[Home]

avimārakam

atha caturtho 'ṅkaḥ


0.1 tataḥ praviśati cāṅgerikāhastā māgadhikā

māgadhikā
0.2 aho pari-jaṇassa pamādo
0.3 ā-suyyo^daaṃ pi ṇa kidā pāsāda-raaṇā
0.4 ṇa suṇīadi goṭṭhī-jaṇa-koḷāhaḷo
0.5 kiṃṇukhu bhave
0.6 ā ratti-jāgaradāe pabhāda-ppasuttā bhave
0.7 jāva bhaṭṭi-dāriaṃ obodhemi
0.2b aho pari-janasya pramādaḥ
0.3b ā-sūryo^dayam api na kṛtā prāsāda-racanā
0.4b na śrūyate goṣṭhī-jana-kolāhalaḥ
0.5b kiṃnukhalu bhavet
0.6b ā rātri-jāgaratayā prabhāta-prasuptā bhavet
0.7b yāvad bhartṛ-dārikām avabodhayāmi

0.8 parikrāmati


0.9 tataḥ praviśati vilāsinī vījanena

vilāsinī
0.10 māgadhie ciṭṭha ciṭṭha
0.10b māgadhike tiṣṭha tiṣṭha

māgadhikā
0.11 haḷā vārehi
0.12 bhaṭṭi-dāriāe sumaṇāvaṇṇaaṃ mae āṇīadi
0.11b halā vāraya
0.12b bhartṛ-dārikāyai sumanāvarṇakaṃ mayā nīyate

vilāsinī
0.13 kiṃ bhaṭṭi-dāriāe sumaṇāvaṇṇaeṇa aḷaṅkāreṇa
0.13b kiṃ bhartṛ-dārikāyāḥ sumanāvarṇakena ^laṅkāreṇa

māgadhikā
0.14 aviṇīde amaṅgaḷaṃ bhaṇāhi
0.15 sadadā^ḷaṅkidā bhaṭṭi-dāriā hodu
0.14b avinīte amaṅgalaṃ bhaṇa
0.15b satatā^laṅkṛtā bhartṛ-dārikā bhavatu

vilāsinī
0.16 ṇa khu
0.17 āidī eva bhaṭṭi-dāriāe alaṅkāro tti bhaṇāmi
0.16b na khalu
0.17b ākṛtir eva bhartṛ-dārikāyā alaṅkāra iti bhaṇāmi

māgadhikā
0.18 ummattie ṇaṇu pupphaṃ vi vāsīadi
0.18b unmattike nanu puṣpam api vāsyate

vilāsinī
0.19 sadisaṃ edaṃ
0.20 sa-bhāva-ramaṇīāṇi maṇḍidāṇi adi-ramaṇīāṇi honti
0.19b sadṛśam etat
0.20b sva-bhāva-ramaṇīyāni maṇḍitāny ati-ramaṇīyāni bhavanti

māgadhikā
0.21 haḷā su-jojido khu bhaṭṭi-dāriāe rūvā^ṇurūvo bhattā
0.21b halā su-yojitaḥ khalu bhartṛ-dārikāyā rūpā^nurūpo bhartā

vilāsinī
0.22 aḷaṃ pakkha-vādeṇa
0.23 bhaṭṭi-dāraassa samīve bhaṭṭi-dāriā padumiṇiā via dissadi
0.22b alaṃ pakṣa-pātena
0.23b bhartṛ-dārakasya samīpe bhartṛ-dārikā padminī^va dṛśyate

māgadhikā
0.24 suṭṭhu bhaṇādi
0.25 ahaṃ vi cintemi sa-sarīro bhaavaṃ kāma-devo īdiso bhave tti
0.24b suṭṭhu bhaṇati
0.25b aham api cintayāmi sa-śarīro bhagavān kāma-deva īdṛśo bhaved iti

vilāsinī
0.26 taha eva bhaṭṭi-dāriā bhaṭṭi-dāraaṃ viṇā khaṇa-mattaṃ vi ṇa ramadi
0.26b tathai^va bhartṛ-dārikā bhartṛ-dārakaṃ vinā kṣaṇa-mātram api na ramate


0.27 tataḥ praviśati sāsrā nalinikā

nalinikā
0.28 saśokam

0.29 sacco khu loa-ppavādo bahu-vigghāṇi suhāṇi tti
0.30 eso khu saṃvaccharo adikkando bhaṭṭi-dāriāe a-vicchiṇṇa-suha-sambhoeṇa radiṃ karia
0.31 ahmāaṃ puṇa goṭṭhī-jaṇassa uttara-kuru-vāso saṃvutto
0.32 ajja uṇa mahārāeṇa vidido eso khu vuttanto tti suṇia sīdadi via sarīraṃ
0.33 bhaṭṭi-dāriā ca ḷajjā-bhaa-maaṇehi abhitāḷiamāṇā sandāveṇa muddhā avaada-cedaṇā via saṃvuttā
0.34 eso khu pāsādo ṇivvāvida-dīvo via me paḍibhādi
0.35 teṇa bhaṭṭi-dāraeṇa virahidāe mama ekkaṃ pi hiaa-ppīdi-karaṃ ṇa jādaṃ
0.36 bhaṭṭi-dārao aviggheṇa ṇiggado tti suṇia ajja pahlādidaṃ via me hiaaṃ
0.37 sampadi su-ruddhaṃ kaṇṇā-'uraṃ
0.29b satyaḥ khalu loka-pravādaḥ bahu-vighnāni sukhānī^ti
0.30b eṣa khalu saṃvatsaro 'tikrānto bhartṛ-dārikāyā a-vicchinna-sukha-sambhogena ratiṃ kṛtvā
0.31b asmākaṃ punar goṣṭhī-janasyo^ttara-kuru-vāsaḥ saṃvṛttaḥ
0.32b adya punar mahārājena vidita eṣa khalu vṛttānta iti śrutvā sīdatī^va śarīram
0.33b bhartṛ-dārikā ca lajjā-bhaya-madanair abhitāḍyamānā santāpena mugdhā^pagata-cetane^va saṃvṛttā
0.34b eṣa khalu prāsādo nirvāpita-dīpa iva me pratibhāti
0.35b tena bhartṛ-dārakeṇa virahitāyā mamai^kam api hṛdaya-prīti-karaṃ na jātam
0.36b bhartṛ-dārako 'vighnena nirgata iti śrutvā^dya prahlāditam iva me hṛdayam
0.37b samprati su-ruddhaṃ kanyā-puram

0.38 parikramya

0.39 ammo sahīo
0.40 haḷā māadhie kiṃ edaṃ
0.39b ammo sakhyau
0.40b halā māgadhike kim etat

māgadhikā
0.41 haḷā kiṃ pucchasi
0.42 ṇaṃ maṇḍaṇa-veḷā bhaṭṭi-dāriāe
0.41b halā kiṃ pṛcchasi
0.42b nanu maṇḍana-velā bhartṛ-dārikāyāḥ

nalinikā
0.43 adikkando ucchavo
0.43b atikrānta utsavaḥ

0.44 roditi

ubhe
0.45 siviṇaṃ via kiṃ edaṃ
0.46 bhaṇāhi samāṇā bhavāmo
0.45b svapna iva kim etat
0.46b bhaṇa samānā bhavāmaḥ

nalinikā
0.47 savvahā gao bhaṭṭi-dārao
0.47b sarvathā gato bhartṛ-dārakaḥ

ubhe
0.48 haṃ
0.48b haṃ

nalinikā
0.49 ahaṃ pi bhaṭṭi-dāriāe dukkhaṃ pekkhiduṃ a-sahantī iha āada 'hmi
0.49b aham api bhartṛ-dārikāyā duḥkhaṃ prekṣitum a-sahamāne^^gatā^smi

māgadhikā
0.50 ṇa sakkaṃ khu bhaṭṭi-dāriāe avatthā-daṃsaṇaṃ
0.51 taha vi bhaṭṭi-dāriaṃ assāsaissāmo
0.50b na śakyaṃ khalu bhartṛ-dārikāyā avasthā-darśanam
0.51b tathā^pi bhartṛ-dārikām āśvāsayiṣyāmaḥ

ubhe
0.52 evaṃ karehma
0.52b evaṃ kurmaḥ


0.53 sarvā niṣkrāntāḥ

praveśakaḥ


0.54 tataḥ praviśaty avimārakaḥ

avimāraka
0.55 sa-śokam

1
kanyā-purāt katham apī^ha vinirgataṃ me
bhāgyā^vaśeṣam avalambya śarīra-mātram
adyā^pi tan mama mano na tu mām upaiti
^vekṣate mayi tayā priyayā^varuddham

1.1 nu khalu bhaved avasthā kuraṅgyāḥ
2
hrītā bhavet preṣya-jana-pravādair
bhītā ca rājñā dṛḍha-sanniruddhā
bāṣpā^vilā mām an-avekṣamāṇā
mohaṃ vrajed rātriṣu kiṃ kariṣye

2.1 hanta dṛṣṭaḥ pratīkāraḥ
2.2 tayā^pi tāvad asmad-apekṣayā ^pekṣita ātmā
2.3 tasmād aham api tāvat tad-arthe prāṇān parityajāmi

2.4 parikramya

2.5 katipaya-divasa-proṣito 'ham asmi
2.6 adya tu mānasaṃ śārīraṃ ca duḥkham a-sahyam iva me pratibhāti
2.7 iha hi
3
nir-vyājaṃ paricaya-vardhamāna-rāgāṃ
rūpā^ḍhyām abhinava-yauvanāṃ mano-jñām
tyaktvā tāṃ kṣaṇam api vañcito 'smi jīvan
kaṣṭo 'nyaḥ ka iha bhavet kṛta-ghna-bhāvaḥ

3.1 samprati hi madanenā^ntar-dahyamānasya kṣārī-bhavitum ārabdho bhagavān sūryaḥ sahasra-raśmiḥ

3.2 sarvato vilokya

3.3 aho pratibhayatā nidāghasya
3.4 samprati hi
4
aty-uṣṇā jvarite^va bhāskara-karair āpīta-sārā mahī
yakṣmārtā iva pāda-pāḥ pramuṣita-cchāyā davā^gny-āśrayāt
vikrośanty avaśād ivo^cchrita-guhā-vyāttā^nanāḥ parvatā loko 'yaṃ ravi-pāka-naṣṭa-hṛdayaḥ saṃyāti mūrchām iva

4.1 kim idānīṃ kariṣye
4.2 na ^smy ahaṃ gantuṃ samarthaḥ
4.3 kutaḥ
5
limpanti rūkṣa-pavanāḥ sikatā^gni-cūrṇaiḥ
saṃsvedayanti ca nagāḥ paruṣaiḥ palāśaiḥ
dāvair dravī-kṛta-tanuḥ sravatī^va bhāsvān āditya-pāka-calitaḥ phalatī^va lokaḥ

5.1 priye sundari dehi me prativacanam

5.2 mūrchāṃ nāṭayati
5.3 punarniḥśvasya
5.4 ūrdhvamavalokya

5.5 ruddhaḥ khalu bhagavān sūryaḥ sahasra-raśmiḥ
5.6 athavā
6
kim atra citraṃ vitatāḥ payo- rundhanti sūryaṃ nanu vāta-nītāḥ
antaḥ-sthitaṃ me yadi vārayanti
kāmaṃ bhaved vismayanīyam etat

6.1 kim anena jīvan-maraṇena
6.2 visarjayiṣyāmy ātmānam

6.3 utthāya parikrāmati

6.4 kin nu khalu kariṣye
6.5 bhavatu dṛṣṭam
6.6 asminn āraṇya-taṭāke visarjayiṣyāmy ātmānam
6.7 dhig a-dharmaḥ khalu me maraṇa-mārgaḥ
6.8 abhimāna-mohān mahā-patho vismṛtaḥ
6.9 anyathā prayatiṣye

6.10 vilokya

6.11 bhavatu dṛṣṭam
6.12 aye a-dūre dṛśyate davā^gniḥ
6.13 tasmin prāṇān āhutiṃ kariṣyāmi

6.14 upagamya praṇamya ca

6.15 bhagavan agne
7
iṣṭaṃ ced eka-cittānāṃ yady agniḥ sādhayiṣyati
paratrā^pi ca me kāntā bhaved eka-kīrtanī

7.1 agniḥ praviśya sa-kutūhalam

7.2 kim idaṃ vartate
8
dagdhāḥ sphuliṅga-nikarair nipatanti vṛkṣā
jvālāś ca me malaya-candana-paṅka-śītāḥ
agnir dayāṃ hi kurute madanā^ture 'ti putraṃ pite^va ca pariṣvajati prahṛṣṭaḥ

8.1 bhoḥ kim ataḥ paraṃ vismayanīyam
8.2 agniḥ khalu māṃ na dahati
8.3 athavā etad apy asti kāraṇam
8.4 anyathā prayatiṣye

8.5 parikramya

8.6 eṣa khalu mahān parvataḥ
9
a-sita-jala-da-bṛndair miśra-sandigdha-śṛṅgo
gagana-cara-kulānāṃ viśrama-sthāna-bhūtaḥ
su-kavi-mati-vicitro mitra-saṃyoga-hṛdyo
nara-patir iva nīco dṛśyate niṣ-phalā^ḍhyaḥ

9.1 bhavatu tāvad asmiñ chaile prāṇān parityajāmi
9.2 marut-prapāto hi sarvā^rtha-sādhakaḥ
9.3 yāvad ārohāmi

9.4 āruhyāvalokya

9.5 etat pānīyaṃ gotrasthaṃ snātvo^paspṛśya mantraṃ japāmi

9.6 tathā kṛtvā japati


9.7 tataḥ praviśati vidyādharaḥ saha priyayā

vidyādhāraḥ

10
prāk-sandhyā kuruṣū^ttareṣu gamitā snātaḥ punar mānase
bhūyo mandara-kandarā^ntara-taṭeṣv āmoditaṃ yauvanam
krīḍā^rthaṃ himavad-guhāsu caritā dṛṣṭiś ca saṃlobhitā yāsyāvo malayasya candana-nagān madhyā^hna-nidrā-sukhān

10.1 ākāśayānaṃ nirūpya

10.2 saudāmani paśya paśya bhagavatyā vasundharāyā dūra-sthāṃ darśanīyām ākṛtim
10.3 iha hi
11
śaile^ndrāḥ kalabho^pamā jala-dhayaḥ krīḍā-taṭāko^pamā
vṛkṣāḥ śaivala-sannibhāḥ kṣiti-talaṃ pracchanna-nimna-sthalam
sīmantā iva nimna-gāḥ su-vipulāḥ saudhāś ca bindū^pamā
dṛṣṭaṃ vakram ivā^bhibhāti sakalaṃ saṃkṣipta-rūpaṃ jagat

11.1 bhadre avahitā bhava
11.2 śīta-candana-nilayaṃ malayaṃ prayāsyāvaḥ

saudāmanī
11.3 ayya taha
11.3b ārya tathā


11.4 ubhāv ākāśa-yānaṃ nirūpayataḥ

saudāmanī
11.5 ayya ṇa pāremi a-vissantā gantuṃ
11.5b ārya na pārayāmy a-viśrāntā gantum

vidyādhāraḥ
11.6 tena hi kasmiṃścit parvate muhūrtaṃ viśramya gamiṣyāvaḥ

saudāmanī
11.7 ayya piaṃ me
11.7b ārya priyaṃ me


11.8 ubhāvavatarataḥ

vidyādhāraḥ
11.9 saudāmani paśya paśya

12
jala-da-gahanam ujjhatī^va vegād
abhipatatī^va mahī samudra-mudrā
jala-da-samaya-toya- ivā^
bhṛśam abhibhānti nagā vijṛmbhamāṇāḥ

12.1 bhavati ayaṃ parvataḥ sam-artha ivā^smākaṃ muhūrtam ātitthyaṃ kartum
12.2 tasmād viśrāntau gamiṣyāvaḥ

saudāmanī
12.3 ayya evaṃ karehma
12.3b ārya evaṃ kurvaḥ

vidyādhāraḥ
12.4 saudāmani puṣpitānāṃ nagānāṃ ṣaḍ-bhāga-grahaṇam asmākaṃ dharmaḥ
12.5 tasmād anṛṇān vṛkṣān kariṣyāvaḥ

saudāmanī
12.6 ayya taha
12.6b ārya tathā


12.7 puṣpāpacayaṃ nāṭayataḥ

vidyādhāraḥ
12.8 avimārakaṃ vilokya

12.9 aye ko nu khalv ayam
12.10 ā jñātam
12.11 vidyādharaḥ khalu mantra-bhraṣṭaḥ
12.12 kutaḥ rūpam īdṛśaṃ hi ^nyeṣām
12.13 diṣṭyā yad ayaṃ dṛṣṭaḥ
12.14 bhavatv aham api vismṛtaṃ pṛcchāmi

avimāraka
12.15 bhavatu kṛtaṃ deva-kāryam
12.16 prapatāmi

12.17 pārśvato vilokya vidyādharaṃ dṛṣṭvā

12.18 bhoḥ ko nu khalv ayam
12.19 athavā svapno 'yaṃ bhavet
12.20 na hy ahaṃ suptaḥ
12.21 ā anta-kāle manuṣyāḥ kim api paśyanti
12.22 tad etat syāt
12.23 tad api saṃmūḍhānāṃ khalu
12.24 ahaṃ tu sarvaṃ jānāmi
12.25 bhavatu pṛcchāmy enam
12.26 bhoḥ katara-kulā^nvayo bhavatā^laṅkriyate

vidyādhāraḥ
12.27 śrūyatām ahaṃ meghanādo nāma vidyādharaḥ
12.28 iyaṃ tāvad asmat-kuḍumbinī saudāmanī nāma
12.29 adya bhagavantam agastyam ārādhayituṃ malaya-parvate vidyādharair utsavaḥ prārabdhaḥ
12.30 tatra vayam api saṅketitāḥ
12.31 iha muhūrtaṃ viśramya gamiṣyāva ity avatīrṇāḥ
12.32 eṣo 'smākaṃ vṛttāntaḥ
12.33 atha kim-artham idānīṃ bhavān kṣiti-talaṃ deva-lokī-karoti

avimāraka
12.34 ātmagatam

12.35 kin nu khalu vaktavyam
12.36 vartamāne mamā^nta-kāle 'nṛtaṃ na vaktavyam

12.37 prakāśam

12.38 bhoḥ sauvīra-rāja-putro 'vimārako nāmnā^smi

vidyādhāraḥ
12.39 ātmagatam

12.40 etad anṛtam
12.41 ne^yam ākṛtir mānuṣī

12.42 prakāśam

12.43 atha kim-artham ekākī bhavān ihā^gataḥ

avimāraka
12.44 ātmagatam

12.45 kin nu khalu vakṣyāmi

12.46 adhomukhastiṣṭhati

vidyādharaḥ
12.47 ātmagatam

12.48 bhavatv aham eva jñāsyāmi

12.49 vidyāmāvartayati

12.50 bhoḥ kaṣṭam
12.51 ayaṃ khalu bhagavato 'gneḥ putra ātmānaṃ na jānāti kuntibhoja-duhitaraṃ kuraṅgīm abhilaṣamāṇo ramamāṇaś ca tatra vidite sati nirgataḥ punaḥ praveśo^pāyam alabhamānaḥ prāṇa-parityāgā^bhilāṣī marut-prapātaṃ kartum ihā^rūḍhaḥ
12.52 ^pi ca tatra jīvan-maraṇam anubhavati
12.53 aham asyā^smin kārye sahāyo bhaviṣyāmi

12.54 prakāśam

12.55 bho avimāraka a-cchalaṃ mitratvaṃ nāma
12.56 na śaknoṣi mayā viditam arthaṃ pracchādayitum

avimāraka
12.57 ucyatām

vidyādhāraḥ
12.58 adya-prabhṛty āvayoḥ sakhyam astu
12.59 sakalā ca bhavato 'smābhir avasthā viditā
12.60 prāṇa-parityāgā^rtham ihā^rūḍho bhavān nanu

avimāraka
12.61 vayasya evam etat

vidyādhāraḥ
12.62 bhoḥ prīto 'smy anena visrambheṇa
12.63 yadi tatrā^'-jñātam eva praveṣṭuṃ syād upāyaḥ kiṃ kariṣyati bhavān

avimāraka
12.64 saharṣam

12.65 kim anyat
12.66 anupravekṣyāmi
12.67 tad-artho hi vyākṣepaḥ

vidyādhāraḥ
12.68 tena hi sakhe dṛśyatām aṅgulīyam

12.69 ity aṅgulīyakaṃ darśayati

avimāraka
12.70 vayasya kim anena prayojanam

vidyādhāraḥ
12.71 etad aṅgulīyakaṃ dakṣiṇā^ṅgulyā dhārayann a-dṛśyo bhavati vāmena prakṛti-sthaḥ

avimāraka
12.72 vayasya etad apy asti

vidyādhāraḥ
12.73 ayaṃ te pratyayaṃ kariṣyāmi
12.74 vayasya kiṃ māṃ paśyasi

avimāraka
12.75 evam

vidyādhāraḥ
12.76 avahito bhava

avimāraka
12.77 avahito 'smi

vidyādhāraḥ
12.78 dakṣiṇāṅgulyāṃ prakṣipya

12.79 vayasya kiṃ māṃ paśyasi

avimāraka
12.80 vayasya chāyā^pi na dṛśyate kiṃ punaḥ śarīram
12.81 ete khalu loke sukhino nāma

13
ye sañcaranti gagane vanitā-sahāyāḥ
krīḍanti parvata-taṭeṣu kṛto^padeśāḥ
sarvaṃ vidanty api ca mantra-kṛtaiḥ prabhāvair
antar-hitāś ca vivṛtāś ca sukhaṃ bhramanti

13.1 bhavatu praviṣṭa evā^smy anena

vidyādhāraḥ
13.2 vāmāṅgulyāṃ prakṣipya

13.3 tena hi gṛhyatām aṅgulīyakam

avimāraka
13.4 pratigṛhya

13.5 anugṛhīto 'smi

vidyādhāraḥ
13.6 na na aham evā^nugṛhītaḥ
13.7 kutaḥ

14
na tathā ratnam āsādya su-janaḥ parituṣyati
yathā tat tad-gatā^kāṅkṣe pātre dattvā prahṛṣyati

avimāraka
14.1 ekas tu me saṃśayaḥ
14.2 mama śarīre parīkṣitum iti vaktum a-sadṛśam iva

vidyādhāraḥ
14.3 tena hi prakṣipa dakṣiṇāṅgulyām

avimāraka
14.4 bāḍham

14.5 tathā karoti

vidyādhāraḥ
14.6 vayasya gṛhyatām asiḥ

avimāraka
14.7 bāḍham

14.8 khaḍgaṃ gṛhītvā sa-vismayam

14.9 aho khaḍgasya prabhāvaḥ

15
pracchanna-rūpas tv aśaniḥ kathañcit
khaḍgī-kṛtaḥ syāt tu taḍit kalāpaḥ
nirbhartsayan sūrya-kṛtāṃ pradīptiṃ
vanaṃ davā^gniḥ sahasā^bhyupaiti

vidyādhāraḥ
15.1 aho vīryam agni-putrasya
15.2 asya khaḍgasya prabhāvaṃ vidyādhareṣv api katicit sahante
15.3 agniḥ khalu bhagavān imaṃ rakṣati

avimāraka
15.4 khaḍge dṛṣṭvā

15.5 aho bhagavatīnāṃ vidyānāṃ prabhāvaḥ

16
divyaṃ sva-bhāvaṃ samupāgato 'smi
sa eva nāmā^smi guṇair viśiṣṭaḥ
idaṃ yadā nir-guṇa-martya-vṛndair na jñāyate ^sti ca me śarīram

16.1 vayasya kṛtam asmat-kāryam
16.2 gṛhyatām asiḥ

vidyādhāraḥ
16.3 yad iṣṭaṃ bhavataḥ
16.4 vayasya antar-hitaś ^ntar-hita-spṛṣṭaś ca tat-spṛṣṭaś ^ntarhitā bhavantī^ti niścayaḥ

avimāraka
16.5 sakhe prīto 'smi
16.6 ayam abhyudayād abhyudayaḥ
16.7 sakhe asmad-apekṣayā vilambitam iti tarkayāmi
16.8 bhūd idānīṃ velā^tikramaḥ

vidyādhāraḥ
16.9 praviṣṭo 'smi yady āpṛṣṭo bhavān

avimāraka
16.10 kiṃ bahunā bhāṣitena

17
vidyā-vaśānāṃ tu bhavad-vidhānāṃ
ko 'smad-vidhaḥ syāt pratikartu-kāmaḥ
krīto 'smy ahaṃ jīvita-sampradānāt
praśādhi māṃ kiṃ karavāṇi bhṛtyaḥ

vidyādhāraḥ
17.1 jānāmy ahaṃ bhavato '-cchalāṃ buddhim
17.2 yadi ca bhavān asmad-vacanam anuvartate

18
sakhyai mama pratinivedaya mām imāṃ ca
tvaṃ mām anusmara sakhe gatir īkṣyatāṃ me
krīḍā-rasaiḥ prativilobhaya rāja-putrīṃ
kāryā^ntareṣu punar apy aham asmi pārśve

18.1 aho puruṣa-sāro hi nāma ne^cchati visarjayituṃ me manaḥ
18.2 vayasya
18.3 gacchāmas tāvat

avimāraka
18.4 gacchatu bhavān punar-darśanāya

avimāraka
18.5 bāḍham


18.6 utthito vidyādharaḥ saha priyayā

avimāraka
18.7 ūrdhvamavalokya

18.8 eṣa hi tatrabhavān meghanādo gaganā^rṇavam avagāḍhaḥ
18.9 ya eṣaḥ

19
vāto^ddhūtā^gra-keśaḥ salila-dhara-darī-mṛṣṭa-naṣṭā^ṅga-rāgaḥ
samyag-baddhā^si-kakṣyaḥ priya-yuvati-kara-spṛṣṭa-saṅgūḍha-madhyaḥ
vāto^ddhūto^ttarīyo mukuṭa-maṇi-gaṇais tārakāḥ sampramṛdnan
śrīmān vidyādharo 'sāv upari-gati-javaiḥ kṣīyamāṇaḥ prayāti

19.1 iyam api vidyā-balena priyam anuvartate
19.2 yai^ṣā
20
java-śithila-vimukta-pārśva-keśī
stana-taṭa-valgana-khinna-sanna-madhyā
viyati dayita-datta-pūrva-kāyā
taḍid iva toya-dhareṣu dṛṣṭa-naṣṭā

20.1 gatas tatrabhavān meghanādaḥ
20.2 aham apy adyai^va nagarā^bhimukho bhaviṣyāmi
20.3 yāvad avatarāmi

20.4 avatīrya

20.5 pariśrānta ivā^smi
20.6 bhavatu etasmin śilā-tale muhūrtaṃ viśramya gamiṣyāmi

20.7 upaviśati


20.8 tataḥ praviśati vidūṣakaḥ

vidūṣaka
20.9 aho tattahodo sugahīda-ṇāmaheassa sovīra-rāassa a-dhaṇṇadā jāe ciraṃ a-putto bhavia attaṇo ṇiama-viseseṇa devva-ppasādeṇa a māṇusa-ḷoa-duḷḷabhaṃ su-puttaṃ ḷabhia puṇo vi tādiso eva saṃvutto
20.10 savvahā mama a samatta-jīvidadāe bandhu-jaṇassa a-dhaṇṇadāe paribbhaṭṭho kumāro
20.9b aho tatrabhavataḥ sugṛhīta-nāmadheyasya sauvīra-rājasyā^'-dhanyatā yayā ciram a-putro bhūtvā^tmano niyama-viśeṣeṇa daiva-prasādena ca mānuṣa-loka-durlabhaṃ su-putraṃ labdhvā punar api tādṛśa eva saṃvṛttaḥ
20.10b sarvathā mama ca samāpta-jīvitatayā bandhu-janasyā^'-dhanyatayā paribhraṣṭaḥ kumāraḥ

20.11 parikramya

20.12 ajja khu tattahodīe bhaṇidaṃ khemeṇa gado kumāro tti
20.13 ahava ko ettha jāṇādi adi-suumāro rāa-'umāro eāī vammaheṇa abhitāḷiamāṇo paribbhaṭṭho kusaḷo hodi tti
20.14 ahaṃ vi kumāraṃ kumārassa sarīraṃ pekkhissāmi dāva savva-ḷoaṃ paribbhamia
20.15 jadi ṇa pekkhāmi tattahodo paratta sahāo homi
20.16 parissanto khu ahaṃ
20.17 bhodu edassiṃ pāda-pa-cchāāaṃ muhuttaaṃ vissamia gamissaṃ
20.12b adya khalu tatrabhavatyā bhaṇitaṃ kṣemeṇa gataḥ kumāra iti
20.13b athavā ko 'tra jānāti ati-sukumāro rāja-kumāra ekākī manmathenā^bhitāḍyamānaḥ paribhraṣṭaḥ kuśalo bhavatī^ti
20.14b aham api kumāraṃ kumārasya śarīraṃ prekṣiṣye tāvat sarva-lokaṃ paribhramya
20.15b yadi na prekṣe tatrabhavataḥ paratra sahāyo bhavāmi
20.16b pariśrāntaḥ khalv aham
20.17b bhavatu etasyāṃ pāda-pa-cchāyāyāṃ muhūrtakaṃ viśramya gamiṣyāmi

20.18 svapiti

avimāraka
20.19 nu khalu santuṣṭasyā^vasthā
20.20 suṣṭhu bhaved yadi me nirgamanaṃ tena śrutaṃ na śrutaṃ ced vipatsyate sa brāhmaṇaḥ
20.21 athavā kiṃ mama sarvā^rambhais tena vinā
20.22 sa hi

21
goṣṭhīṣu hāsyaḥ samareṣu yaudhaḥ
śoke guruḥ sāhasikaḥ pareṣu
maho^tsavo me hṛdi kiṃ pralāpair
dvidhā vibhaktaṃ khalu me śarīram

21.1 sarvato vilokya

21.2 aye ko nu khalu cchāyāyām adhva-gaḥ prasuptaḥ

21.3 upetya

21.4 abhyudayo me hṛdayasya yadṛcchayā^gataḥ
21.5 tvarate me manaḥ pariṣvaktum enam

vidūṣaka
21.6 buddhvā

21.7 ciraṃ khu sutta 'hmi
21.8 jāva gacchāmi
21.9 ko vissamo ṇāma vibbhaṭṭha-maṇo-rahāṇaṃ
21.7b ciraṃ khalu supto 'smi
21.8b yāvad gacchāmi
21.9b ko viśramo nāma vibhraṣṭa-mano-rathānām

21.10 parikramyā^vimārakaṃ vilokya

21.11 kahaṃ tattabhavaṃ avimārao
21.11b kathaṃ tatrabhavān avimārakaḥ

avimāraka
21.12 aye vayasyaḥ santuṣṭaḥ


21.13 ubhau pariṣvajete

vidūṣaka
21.14 uccervihasya

21.15 bho vaassa kahehi kahehi ettiaṃ kāḷaṃ kiṃ tue kidaṃ
21.15b bho vayasya kathaya kathayai^tāvantaṃ kālaṃ kiṃ tvayā kṛtam

avimāraka
21.16 vayasya etat kṛtam

21.17 aṅgulīyakaṃ dakṣiṇāṅgulyāṃ prakṣipya tiras-kṛtaḥ

vidūṣaka
21.18 kahiṃ kahiṃ tattabhavaṃ
21.19 kahaṃ ṇa dissadi
21.20 ā tassiṃ gadāe cintāe taṃ via pekkhāmi
21.21 ahava phuḍī-karissaṃ
21.22 bho vaassa sāveṇa sāvido si jadi attāṇaṃ chādesi
21.18b kva kva tatrabhavān
21.19b kathaṃ na dṛśyate
21.20b ā tasmin gatayā cintayā tam iva paśyāmi
21.21b athavā sphuṭī-kariṣyāmi
21.22b bho vayasya śāpena śāpito 'si yady ātmānaṃ chādayasi

avimāraka
21.23 vayasya ayam asmi

vidūṣaka
21.24 kahiṃ kahiṃ si
21.24b kva kvā^si

avimāraka
21.25 vāmāṅgulyāmaṅgulīyakaṃ prakṣipya

21.26 vayasya ayam asmi

vidūṣaka
21.27 puḍhamaṃ suddho avimārao idāṇiṃ māā-vimārao saṃvutto
21.28 evaṃ māā-vittaa kissa tuvaṃ kaṇṇā-'ure pacchaṇṇa-rūvo ṇa carasi
21.27b prathamaṃ śuddho 'vimārakaḥ idānīṃ māyā-vimārakaḥ saṃvṛttaḥ
21.28b evaṃ māyā-vittaka kasmāt tvaṃ kanyā-pure pracchanna-rūpo na carasi

avimāraka
21.29 vayasya idānīṃ khalv etad upalabdham

vidūṣaka
21.30 accharīaṃ accharīaṃ
21.31 kudo dāṇi edassa āgamo
21.30b āścaryam āścaryam
21.31b kuta idānīm etasyā^gamaḥ

avimāraka
21.32 sarvam antaḥ-pure kathayiṣyāmi

vidūṣaka
21.33 sampadi bubhukkhido si
21.33b saṃprati bubhukṣito 'si

avimāraka
21.34 vaidheya śīghram āgaccha prakṣepa-bhūmi-praveśāya
21.35 nai^^yaṃ hasto mocayitavyaḥ

vidūṣaka
21.36 accharīaṃ accharīaṃ
21.37 ahaṃ pi dāva a-disso
21.38 mama sarīraṃ atthi ṇa 'tthi
21.39 ucchiṭṭhaṃ karissaṃ
21.40 thu thu
21.36b āścaryam āścaryam
21.37b aham api tāvad a-dṛśyaḥ
21.38b mama śarīram asti ^sti
21.39b ucchiṣṭaṃ kariṣyāmi
21.40b thu thu

avimāraka
21.41 mūrkha alamalaṃ vilambitena
21.42 tvarate me manaḥ kāntā-darśanāya

21.43 ākarṣati

vidūṣaka
21.44 ṇa me saddhā
21.44b na me śraddhā

avimāraka
21.45 hanta bhojana-velāṃ pratipālayāmi

vidūṣaka
21.46 kañci kāḷaṃ vissamia gamissāmo
21.46b kaṃcit kālaṃ viśramya gamiṣyāvaḥ

avimāraka
21.47 kiṃ na smarati māṃ kuraṅgī

vidūṣaka
21.48 kiṇṇukhu jīvadi ṇaggandhassamaṇiā
21.48b kiṃnukhalu jīvati nagnāndhaśramaṇikā

avimāraka
21.49 vayasya yāce bhavantaṃ śīghram āgamyatām

vidūṣaka
21.50 kissa tuvaṃ kida-samāvutto vaḍuo via tuvarasi
21.50b kasmāt tvaṃ kṛta-samāvarto vaṭuka iva tvarase

avimāraka
21.51 mūrkha itas tāvat

vidūṣaka
21.52 kaḍḍhehi aaṃ aṇudhāvāmi
21.52b karṣa ayam anudhāvāmi

avimāraka
21.53 parikramya

21.54 etan nagaram

vidūṣaka
21.55 pekkhāmi dāva ṇaarassa sohaṃ
21.55b paśyāmi tāvan nagarasya śobhām

avimāraka
21.56 idaṃ rājakulam

22
etan narendra-bhavanaṃ niśi jāta-śaṅko
yat sāhasaṃ samupalabhya tathā praviṣṭaḥ
bhūyas tad eva divase su-sahāyamāyo
bṛndaṃ satām iva paṭuḥ praviśāmy a-śaṅkaḥ

22.1 parikramya

22.2 idānīṃ prāsāde snātayā^bhyantara-sthayā kuraṅgyā bhavitavyam

vidūṣaka
22.3 jahiṃ tahiṃ pavisāmo
22.4 adikkamadi bhikkha-veḷā
22.3b yatra tatra praviśāvaḥ
22.4b atikrāmati bhikṣā-velā

avimāraka
22.5 ehi tāvad abhyantaram eva praviśāvaḥ

22.6 praviśya

22.7 iha hi

23
pure gṛhe ^pi purā sukho^ṣitair
manasvibhir dur-labha-cintayā^gataiḥ
punaḥ kṛtā^rthair muditā^ntarātmabhiḥ
sukhaṃ praveṣṭuṃ sa-viśeṣa-karmabhiḥ


23.1 niṣkrāntau

caturtho 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn