[Home]

pañcarātram

atha tṛtīyo 'ṅkaḥ

bhaṭaḥ
0.1 bho bhoḥ nivedyatāṃ nivedyatāṃ sarva-kṣatrā^cārya-purogāṇāṃ kṣatriyāṇām
0.2 eṣa hi

1
apāsya nārāyaṇa-cakra-jaṃ bhayaṃ
cira-pranaṣṭān paribhūya bāndhavān
dhanuḥ-sahāyaiḥ kurubhir na rakṣito
hṛto 'bhimanyuḥ kriyatāṃ vyapatrapā

1.1 iti


1.2 tataḥ praviśato bhīṣmadronau

droṇaḥ
1.3 sūta kathaya kathaya

2
raṇa-bhuva upanītaḥ kena me śiṣya-putraḥ
ka iha mama śarais tair daivatair yoddhu-kāmaḥ
kathaya puruṣa-sāraṃ yāvad astraṃ balaṃ
balavata iva dūtāṃs tatra sampreṣayāmi

bhīṣmaḥ
2.1 sūta kathaya kathaya

3
bhagnā^payāneṣv an-abhijña-doṣas
tāruṇya-bhāvena vilambamānaḥ
kenai^ṣa hasti-grahaṇo^dyatena
yūthe prayāte kalabho gṛhītaḥ


3.1 tataḥ praviśati duryodhanaḥ karṇaḥ śakuniś ca

duryodhanaḥ
3.2 sūta kathaya kathaya
3.3 kenā^panīto 'bhimanyuḥ
3.4 aham evai^naṃ mokṣayāmi
3.5 kutaḥ

4
mama hi pitṛbhir asya prastuto jñāti-bhedas
tad iha mama ca doṣo vaktṛbhiḥ pātanīyaḥ
atha ca mama sa putraḥ pāṇḍavānāṃ tu paścāt
sati ca kula-virodhe ^parādhyanti bālaḥ

karṇaḥ
4.1 ati-snigdham anurūpaṃ ^bhihitam
4.2 gāndhārī-mātaḥ

5
tāvat sva-jana-dhiyā tu bāla-bhāvād
vyāpannaḥ samara-mukhe tava priyā^rtham
asmābhir na ca parirakṣito 'bhimanyur
gṛhyantāṃ dhanur apanīya valkalāni

śakuniḥ
5.1 bahu-nāthaḥ khalu saubhadraḥ
5.2 mukta eve^ti sampradhāryatām
5.3 kutaḥ

6
muñced arjuna-putra ity avagato rājā virāṭaḥ svayaṃ
smṛtvā ^dya raṇājirād apagataṃ muñcet sa dāmodaram
krodho^ddhūta-halāt pralamba-mathanād bhītena mucyeta
bhīmas tv enam ihā^nayed bala-mahān hatvā ripūn ūrjitān

droṇaḥ
6.1 sūta kathaya kathaya
6.2 katham idānīṃ gṛhītaḥ

7
paryasto 'sya ratho hayā nu capalāś cakrā^kṣamā medinī
tūṇī kṣīṇa-śare tvam asya viguṇo jyā-ccheda-vandhyaṃ dhanuḥ
etā daiva-kṛtā bhavanti rathināṃ yuddhā^śrayā vyāpado
bāṇair apy avakṛṣyate khalu paraiḥ svādhīna-śikṣas tu saḥ

sūtaḥ
7.1 āyuṣman paruṣa-mayo dhanur vedaḥ
7.2 kim āyuṣmatā na jñāyate

8
na ^pi doṣā bhavatā^bhibhāṣitāḥ
sa ^pi bāṇau^gha-mayo mahā-rathaḥ
avāta-cakra-pratimas tu me ratho
gṛhīta evā^patatā padātinā

sarve
8.1 kathaṃ padātine^ti
8.2 atha kīdṛśaḥ sa padātiḥ

sūtaḥ
8.3 kim abhidhāsyāmi rūpaṃ parākramaṃ

bhīṣmaḥ
8.4 rūpeṇa striyaḥ kathyante
8.5 parākrameṇa tu puruṣāḥ
8.6 tat parākramo 'syā^bhidhīyatām

sūtaḥ
8.7 āyuṣman

duryodhanaḥ

9
kim-arthaṃ stūyate ko 'pi bhavatā garvitā^kṣaraiḥ
kathyatāṃ ^sti me trāso yady eṣa pavano jave

sūtaḥ
9.1 śrotum arhati mahārājaḥ
9.2 tena khalu

10
laṅghayitvā javenā^śvān nyasta āpaskare karaḥ
prasārita-haya-grīvo niṣkampaś ca rathaḥ sthitaḥ

bhīṣmaḥ
10.1 tena hi nyasyantām āyudhāni

sarve
10.2 kim artham

bhīṣmaḥ

11
hṛta-pravego yadi na ratho
vṛkodarasyā^ṅka-gataḥ sa cintyatām
purā hi tena drupadā^tma-jāṃ haran
padātinai^^vajito jayadrathaḥ

droṇaḥ
11.1 samyag āha gāṅgeyaḥ
11.2 bālyo^padeśāt prabhṛty ahaṃ tasya javam avagacchāmi
11.3 iṣv-astra-śālāyāṃ hi

12
karṇāyate tena śare vimukte
vikampitaṃ tasya śiro mayo^ktam
gatvā tadā tena ca bāṇa-tulyam
a-prāpta-lakṣaḥ sa śaro gṛhītaḥ

śakuniḥ
12.1 aho hāsyam abhidhānam

13
^sty anyo balavāṃl loke sarvaṃ iṣṭeṣu kathyate
jaga-dvyāptān bhavantaḥ kiṃ sarve paśyanti pāṇḍavān

bhīṣmaḥ
13.1 gāndhārarāja sarvam anumānāt kathyate

14
vayaṃ vyapāśritya raṇaṃ prayāmaḥ śastrāṇi cāpāni rathā^dhirūḍhāḥ
dvāv eva dorbhyāṃ samare prayātau halāyudhaś cai^va vṛkodaraś ca

śakuniḥ

15
ekenai^va vayaṃ bhagnāḥ sahasā sāhasa-priyāḥ
uttaraṃ ca tam apy eke kathayiṣyanti phalgunam

droṇaḥ
15.1 bho gāndhārarāja atrā^pi tāvad bhavataḥ sandehaḥ

16
kim uttareṇā^pi raṇe vikṛṣyate
nisṛṣṭa-śuṣkā śani-garjitaṃ dhanuḥ
kim uttarasyā^pi śarair hṛtā^tapaḥ
kṛto muhūrtā^stamito divākaraḥ

bhīṣmaḥ
16.1 gāndhārīmātaḥ vispaṣṭaṃ khalu kathyate
16.2 na nu jānīte bhavān

17
bāṇapuṅkhākṣarair vākyair jyā-jihvā-parivartibhiḥ
vikṛṣṭaṃ khalu pārthena na ca śrotraṃ prayacchati


17.1 praviśya

sūtaḥ
17.2 jayatv āyuṣmān
17.3 śānti-karmā^nuṣṭhīyatām

bhīṣmaḥ
17.4 kim artham

sūtaḥ

18
ucitaṃ te purā kartuṃ dhvaje bāṇa-pradharṣite
ayaṃ hi bāṇaḥ kasyā^pi puṅkhe nāmā^bhidhīyate

bhīṣmaḥ
18.1 ānaya


18.2 sūta upanayati

bhīṣmaḥ
18.3 gṛhītvā nirīkṣya

18.4 vatsa gāndhārarāja jarā-śithilaṃ me cakṣuḥ
18.5 vācyatām ayaṃ śaraḥ

śakuniḥ
18.6 gṛhītvānuvācya

18.7 arjunasya

18.8 iti kṣipati
18.9 droṇasya pādayoḥ patati

droṇaḥ
18.10 śaraṃ gṛhītvā

18.11 ehy ehi vatsa

19
eṣa śiṣyeṇa me kṣipto gāṅgeyaṃ vandituṃ śaraḥ
pādayoḥ patito bhūmau māṃ krameṇā^bhivanditum

śakuniḥ

20
yaudhaḥ syād arjuno nāma tenā^yaṃ co^jjhitaḥ śaraḥ
likhitaṃ co^ttareṇā^pi prakāśam upanīyatām

duryodhanaḥ

21
teṣāṃ rājya-pradānā^rtham anṛtaṃ kathyate yadi
rājyasyā^rdhaṃ pradāsyāmi yāvad dṛṣṭe yudhiṣṭhire


21.1 praviśya

bhaṭaḥ
21.2 jayatu mahārājaḥ
21.3 virāṭa-nagarād dūtaḥ prāptaḥ

duryodhanaḥ
21.4 praveśyatām

bhaṭaḥ
21.5 yad ājñāpayati mahārājaḥ

21.6 niṣkrāntaḥ


21.7 tataḥ praviśaty uttaraḥ

uttaraḥ

22
adhvānam alpam ati-mukta-javais turaṅgair
āgacchatā pathi rathena vilambitaṃ me
kaunteya-bāṇa-nihatair dviradaiḥ samantād
duḥkhena yānti turagā viṣamā hi bhūmiḥ

22.1 praviśya kṛtāñjaliḥ

22.2 bho bho ācārya pitāmaha-puro-gaṃ sarva-rāja-maṇḍalam abhivādaye

sarve
22.3 āyuṣmān bhava

droṇaḥ
22.4 kim āha tatrabhavān virāṭe^śvaraḥ

uttaraḥ
22.5 ^haṃ tatrabhavatā preṣitaḥ

droṇaḥ
22.6 atha kena tvaṃ preṣitaḥ

uttaraḥ
22.7 tatrabhavatā yudhiṣṭhireṇa

droṇaḥ
22.8 kim āha dharmarājaḥ

uttaraḥ
22.9 śrūyatām

23
uttarā me snuṣā labdhā pratīkṣe rāja-maṇḍalam
tatrai^va kim ihai^^stu vivāhaḥ kva pravartatām

śakuniḥ
23.1 tatrai^va tatrai^va

droṇaḥ

24
ity arthaṃ vayam ānītāḥ pañcarātro 'pi vartate
dharmeṇā^varjitā bhikṣā dharmeṇai^va pradīyatām

duryodhanaḥ

25
bāḍhaṃ dattaṃ mayā rājyaṃ pāṇḍavebhyo yathā-puram
mṛte 'pi hi narāḥ sarve satye tiṣṭhanti tiṣṭhati

droṇaḥ

26
hanta sarve prasannāḥ smaḥ pravṛddha-kula-saṅgrahāḥ
imām api mahīṃ kṛtsnāṃ rājasiṃhaḥ praśāstu naḥ


26.1 niṣkrāntāḥ sarve

tṛtīyo 'ṅkaḥ

avasitaṃ pañcarātram

śubhaṃ bhūyāt





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn