[Home]

bālacaritam

atha pañcamo 'ṅkaḥ


0.1 tataḥ praviśati rājā

rājā

1
śrutvā vraje vipula-vikrama-vīrya-sattvaṃ
dāmodaraṃ saha balena samācarantam
ādiśya kārmukam ahaṃ tam iho^panīya
mallena raṅga-gatam adya tu ghātayāmi

1.1 dhruvasena dhruvasena


1.2 praviśya

bhaṭaḥ
1.3 jayatu mahārājaḥ

rājā
1.4 dhruvasena kim āgato nandagopaputraḥ

bhaṭaḥ
1.5 śrotum arhati mahārājaḥ praviśann eva dāmodaraḥ sa-saṅkarṣaṇo gopa-jana-parivṛto rajakebhyo vastrāṇy ācchidya gṛhītavān iti śrutvā mahāmātreṇo^tpalāpīḍo nāma gandhahastī sañcoditas tam abhighātayitum
1.6 tataḥ

2
tam āpatantaṃ sahasā samīkṣya
sa me ta-gopālaka-bṛnda-madhye
bālo balenā^dri-nibhaṃ gajendraṃ
dantaṃ samākṛsya jaghāna śīghram

rājā
2.1 kathaṃ jaghāne^ti
2.2 gaccha
2.3 bhūyo jñāyatāṃ vṛttāntaḥ

bhaṭaḥ
2.4 yad ājñāpayati mahārājāḥ

2.5 niṣkramya praviśya

2.6 jayatu mahārājaḥ
2.7 eṣa idānīṃ nandagopa-putra utsavā^dhikāro^cchrita-dhvaja-patākam avasakta-mālya-dāmā^laṅkṛtam utthāpitā^guru-dhūpa-samākulaṃ rāja-mahā-pathaṃ praviśya rāja-kula-dvāre gandha-samudgā^vasakta-hastāṃ madanikāṃ nāma kubjikāṃ dṛṣṭvā tasyā hastād gandham ādāya sva-gātram anulipya tenai^va hastena kubjasya deha syā^numārjanena vigata-kubja-bhāvāṃ tāṃ kṛtvā mālā-kārā^paṇebhyaḥ puṣpāṇy āhṛtyā^vabadhya dhanuḥ-śālā^bhimukho gataḥ

rājā
2.8 kin nu khalu tena vyavasitam
2.9 tena hi śīghraṃ gaccha
2.10 bhūyo jñāyatāṃ vṛttāntaḥ

bhaṭaḥ
2.11 yad ājñāpayati mahārājaḥ

2.12 niṣkramya praviśya

2.13 jayatu mahārājaḥ
2.14 dhanuḥ-śālā-rakṣakeṇa siṃhabalena vāryamāṇas taṃ karṇa-mūle prahṛtya hatvā dhanuḥ samādāya dvi-khaṇḍaṃ kṛtvā sāmpratam upasthānā^bhimukho gataḥ
2.15 sa hi

3
āpīḍadāma-śikhi-barha-vicitra-veṣaḥ
pītā^mbaraḥ sa-jala-toya-da-rāśi-varṇaḥ
abhyeti roṣa-parivṛtta-viśāla-netro
rāmeṇa sārdham iha mṛtyur ivā^vatīrṇaḥ

rājā
3.1 ^vegam iva me hṛdayam
3.2 gaccha yathā-nirdiṣṭau cāṇūra-muṣṭikau praveśaya vṛṣṇi-kumārāṇāṃ sannāham ājñāpaya

bhaṭaḥ
3.3 yad ājñāpayati mahārājaḥ


3.4 niṣkrāntaḥ

rājā
3.5 yāvad aham api prāsādam āruhya cāṇūra-muṣṭikayor yuddhaṃ paśyāmi

3.6 āruhya

3.7 madhurike vighāṭyatāṃ dvāraṃ

pratihārī
3.8 jaṃ bhaṭṭā āṇavedi
3.8b yad bhartā^jñāpayati


3.9 rājā praviśyopaviśati


3.10 tataḥ praviśataś cāṇūramuṣṭikau

cāṇūraḥ

4
eso hmi juddha-sajjo matto hatthī^va dappa-sampuṇṇo
bhañjemi ajja bāḷaṃ dāmodaḷaṃ ḷaṃga-majjhammi
4b
eṣo 'smi yuddha-sajjo matto hastī^va darpa-saṃpūrṇaḥ
bhanajmy adya bālaṃ dāmodaraṃ raṅga-madhye

muṣṭikaḥ

5
ḷoha-maya-muṭṭhi-hattho ṇāmeṇa a muṭṭhio ḷuṭṭho
pādemi ajja ḷāmaṃ giḷi-vaḷa-kūṭaṃ jahā vajjo
5b
loha-maya-muṣṭi-hasto nāmnā ca muṣṭiko ruṣṭaḥ
pātayāmy adya rāmaṃ giri-vara-kūṭaṃ yathā vajraḥ

bhaṭaḥ
5.1 eṣa mahārājaḥ
5.2 upasarpetāṃ bhavantau

ubhau
5.3 upetya

5.4 jedu bhaṭṭā
5.4b jayatu bhartā

rājā
5.5 cāṇūramuṣṭikau sarva-prayatnena yuvābhyām ānṛṇyaṃ kartavyam

ubhau
5.6 suṇādu bhaṭṭā
5.7 aḍḍhida karaṇa-sandhā-bandha-ppahārehi juddha-visesehi siddhiṃ gacchāmo
5.8 ham pekkhadu bhaṭṭā
5.6b śṛṇotu bhartā
5.7b aḍḍhida karaṇa-sandhā-bandha-prahārair yuddha-viśeṣaiḥ siddhiṃ gacchāmaḥ
5.8b haṃ paśyatu bhartā

rājā
5.9 bāḍham evaṃ kriyatām
5.10 dhruvasena praveśyetāṃ gopa-dārakau

bhaṭaḥ
5.11 yad ājñāpayati mahārājaḥ


5.12 niṣkrāntaḥ


5.13 tataḥ praviśato dāmodara-saṅkarṣaṇau dhruvasenena saha

dāmodaraḥ
5.14 ārya

6
martyeṣu janma viphalaṃ mama tāni ghoṣe
karmāṇi ^dya nagare dhṛtaye na tāvat
yāvan na kaṃsa-hatakaṃ yudhi pātayitvā
janmā^ntarā^'-suram ahaṃ parikarṣayāmi

saṅkarṣaṇaḥ

7
praviśya raṅgaṃ kṛta-loha-muṣṭiṃ
taṃ muṣṭinā muṣṭikam adya ruṣṭam
hatvā cariṣyāmy anila-pracaṇḍaḥ
pralambam ambho-dam ivā^ntarikṣe

bhaṭaḥ
7.1 eṣa mahārājaḥ
7.2 upasarpetāṃ bhavantau

ubhau
7.3 āḥ kasya mahārājaḥ

bhaṭaḥ
7.4 sarvasya jagato 'smākaṃ ca

dāmodaraḥ
7.5 adya-prabhṛti na bhaviṣyati

bhaṭaḥ
7.6 jayatu mahārājaḥ
7.7 etau tau

rājā
7.8 vilokya

7.9 ayaṃ sa dāmodaraḥ
7.10 aho

8
śrīmān madā^ndha-gaja-dhīra-vilāsa-gāmī
śyāmaḥ sthirā^ṃsa-bhuja-pīna-vikṛṣṭa-vakṣāḥ
pūrvaṃ śrutāni caritāni na citram asya
lokatrayaṃ hi parivartayituṃ samarthaḥ

8.1 ayaṃ nu lalita-gambhīrā^kṛtiḥ pūrva-jo 'sya rāma iti śrūyate
9
abhi-nava-kamalā^'-malā^yatā^kṣaḥ
śaśi-nibha-mūrtir udāra-nīla-vāsāḥ
rajata-parigha-vṛtta-dīrgha-bāhuś
calad-asito^tpala-patra-citra-mālaḥ

dāmodaraḥ
9.1 ārya etāv evā^bhyāṃ yuddha-sannaddhāv iti manye

saṅkarṣaṇaḥ
9.2 bhavitavyam

rājā
9.3 dhruvasena pravartatāṃ yuddham

bhaṭaḥ
9.4 yad ājñāpayati mahārājaḥ

9.5 mālāṃ kṣipati

mallau
9.6 aṅgho vāde vāde saṅkhapaṭahāṇi
9.6b aṅgho vādayata vādayata saṅkhyapaṭahān

cāṇūraḥ
9.7 ehi dāmodaḷa ajja me bhuja-juaḷehi siddhiṃ gaccha
9.7b ehi dāmodara adya me bhuja-yugalena siddhiṃ gaccha

dāmodaraḥ

10
prāpto 'smi tiṣṭha mama vegam imaṃ sahasva

muṣṭikaḥ
10.1 e e ḷāma ajja me muṭṭhi-piṭṭha-gatta-gaḷia-ḷuhiḷa-paḍaḷa-majjo jīviaṃ ujjhasi
10.1b e e rāma adya me muṣṭi-piṣṭa-gātra-galita-rudhira-paṭala-mañjā jīvitam ujjhasi

saṅkarṣaṇaḥ

10
tvām adya muṣṭika yamāya nivedayāmi


10.2 sarve niyuddhaṃ kurvanti

dāmodaraḥ
10.3 cāṇūraṃ nihatya

10
bhagnā^sthir eṣa nihato

saṅkarṣaṇaḥ

10
nihato mayā^pi

dāmodaraḥ

10
kaṃsā^suraṃ ca yama-lokam ahaṃ nayāmi

10.4 prāsādam āruhya kaṃsaṃ śirasi nigṛhya pātayitvā

10.5 eṣa eṣa dur-ātmā kaṃsaḥ
11
vistīrṇa-lohita-mukhaḥ pari-vṛtta-netro
bhagnā^ṃsa-kaṇṭha-kaṭi-jānu-karo^ru-jaṅghaḥ
vicchinna-hāra-patitā^ṅgada-lamba-sūtro
vajra-prabhagna-śikharaḥ patito yathā^driḥ

nepathye
11.1 mahārājaḥ

punar nepathye
11.2 bho bho vṛṣṇi-yodhāḥ anāvṛṣṭi-śivaka-hṛdika-pṛthuka-somadattā^krūra-pramukhāḥ ayaṃ khalu bhartṛ-piṇḍa-niṣkrayasya kālaḥ
11.3 śīghram āgacchantu bhavantaḥ

dāmodaraḥ
11.4 ārya saṃvāryatāṃ sainyam

saṅkarṣaṇaḥ
11.5 ayam ayaṃ vārayāmi

12
druta-turaga-rathe^bha-bhrānta-yodho^gra-nādaṃ
vilasad a-mala-khaḍga-prāsa-śakty-ṛṣṭi-kuntam
pavana-bala-vikīrṇaṃ phena-jālo^rmi-mālaṃ
jala-nidhim iva dorbhyāṃ kṣobhayāmy eṣa sainyam


12.1 tataḥ praviśati vasudevaḥ

vasudevaḥ
12.2 bho bho madhurā-vāsinaḥ alam alaṃ sāhasena

13
jyeṣṭḥo 'yaṃ mama tanayas tu rauhiṇeyo
devakyās tanayam imaṃ ca kiṃ na vittha
saṃrambhaṃ tyajata kim āyudhaiś ca kāryaṃ
kaṃsā^rthaṃ svayam iha viṣṇur ājagāma

saṅkarṣaṇaḥ
13.1 vilokya

13.2 aye tātaḥ
13.3 tāta saṅkarṣaṇo 'ham abhivādaye

dāmodaraḥ
13.4 tāta dāmodaro 'ham abhivādaye

vasudevaḥ
13.5 a-kṣaya-vijayinau bhavetāṃ bhavantau
13.6 sat-putra-janma-phalam adya prāptavān asmi

ubhau
13.7 anugṛhītau svaḥ

vasudevaḥ
13.8 ko 'tra


13.9 praviśya

bhaṭaḥ
13.10 jayatv āryaputraḥ

vasudevaḥ
13.11 apavidhyantāṃ kalebarāṇi

bhaṭaḥ
13.12 yad ājñāpayaty āryaputraḥ

gopālakāḥ sarve
13.13 govāḷaāṇaṃ rajjaṃ saṃvuttaṃ
13.13b gopālakānāṃ rājyaṃ saṃvṛttam

vasudevaḥ
13.14 ko 'tra

bhaṭaḥ
13.15 jayatv āryaputraḥ

vasudevaḥ
13.16 gaccha śīghraṃ dāmodarasyā^deśād anāvṛṣṭim ājñāpaya mahārājam ugrasenam apanīya nigalān nirvṛttā^bhiṣekaṃ kṛtvā praveśayeti

bhaṭaḥ
13.17 yad ājñāpayaty āryaputraḥ


13.18 niṣkrāntaḥ

vasudevaḥ
13.19 aye

14
nadanti sura-tūryāṇi vṛṣṭiḥ patati kausumī
kaṃsā^ntakasya pūjā^rthaṃ prāyo devāḥ samāgatāḥ

nepathye

15
śrīmān imāṃ kanaka-citrita-harmya-mālāṃ
vistīrṇa-rāja-bhavanāpaṇa-gopurāṭṭām
pāyāt sadai^va madhurāṃ kamalā^yatā^kṣas
trailokya-jit sura-varas tridaśendra-nāthaḥ

vasudevaḥ
15.1 bho bho madhurā-vāsinaḥ śṛṇvantu śrṇvantu bhavantaḥ
15.2 asya khalu daityendrapurārgalotpāṭanapaṭoḥ sarva-kṣattra-parāṅbhukhā^valokino vasudeva-sambhavasya vāsudevasya prasādāt punar adhigata-rājyasyo^grasenasya śāsanam idānīm avaghuṣyate

sarve
15.3 pratiṣṭḥitam idānīṃ vṛṣṇi-rājyam

vasudevaḥ
15.4 praveśyatāṃ mahārājaḥ

bhaṭaḥ
15.5 yad ājñāpayaty āryaputraḥ


15.6 niṣkrāntaḥ


15.7 tataḥ praviṣaty ugrasenaḥ

ugrasenaḥ

16
ciro^parodha-samprāptaḥ kleśo me keśisūdanāt apanītaḥ sva-vīryeṇa yathā viṣṇoḥ śatakratoḥ

16.1 bhagavat-prasādād vyasanā^rṇavād uttārito 'smi


16.2 tataḥ praviśati nāradaḥ

nāradaḥ

17
kaṃse pramathite viṣṇoḥ pūjā^rthaṃ deva-śāsanāt
sa-gandharvā^psarobhiś ca devalokād ihā^gataḥ

dāmodaraḥ
17.1 aye devarṣir nāradaḥ
17.2 devarṣe svāgatam
17.3 idam arghyaṃ pādyaṃ ca

nāradaḥ
17.4 sarvaṃ gṛhṇāmi
17.5 gandharvāpsaraso gāyanti

18
nārāyaṇa namaste 'stu praṇamanti ca devatāḥ anenāsuranāśena mahī ca parirakṣitā

dāmodaraḥ
18.1 devarṣe parituṣṭo 'smi
18.2 kiṃ te bhūyaḥ priyam upaharāmi

nāradaḥ

19
prahṛṣṭo yadi me viṣṇuḥ sa-phalo me pariśramaḥ
gamiṣye vibudhāvāsaṃ saha sarvaiḥ surottamaiḥ

dāmodaraḥ
19.1 gacchatu bhavān punar-darśanāya

nāradaḥ
19.2 yad ājñāpayati bhagavān nārāyaṇaḥ


19.3 niṣkrāntaḥ

bharatavākyam

20
imāṃ sāgara-paryantāṃ himavad-vindhya-kuṇḍalām
mahīm ekā^tapatrā^ṅkāṃ rājasiṃhaḥ praśāstu naḥ


20.1 niṣkrāntāḥ sarve

pañcamo 'ṅkaḥ

avasitaṃ bālacaritam





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn