[Home]

śrīḥ

śrīgaṇeśāya namaḥ

mahākaviśrībhāsapraṇītaṃ

bālacaritam


0.1 nāndyante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
śaṅkha-kṣīra-vapuḥ purā kṛta-yuge nāmnā tu nārāyaṇas
tretāyāṃ tri-padā^rpita-tri-bhuvano viṣṇuḥ su-varṇa-prabhaḥ
dūrvā-śyāmā-nibhaḥ sa rāvaṇa-vadhe rāmo yuge dvāpare
nityaṃ yo 'ñjana-sannibhaḥ kali-yuge vaḥ pātu dāmodaraḥ

1.1 evam āryamiśrān vijñāpayāmi
1.2 aye kin nu khalu mayi vijñāpana-vyagre śabda iva śrūyate
1.3 aṅga paśyāmi

nepathye
1.4 ahaṃ gagana-sañcārī

sūtradhāraḥ
1.5 bhavatu vijñātam

2
pataty asau puṣpamayī ca vṛṣṭir nadanti tūryāṇi ca devatānām
draṣṭuṃ hariṃ vṛṣṇikule prasūtam abhyāgato nārada eṣa tūrṇam


2.1 niṣkrāntaḥ


2.2 tataḥ praviśati nāradaḥ

nāradaḥ

3
ahaṃ gagana-sañcārī triṣu lokeṣu viśrutaḥ
brahma-lokād iha prāpto nāradaḥ kalaha-priyaḥ

3.1 bhoḥ
4
kṣīṇeṣu devā^sura-vigraheṣu nitya-praśānte na rame 'ntarikṣe
ahaṃ hi vedā^dhyayanā^ntareṣu tantrīś ca vairāṇi ca ghaṭṭayāmi

4.1 api ca
5
bhaktiḥ parā mama pitā-maha-bhāṣiteṣu
sarvāṇi me bahu-matāni tapo-vanāni
satyaṃ bravīmi kara-^gra-hatā ca vīṇā
vairāṇi bhīma-kaṭhināḥ kalahāḥ priyā me

5.1 tad bhagavantaṃ lokā^dim a-nidhanam a-vyayaṃ loka-hitā^rthe kaṃsavadhā^rthaṃ vṛṣṇi-kule prasūtaṃ nārāyaṇaṃ draṣṭum ihā^gato 'smi
5.2 aye iyam atra-bhavatī devakī
5.3 māyayā śiśutvam upāgataṃ tri-loke^śvaraṃ pragṛhya vasudevena saha śanaiḥ sva-gṛhān niṣkrāmati
5.4 yai^ṣā
6
lokānām abhaya-karaṃ guruṃ surāṇāṃ
daityānāṃ nidhana-karaṃ rathā^ṅga-pāṇim
śokā^rtā śaśi-vadanā niśi praśāntā
bāhubhyāṃ girim iva mandaraṃ vahantī

6.1 eṣa eṣa bhagavān nārāyaṇaḥ
7
an-anta-vīryaḥ kamalā^yatā^kṣaḥ
sure^ndra-nātho 'sura-vīrya-hantā
tri-loka-ketur jagataś ca kartā
bhartā janānāṃ puruṣaḥ purāṇaḥ

7.1 hantai^tad utpannaṃ kalahasya mūlam
7.2 yāvad aham api bhagavantaṃ nārāyaṇaṃ pradakṣiṇī-kṛtya brahma-lokam eva yāsyāmi
7.3 namo bhagavate trailokya-kāraṇāya
8
nārāyaṇāya nara-loka-parāyaṇāya
lokā^nanāya kamalā^'-mala-locanāya
rāmāya rāvaṇa-virocana-pātanāya
vīrāya vīrya-nilayāya namo varāya


8.1 niṣkrāntaḥ


8.2 tataḥ praviśati bāla-hastā devakī

devakī
8.3 haddhi puttaassa me mahāṇubhāvattaṇaṃ sūaissandāṇi jamma-samaa-samubbhūdāṇi mahā-ṇimittāṇi paccakkhī-karaantī avi kaṃsa-hadaa-ṇisaṃsattaṇaṃ cintaantī suṭṭhu ṇa paccaāmi manda-bhāiṇī
8.4 kahiṃṇu gado ayya-'utto
8.3b hādhik putrakasya me mahānubhāvatvaṃ sūcayiṣyanti janma-samaya-samudbhūtāni mahā-nimittāni pratyakṣī-kurvaty api kaṃsa-hataka-nṛśaṃsatvaṃ cintayantī suṣṭhu na pratyemi manda-bhāginī
8.4b kvanu gata ārya-putraḥ

8.5 parikramya agrato vilokya

8.6 ammo eso ayya-'utto harisa-vihmaa-phuḷḷa-ṇaaṇo ido eva āacchadi
8.6b ammo eṣa ārya-putro harṣa-vismaya-phulla-nayana ita evā^gacchati


8.7 tataḥ praviśati vasudevaḥ

vasudevaḥ
8.8 savimarśam

8.9 bhoḥ kin nu khalv idam

9
bhramati nabhasi vidyuc caṇḍa-vātā^nuviddhair
nava-jala-da-ninādair medinī saprakampā
iha tu rahasi nūnaṃ rakṣaṇā^rthaṃ prajānām
a-sura-samiti-hantā viṣṇur adyā^vatīrṇaḥ

9.1 vilokya

9.2 eṣā devakī
10
a-gaṇita-parikhedā yāti ṣaṇṇāṃ sutānām
apacaya-gamanā^rthaṃ saptaṃ rakṣamāṇā
bahu-guṇa-kṛta-lobhā janma-kāle nimittaiḥ
suta iti kṛta-saṃjñaṃ kaṃsa-mṛtyuṃ vahantī

devakī
10.1 upasṛtya

10.2 jedu ayya-'utto
10.2b jayatv ārya-putraḥ

vasudevaḥ
10.3 devaki ardha-rātraṃ khalu vartate
10.4 prasupto madhurāyāṃ sarvo janaḥ
10.5 tasmād yāvan na kaścit paśyati tāvad bālaṃ gṛhītvā^pakrāmāmi

devakī
10.6 kahiṃ ayya-'utto imaṃ ṇaissadi
10.6b kvā^rya-putra imaṃ neṣyati

vasudevaḥ
10.7 devakī satyaṃ bravīṣi
10.8 aham api na jāne
10.9 kin tu eka-cchatra-cchāyāṃ pṛthivīṃ samājñāpayati durātmā kaṃsaḥ
10.10 tat kva nu khalv ayam āyuṣmān netavyo bhaviṣyati
10.11 athavā yatra daivaṃ vidhāsyati tatra bālaṃ gṛhītvā^pakrāmāmi

devakī
10.12 ayya-'utta icchāmi dāva ṇaṃ sudiṭṭhaṃ kattuṃ
10.12b ārya-putra icchāmi tāvad enaṃ sudṛṣṭaṃ kartum

vasudevaḥ
10.13 ayi ati-putra-vatsale

11
kiṃ draṣṭavyaḥ śaśāṅko 'yaṃ rāhor vadana-maṇḍale
tvayā^py asya su-ḍṛṣṭasya kaṃso mṛtyur bhaviṣyati

devakī
11.1 savvahā ṇa bhavissadi
11.1b sarvathā na bhaviṣyati

vasudevaḥ
11.2 yad bhavatyā^bhihitaṃ tat sarva-daivatair abhihitaṃ bhavatu
11.3 ānaya

devakī
11.4 gahṇadu ayya-'utto
11.4b gṛhṇātv ārya-putraḥ

vasudevaḥ
11.5 gṛhītvā

11.6 aho gurutvaṃ bālasya
11.7 sādhu

12
vindhya-mandara-sāro 'yaṃ bālaḥ padma-dale^kṣaṇaḥ
garbhe yayā dhṛtaḥ śrīmān aho dhairyaṃ hi yoṣitaḥ

12.1 devaki praviśa tvam abhyantaram

devakī
12.2 esā gacchāmi manda-bhāā
12.2b eṣā gacchāmi manda-bhāgā


12.3 niṣkrāntā

vasudevaḥ
12.4 eṣā devakī

13
hṛdayene^ha tatrā^ṅgair dvidhā-bhūte^va gacchati
yathā nabhasi toye ca candra-lekhā dvidhā-kṛtā

13.1 hanta praviṣṭā devakī
13.2 yāvad aham api nagara-dvāraṃ saṃśrayāmi eṣa bhoḥ
14
prathama-suta-vināśa-jāta-manyur
nṛ-pati-bhayā^kulitaḥ pragṛhya bālam
tvaritataram iha prayāmi mārge
girim iva mandaram udvahan bhujābhyām

14.1 parikramya

14.2 idaṃ nagara-dvāram
14.3 yāvat praviśāmi

14.4 praviśya

14.5 aye prasupto madhurāyāṃ sarvo janaḥ
14.6 yāvad apakrāmāmi

14.7 parikramya

14.8 niṣkrānto 'smi madhurāyāḥ
14.9 aho balavāṃś ^yam andhakāraḥ
14.10 samprati hi
15
limpatī^va tamo 'ṅgāni varṣatī^^ñjanaṃ nabhaḥ
a-sat-puruṣa-seve^va dṛṣṭir niṣ-phalatāṃ gatā

15.1 aho tamasaḥ prabhutvam
16
a-prakāśā iva diśo ghanī-bhūtā iva drumāḥ
su-niviṣṭasya lokasya kṛto rūpa-viparyayaḥ

16.1 ^haṃ gantuṃ samarthaḥ
16.2 aye dīpikā^lokaḥ
16.3 kin nu khalu dur-ātmā kaṃso mamā^pakramaṇaṃ jñātvā dīpikābhiḥ parivṛto māṃ grahītum āgato bhavet
16.4 bhavatv aham asya darpa-praśamanaṃ karomi

16.5 khaḍgam utkośayati

16.6 nivṛtyāvalokya

16.7 aye na kaścid dṛśyate
16.8 ā
17
tamasā saṃvṛte loke mama mārgam a-paśyataḥ
apakramaṇa-hetos tu kumāreṇa prabhā kṛtā

17.1 eṣa mārgaḥ
17.2 yāvad apakrāmāmi
17.3 aye iyaṃ bhagavatī yamunā kāla-varṣa-sampūrṇā sannihitā
17.4 aho vy-artho me pariśramaḥ
17.5 kim idānīṃ kariṣye
17.6 bhavatu dṛṣṭam
18
imāṃ nadīṃ grāha-bhujaṅga-saṅkulāṃ
maho^rmi-mālāṃ manasā^pi dus-tarām
bhuja-plavenā^śu gatā^rtha-viklabo
vahāmi siddhiṃ yadi daivataṃ sthitaṃ

18.1 tathā kṛtvā savismayam

18.2 hanta dvidhā chinnaṃ jalam itaḥ sthitam itaḥ pradhāvati
18.3 datto me bhagavatyā mārgaḥ
18.4 yāvad apakrāmāmi

18.5 avatīrya

18.6 niṣkrānto 'smi yamunāyāḥ
18.7 aye huṅ-kāra-śabda iva śrūyate
18.8 vyaktaṃ ghoṣa-samīpe vartate manda-bhāgyaḥ
18.9 ā atra ca samīpa-ghoṣe mama vayasyo nandagopaḥ prativasati
18.10 sa khalu mayā kaṃsā^jñayā nigalitaḥ kaśā^bhihataś ca
18.11 yāvat praviśāmi
18.12 athavā rātrau vasudevaḥ praviṣṭa iti śaṅkitā gopālakā bhaviṣyanti
18.13 tasmād iha nyagrodha-pādapasyā^dhastāt prabhāta-velāṃ rajanyāḥ pratipālayāmi
18.14 bho bho nyagrodha-devatāḥ yady ayaṃ bālo loka-hitā^rthaḥ kaṃsa-vadhā^rthaṃ vṛṣṇi-kule prasūtaś ced ghoṣāt kaścid ihā^gacchatu
18.15 na na mama vayasyo nandagopa evā^gacchatu


18.16 tataḥ praviśati dārikāṃ gṛhītvā nandagopaḥ

nandagopaḥ
18.17 sa-śokam

18.18 dāḷie dāḷie kiṃ dāṇi ṇo geha-ḷaṣṣiṃ ṇa ḷamia tado ṇo ujjhia ṇaṃ gacchaṣi
18.19 ṣampadi hi mahiṣa-ṣada-sampāda-ṣadiṣaṃ aho baḷiaṃ andhaāḷaṃ
18.18b dārike dārike kim idānīṃ no geha-lakṣmyāṃ na rantvā tato na ujjhitvā nanu gacchasi
18.19b saṃprati hi mahiṣa-śata-saṃpāta-sadṛśam aho balavad andhakāram

19
dud-diṇa-viṇaṭṭha-johṇā ḷattī vaṭṭai ṇimīḷiā^kāḷā
ṣampāuda-ppaṣuttā ṇīḷa-ṇivaṣaṇā jahā govī
19b
dur-dina-vinaṣṭa-jyotsnā rātrir vartate nimīlitā^kāśā
saṃprāvṛta-prasuptā nīla-nivasanā yathā gopī

19.1 ajja hi aḍḍha-ḷatte ahmāṇaṃ kuḍumbiṇīe jaṣodāe paṣūdā iaṃ ca dāḷī tavaṣṣiṇī jāda-mattā evva oggada-ppāṇā ṣaṃvuttā
19.2 ṣuve ahmāṇaṃ ghoṣaṣṣa uido inda-yañño ṇāma uṣṣuvo bhaviṣṣadi
19.3 khu edaṃ dukkhaṃ gova-jaṇehi aṇuhūamāṇaṃ tti mae ekkāiṇā ṇigaḷa-guḷu-caḷauṇeṇa imaṃ dāḷiaṃ gahṇia ṇiggado 'hmi
19.4 jaṣodā vi tavaṣṣiṇī ṇai^va jāṇādi dāḷao dāḷiā paṣūda tti mohaṃ gadā
19.5 dāḷie dāḷie
19.1b adya hy ardha-rātre 'smākaṃ kuṭumbinyā yaśodayā prasūte^yaṃ ca dārī tapasvinī jāta-mātrai^^pagata-prāṇā saṃvṛttā
19.2b śvo 'smākaṃ ghoṣasyo^cita indra-yajño nāmo^tsavo bhaviṣyati
19.3b tad khalv etad duḥkhaṃ gopa-janair anubhūyamānam iti mayai^kākinā nigala-guru-caraṇene^māṃ dārikāṃ grāhayitvā nirgato 'smi
19.4b yaśodā^pi tapasvinī nai^va jānāti dārako dārikā prasūta iti mohaṃ gatā
19.5b dārike dārike

vasudevaḥ
19.6 ko nu khalv ayaṃ rātrau paridevayati
19.7 asmat-sa-brahmacārī khalv ayaṃ tapasvī

nandagopaḥ
19.8 kiṃ dāṇiṃ ṇo geha-ḷaṣṣiṃ ṇa ḷamia tado ṇo ujjhia ṇaṃ gacchaṣi
19.8b kim idānīṃ no geha-lakṣmyāṃ na rantvā tato na ujjhitvā nanu gacchasi

vasudevaḥ
19.9 svareṇa pratyabhijānāmi
19.10 mama vayasyena nandagopena bhavitavyam
19.11 yāvac chabdāpayāmi
19.12 vayasya nandagopa itas tāvat

nandagopaḥ
19.13 sa-bhayam

19.14 avihā ko dāṇi maṃ ṣuda-puḷuveṇa via ṣaḷa-yogeṇa ṇandagova ṇandagova tti maṃ ṣaddāvedi
19.15 kiṇṇu ḷakkhaśo ādu piṣāṣo
19.16 īdisīe padibhaa-ḷaaṇīe madaḷiā dāḷiā mama hatthe
19.17 kiṃṇuhu kaḷiṣṣaṃ
19.14b avihā ka idānīṃ māṃ śruta-pūrveṇe^va svara-yogena nandagopa nandagopa iti māṃ śabdayati
19.15b kiṃnu rākṣaso uta piśāco
19.16b īdṛśyāṃ pratibhaya-rajanyāṃ mṛtā dārikā mama haste
19.17b kinnukhalu kariṣyāmi

vasudevaḥ
19.18 vayasya nandagopa alam anyaśaṅkayā
19.19 itas tāvat

nandagopaḥ
19.20 karṇaṃ dattvā
19.21 sāvadhānam

19.22 ammo ṣala-yogeṇa bhaṭṭā vaṣudeva tti jāṇāmi
19.23 jāva uvaṣappiṣṣaṃ
19.24 ahava tahi mama kiṃ kayyaṃ
19.25 ediṇā kaṃṣaṣṣa ḷañño vaaṇaṃ ṣuṇia avaḷaddho kaṣāhi tāḷia ṇiaḷehi baddho hmi
19.26 ṇa gamiṣṣaṃ
19.27 ahava dhikkhu me ṇiṣaṃṣa-bhāvaṃ
19.28 mama guṇa-ṣahaṣṣaṃ kidaṃ dukkhe dukkhai ṣuhe ṣuhiṇo hodi taha vi ṣumaḷāmi ḷāa-ṣāṣaṇeṇa kidaṃ ekka-bandhaṇaṃ
19.29 jāva uvaṣappiṣṣaṃ
19.30 iyaṃ dāḷī
19.31 kiṃ kaḷiṣṣaṃ
19.32 hodu evaṃ dāva kaḷiṣṣaṃ
19.22b ammo svara-yogena bhartā vasudeva iti jānāmi
19.23b yāvad upasarpsyāmi
19.24b athavā tatra mama kiṃ kāryam
19.25b etena kaṃsasya rājño vacanaṃ śrutvā^parāddhaḥ kaśābhis tāḍayitvā nigalair baddho 'smi
19.26b tan na gamiṣyāmi
19.27b athavādhik khalu me nṛśaṃsa-bhāvam
19.28b mama guṇa-sahasraṃ kṛtaṃ duḥkhe duḥkhyati sukhe sukhī bhavati tathā^pi smarāmi rāja-śāsanena kṛtam eka-bandhanam
19.29b yāvad upasarpsyāmi
19.30b iyaṃ dārī
19.31b kiṃ kariṣyāmi
19.32b bhavatv evaṃ tāvat kariṣyāmi

19.33 upasṛtyāvalokya ca
19.34 savismayam

19.35 pabhādā ḷaaṇī
19.36 eṣo bhaṭṭā vaṣudevo dāḷaaṃ gahṇia ṭṭhido
19.35b prabhātā rajanī
19.36b eṣa bhartā vasudevo dārakaṃ gṛhītvā sthitaḥ

19.37 upasṛtya

19.38 jedu bhaṭṭā jedu
19.38b jayatu bhartā jayatu

vasudevaḥ
19.39 vayasya nandagopa api bhagavatībhyo gobhyaḥ kuśalam

nandagopaḥ
19.40 āma bhaṭṭā kuṣaḷaṃ
19.40b āma bhartaḥ kuśalam

vasudevaḥ
19.41 atha bhavataḥ parijanasya kuśalam

nandagopaḥ
19.42 parijaṇam iti
19.43 āma bhaṭṭā kuṣaḷaṃ
19.42b parijanam iti
19.43b āma bhartaḥ kuśalam

vasudevaḥ
19.44 vayasya kim idānīṃ pracchādyate

nandagopaḥ
19.45 bhaṭṭā ṇatthi kiñci
19.45b bhartaḥ nāsti kiṃcit

vasudevaḥ
19.46 mama khalu prāṇaiḥ śāpitaḥ syād yadi satyaṃ na brūyāt

nandagopaḥ
19.47 gaī
19.48 ṣuṇādu bhaṭṭā
19.49 ajja aḍḍhaḷatte ahmāṇaṃ kuḍumbiṇīe ṇa hi ṇa hi tuhmāṇaṃ dāṣīe jaṣodāe paṣūdā iaṃ ca dāḷī tavaṣṣiṇī jāda-mattā evva oggada-ppāṇā ṣaṃvuttā
19.50 ṣuve ahmāṇaṃ ghoṣaṣṣa uido inda-yañño ṇāma uṣṣavo bhaviṣṣadi
19.51 khu edaṃ dukkhaṃ gova-jaṇehi aṇuhūamāṇaṃ tti mae ekkāiṇā ṇigaḷa guḷu-caḷaṇeṇa imaṃ dāḷiaṃ gahṇia ṇiggado hmi
19.52 jaṣodā vi tavaṣṣiṇī ṇai^va jāṇādi dāḷao dāḷiā paṣūda tti mohaṃ gadā
19.47b gatiḥ
19.48b śṛṇotu bhartā
19.49b adyā^rdharātre 'smākaṃ kuṭumbinyā na hi na hi yuṣmākaṃ dāsyā yaśodayā prasūte^yaṃ ca dārī tapasvinī jāta-mātrai^^pagata-prāṇā saṃvṛttā
19.50b śvo 'smākaṃ ghoṣasyo^cita indra-yajño nāmo^tsavo bhaviṣyati
19.51b tad khalv etad duḥkhaṃ gopa-janair anubhūyamānam iti mayai^kākinā nigala-guru-caraṇene^māṃ dārikāṃ grāhayitvā nirgato 'smi
19.52b yaśodā^pi tapasvinī nai^va jānāti dārako dārikā prasūta iti mohaṃ gatā

vasudevaḥ
19.53 hanta bhoḥ na śakyaṃ lokasyā^dhiṣṭhāna-bhūtaṃ kṛtāntaṃ vañcayitum
19.54 vayasya kāṣṭha-bhūtaṃ kalebaraṃ tyajyatām

nandagopaḥ
19.55 ṇa ṣakkuṇomi bhaṭṭā ṇa ṣakkuṇomi
19.55b na śankomi bhartaḥ na śankomi

vasudevaḥ
19.56 īdṛśo loka-dharmaḥ
19.57 tyajyatām

nandagopaḥ
19.58 jaṃ bhaṭṭā āṇavedi
19.59 dāḷie dāḷie
19.58b yad bhartā^jñāpayati
19.59b dārike dārike

19.60 iti roditi

vasudevaḥ
19.61 vayasya alam alaṃ ruditena
19.62 uttiṣṭho^ttiṣṭha

nandagopaḥ
19.63 tathā kṛtvopagamya

19.64 jedu bhaṭṭā
19.65 imiṇā dāṣa-jaṇeṇa kiṃ kattavvaṃ
19.64b jayatu bhartā
19.65b anena dāsa-janena kiṃ kartavyam

vasudevaḥ
19.66 vayasya nanu tvam api jānāsi dur-ātmanā kaṃsena mama ṣaṭ-putrā nidhanam upānītā iti

nandagopaḥ
19.67 jāṇāmi bhaṭṭā jāṇāmi
19.67b jānāmi bhartaḥ jānāmi

vasudevaḥ
19.68 tat saptamo 'yaṃ dīrghā^yuḥ
19.69 ^sti mama putreṣu bhāgyam
19.70 tava bhāgyāj jīvituṃ gṛhyatām

nandagopaḥ
19.71 bhāāmi bhaṭṭā bhāāmi
19.72 jadi kaṃṣo ḷāā ṣuṇādi-vaṣudevaṣṣa dāḷao ṇandagovaṣṣa hatthe ṇāṣo ṇikkhitto tti kiṃ bahuṇā gadaṃ evva me ṣīṣaṃ
19.71b bibhemi bhartaḥ bibhemi
19.72b yadi kaṃso rājā śṛṇoti vasudevasya dārako nandagopasya haste nyāso nikṣipta iti kiṃ bahuṇā gatam eva me śīrṣam

vasudevaḥ
19.73 ātmagatam

19.74 hanta vipannaṃ kāryam
19.75 ukta-jñāḥ khalu nṛśaṃsāḥ
19.76 tad evaṃ kathayāmi

19.77 prakāśam

19.78 vayasya nandagopa

20
yady asmi bhavataḥ kiñcin mayā pūrva-kṛtaṃ bhavet
tasya pratyupakārasya kālas te samupāgataḥ

nandagopaḥ
20.1 kiṃ kiṃ paccuvakāḷaṃ tti
20.2 jadi kaṃṣo hodu kaṃṣaṣṣa pidā uggaṣeṇo hodu
20.3 āṇedu bhaṭṭā dāḷaaṃ
20.1b kiṃ kiṃ pratyupakāra iti
20.2b yadi kaṃso bhavatu kaṃsasya pito^graseno bhavatu
20.3b ānayatu bhartā dārakam

vasudevaḥ
20.4 vayasya gṛhyatām

nandagopaḥ
20.5 bhaṭṭā a-cokkhida 'hmi madaḷiā dāḷiā gahīdā
20.6 muhuttaaṃ paḍivāḷedu bhaṭṭā jāva jamuṇā-haḷaaṃ gacchia cokkhaṃ kaḷemi
20.5b bhartaḥ a-śaucito 'smi mṛtā dārikā gṛhītā
20.6b muhūrtakaṃ pratipālayatu bhartā yāvad yamunā-hradaṃ gatvā śaucaṃ karomi

vasudevaḥ
20.7 vayasya ghoṣa-vāsāt prakṛtyā śucir eva bhavān

nandagopaḥ
20.8 teṇa hi ahmāṇaṃ ghoṣaṣṣa uidaṃ paṅkhuṇā cokkhaṃ kaḷemi
20.8b tena hy asmākaṃ ghoṣasyo^citaṃ pāṃsunā śaucaṃ karomi

vasudevaḥ
20.9 ko 'tra doṣaḥ
20.10 kriyatāṃ śaucam

nandagopaḥ
20.11 jaṃ bhaṭṭā āṇavedi
20.11b yad bhartā^jñāpayati

20.12 tathā kurvan savismayam

20.13 acchaḷīaṃ acchaḷīaṃ bhaṭṭā acchaḷīaṃ
20.14 paṅkhūṇi maggamāṇaṣṣa dhaḷaṇīṃ bhindia juga-ppamāṇā ṣaḷiḷa-dhāḷā uṭṭhidā
20.13b āścaryam āścaryaṃ bhartaḥ āścaryam
20.14b pāṃsūn mārgayato dharaṇīṃ bhittvā yuga-pramāṇā salila-dhāro^tthitā

vasudevaḥ
20.15 bālasyai^va prabhāvaḥ
20.16 kriyatāṃ śaucam

nandagopaḥ
20.17 bhaṭṭā taha
20.17b bhartaḥ tathā

20.18 tathā kṛtvopasṛtya

20.19 bhaṭṭā aa 'hmi
20.19b bhartaḥ ayam asmi

vasudevaḥ
20.20 gṛhyatām

nandagopaḥ
20.21 bhaṭṭā adi-dubbaḷā me bāhā mandaḷa-ṣadiṣaṃ bāḷaaṃ gahṇiduṃ ṇa ṣamatthā
20.21b bhartaḥ ati-durbalau me bāhū mandara-sadṛśaṃ bālakaṃ grahītuṃ na samarthau

vasudevaḥ
20.22 vayasya mahā-bala-parākramaḥ khalu bhavān

nandagopaḥ
20.23 ṣuṇādu bhaṭṭā mama baḷa-paḷakkamaṃ
20.24 ṣandāḷiamāṇe vaṣabhe ṣiṅgaṃ gahṇia mocemi
20.25 paṅku-ṇimaggāṇi bhaṇḍa-ṣaaḍaāṇi āghaṭṭaāmi
20.26 īdiṣo dāṇi ahaṃ dāḷaaṃ gahṇiuṃ ṇa ṣamattho hmi
20.23b śṛṇotu bhartā mama bala-parākramaṃ
20.24b sandārayamāṇe vṛṣabhe śṛṅgaṃ gṛhītvā mocayāmi
20.25b paṅka-nimagnān bhāṇḍa-śakaṭakān āghaṭṭayāmi
20.26b īdṛśa idānīm ahaṃ dārakaṃ grahītuṃ na samartho 'smi


20.27 tataḥ praviśanti pañcā^yudhāni garuḍaś ca

garuḍaḥ

21
ahaṃ suparṇo garuḍo mahā-javaḥ
śārṅgā^yudhasyā^sya ratho dhvajaś ca
purā hi devā^'-sura-vigraheṣu
vahāmi bho viṣṇu-balena viṣṇum

cakraḥ

22
cakro 'smi kṛṣṇasya karā^gra-śobhī
madhyā^hna-sūryapratimogratejāḥ
trivikrame ^mṛta-manthane ca
mayā hatā dānava-daitya-saṅghāḥ

śārṅgaḥ

23
śārṅgo 'smi viṣṇu-kara-lagna-suvṛtta-madhyā
strī vigrahāt puruṣa-vīrya-balā^tidarpā
yasyā^rtham āhava-mukheṣu mayā^ri-saṅghāḥ
prabhraṣṭa-nāga-ratha-vāji-narāḥ prabhagnāḥ

kaumodakī

24
kaumodakī nāma harer gadā^ham
ājñā-vaśāt prāk sarayūṃ pramathya
mayā hatānāṃ yudhi dānavānāṃ
prapīḍitaṃ śoṇita-nimna-gāsu

śaṅkhaḥ

25
śaṅkho 'ham asmi kṣīrodād viṣṇunā svayam uddhṛtaḥ
mama śabdena naśyanti yuddhe te deva-śatravaḥ

nandakaḥ

26
nandako 'haṃ na me kaścit saṅgrāmeṣv aparāṅmukhaḥ
gacchāmi smṛta-mātreṇa viṣṇunā prabhaviṣṇunā

cakraḥ

27
cakra-śārṅga-gadā-śaṅkha-nandakā daityam ardanāḥ
vāsudevasya kāryā^rthaṃ prāptāḥ pāriṣadā vayam

27.1 tasmād āgamyatām
27.2 vayam api manuṣya-lokam avatīrṇasya bhagavato viṣṇor bāla-caritam anucarituṃ gopālaka-veṣa-pracchannā ghoṣam evā^vatariṣyāmaḥ

sarve
27.3 tathā^stu

27.4 viṣṇum upasthitāḥ

vasudevaḥ
27.5 vayasya bāla eva namasyatām

nandagopaḥ
27.6 bhaṭṭā taha
27.7 ḷāa-dāḷaa ṇamo de ṇamo de
27.8 gopajaṇaṣṣa tumaṃ gahṇiduṃ ko baḷa-paḷakkamo
27.6b bhartaḥ tathā
27.7b rāja-dāraka namas te namas te
27.8b gopajanasya tvāṃ grahītuṃ ko bala-parākramaḥ

cakraḥ
27.9 namo bhagavate nārāyaṇāya
27.10 bhagavan mahāviṣṇo

28
kāryāṇy a-kāryāṇy akhilā^marāṇāṃ
tvayā bhaviṣyanti balāni loke
tasmāj janasyā^sya laghutva-yogāt
kuru prasādaṃ yadu-vaṃśa-keto

vasudevaḥ
28.1 gṛhyatām

nandagopaḥ
28.2 jaṃ bhaṭṭā āṇavedi
28.2b yad bhartā^jñāpayati

28.3 gṛhṇāti

vasudevaḥ
28.4 vayasya prabhātā rajanī
28.5 pratinivartatāṃ bhavān

nandagopaḥ
28.6 acchaḷīaṃ acchaḷīaṃ bhaṭṭā acchaḷīaṃ
28.7 ime bandhaṇe paḍide
28.6b āścaryam āścaryaṃ bhartaḥ āścaryam
28.7b ime bandhane patite

vasudevaḥ
28.8 sarvam etat kumārasya prabhāvaḥ
28.9 pratinivartatāṃ bhavān

nandagopaḥ
28.10 jaṃ bhaṭṭā āṇavedi
28.10b yad bhartā^jñāpayati

vasudevaḥ
28.11 athavā ehi tāvat

nandagopaḥ
28.12 bhaṭṭā aa 'hmi
28.12b bhartaḥ ayam asmi

vasudevaḥ

29
jāne nityaṃ vatsalaṃ tvāṃ prakṛtyā
sneho 'py asminn arthyate rūḍha-bhāvaḥ
asmin kāle dagdha-bhūyiṣṭha-śeṣaṃ
nyastaṃ bījaṃ rakṣituṃ yādavānām

29.1 kumārasya kiṃ kariṣyati bhavān

nandagopaḥ
29.2 ṣuṇādu bhaṭṭā
29.3 ekaṣṣiṃ gehe gacchia khīraṃ pibai aṇṇaṣṣiṃ gehe gacchia dadhiṃ bhakkhai
29.4 aparaṣṣiṃ gehe gacchia ṇavaṇīdaṃ giḷai
29.5 aṇṇaṣṣiṃ gehe gacchia pāasaṃ bhuñjai
29.6 idaḷaṣṣiṃ gehe gacchia takkaghaṭaṃ paḷoadi
29.7 kiṃ bahuṇā ahmāṇaṃ ghoṣaṣṣa padī hoi
29.2b śṛṇotu bhartā
29.3b ekasmin gehe gatvā kṣīraṃ pibati anyasmin gehe gatvā dadhi bhakṣayati
29.4b aparasmin gehe gatvā navanītaṃ gilati
29.5b anyasmin gehe gatvā pāyasaṃ bhuṅkte
29.6b itarasmin gehe gatvā takraghaṭaṃ pralokate
29.7b kiṃ bahunā asmākaṃ ghoṣasya patir bhavati

vasudevaḥ
29.8 evam astu
29.9 pratinivartatāṃ bhavān

nandagopaḥ
29.10 jaṃ bhaṭṭā āṇavedi
29.10b yad bhartā^jñāpayati


29.11 niṣkrāntaḥ

vasudevaḥ
29.12 nanu nirgato nandagopaḥ
29.13 yāvad aham api madhurām eva yāsyāmi

29.14 parikramya

29.15 rudita-śabda iva śrūyate
29.16 kin nu khalu kaṃsa-bhayāt pratinivṛtto nandagopaḥ

29.17 parikramya

29.18 aye pratyāgata-prāṇe^yaṃ dārikā
29.19 yāvad imāṃ gṛhītvā devakyā haste nikṣipya dur-ātmānaṃ kaṃsaṃ vañcayāmi

29.20 gṛhītvā

29.21 aho gurutvam asyāḥ
29.22 etad api kumārāt kiñcidantaraṃ mahadbhūtam
29.23 yāvad apakrāmāmi
29.24 aye iyaṃ bhagavatī yamunā tathā eva sthitā
29.25 yāvad apakrāmāmi
29.26 niṣkrānto 'smi yamunāyāḥ
29.27 etan nagara-dvāram
29.28 tathai^va prasupto madhurāyāṃ sarvo janaḥ
29.29 yāvat praviśāmi

29.30 praviśya

29.31 idaṃ khalu dur-ātmanaḥ kaṃsasya gṛhaṃ jyeṣṭhāśritam iva dṛśyate
29.32 idam asmadīyaṃ gṛhaṃ śriyā^rūḍham iva dṛśyate
29.33 yāvad aham apy antaḥpuraṃ praviśya devakīṃ samāśvāsayāmi
29.34 īśvarāḥ svasti kurvantu


29.35 niṣkrāntaḥ

prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn