[Home]

śrīḥ

śrīgaṇeśāya namaḥ

mahākaviśrībhāsapraṇītam

ūrubhaṅgam


0.1 nāndyante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
bhīṣma-droṇa-taṭāṃ jayadratha-jalāṃ gāndhāra-rāja-hradāṃ
karṇa-drauṇi-kṛpo^rmi-nakra-makarāṃ duryodhana-srotasam
tīrṇaḥ śatru-nadīṃ śarā^sa-sikatāṃ yena plavenā^rjunaḥ
śatrūṇāṃ taraṇeṣu vaḥ sa bhagavān astu plavaḥ keśavaḥ

1.1 evam āryamiśrān vijñāpayāmi
1.2 aye kinnu khalu mayi vijñāpana-vyagre śabda iva śrūyate aṅga paśyāmi

nepathye
1.3 ete smo bhoḥ ete smaḥ

sūtradhāraḥ
1.4 bhavatu vijñātam


1.5 praviśya

pāripārśvakaḥ
1.6 bhāva kuto nu khalv ete

2
svargā^rtham āhava-mukho^dyata-gātra-homā
nārācatomara-śatair viṣamī-kṛtā^ṅgāḥ
matta-dvipe^ndra-daśano^llikhitaiḥ śarīrair
anyonya-vīrya-nikaṣāḥ puruṣā bhramanti

sūtradhāraḥ
2.1 māriṣa kiṃ ^vagacchasi
2.2 tanaya-śata-nayana-śūnye duryodhanā^vaśeṣe dhṛtarāṣṭra-pakṣe pāṇḍava-janārdanā^vaśiṣṭe yudhiṣṭhira-pakṣe rājñāṃ śarīra-samākīrṇe samantapañcake

3
etad raṇā^hata-gajā^śva-narendra-yaudhaṃ
saṃkīrṇa-lekhyam iva citra-paṭaṃ praviddham
yuddhe vṛkodara-suyodhanayoḥ pravṛtte
yaudhā narendra-nidhanai^ka-gṛhaṃ praviṣṭāḥ


3.1 niṣkrāntau

sthāpanā


3.2 tataḥ praviśanti bhaṭās trayaḥ

sarve
3.3 ete smo bhoḥ ete smaḥ

prathamaḥ

4
vairasyā^kvathanam balasya nikaṣaṃ māna-pratiṣṭhā-gṛhaṃ
yuddheṣv apsarasāṃ svayaṃvara-sabhāṃ śaurya-pratiṣṭhāṃ nṛṇām
rājñāṃ paścima-kāla-vīra-śayanaṃ prāṇā^gni-homa-kratuṃ
saṃprāptā raṇa-saṃjñam āśrama-padaṃ rājñām nabhaḥ-saṃkramam

dvitīyaḥ
4.1 saṃyag bhavān āha

5
upala-viṣamā nāgendrāṇāṃ śarīra-dharādharā
diśi diśi kṛtā gṛdhrā^vāsā hatā^tirathā rathāḥ
avani-patayaḥ svargaṃ prāptāḥ kriyā-maraṇe raṇe
pratimukham ime tat-tat-kṛtvā ciraṃ nihatā^'-hatāḥ

tṛtīyaḥ
5.1 evam etat

6
kari-vara-kara-yūpo bāṇa-vinyasta-darbho
hata-gaja-cayano^cco vaira-vahni-pradīptaḥ
dhvaja-vitata-vimānaḥ siṃha-nādo^cca-mantraḥ
patita-paśu-manuṣyaḥ saṃsthito yuddha-yajñaḥ

prathamaḥ
6.1 idam aparaṃ paśyetāṃ bhavantau

7
ete paraspara-śarair hṛta-jīvitānāṃ
dehai raṇājira-mahīṃ samupāśritānām
kurvanti ^tra piśitārdra-mukhā vihaṅgā
rājñāṃ śarīra-śithilāni vibhūṣaṇāni

dvitīyaḥ

8
prasakta-nārāca-nipāta-pātitaḥ samagra-yuddho^dyata-kalpito gajaḥ
viśīrṇa-varmā sa-śaraḥ sa-kārmuko nṛpā^yudhā^gāram ivā^vasīdati

tṛtīyaḥ
8.1 idam aparaṃ paśyetāṃ bhavantau

9
mālyair dhvajā^gra-patitaiḥ kṛta-muṇḍa-mālaṃ
ratnyaika-sāyaka-dharaṃ rathinaṃ vipannam
jāmātaraṃ pravahaṇād iva bandhu-nāryo
hṛṣṭāḥ śivā ratha-mukhād avatārayanti

sarve
9.1 aho tu khalu nihata-patita-gaja-turaga-nara-rudhira-kalila-bhūmi-pradeśasya vikṣipta-varma-carmā^tapa-tra-cāmara-tomara-śara-kunta-kavaca-kabandhā^di-paryākulasya śakti-prāsa-hāṭaka-bhiṇḍi-pāla-śūla-musala-mudgara-varāha-karṇa-kaṇaya-karpaṇa-śaṅku-trāsi-gadā^dibhir āyudhair avakīrṇasya samantapañcakasya pratibhayatā

prathamaḥ
9.2 iha hi

10
rudhira-sarito nistīryante hata-dvipa-saṃkramā
nṛpati-rahitaiḥ srastaiḥ sūtair vahanti rathān hayāḥ
patita-śirasaḥ pūrvā^bhyāsād dravanti kabandhakāḥ
puruṣa-rahitā mattā nāgā bhramanti yatas tataḥ

dvitīyaḥ
10.1 idam aparaṃ paśyetāṃ bhavantau
10.2 ete

11
gṛdhrā madhūka-mukulo^nnata-piṅgalā^kṣā
daitye^ndra-kuñjara-natā^ṅkuśa-tīkṣṇa-tuṇḍāḥ
bhānty ambare vitata-lamba-vikīrṇa-pakṣā
māṃsaiḥ pravāla-racitā iva tālavṛntāḥ

tṛtīyaḥ

12
eṣā nirasta-haya-nāga-narendra-yaudhā
vyaktī-kṛtā dina-karo^gra-karaiḥ samantāt
nārāca-kunta-śara-tomara-khaḍga-kīrṇā
tārā-gaṇaṃ patitam udvahatī^va bhūmiḥ

prathamaḥ
12.1 īdṛśyām apy avasthāyām a-vimukta-śobhā virājante kṣatriyāḥ
12.2 iha hi

13
sipro^dvartita-netra-ṣaṭ-pada-gaṇā tāmroṣṭha-patro^tkarā
bhrū-bhedā^ñcita-kesarā sva-makuṭa-vyāviddha-saṃvartikā
vīryā^ditya-vibodhitā raṇa-mukhe nārāca-nālo^nnatā
niṣkampā sthala-padminī^va racitā rājñāṃ abhītair mukhaiḥ

dvitīyaḥ
13.1 īdṛiśānām api kṣatriyāṇāṃ mṛtyuḥ prabhavati na śakyaṃ khalu viṣama-sthaiḥ puruṣaiḥ rāja-balā^dhānāṃ kartum

tṛtīyaḥ
13.2 mṛtyur eva prabhavati kṣatriyāṇām iti

prathamaḥ
13.3 kaḥ saṃśayaḥ

dvitīyaḥ
13.4 bhavān evam

14
spṛṣṭvā khāṇḍava-dhūma-rañjita-guṇaṃ saṃśaptakotsādanaṃ
svargā^kranda-haraṃ nivāta-kavaca-prāṇo^pahāraṃ dhanuḥ
pārthenā^dya-balān maheśvara-raṇa-kṣepā^vaśiṣtaiḥ śarair
darpo^tsikta-vaśā nṛpā raṇa-mukhe mṛtyoḥ pratigrāhitāḥ

sarve
14.1 aye śabdaḥ

15
kiṃ meghā ninadanti vajra-patanaiś cūrṇī-kṛtāḥ parvatā
nirghātais tumula-svana-pratibhayaiḥ kiṃ dāryate mahī
kiṃ muñcaty anilā^vadhūta-capala-kṣubdho^rmi-mālā^kulaṃ
śabdaṃ mandara-kandaro^dara-darīḥ saṃhatya sāgaraḥ

15.1 bhavatu paśyāmas tāvat


15.2 sarve parikrāmanti

prathamaḥ
15.3 aye etat khalu draupadī-keśa-dharṣaṇā^vamarṣitasya pāṇḍava-madhyamasya bhīmasenasya bhrātṛ-śata-vadha-kruddhasya mahārāja-duryodhanasya ca dvaipāyana-halāyudha-kṛṣṇa-vidura-pramukhānāṃ kuru-yadu-kula-daivatānāṃ pratyakṣaṃ pravṛttaṃ gadā-yuddham

dvitīyaḥ

16
bhīmasyo^rasi tapta-kāṃcana-śilā-pīne pratisphālite
bhinne vāsava-hasti-hasta-kaṭhine duryodhanā^ṃsa-sthale
anyonyasya bhuja-dvayā^ntara-taṭeṣv āsajyamānā^yudhe
yasmiṃś caṇḍa-gadā^bhighāta-janitaḥ śabdaḥ samuttiṣṭhati

tṛtīyaḥ
16.1 eṣa mahārājaḥ

17
śiṣṭo^tkaṃpana-valgamānam akuṭaḥ krodhā^dhikā^kṣā^nanaḥ
sthānā^krāmaṇa-vāmanī-kṛta-tanuḥ pratyagra-hasto^cchrayaḥ
yasyai^ṣā ripu-śoṇitā^rdra-kalilā bhāty agra-haste gadā
kailāsasya girer ivā^gra-racitā solkā mahendrā^śaniḥ

prathamaḥ
17.1 eṣa saṃprahāra-rudhira-siktā^ṅgas tāvad dṛśyatāṃ pāṇḍavaḥ

18
nirbhinnā^gra-lalāṭa-vānta-rudhiro bhagnā^ṃsa-kūṭa-dvayaḥ
sāndrair nirgalita-prahāra-rudhirair ārdrī-kṛto^raḥ-sthalaḥ
bhīmo bhāti gadā^bhighāta-rudhira-klinnā^vagāḍha-vraṇaḥ
śailo merur ivai^ṣa dhātu-salilā^sāro^padigdho^palaḥ

dvitīyaḥ

19
bhīmāṃ gadāṃ kṣipati garjati valgamānaḥ
śīghraṃ bhujaṃ harati tasya kṛtaṃ bhinatti
cārīṃ gatiṃ pracarati praharaty abhīkṣṇaṃ
saṃśikṣito narapatir balavāṃs tu bhīmaḥ

tṛtīyaḥ
19.1 eṣa vikrodaraḥ

20
śirasi guru-nikhāta-srasta-raktā^rdra-gātro
dharaṇi-dhara-nikāśaḥ saṃyugeṣv a-prameyaḥ
praviśati giri-rājo medinīṃ vajra-dagdhaḥ
śithila-visṛta-dhātur hema-kūṭo yathā^driḥ

prathamaḥ
20.1 eṣa gāḍha-prahāra-śithilī-kṛtā^ṅgaṃ nipatantaṃ bhīmasenaṃ dṛṣṭvā

21
ekā^grā^ṃguli-dhārito^nnata-mukho vyāsaḥ sthito vismitaḥ

dvitīyaḥ

21
dainyaṃ yāti yudhiṣṭhiro 'tra viduro bāṣpā^kulā^kṣaḥ sthitaḥ

tṛtīyaḥ

21
spṛṣṭaṃ gāṇḍivam arjunena gaganaṃ kṛṣṇaḥ samudvīkṣate

sarve

21
śiṣya-prītitayā halaṃ bhramayate rāmo raṇa-prekṣakaḥ

prathamaḥ
21.1 eṣa mahārājaḥ

22
vīryā^layo vividha-ratna-vicitra-maulir
yukto 'bhimāna-vinaya-dyuti-sāhasaiś ca
vākyaṃ vadaty upahasan na tu bhīma dīnaṃ
vīro nihanti samareṣu bhayaṃ tyajeti

dvitīyaḥ
22.1 eṣa idānīm apahāsyamānaṃ bhīmasenaṃ dṛṣṭvā svam ūrum abhihatya kām api saṃjñāṃ prayacchati janārdanaḥ

tṛtīyaḥ
22.2 saṃjñayā samāśvāsito mārutiḥ

23
saṃhṛtya bhru-kuṭī lalāṭa-vivare svedaṃ kareṇā^kṣipan
bāhubhyāṃ pratigṛhya bhīma-vadanaś citrā^ṅgadāṃ svāṃ gadām
putraṃ dīnam udīkṣya sarva-gatinā labdhvai^va dattaṃ balaṃ
garjan siṃha-vṛṣe^kṣaṇaḥ kṣiti-talād bhūyaḥ samuttiṣṭhati

prathamaḥ
23.1 hanta punaḥ pravṛttaṃ gadā-yuddham
23.2 anena hi

24
bhūmau pāṇi-tale nighṛṣya tarasā bāhū pramṛjyā^dhikaṃ
sandaṣṭo^ṣṭha-puṭena vikrama-balāt krodhā^dhikaṃ garjatā
tyaktvā dharma-ghṛṇāṃ vihāya samayaṃ kṛṣṇasya saṃjñā-samaṃ
gāndhārī-tanayasya pāṇḍu-tanayeno^rvor vimuktā gadā

sarve
24.1 dhik patito mahārājaḥ

tṛtīyaḥ
24.2 eṣa rudhira-patana-dyotitā^ṅgaṃ nipatantaṃ kururājaṃ dṛṣṭvā kham utpatito bhagavān dvaipāyanaḥ
24.3 ya eṣaḥ

25
helā saṃvṛta-locanena halinā netro^parodhaḥ kṛto
dṛṣṭvā krodha-nimīlitaṃ hala-dharaṃ durhodhanā^pekṣayā
saṃbhrāntaiḥ kara-pañjarā^ntara-gato dvaipāyana-jñāpito
bhīmaḥ kṛṣṇakarā^valaṃbita-gatir nirvāhyate pāṇḍavaiḥ

prathamaḥ
25.1 aye ayam apy a-marṣo^nmīlita-rabhasaṃ locano bhīmasenā^pakramaṇam udvīkṣamāṇa ita evā^bhivartate bhagavān halāyudhaḥ
25.2 ya eṣaḥ

26
cala-vilita-mauliḥ krodha-tāmrā^yatā^kṣo
bhramara-mukha-vidaṣṭāṃ kiṃcid utkṛṣya mālām
a-sita-tanu-vilambi-srasta-vastrā^nukarṣī
kṣiti-talam avatīrṇaḥ pāriveṣī^va candraḥ

dvitīyaḥ
26.1 tad āgamyatāṃ vayam api tāvan mahārājasya pratyanantarī-bhavāmaḥ

ubhau
26.2 bāḍham
26.3 prathamaḥ kalpaḥ


26.4 niṣkrāntāḥ

viṣkambhakaḥ


26.5 tataḥ praviśati baladevaḥ

baladevaḥ
26.6 bho bhoḥ pārthivāḥ na yuktam idam

27
mama ripu-bala-kālaṃ lāṅgalaṃ laṅghayitvā
raṇa-gatam atisaṃdhi māṃ ca ^vekṣya darpāt
raṇa-śirasi gadāṃ tāṃ tena duryodhano^rvoḥ
kula-vinaya-samṛdhyā pātitaḥ pātayitvā

27.1 bho duryodhana muhūrtaṃ tāvad ātmā dhāryatām
28
saubho^cchiṣṭa-mukhaṃ mahāsura-pura-prākāra-kūṭā^ṅkuśaṃ
kālindī jala-deśikaṃ ripu-bala-prāṇo^pahārā^rcitam
hasto^tkṣipta halaṃ karomi rudhira-svedā^rdra-pāko^ttaraṃ
bhīmasyo^rasi yāvad adya vipule kedāra-mārgā^kulam

nepathye
28.1 prasīdatu prasīdatu bhagavān halāyudhaḥ

baladevaḥ
28.2 evaṃ-gato 'py anugacchati māṃ tapasvī duryodhanaḥ
28.3 eṣaḥ

29
śrīmān saṃyuga-candanena rudhireṇā^rdrā^nulipta-cchavir
bhū-saṃsarpaṇa-reṇu-pāṭala-bhujo bāla-vrataṃ grāhitaḥ
nirvṛtte 'mṛta-manthane kṣiti-dharān muktaḥ suraiḥ ^surair
ākarṣann iva bhogam arṇava-jale śrānto^jjhito vāsukiḥ


29.1 tataḥ praviśati bhagno^ru-yugalo duryodhanaḥ

duryodhanaḥ
29.2 eṣa bhoḥ

30
bhīmena bhittvā samaya-vyavasthāṃ gadā-nipāta kṣata-jarjaro^ruḥ
bhūmau bhujābhyāṃ parikṛṣyamāṇaḥ svaṃ deham ardho^parataṃ vahāmi

30.1 prasīdatu prasīdatu bhagavān halāyudhaḥ
31
tvat-pādayor nipatitaṃ patitasya bhūmāv
etac chiraḥ prathamam adya vimuñca roṣam
jīvantu te kurukulasya nivāpa-meghā
vairaṃ ca vigraha-kathā ca vayaṃ ca naṣṭāḥ

baladevaḥ
31.1 bho duryodhana muhūrtaṃ tāvad ātmā dhāryatām

duryodhanaḥ
31.2 kiṃ bhavān kariṣyati

baladevaḥ
31.3 bho śrūyatām

32
ākṣipta-lāṅgala-mukho^llikhitaiḥ śarīrair
nirdāritā^ṃsa-hṛdayān musala-prahāraiḥ
dāsyāmi saṃyuga-hatān sa-rathā^śva-nāgān
svargā^nuyātra-puruṣāṃs tava pāṇḍu-putrān

duryodhanaḥ
32.1 bhavān evam

33
pratijñā^vasite bhīme gate bhrātṛ-śate divam
mayi cai^vaṃ gate rāma vigrahaḥ kiṃ kariṣyati

baladevaḥ
33.1 mat-pratyakṣaṃ vañcito bhavān ity utpanno me roṣaḥ

duryodhanaḥ
33.2 vañcita iti māṃ bhavān manyate

baladevaḥ
33.3 kaḥ saṃśayaḥ

duryodhanaḥ
33.4 hanta bhoḥ datta-mūlyā iva me prāṇāḥ
33.5 kutaḥ

34
ādīptā^nala-dāruṇāj jatu-gṛhād budhyā^tma-nirvāhiṇā
yuddhe vaiśravaṇā^laye '-cala-śilā-vega-pratisphālinā
bhīmenā^dya hiḍiṃba-rākṣasa-pati-prāṇa-pratigrāhiṇā
yady evaṃ samavaiṣi māṃ chala-jitaṃ bho rāma ^haṃ jitaḥ

baladevaḥ
34.1 bhīmasena idānīṃ tava yuddha-vañcanām utpādya sthāsyati

duryodhanaḥ
34.2 kiṃ ^haṃ bhīmasenena vañcitaḥ

baladevaḥ
34.3 atha kena bhavān evaṃ-vidhaḥ kṛtaḥ

duryodhanaḥ
34.4 śrūyatām

35
yene^ndrasya sa pārijātakatarur mānena tulyaṃ hṛto
divyaṃ varṣa-sahasram arṇava-jale suptaś ca yo līlayā
tīvrāṃ bhīma-gadāṃ praviśya sahasā nirvyāja-yuddha-priyas
tenā^haṃ jagataḥ priyeṇa hariṇā mṛtyoḥ pratigrāhitaḥ

nepathye
35.1 ussaraha ayyā ussaraha
35.1b utsaratā^ryāḥ utsarata

baladevaḥ
35.2 vilokya

35.3 aye ayam atrabhavān dhṛtarāṣṭraḥ gāndhāryā durjayenā^deśitamārgo 'ntaḥ-purā^nubandhaḥ śokā^bhibhūta-hṛdaya ita evā^bhivartate
35.4 ya eṣaḥ

36
vīryā^karaḥ suta-śata-pravibhakta-cakṣur
darpo^dyataḥ kanaka-yūpa-vilamba-bāhuḥ
sṛṣṭo dhruvaṃ tri-diva-rakṣaṇa-jāta-śaṃkair
devair arāti-timirā^ñjali-tāḍitā^kṣaḥ


36.1 tataḥ praviśati dhṛtarāṣtro gāndhārī devyau durjayaś ca

dhṛtarāṣtraḥ
36.2 putra kvā^si

gāndhārī
36.3 puttaa kahiṃ si
36.3b putraka kutrā^si

devyau
36.4 mahārāa kahiṃ si
36.4b mahārāja kutrā^si

dhṛtarāṣtraḥ
36.5 bhoḥ kaṣṭam

37
vañcanā-nihataṃ śrutvā sutam adyā^have mama
mukham antar-gatā^srā^kṣam andham andha-taraṃ kṛtam

37.1 gāndhāri kim dharase

gāndhārī
37.2 jīvāvida 'mhi manda-bhāā
37.2b jīvitā^smi manda-bhāgā

devyau
37.3 mahārāa mahārāa
37.3b mahārāja mahārāja

rājā
37.4 bhoḥ kaṣṭam
37.5 yan mamā^pi striyo rudanti

38
pūrvaṃ na jānāmi gadā^bhighāta-
rujām idānīṃ tu samarthayāmi
yan me prakāśī-kṛta-mūrdha-jāni
raṇaṃ praviṣṭāny avarodhanāni

dhṛtarāṣtraḥ
38.1 gāndhāri kiṃ dṛṣyate duryodhana-nāmadheyaḥ kulamānī

gāndhārī
38.2 mahārāa ṇa dissadi
38.2b mahārāja na dṛśyate

dhṛtarāṣtraḥ
38.3 kathaṃ na dṛśyate
38.4 adyā^smy yo 'ham anveṣṭavye kāle putraṃ na paśyāmi
38.5 kṛtānta-hataka

39
ripu-samara-vimardaṃ māna-vīrya-pradīptaṃ
suta-śatam atidhīraṃ vīram utpādya mānanī
dharaṇi-tala-vikīrṇaṃ kiṃ sa yogyo na bhoktuṃ
sakṛd api dhṛtarāṣṭraḥ putra-dattaṃ nivāpam

gāndhārī
39.1 jāda suyodhaṇa dehi me paḍivaaṇaṃ
39.2 putta-sada-viṇāsa-dukkhidaṃ samassāsehi mahārāaṃ ca manda-bhāaṃ
39.1b jāta suyodhana dehi me prativacanam
39.2b putra-śata-vināśa-duḥkhitaṃ samāśvāsaya mahārājaṃ ca manda-bhāgam

baladevaḥ
39.3 aye iyam atrabhavatī gāndhārī

40
putra-pautra-vadaneṣv a-kutūhalā^kṣī
duryodhanā^stam-ita-śoka-nipīta-dhairyā
asrair ajasram adhunā pati-dharma-cihnam
ārdrī-kṛtaṃ nayana-bandham idaṃ dadhāti

dhṛtarāṣtraḥ
40.1 putra duryodhana aṣṭādaśā^kṣauhiṇī-mahārāja kvā^si

rājā
40.2 adyā^smi mahārājaḥ

dhṛtarāṣtraḥ
40.3 putra-śata-jyeṣṭha dehi me prativacanam

rājā
40.4 dadāmi khalu prativacanam
40.5 aneta vṛttantena vrīlito 'smi

dhṛtarāṣtraḥ
40.6 ehi putra abhivādayasva mām

rājā
40.7 ayam ayam āgacchāmi

40.8 utthānaṃ rūpayitvā patati

40.9 dhik ayaṃ me dvitīyaḥ prahāraḥ
40.10 kaṣṭaṃ bhoḥ

41
hṛtaṃ me bhīmasenena gadā-pāta-kaca-grahe
samam ūrudvayenā^dya guroḥ pādā^bhivandanam

gāndhārī
41.1 ettha jādā
41.1b atra jāte

devyau
41.2 ayye imā hma
41.2b ārye ime svaḥ

gāndhārī
41.3 aṇṇesaha hmattāraṃ
41.3b anveṣethāṃ bhartāram

devyau
41.4 gacchāmi manda-bhāā
41.4b gacchāmi manda-bhāgā

dhṛtarāṣṭraḥ
41.5 ka eṣa bhoḥ mama vastrān tam ākarṣan mārgam ādeśayati

durjayaḥ
41.6 tāda ahaṃ dujjao
41.6b tāta ahaṃ durjayaḥ

dhṛtatāṣṭraḥ
41.7 pautra durjaya pitaram anviccha

durjayaḥ
41.8 parissaṃto khu ahaṃ
41.8b pariśrāntaḥ khalv aham

dhṛtarāṣṭraḥ
41.9 gaccha pitur aṅke viśramayiṣyasi

durjayaḥ
41.10 tāda ahaṃ gacchāmi
41.10b tāta ahaṃ gacchāmi

41.11 upasṛtya

41.12 tāda kahiṃ si
41.12b tāta kutrā^si

rājā
41.13 aye ayam apy āgataḥ
41.14 sarvāvasthāyāṃ hṛdayasaṃnihitaḥ putrasneho māṃ dahati
41.15 kutaḥ

42
duḥkhānām anabhijñeyo yo mamā^ṅka-śayano^citaḥ
nirjitaṃ durjayo dṛṣṭvā kinnu mām abhidhāsyati

durjayaḥ
42.1 aaṃ mahārāo bhūmīe avaviṭṭho
42.1b ayaṃ mahārājo bhūmyām upaviṣṭaḥ

rājā
42.2 putra kim artham āgataḥ

durjayaḥ
42.3 tuvaṃ cirāyasi tti
42.3b tvaṃ cirāyasī^ti

rājā
42.4 aho asyām avasthāyāṃ putrasneho hṛdayaṃ dahati

durjayaḥ
42.5 ahaṃ pi khu de aṅke uvavisāmi
42.5b aham api khalu te aṅke upaviśāmi

42.6 aṅkam ārohati

rājā
42.7 nivārya

42.8 durjaya durjaya bhoḥ kaṣṭam

43
hṛdaya-prīti-janano yo me netro^tsavaḥ svayam
so 'yaṃ kāla-viparyāsāc candro vahnitvam āgataḥ

durjayaḥ
43.1 aṅke uvavesaṃ kiṇṇimittaṃ tuvaṃ vāresi
43.1b aṅke upaveśaṃ kinnimittaṃ tvaṃ vārayasi

rājā

44
tyaktvā paricitaṃ putra yatra tatra tvayā^syatām
adya-prabhṛti na astī^daṃ pūrva-bhuktaṃ tavā^sanam

durjayaḥ
44.1 kahiṃ ṇu khu mahārāo gamissadi
44.1b kutra nu khalu mahārājo gamiṣyati

rājā
44.2 bhrātṛ-śatam anugacchāmi

durjayaḥ
44.3 maṃ pi tahiṃ ṇehi
44.3b mām api tatra naya

rājā
44.4 gaccha putra vṛkodaraṃ brūhi

durjayaḥ
44.5 ehi mahārāa aṇṇesīasi
44.5b ehi mahārāja anviṣyase

rājā
44.6 putra kena

durjayaḥ
44.7 ayyāe ayyeṇa savveṇa anta-ureṇa a
44.7b āryayā^ryeṇa sarveṇā^ntaḥ-pureṇa ca

rājā
44.8 gaccha putra ^ham āgantuṃ samarthaḥ

durjayaḥ
44.9 ahaṃ tuvaṃ ṇaissaṃ
44.9b ahaṃ tvām neṣyāmi

rājā
44.10 bālas tvam asi putra

durjayaḥ
44.11 parikramya

44.12 ayyā aaṃ mahārāo
44.12b āryāḥ ayaṃ mahārājaḥ

devyau
44.13 mahārāo
44.13b mahārājaḥ

dhṛtarāṣṭraḥ
44.14 kvā^sau mahārājaḥ

gāndhārī
44.15 kahiṃ me puttao
44.15b kutra me putrakaḥ

durjayaḥ
44.16 aaṃ mahārāo bhūmīe avaviṭṭho
44.16b ayaṃ mahārājo bhūmyām upaviṣṭaḥ

dhṛtarāṣṭraḥ
44.17 hanta bhoḥ kim ayaṃ mahārājaḥ

45
yaḥ kāñcana-stambha-sama-pramāṇo loke kilai^ko vasudhādhipendraḥ
kṛtaḥ sa me bhūmi-gatas tapasvī dvārendra-kīlā^rdha-sama-pramāṇaḥ

gāndhārī
45.1 jāda suyodhaṇa parissaṃto si
45.1b jāta suyodhana pariśrānto 'si

rājā
45.2 bhavatyāḥ khalv aham putraḥ

dhṛtarāṣṭraḥ
45.3 keyaṃ bhoḥ

gāndhārī
45.4 mahārāa aham abhīda-putta-ppaāiṇī
45.4b mahārāja aham abhīta-putra-pradāyinī

rājā
45.5 adyo^tpannam ivā^tmānam avagacchāmi
45.6 bhos tāta kim idānīṃ vaiklabyena

dhṛtarāṣṭraḥ
45.7 putra kathaṃ viklavo bhaviṣyāmi

46
yasya vīrya-balo^tsiktaṃ saṃyugādhvaradīkṣitam
pūrvaṃ bhrātṛ-śataṃ naṣṭaṃ tvayy ekasmin hate hatam

46.1 patati

rājā
46.2 dhik
46.3 patito 'trabhavān
46.4 tāta samāśvāsayā^trabhavatīm

dhṛtarāṣṭraḥ
46.5 putra kim iti samāśvāsayāmi

rājā
46.6 a-parāṅ-mukho yudhi hata iti
46.7 bhos tāta śoka-nigraheṇa kriyatāṃ mamā^nugrahaḥ

47
tvat-pāda-mātra-praṇatā^gramaulir jvalantam apy agnim a-cintayitvā
yenai^va mānena samaṃ prasūtas tenai^va mānena divaṃ prayāmi

dhṛtarāṣṭraḥ

48
vṛddhasya me jīvita-nis-spṛhasya nisarga-saṃmīlita-locanasya
dhṛtiṃ nigṛhyā^tmani saṃpravṛttas tīvraḥ samākrāmati putraśokaḥ

baladevaḥ
48.1 bhoḥ kaṣṭam

49
duryodhana-nirāśasya nityā^stamita-cakṣuṣaḥ
na śaknomy atrabhavataḥ kartum ātma-nivedanām

rājā
49.1 vijñāpayāmy atrabhavatīm

gāndhārī
49.2 bhaṇāhi jāda
49.2b bhaṇa jāta

rājā

50
namas-kṛtya vadāmi tvāṃ yadi puṇyaṃ mayā kṛtam
anyasyām api jātyāṃ me tvam eva jananī bhava

gāndhārī
50.1 mama maṇoraho khu tue bhaṇido
50.1b mama manorathaḥ khalu tvayā bhaṇitaḥ

rājā
50.2 mālavi tvam api śṛṇu

51
bhinnā me bhrukuṭī gadā-nipatitair vyāyuddha-kālo^tthitair
vakṣasy utpatitaiḥ prahāra-rudhirair hārā^vakāśo hṛtaḥ
paśyemau vraṇa-kāñcanā^ṅgada-dharau paryāpta-śobhau bhujau
bhartā te na-parāṅ-mukho yudhi hataḥ kiṃ kṣatriye rodiṣi

devī
51.1 bāḷā esā saha-dhamma-cāriṇī rodāmi
51.1b bālā eṣā saha-dharma-cāriṇī rodimi

rājā
51.2 pauravi tvam api śṛṇu

52
vedo^ktair vividhair makhair abhimatair iṣṭaṃ dhṛtā bāndhavāḥ
śatrūṇām upari sthitaṃ priya-śatān na vyaṃsitāḥ saṃśritāḥ
yuddhe 'ṣṭādaśa-vāhinī-nṛpatayaḥ saṃtāpitā nigrahe
mānaṃ mānini vīkṣya me na hi rudanty evaṃ vidhānāṃ striyaḥ

pauravī
52.1 ekka-kida-ppavesa-ṇiccaā ṇa rodāmi
52.1b eka-kṛta-praveśa-niścayā na rodimi

rājā
52.2 durjaya tvam api śṛṇu

dhṛtarāṣṭraḥ
52.3 gāndhāri kiṃ nu khalu vakṣyati

gāndhārī
52.4 ahaṃ pi taṃ javva cintemi
52.4b aham api tad eva cintayāmi

rājā
52.5 aham iva pāṇḍavāḥ śuśrūṣayitavyāḥ tatrabhavatyāś cāṃbāyāḥ kuntyā nideśo vartayitavyaḥ
52.6 abhimanyor jananī draupadī co^bhe mātṛvat pūjayitavye
52.7 paśya putra

53
ślāghya-śrīr abhimāna-dīpta-hṛdayo duryodhano me pitā
tulyenā^bhimukhaṃ raṇe hata iti tvaṃ śokam evaṃ tyaja
spṛṣṭvā cai^va yudhiṣṭhirasya vipulaṃ kṣaumāpasavyaṃ bhujaṃ
deyaṃ pāṇḍu-sutais tvayā mama samaṃ nāmāvasāne jalam

baladevaḥ
53.1 aho vairaṃ paścāt-tāpaḥ saṃvṛttaḥ
53.2 aye śabda iva

54
sannāha-dundubhi-nināda-viyoga-mūke
vikṣipta-bāṇa-kavaca-vyajanātapatre
kasyai^ṣa kārmuka-ravo hata-sūta-yodhe
vibhrānta-vāyasa-gaṇaṃ gaganaṃ karoti

nepathye

55
duryodhanenā^tata-kārmukeṇa yo yuddha-yajñaḥ sahitaḥ praviṣṭaḥ
tam eva bhūyaḥ praviśāmi śūnyam adhvaryuṇā vṛttam ivā^śva-medham

baladevaḥ
55.1 aye ayaṃ guru-putro 'śvatthāme^ta evā^bhivartate
55.2 ya eṣaḥ

56
sphuṭita-kamala-patra-spaṣṭa-vistīrṇa-dṛṣṭī
rucira-kanaka-yūpa-vyāyatā^lamba-bāhuḥ
sa-rabhasam ayam ugraṃ kārmukaṃ karṣamāṇaḥ
sa-dahana iva meruḥ śṛṅga-lagne^ndra-cāpaḥ


56.1 tataḥ praviśaty aśvatthāmā

aśvatthāmā
56.2 pūrvoktam eva paṭhitvā

56.3 bhoḥ samara-saṃrambho^bhaya-bala-jala-dhi-saṅgama-samaya-samutthita-śastra-nakra-kṛtta-vigrahāḥ stokā^vaśeṣāḥ śvāsānubaddha-manda-prāṇāḥ samara-ślāghino rājānaḥ śṛṇvantu śṛṇvantu bhavantaḥ

57
chala-bala-dalito^ruḥ kauraveṃdro na ^haṃ
śithila-vi-phala-śastraḥ sūta-putraś ca ^ham
iha tu vijaya-bhūmau draṣṭum adyo^dyatā^straḥ
sa-rabhasam aham eko droṇa-putraḥ sthito 'smi

57.1 kim anayā mamā^py apratilābha-vijaya-ślāghayā samara-śriyā

57.2 parikramya

57.3 tāvat
57.4 mayi guru-nivapana-vyagre vañcitaḥ kuru-tilaka-bhūtaḥ kururājaḥ
57.5 ka etac chraddhāsyati
57.6 kutaḥ
58
udyat-prāñjalayo ratha-dvipa-gatāś cāpa-dvitīyaiḥ karair
yasyai^kādaśa-vāhinī-nṛpatayas tiṣṭhanti vākyo^nmukhāḥ
bhīṣmo rāma-śarā^valīḍha-kavacas tātāś ca yoddhā raṇe
vyaktaṃ nirjita eva so 'py ati-rathaḥ kālena duryodhanaḥ

58.1 tat kva nu khalu gato gāndhārīputraḥ

58.2 parikramyā^valokya

58.3 aye ayam abhihata-gaja-turaga-nara-ratha-prākāra-madhyagataḥ samara-payodhipāragaḥ kururājaḥ
58.4 ya eṣaḥ
59
maulī-nipāta-cala-keśa-mayūkha-jālair
gātrair gadā-nipatana-kṣata-śoṇitā^rdraiḥ
yāty astamastaka-śilā-tala-saṃniviṣṭaḥ
sandhyāvagāḍha iva paścima-kāla-sūryaḥ

59.1 upasṛtya

59.2 bhoḥ kururāja kim idam

rājā
59.3 guruputra phalam a-paritoṣasya

aśvatthāmā
59.4 bhoḥ kururāja sat-kāra-mūlam āvarjayiṣyāmi

rājā
59.5 kiṃ bhavān kariṣyati

aśvatthāmā
59.6 śrūyatāṃ

60
yuddho^dyataṃ garuḍa-pṛṣṭha-niviṣṭa-dehaṃ
vaṣṭāṣṭa-bhīma-bhujam udyata-śārṅga-cakram
kṛṣṇaṃ sapāṇḍu-tanayaṃ yudhi śastra-jālaiḥ
saṃkīrṇa-lekhyam iva citra-paṭaṃ kṣipāmi

rājā
60.1 bhavān evam

61
gataṃ dhātry-utsaṃge sakalam abhiṣiktaṃ nṛpakulaṃ
gataḥ karṇaḥ svargaṃ nipatita-tanuḥ śantanu-sutaḥ
śataṃ bhrātṝṇāṃ me hatam abhimukhaṃ saṃyuga-mukhe
vayaṃ cai^vam-bhūtā guru-suta dhanur muñcatu bhavān

aśvatthāmā
61.1 bhoḥ kururāja

62
saṃyuge pāṇḍu-putreṇa gadā-pāta-kacagrahe
samam ūru-dvayenā^dya darpo 'pi bhavato hṛtaḥ

rājā
62.1 maivam
62.2 māna-śarīrā rājānaḥ
62.3 mānā^rtham eva mayā nigraho gṛhītaḥ
62.4 paśya guru-putra

63
yat kṛṣṭā kara-nigrahā^ñcita-kacā dyūte tadā draupadī
yad bālo 'pi hatas tadā raṇa-mukhe putro 'bhimanyuḥ punaḥ
akṣa-vyāja-jitā vanaṃ vana-mṛgair yat pāṇḍavāḥ saṃśritā
nanv alpaṃ mayi taiḥ kṛtaṃ vimṛśa bho darpāhṛtaṃ dīkṣitaiḥ

aśvatthāmā
63.1 sarvathā kṛta-pratijño 'smi

64
bhavatā ^tmanā cai^va vīra-lokaiḥ śapāmy aham
niśā-samaram utpādya raṇe dhakṣyāmi pāṇḍavān

baladevaḥ
64.1 etad bhaviṣyaty udāhṛtaṃ guru-putreṇa

aśvatthāmā
64.2 halāyudho 'trabhavān

dhṛtarāṣṭraḥ
64.3 hanta sākṣimatī khalu vañcanā

aśvatthāmā
64.4 durjaya itas tāvat

65
pitṛ-vikramadāyādye rājye bhuja-balārjite
vinā^bhiṣekam rājā tvaṃ viproktair vacanair bhava

rājā
65.1 hanta kṛtaṃ me hṛdayā^nujñātam
65.2 parityajanti me prāṇāḥ
65.3 ime 'trabhavantaḥ śantanu-prabhṛtayo me pitṛ-pitāmahāḥ
65.4 etat karṇam agrataḥ kṛtvā samutthitaṃ bhrātṛ-śatam
65.5 ayam apy airāvata-śiro-viṣaktaḥ kāka-pakṣa-dharo mahendra-kara-talam avalambya kruddho 'bhibhāṣate mām abhimanyaḥ
65.6 imā urvaśy-ādayo 'psaraso mām abhigatāḥ
65.7 ime mahā^rṇavā mūrtimanto mahārṇavāḥ
65.8 etā gaṃgā-prabhṛtayo mahā-nadyaḥ
65.9 eṣa sahasra-haṃsa-prayukto māṃ netuṃ vīra-vāhī vimānaḥ kālena preṣitaḥ
65.10 ayam ayam āgacchāmi

65.11 svargaṃ gataḥ


65.12 yavanikāstaraṇaṃ karoti

dhṛtarāṣṭraḥ

66
yāmy eṣa saj-jana-dhanāni tapo-vanāni
putra-praṇāśa-vi-phalaṃ hi dhig astu rājyam

aśvatthāmā

66
yāto 'dya sauptikavadhodyatabāṇapāṇiḥ
gāṃ pātu no narapatiḥ śamitāripakṣaḥ


66.1 niṣkrāntāḥ sarve

ūrubhaṅgam avasitam





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn