ vartate
5.9 ya eṣaḥ

6
prakhyāta-sad-guṇa-gaṇaḥ pratipakṣa-kālas
tigmāṃśu-vaṃśa-tilakas tridaśe^ndra-kalpaḥ
ājñā-vaśād akhila-bhū-parirakṣaṇa-sthaḥ
śrīmān udāra-kalabhe^bha-samāna-yānaḥ


6.1 tataḥ praviśati bharataḥ pratihārī ca

bharataḥ
6.2 vijaye evam upagatas tatrabhavān sumantraḥ

7
gatvā tu pūrvam a-hayam ārya-nirīkṣaṇā^rthaṃ
labdha-prasāda-śapathe mayi sannivṛtte
dṛṣṭvā kim āgata ihā^trabhavān sumantro
rāmaṃ prajā-nayana-buddhi-mano-'bhirāmam

kāñcukīyaḥ
7.1 upagamya

7.2 jayatu kumāraḥ

bharataḥ
7.3 atha kasmin pradeśe vartate tatrabhavān sumantraḥ

kāñcukīyaḥ
7.4 asau kāñcana-toraṇa-dvāre

bharataḥ
7.5 tena hi śīghraṃ praveśyatām

kāñcukīyaḥ
7.6 yad ājñāpayati kumāraḥ


7.7 niṣkrāntau


7.8 tataḥ praviśati sumantraḥ pratihārī ca

sumantraḥ
7.9 sa-śokam

7.10 kaṣṭaṃ bhoḥ kaṣṭam

8
narapati-nidhanaṃ mayā^nubhūtaṃ
nṛpati-suta-vyasanaṃ mayai^va dṛṣṭam
śruta iha sa ca maithilī-praṇāśo
guṇa iva bahv-aparāddham āyuṣo me

pratihārī
8.1 sumantram uddiśya

8.2 edu edu ayyo
8.3 eso bhaṭṭa
8.4 upasappadu ayyo
8.2b etv etv āryaḥ
8.3b eṣa bhartā
8.4b upasarpatv āryaḥ

sumantraḥ
8.5 upasṛtya

8.6 jayatu kumāraḥ

bharataḥ
8.7 tāta api dṛṣṭas tvayā lokā^viṣkṛta-pitṛ-snehaḥ
8.8 api dṛṣṭaṃ dviddhā-bhūtam arundhatī-cāritram
8.9 api dṛṣṭaṃ tvayā niṣkāraṇā^vahita-vana-vāsa-saubhrātram


8.10 sumantraḥ sa-cintas tiṣṭhati

pratihārī
8.11 bhaṭṭi-dārao khu ayyaṃ pucchadi
8.11b bhartṛ-dārakaḥ khalv āryaṃ pṛcchati

sumantraḥ
8.12 bhavati kiṃ mām

bharataḥ
8.13 sva-gatam

8.14 atimahān khalv āyāsaḥ
8.15 santāpād bhraṣṭa-hṛdayaḥ

8.16 prakāśam

8.17 api mārgāt pratinivṛttas tatrabhavān

sumantraḥ
8.18 kumāra tvan-niyogād rāma-darśanā^rthaṃ janasthānaṃ prasthitaḥ katham aham antarā pratinivartiṣye

bharataḥ
8.19 kinnukhalu krodhena lajjayā ^tmānaṃ na darśayanti

sumantraḥ
8.20 kumāra

9
kutaḥ krodho vinītānāṃ
lajjā kṛta-cetasām
mayā dṛṣṭaṃ tu tac chūnyaṃ
tair vihīnaṃ tapo-vanam

bharataḥ
9.1 atha kva gatā iti śrutāḥ

sumantraḥ
9.2 asti kila kiṣkindhā nāma vanaukasāṃ nivāsaḥ
9.3 tatra gatā iti śrutāḥ

bharataḥ
9.4 hanta a-vijñāta-puruṣa-viśeṣāḥ khalu vānarāḥ
9.5 duḥkhitāḥ prativasanti

sumantraḥ
9.6 kumāra tiryag-yonayo 'py upakṛtam avagacchanti

bharataḥ
9.7 tāta katham iva

sumantraḥ

10
sugrīvo bhraṃśito rājyād
bhrātrā jyeṣṭhena vālinā
hṛta-dāro vasañ chaile
tulya-duḥkhena mokṣitaḥ

bharataḥ
10.1 tāta kathaṃ tulya-duḥkhena nāma

sumantraḥ
10.2 ātma-gatam

10.3 hanta sarvam uktam eva mayā

10.4 prakāśam

10.5 kumāra na khalu kiñcit
10.6 aiśvarya-bhraṃśa-tulyatā mamā^bhipretā

bharataḥ
10.7 tāta kiṃ gūhase
10.8 svargaṃ gatena mahārāja-pāda-mūlena śāpitaḥ syāḥ yadi satyaṃ na brūyāḥ

sumantraḥ
10.9 gatiḥ
10.10 śrūyatāṃ

11
vairaṃ muni-janasyā^rthe
rakṣasā mahatā kṛtam
sītā māyām upāśritya
rāvaṇena tato hṛtā

bharataḥ
11.1 kathaṃ hṛte^ti

11.2 moham upagataḥ

sumantraḥ
11.3 samāśvasihi samāśvasihi

bharataḥ
11.4 punaḥ samāśvasya

11.5 bhoḥ kaṣṭam

12
pitrā ca bāndhava-janena ca viprayukto
duḥkhaṃ mahat samanubhūya vana-pradeśe
bhāryā-viyogam upalabhya punar mamā^ryo
jīmūta-candra iva khe prabhayā viyuktaḥ

12.1 bhoḥ kim idānīṃ kariṣye
12.2 bhavatu dṛṣṭam
12.3 anugacchatu tātaḥ

sumantraḥ
12.4 yad ājñāpayati kumāraḥ


12.5 ubhau parikrāmataḥ

sumantraḥ
12.6 kumāra na khalu na khalu gantavyam
12.7 devīnāṃ catuś-śālam idam

bharataḥ
12.8 atrai^va me kāryam
12.9 bhoḥ ka iha pratihāre


12.10 praviśya

pratihārī
12.11 jedu bhaṭṭidārao
12.12 vijaā khu ahaṃ
12.11b jayatu bhartṛdārakaḥ
12.12b vijayā khalv aham

bharataḥ
12.13 vijaye mamā^gamanaṃ nivedayā^trabhavatyai

pratihārī
12.14 kadamāe bhaṭṭiṇīe ṇivedemi
12.14b katamasyai bhaṭṭinyai nivedayāmi

bharataḥ
12.15 māṃ rājānam icchati

pratihārī
12.16 ātmagatam

12.17 haṃ kiṃṇukhu bhave
12.17b haṃ kinnukhalu bhavet

12.18 prakāśam

12.19 bhaṭṭā taha
12.19b bhartaḥ tathā

12.20 niṣkrāntā


12.21 tataḥ praviśati kaikeyī pratihārī ca

kaikeyī
12.22 vijae maṃ pekkhiduṃ bharado āado
12.22b vijaye māṃ prekṣituṃ bharata āgataḥ

pratihārī
12.23 bhaṭṭiṇi taha
12.24 bhaṭṭi-dāraassa rāmassa saāsādo tāda-sumanto āado
12.25 teṇa saha bhaṭṭi-dārao bharado bhaṭṭiṇiṃ pekkhiduṃ icchadi kiḷa
12.23b bhaṭṭini tathā
12.24b bhartṛ-dārakasya rāmasya sakāśāt tāta-sumantra āgataḥ
12.25b tena saha bhartṛ-dārako bharato bhaṭṭinīṃ prekṣitum icchati kila

kaikeyī
12.26 svagatam

12.27 keṇa khu ugghādeṇa maṃ uvāḷambhissidi bharado
12.27b kena khalū^dghātena mām upālapsyate bharataḥ

pratihārī
12.28 bhaṭṭiṇi kiṃ pavisadu bhaṭṭi-dārao
12.28b bhaṭṭini kiṃ praviśatu bhartṛ-dārakaḥ

kaikeyī
12.29 gaccha
12.30 pavesehi ṇaṃ
12.29b gaccha
12.30b praveśayai^nam

pratihārī
12.31 bhaṭṭiṇi taha
12.31b bhaṭṭini tathā

12.32 parikramyopasṛtya

12.33 jedu bhaṭṭidārao
12.34 pavisadu kiḷa
12.33b jayatu bhartṛdārakaḥ
12.34b praviśatu kila

bharataḥ
12.35 vijaye kiṃ niveditam

pratihārī
12.36 āma

bharataḥ
12.37 tena hi praviśāvaḥ


12.38 praviśataḥ

kaikeyī
12.39 jāda viaā mantedi rāmassa saāsādo sumanto āadat ti
12.39b jāta vijayā mantrayate rāmasya sakāśāt sumantra āgata iti

bharataḥ
12.40 ataḥ paraṃ priyaṃ nivedayāmy atrabhavatyai

kaikeyī
12.41 jāda avi kosaḷḷā sumittā a saddāvaidavvā
12.41b jāta api kausalyā sumitrā ca śabdayitavyā

bharataḥ
12.42 na khalu tābhyāṃ śrotavyam

kaikeyī
12.43 ātma-gatam

12.44 haṃ kiṃṇuhu bhave
12.44b haṃ kinnukhalu bhavet

12.45 prakāśam

12.46 bhaṇāhi jāda
12.46b bhaṇa jāta

bharataḥ
12.47 śrūyatāṃ

13
yaḥ sva-rājyaṃ parityajya
tvan-niyogād vanaṃ gataḥ
tasya bhāryā hṛtā sītā
paryāptas te manorathaḥ

kaikeyī
13.1 haṃ
13.1b haṃ

bharataḥ

14
hanta bhoḥ sattva-yuktānām
ikṣvākūṇāṃ manasvinām
vadhū-pradharṣaṇaṃ prāptaṃ
prāpyā^trabhavatīṃ vadhūm

kaikeyī
14.1 ātma-gatam

14.2 bhodu dāṇi kāḷo kaheuṃ
14.2b bhavatu idānīṃ kālaḥ kathayitum

14.3 prakāśam

14.4 jāda tuvaṃ ṇa āṇāsi mahārāassa sāvaṃ
14.4b jāta tvaṃ na jānāsi mahārājasya śāpam

bharataḥ
14.5 kiṃ śapto mahārājaḥ

kaikeyī
14.6 sumanta āakkha vitthareṇa
14.6b sumantra ācakṣva vistareṇa

sumantraḥ
14.7 yad ājñāpayati bhavatī
14.8 kumāra śrūyatām purā mṛgayāṃ gatena mahārājena kasmiṃścit sarasi kalaśaḥ pūrayamāṇo vana-gaja-bṛṃhitā^nukāri-śabda-samutpanna-vana-gaja-śaṅkayā śabda-vedhinā śareṇa vipanna-cakṣuṣo maharṣeś cakṣur bhūto muni-tanayo hiṃsitaḥ

bharataḥ
14.9 hiṃsita iti
14.10 śāntaṃ śāntaṃ pāpam
14.11 tatas tataḥ

sumantraḥ
14.12 tatas tam evaṃ gataṃ dṛṣṭvā

15
teno^ktaṃ ruditasyā^nte
muninā satya-bhāṣiṇā
yathā^haṃ bhos tvam apy evaṃ
putra-śokād vipatsyase

15.1 iti

bharataḥ
15.2 nanv idaṃ kaṣṭaṃ nāma

kaikeyī
15.3 jāda edaṇ-ṇimittaṃ avarāhe māṃ ṇikkhivia puttao rāmo vaṇaṃ pesido ṇa hu rajja-ḷoheṇa
15.4 a-pariharaṇīo maharisi-sāvo putta-vippavāsaṃ viṇā ṇa hoi
15.3b jāta etan-nimittam aparādhe māṃ nikṣipya putrako rāmo vanaṃ preṣitaḥ na khalu rājya-lobhena
15.4b a-pariharaṇīyo maharṣi-śāpaḥ putra-vipravāsaṃ vinā na bhavati

bharataḥ
15.5 atha tulye putra-vipravāse katham aham araṇyaṃ na preṣitaḥ

kaikeyī
15.6 jāda māduḷa-kuḷe vattamāṇassa paidī-hūdo de vippavāso
15.6b jāta mātula-kule vartamānasya prakṛtī-bhūtas te vipravāsaḥ

bharataḥ
15.7 atha caturdaśa varṣāṇi kiṃ kāraṇam avekṣitāni

kaikeyī
15.8 jāda cauddasa diasa tti vattu-kāmāe payyāuḷa-hiaāe cauddaśa varisāṇi tti uttaṃ
15.8b jāda caturdaśa divasā iti vaktu-kāmayā paryākula-hṛdayayā caturdaśa varṣāṇī^ty uktam

bharataḥ
15.9 asti pāṇḍityaṃ samyag vicārayitum
15.10 atha viditam etad guru-janasya

sumantraḥ
15.11 kumāra vasiṣṭha-vāmadeva-prabhṛtīnām anumataṃ viditaṃ ca

bharataḥ
15.12 hanta trailokyasā^kṣiṇaḥ khalv ete
15.13 diṣṭyā^n-aparāddhā^trabhavatī
15.14 amba yad bhrātṛ-snehāt samutpanna-manyunā mayā dūṣitā^trabhavatī tat sarvaṃ marṣayitavyam
15.15 amba abhivādaye

kaikeyī
15.16 jāda ṇāma mādā puttaassa avarāhaṃ ṇa marisedi
15.17 uṭṭhehi ūṭṭhehi
15.18 ko ettha doso
15.16b jāta nāma mātā putrakasyā^parādhaṃ na marṣayati
15.17b uttiṣṭho^ttiṣṭha
15.18b ko 'tra doṣaḥ

bharataḥ
15.19 anugṛhīto 'smi
15.20 āpṛcchāmyatrabhavatīm
15.21 adyai^^ham āryasya sāhāyyā^rthaṃ kṛtsnaṃ rāja-maṇḍalam udyojayāmi
15.22 ayamidānīṃ

16
velām imāṃ matta-gajā^ndhakārāṃ
karomi sainyau^gha-niveśa-naddhām
balais taradbhiś ca nayāmi tulyaṃ
glāniṃ samudraṃ saha rāvaṇena

16.1 aye śabda iva
16.2 tūrṇaṃ jñāyatāṃ śabdaḥ


16.3 praviśya

pratihārī
16.4 jedu kumāro
16.5 imaṃ vuttantaṃ suṇia jeṭṭḥa-bhaṭṭiṇī mohaṃ gaā
16.4b jayatu kumāraḥ
16.5b imaṃ vṛttāntaṃ śrutvā jyeṣṭha-bhaṭṭinī mohaṃ gatā

kaikeyī
16.6 haṃ
16.6b haṃ

bharataḥ
16.7 kathaṃ moham upagatā^mbā

kaikeyī
16.8 ehi jāda ayyaṃ assāsaissāmo
16.8b ehi jāta āryām āśvāsayiṣyāvaḥ

bharataḥ
16.9 yad ājñāpayaty ambā


16.10 niṣkrāntāḥ sarve

ṣaṣtho 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn