[Home]

cārudattam

atha tṛtīyo 'ṅkaḥ


0.1 tataḥ praviśati nāyako vidūṣakaś ca

nāyakaḥ
0.2 vayasya [4.125.a.]vīṇā nāmā^'-samudro^tthitaṃ ratnam
0.3 kutaḥ

1
utkaṇṭhitasya hṛdayā^nugatā sakhī^va
saṅkīrṇa-doṣa-rahitā [22848.75.b.]viṣayeṣu goṣṭhī
krīḍā-raseṣu madana-vyasaneṣu kāntā
strīṇāṃ tu kānta-rati-vighna-karī sapatnī

vidūṣakaḥ
1.1 bho vayassa ko kāḷo kida-parighosaṇadāe ṇissampādā rāa-maggā [17622.93.a.]
1.2 kukkurā vi osuttā
1.3 vaaṃ ṇiddaṃ ṇa ḷabhāmo
1.4 aṇṇaṃ ca dāṇi accharīaṃ
1.5 imaṃ hada-vīṇaṃ ṇa ramāmi
1.6 ahia-diḍa-tthāṇe vicchiṇṇa-tantiā hodu
1.1b bho vayasya kaḥ kālaḥ kṛta-parighoṣaṇatayā niḥsampātā rāja-mārgāḥ
1.2b kukkurā apy avasuptāḥ
1.3b vayaṃ nidrāṃ na labhāmahe
1.4b anyac ce^dānīm āścaryam
1.5b imāṃ hata-vīṇāṃ na rame
1.6b adhika-dṛḍha-sthāne vicchinna-tantrīkā bhavatu

nāyakaḥ
1.7 vayasya bhāva-śābalena bahuśaḥ khalv adya madhuraṃ gītam
1.8 na ca bhavān ramate

vidūṣakaḥ
1.9 ado evva edaṃ ahaṃ ṇa ramāmi
1.10 mahuraṃ pi bahu khādiaṃ a-jiṇṇaṃ hoi
1.9b ata evai^tām ahaṃ na rame
1.10b madhuram api bahu khāditam a-jīrṇaṃ bhavati

nāyakaḥ
1.11 sarvathā su-vyaktaṃ gītam
1.12 kutaḥ

2
raktaṃ ca tāra-madhuraṃ ca samaṃ sphuṭaṃ ca
bhāvā^rpitaṃ ca na ca ^bhinaya-prayogam
kiṃ [834.319.a.] praśasya vividhair bahu tat tad uktvā
bhitty-antaraṃ yadi bhaved yuvatī^ti vidyām

vidūṣakaḥ
2.1 kāmaṃ pasaṃsedu bhavam
2.2 mama khu dāva gāanto maṇusso itthiā vi paṭhanti ubhaaṃ ādaraṃ ṇa dedi
2.3 gāanto dāva maṇusso ratta-sumaṇā-veṭṭhido via purohido diḍhaṃ ṇa sohai
2.4 itthiā vi paṭhantī chiṇṇa-ṇāsiā via dheṇuā hoi
2.1b kāmaṃ praśaṃsatu bhavān
2.2b mama khalu tāvad gāyan manuṣya stry api paṭhanty ubhayam ādaraṃ na dadāti
2.3b gāyaṃs tāvan manuṣyo rakta-sumano-veṣṭita iva purohito dṛḍhaṃ na śobhate
2.4b stry api paṭhantī chinna-nāsike^va dhenur bhavati

nāyakaḥ
2.5 sakhe upārūḍho 'rdha-rātraḥ [4.125.b.]
2.6 sthira-timirā rāja-mārgāḥ
2.7 nissampāta-puruṣatvāt prasupte^vo^jjayanī pratibhāti
2.8 kutaḥ

3
asau hi dattvā timirā^vakāśam astaṃ gato hy aṣṭama-pakṣa-candraḥ
toyā^vagāḍhasya vana-dvipasya viṣāṇa-koṭī^va nimajjamānā

vidūṣakaḥ
3.1 suṭṭhu bhavaṃ bhaṇādi
3.2 antaddhiamāṇa-canda-ḷaddhā^vaāso odaradī via pāsādādo andhakāro
3.1b suṣṭhu bhavān bhaṇati
3.2b antardadhāna-candra-labdhā^vakāśo 'vataratī^va prāsādād andhakāraḥ

nāyakaḥ
3.3 [17622.93.b.]parikramya

3.4 idam asmadīyaṃ gṛham
3.5 vardhamānavaka vardhamānavaka

vidūṣakaḥ
3.6 vaddhamāṇavaa vaddhamāṇavaa duvāraṃ avāvuda
3.6b vardhamānavaka vardhamānavaka dvāram apāvṛṇu


3.7 praviśya

ceṭaḥ
3.8 ammo ayya-metteo
3.8b ammo ārya-maitreyaḥ

nāyakaḥ
3.9 vardhamānavaka

ceṭaḥ
3.10 ammo bhaṭṭi-dārao bhaṭṭi-dāraa vandāmi
3.10b ammo bhartṛ-dārakaḥ bhartṛ-dāraka vande

nāyakaḥ
3.11 pādo^dakam ānaya

cetaḥ
3.12 parikramya

3.13 idaṃ pādo^daaṃ
3.13b idaṃ pādo^dakam

3.14 nāyakasya pādau prakṣālayati

vidūṣakaḥ
3.15 vaḍḍhamāṇavaa mama vi pādaṃ pakkhāḷehi
3.15b vardhamānavaka mamā^pi pādaṃ prakṣālaya

ceṭaḥ
3.16 su-haudesu pādesu bhūmīe paḷoṭṭhidavvaṃ
3.17 udaaṃ viṇāsehi
3.18 ahava āṇehi
3.19 pakkhāḷaissaṃ [22848.77.a.]
3.16b su-dhautayoḥ pādayor bhūmyāṃ praloṭhitavyam
3.17b udakaṃ vināśaya
3.18b athavā^naya
3.19b prakṣālayiṣyāmi

3.20 nāṭyena vidūṣakasya pādau prakṣālayati

vidūṣakaḥ
3.21 ṇa kevaḷaṃ dāsīe-putteṇa pādā dhodā muhaṃ vi dhāde
3.21b na kevalaṃ dāsyāḥ-putrena pādau dhautau mukham api dhautam

nāyakaḥ
3.22 vayasya

4
iyaṃ hi nidrā nayanā^valambinī lalāṭa-deśād upasarpatī^va mām
a-dṛśyamānā capalā jare^va manuṣya-vīryaṃ paribhūya vardhate

4.1 maitreya supyatām


4.2 niṣkrāntaś ceṭaḥ


4.3 praviśyā^bharaṇa-samudga-hastā [834.319.b.]

ceṭī
4.4 ayya-mettea uṭṭhehi uṭṭhehi
4.4b ārya-maitreya uttiṣṭho^ttiṣṭha

vidūṣakaḥ
4.5 bhodi kiṃ edaṃ
4.5b bhavati kim etat

ceṭī
4.6 iaṃ suvaṇṇa-bhaṇḍaṃ [4.127.a.]saṭṭhīe sattamīe pariveṭṭāmi
4.7 aṭṭhamī khū ajja
4.6b idaṃ suvarṇa-bhāṇḍaṃ ṣaṣṭhyāṃ saptamyāṃ pativartayāmi
4.7b aṣṭamī khalv adya

nāyakaḥ
4.8 idaṃ tad vasantasenāyāḥ svakam

ceṭī
4.9 āma
4.10 bhaṇādu bhaṇādu bhaṭṭi-dārao gahṇadu tti
4.9b āma
4.10b bhanatu bhanatu bhatṛ-dārakaḥ gṛhṇātv iti

nāyakaḥ
4.11 maitreya gṛhyatām

vidūṣakaḥ
4.12 kiṃ ṇimittaṃ aaṃ aḷaṅkāro abbhantara-caus-sāḷaṃ ṇa ppavesīadi
4.12b kin nimittam ayam alaṅkāro 'bhyantara-catuḥ-śāḷaṃ na praveśyate

nāyakaḥ
4.13 mūrkha bāhya-jana-dhāritam [17622.95.a.]alaṅkāraṃ gṛha-jano na drakṣyati

vidūṣakaḥ
4.14 gaī
4.15 āṇehi gahṇāmi corehiṃ gahṇiamāṇaṃ
4.14b gatiḥ
4.15b ānaya gṛhṇāmi corair gṛhyamānam


4.16 cetī dattvā niṣkrāntā

vidūṣakaḥ
4.17 bho kiṃ ṇimittaṃ so pāvarao tassa gaṇiā-pariāraassa diṇṇo
4.17b bhoḥ kin nimittaṃ sa prāvārakas tasmai gaṇikā-paricārakāya dattaḥ

nāyakaḥ
4.18 sānukrośatayā

vidūṣakaḥ
4.19 iha vi sāṇukkosadā
4.19b ihā^pi sānukrośatā

nāyakaḥ
4.20 vayasya mai^vam

vidūṣakaḥ
4.21 ahaṃ bharida-gaddabho via bhumīe paḷoṭṭhāmi
4.21b ahaṃ bharita-gardabha iva bhūmyāṃ praluṭhāmi

nāyakaḥ
4.22 nidrā māṃ bādhate
4.23 tūṣṇīṃ bhava

vidūṣakaḥ
4.24 saadu [4.127.b.]bhavaṃ suha-ppabohāa
4.25 jāva ahaṃ vi suvissaṃ
4.24b śetāṃ bhavān sukha-prabodhāya
4.25b yāvad aham api svapsyāmi


4.26 dvāv api svāpitaḥ


4.27 tataḥ praviśati sajjalakaḥ

sajjalakaḥ
4.28 eṣa bhoḥ

5
kṛtvā śarīra-pariṇāha-sukha-praveśaṃ
śikṣā-balena ca balena ca karma-mārgam
gacchāmi bhūmi-parisarpaṇa-ghṛṣṭa-pārśco
nirmucyamāna iva jīrṇa-tanur bhujaṅgaḥ

5.1 bhoḥ vṛkṣa-vāṭikā-pakṣa-dvāre sandhiṃ chitvā praviṣṭo 'smi
5.2 yāvad idānīṃ catuḥ-śālam upasarpāmi

5.3 sa-nirvedaṃ vicintya

5.4 bhoḥ
6
kāmaṃ nīcam idaṃ vadantu vibudhāḥ supteṣu yad vartate
viśvas teṣu hi vañcanā-paribhavaḥ śauryaṃ na kārkaśyatā
svādhīnā vacanīyatā^pi tu varaṃ baddho na sevāñjalir
mārgaś cai^ṣa nare^ndra-sauptika-vadhe pūrvaṃ kṛto drauṇinā

6.1 vicintya
7
lubdho 'rthavān sādhu-janā^vamānī vaṇik sva-vṛttāv ati-karkaśaś ca
yas tasya gehaṃ yadi nāma lapsye bhavāmi duḥkho^pahato [17622.95.b.]na citte

7.1 yad tad bhavatu
7.2 kiṃ na kārayati manmathaḥ
7.3 yāvad ārabhe karma
7.4 bhoḥ
8
deśaḥ ko nu jalā^vaseka-śithilaś chedād a-śabdo bhaved
bhittīnāṃ kva nu darśitā^ntara-sukhaḥ sandhiḥ karālo bhavet
kṣāra-kṣīṇatayā cale^ṣṭaka-kṛśaṃ [22848.77.b.]harmyaṃ kva jīrṇaṃ bhavet
kutra strī-jana-darśanaṃ [834.321.a.]ca na bhavet svantaś ca yatno bhavet

8.1 parikramya

8.2 iyaṃ vāstu-vibhāga-kriyā
8.3 so^pasnehatayā gṛha-viśiṣṭa ivā^yaṃ bhavana-vinyāsaḥ
8.4 iha tāvat praveśā^vakāśaṃ kariṣye
8.5 bhoḥ kīdṛśa idānīṃ sandhi-cchedaḥ kartavyaḥ syāt
9
siṃhā^krāntaṃ pūrṇa-candraṃ jhaṣā^syaṃ
candrā^rdhaṃ vyāghra-vaktraṃ tri-koṇaṃ
sandhi-cchedaḥ [4.129.a.]pīṭhikā gajā^syam
asmat-pakṣyā vismitās te kathaṃ syuḥ

9.1 bhavatu siṃhā^krāntam eva cchedayiṣye

vidūṣakaḥ
9.2 bho jāgatti khu bhavaṃ ṇahi
9.2b bhoḥ jāgarti khalu bhavān nahi

nāyakaḥ
9.3 kim arthaṃ

vidūṣakaḥ
9.4 ahaṃ khu dāva katta-vvakara-tthī-kida-saṅkedo via sakkia-samaṇao ṇiddaṃ ṇa ḷabhāmi
9.5 vāmaṃ khu me akkhi phandedi
9.6 coro sandhiṃ chindadī via pekkhāmi
9.7 jai īdisī avatthā atthāṇaṃ jādīe dariddo evva homi
9.4b ahaṃ khalu tāvat karta-vyakara-strī-kṛta-saṅketa iva śākya-śramaṇako nidrāṃ na labhe
9.5b vāmaṃ khalu me 'kṣi spandate
9.6b coraḥ sandhiṃ chinattī^va paśyāmi
9.7b yad īdṛśy avasthā^rthānāṃ jātyā daridra eva bhavāmi

nāyakaḥ
9.8 mūrkha dhik tvām
9.9 dāridryam abhilaṣasi

sajjalakaḥ
9.10 atha kene^dānīṃ sandhi-ccheda-mārgaḥ sūcayitavyaḥ syāt
9.11 nanv idaṃ divā brahma-sūtraṃ rātrau karma-sūtram bhaviṣyati

10
adyā^sya bhittiṣu mayā niśi pāṭitāsu
cchedāt samāsu sakṛd-arpita-kākalīṣu
kālyaṃ viṣāda-vimukhaḥ prativeśa-vargo
doṣāṃś ca me vadatu karmasu kauśalaṃ ca

10.1 namaḥ kharapaṭāya
10.2 namo rātrigocarebhyo devebhyaḥ

10.3 tathā karoti

10.4 hanta avasitaṃ karma
10.5 praviśāmas tāvat

10.6 praviśya

10.7 aye jvalati dīpaḥ
10.8 apasarāmi tāvat
10.9 dhik sajjalakaḥ khalv aham
11
mārjāraḥ plavane vṛko 'pasaraṇe śyeno gṛhā^lokane
nidrā supta-manuṣya-vīrya-tulane saṃsarpaṇe pannagaḥ
māyā varṇa-śarīra-bheda-karaṇe vāg deśa-bhāṣā^ntare
dīpo rātriṣu saṅkaṭe ca timiraṃ vāyuḥ sthale naur jale [4.129.b.]

11.1 sarvato vilokya

11.2 āgantukatvād a-vidita-samṛddhi-vistaraḥ [834.321.b.]kevalaṃ bhavana-pratyayād iha praviṣto 'smi
11.3 na ce^dānīṃ kañ-cit paricchada-viśeṣaṃ paśyāmi
11.4 kin nu khalu daridra evā^yam
11.5 utāho ayaṃ saṃyamana-nirarthakaṃ draṣṭavyaṃ dhārayati
11.6 atha abhijāto 'yaṃ bhavana-vinyāsaḥ
11.7 upabhukta-pranaṣṭa-vibhavenā^nena bhavitavyam [22848.80.a.]
12
tathā vibhava-mando 'pi janma-bhūmi-vyapekṣayā
gṛhaṃ vikraya-kāle 'pi nīla-snehena rakṣati

12.1 bhavatu paśyāmas tavāt
12.2 atha na khalu me tulyā^vastaḥ kula-putraḥ pīḍayitavyaḥ
12.3 gacchāmi tāvat

vidūṣakaḥ
12.4 bho gahṇa edaṃ suvaṇṇa-bhaṇḍaaṃ
12.4b bho gṛhāṇai^tat suvarṇa-bhāṇḍam

sajjalakaḥ
12.5 kathaṃ suvarṇa-bhāṇḍam ity āha
12.6 kiṃ māṃ dṛṣṭvā^bhibhāṣate
12.7 āho svit sattva-lāghavāt svapnāyate
12.8 bhavatu paśyāmas tāvat

12.9 dṛṣṭvā

12.10 bhūtā^rthaṃ supta evā^yam
12.11 tathā hi

13
niḥśvāso 'sya na śaṅkito na viṣamas tulyā^ntaraṃ jāyate
gātraṃ sandhiṣu dīrghatām upagataṃ śayyā-pramāṇā^dhikam
dṛṣṭir gāḍha-nimīlitā na capalaṃ pakṣmā^ntaraṃ jāyate
dīpaṃ cai^va na marṣayed abhimukhaḥ syāl lakṣa-supto yadi

13.1 kva nu khalu tat
13.2 aye jarjara-prāvaraṇai^ka-deśe dīpa-prabhā-vyaktī-kṛta-rūpaṃ dṛśyate
13.3 su-parigṛhītam anena
13.4 ayam atra prāpta-kālaḥ ime mayā gṛhītāḥ śalabhāḥ
13.5 dīpa-nirvāpaṇā^rtham ekaṃ [4.131.a.]muñcāmi

13.6 bhramara-karaṇḍakād ekaṃ muñcati

13.7 aye eṣa dīpaṃ nirvāpya patati

vidūṣakaḥ
13.8 avihā ṇivvāvido dīvo dāṇiṃ
13.9 musido hmi [834.323.a.]
13.10 bho cārudatta gahṇa edaṃ suvaṇṇā^ḷaṅkāraṃ
13.11 ahaṃ khu bhīdīe uppaha-ppavutto via vaṇijo ṇiddaṃ ṇa ḷabhāmi
13.12 mama bahmattaṇeṇa sāvido si jai ṇa gahṇasi
13.8b avihā nirvāpito dīpa idānīm
13.9b muṣito 'smi
13.10b bhoś cārudatta gṛhāṇe^maṃ suvarṇā^laṅkāram
13.11b ahaṃ khalu bhītyo^tpatha-pravṛtta iva vaṇig nidrāṃ na labhe
13.12b mama brahmatvena śāpito 'si yadi na gṛhṇāsi

sajjalakaḥ
13.13 kim atra śapatha-parigraheṇa
13.14 eṣa pratigṛhṇāmi

13.15 gṛhṇāti

vidūṣakaḥ
13.16 dattvā

13.17 ahaṃ vikkiṇida-bhaṇḍao via vaṇijao suhaṃ saissaṃ
13.17b ahaṃ vikrīta-bhāṇḍaka iva vaṇik sukhaṃ śayiṣye

sajjalakaḥ
13.18 sukhaṃ svapihi mahā-brāhmaṇa

13.19 vicintya

13.20 bhoḥ brāhmaṇena viśvāsād dīyamānaṃ mayā hartavyam āsīt

14
dhig astu khalu dāridryam a-nirvedaṃ ca yauvanam
yad idaṃ dāruṇaṃ karma nindāmi ca karomi ca


14.1 nepathye paṭaha-śabdaḥ kriyate

sajjalakaḥ
14.2 karṇaṃ dattvā

14.3 aye prabhāta-samayaḥ saṃvṛttaḥ
14.4 apasarāmi tāvat


14.5 niṣkrāntaḥ sajjalakaḥ


14.6 praviśya

ceṭī
14.7 ^krandam

14.8 ayya-mettea ahmāṇaṃ rukkha-vāḍiā-pakkha-duvāḷe sandhiṃ chindia coro paviṭṭho
14.8b ārya-maitreya asmākaṃ vṛkṣa-vāṭikā-pakṣa-dvāre sandhiṃ chittvā coraḥ praviṣṭaḥ

vidūṣakaḥ
14.9 sahaso^tthāya

14.10 kiṃ bhaṇādi hodī
14.10b kiṃ bhaṇati bhavatī


14.11 ceti rukkha-vāḍia tti paṭhati

vidūṣakaḥ
14.12 coraṃ chindia sandhī paviṭṭho
14.12b coraṃ chittvā sandhiḥ praviṣṭaḥ

ceṭī
14.13 hadā^sa sandhiṃ chindia coro paviṭṭho
14.13b hatā^śa sandhiṃ chittvā coraḥ praviṣṭaḥ

vidūṣakaḥ
14.14 āacha ṇaṃ daṃsehi
14.14b āgaccha nanu darśaya

ceṭī
14.15 parikramya

14.16 edaṃ
14.16b etat

vidūṣakaḥ
14.17 avihā dāsīe-vutteṇa kukkureṇa paveso kido
14.18 bhodi āaccha [4.131.b.]cārudattassa piaṃ ṇivedemi [22848.80.b.]
14.17b avihā dāsyāḥ-putreṇa kukkureṇa praveśaḥ kṛtaḥ
14.18b bhavati āgaccha cārudattasya priyaṃ nivedayāmi


14.19 ubhāv upagamya


14.20 bho cārudatta piaṃ de ṇivedemi
14.20b bhoś cārudatta priyaṃ te nivedayāmi

nāyakaḥ
14.21 buddhvā

14.22 kiṃ me priyam
14.23 nanu vasantasenā prāptā

vidūṣakaḥ
14.24 ṇa khu vasantaseṇā vasantaseṇo patto
14.24b na khalu vasantasenā vasantasenaḥ prāptaḥ

nāyakaḥ
14.25 radanike kim etat

ceṭī
14.26 bhaṭṭi-dāraa ahmāṇaṃ rukkha-vāḍiā-pakkha-duvāre sandhiṃ chindia coro paviṭṭho
14.26b bhartṛ-dāraka asmākaṃ vṛkṣa-vāṭikā-pakṣa-dvāre sandhiṃ chitvā coraḥ praviṣṭaḥ

nāyakaḥ
14.27 kiṃ coraḥ praviṣṭaḥ [834.323.b.]

vidūṣakaḥ
14.28 bho vaassa savvahā tuvaṃ bhaṇāsi mukkho metteo a-paṇḍido metteo tti
14.29 ṇaṃ mae sobhaṇaṃ kidaṃ taṃ suvaṇṇa-bhaṇḍaaṃ tava hatthe samappaanteṇa
14.28b bho vayasya sarvathā tvaṃ bhaṇasi mūrkho maitreyo '-paṇḍito maitreya iti
14.29b nanu mayā śobhanaṃ kṛtaṃ tat suvarṇa-bhāṇḍakaṃ tava haste samarpayatā

nāyakaḥ
14.30 kiṃ bhavatā dattam

vidūṣakaḥ
14.31 aha-iṃ
14.31b atha kim

nāyakaḥ
14.32 kasyāṃ velāyām

vidūṣakaḥ
14.33 addha-ratte
14.33b ardha-rātre

nāyakaḥ
14.34 kim ardha-rātre
14.35 bāḍhaṃ dattam

vidūṣakaḥ
14.36 bho cārudatta jaṃ veḷaṃ paḍivuddho āsi tassiṃ veḷāaṃ khu diṇṇaṃ
14.36b bhoś cārudatta yasyāṃ velāyāṃ pratibuddha āsīḥ tasyāṃ velāyāṃ khalu dattam

nāyakaḥ
14.37 hanta hṛtaṃ suvarṇa-bhāṇḍakam

vidūṣakaḥ
14.38 dāṇiṃ me hatthe paḍicchidu atta-bhavaṃ
14.38b idānīṃ mama haste prayacchatv atra-bhavān

nāyakaḥ
14.39 ātmagatam

15
kaḥ śraddhāsyati bhūtā^rthaṃ sarvo māṃ tulayiṣyati
śaṅkanīyā hi doṣeṣu niṣprabhāvā daridratā


15.1 praviśya

brāhmaṇī
15.2 radaṇie radaṇie āaccha
15.3 ṇahi suṇādi [4.133.a.]
15.4 kavāḍa-saddaṃ dāva karissaṃ
15.2b radanike radanike āgaccha
15.3b nahi śṛṇoti
15.4b kavāṭa-śabdaṃ tāvat kariṣyāmi

15.5 tathā karoti

ceṭī
15.6 haṃ kavāḍa-saddo via
15.7 bhaṭṭi-dāriā maṃ saddāvedi
15.6b haṃ kavāṭa-śabda iva
15.7b bhartṛ-dārikā māṃ śabdāpayati

15.8 parikramya

15.9 bhaṭṭi-dārie ia-hmi
15.9b bhartṛ-dārike iyam asmi

brāhmaṇī
15.10 ṇa parikkhado ṇa vāvādido ayya-utto ayya-metteo
15.10b na parikṣato na vyāpādita ārya-putra ārya-maitreyo

ceṭī
15.11 kusaḷī bhaṭṭi-dārao ayya-metteo a
15.12 jo tassa jaṇassa aḷaṅkāro coreṇa gahīdo
15.11b kuśalī bhartṛ-dāraka ārya-maitreyaś ca
15.12b yas taya janasyā^laṅkāraś coreṇa gṛhītaḥ

brāhmaṇī
15.13 kiṃ bhaṇāsi coreṇa gahīda tti
15.13b kiṃ bhaṇasi coreṇa gṛhīta iti

ceṭī
15.14 aha-iṃ
15.14b atha kim

brāhmaṇī
15.15 kiṃ ṇu khu tassa jaṇassa dādavvaṃ bhavissadi
15.16 aha va edaṃ daissaṃ
15.15b kin nu khalu tasmai janāya dātavyaṃ bhaviṣyati
15.16b atha vai^tad dāsyāmi

15.17 karṇau spṛṣṭvā

15.18 haddhi tāḷī-pattaṃ khu edaṃ
15.19 so dāṇi pariao maṃ viḷaṃbedi
15.20 kiṃ dāṇi karissaṃ
15.18b hādhik tālī-patram khalv etat
15.19b sa idānīṃ paricayo māṃ viḍambayati
15.20b kim idānīṃ kariṣyāmi

15.21 vicintya

15.22 bhodu diṭṭhaṃ
15.23 mama ññādi-kuḷādo ḷaddhā sada-sahassa-muḷḷā muttāvaḷī
15.24 taṃ pi ayya-utto soḍhīradāe paḍicchadi
15.25 bhodu evaṃ dāva karissaṃ
15.22b bhavatu dṛṣṭam
15.23b mama jñāti-kulād labhā śata-sahasra-mūlyā muktāvalī
15.24b tām apy ārya-putraḥ śautīratayā pratīcchati
15.25b bhavatu evaṃ tāvat kariṣyāmi

15.26 niṣkrāntā

vidūṣakaḥ
15.27 imassa andhaāro^ppādidassa avarāhassa kide bhavantaṃ sīseṇa pasādemi
15.28 dāṇiṃ me hatthe paḍicchadu atta-bhavaṃ
15.27b asyā^ndhakāro^tpāditasyā^parādhasya kṛta bhavantaṃ śīrṣeṇa prasādayāmi
15.28b idānīṃ me haste prayacchatv atra-bhavān

nāyakaḥ
15.29 kiṃ bhavān idānīṃ māṃ bādhate

16
bhavāṃs tāvad a-viśvāsī śīla-jño mama nityaśaḥ
kiṃ punaḥ sa kalā-jīvī vañcanā-paṇḍito janaḥ

vidūṣakaḥ
16.1 maṇṇe mae manda-bhāggeṇa kumbhīḷassa hatthe diṇṇaṃ
16.1b manye mayā manda-bhāgyena kumbhīlasya haste dattam

16.2 viṣaṇṇas tiṣṭhati


16.3 praviśya

brāhmaṇī
16.4 radaṇie ayya-metteaṃ saddāvehi [22848.82.a.]
16.4b radanike ārya-maitreyaṃ śabdāpaya

ceṭī
16.5 ayya-mettea bhaṭṭi-dāriā tumaṃ saddāvedi
16.5b ārya-maitreya bhartṛ-darikā tvāṃ śabdāpayati

vidūṣakaḥ
16.6 bhodi kiṃ maṃ [4.133.b.]
16.6b bhavati kiṃ mām

ceṭī
16.7 āma
16.7b āma

vidūṣakaḥ
16.8 esa āacchāmi
16.8b eṣa āgacchāmi

16.9 upasarpati

brāhmaṇī
16.10 ayya-mettea [834.325.a.]imaṃ paḍiggahaṃ paḍigahṇa
16.10b ārya-maitreya imaṃ pratigrahaṃ pratigṛhāṇa

vidūṣakaḥ
16.11 avatthā-viruddho khu aaṃ padāṇa-vibhavo
16.12 kudo edassa āgamo
16.11b avasthā-viruddhaḥ khalv ayaṃ pradāna-vibhavaḥ
16.12b kuta etasyā^gamaḥ

brāhmaṇī
16.13 ṇaṃ saṭṭhi uvavasāmi
16.14 savva-sāra-vibhaveṇa bahmaṇeṇa sotthi vāaidavvaṃ tti eso imassa āgamo
16.13b nanu ṣaṣṭhīm upavasāmi
16.14b sarva-sāra-vibhavena brāmaṇena svasti vācayitavyam ity eṣo 'syā^gamaḥ

vidūṣakaḥ
16.15 aṭṭhamī khu ajja
16.15b aṣṭamī khalv adya

brāhmaṇī
16.16 pamādādo adikkamo kido
16.17 ajja pūā ṇivvattīadi
16.16b pramādād atikramaḥ krtaḥ
16.17b adya pūjā nirvartyate

vidūṣakaḥ
16.18 aṇ-aṇurūvadāe padāṇassa aṇukkoso via paḍibhādi
16.18b an-anurūpatayā pradānasyā^nukrośa iva pratibhāti

16.19 janā^ntikam

16.20 radaṇie kiṃ karissaṃ
16.20b radanike kiṃ kariṣyāmi

ceṭī
16.21 apavārya

16.22 kiṃ ṇu khu tassa jaṇassa dādavvaṃ bhavissadi tti edaṇ ṇimittaṃ bhaṭṭi-dārao santappadi tti bhaṭṭi-dāriā tava hatthe daia ayya-'uttaṃ aṇ-iriṇaṃ karissāmi tti evaṃ karedi
16.23 gahṇa edaṃ
16.22b kin nu khalu tasmai janāya dātavyaṃ bhaviṣyatī^ty etan nimittaṃ bhartṛ-dārakaḥ saṃtapyata iti bhartṛ-dārikā tava haste dattvā^rya-putram an-ṛṇaṃ kariṣyāmī^ty evaṃ karoti
16.23b tad gṛhāṇai^tat

brāhmaṇī
16.24 udaa-sambhavadāe muttāvaḷīe tava a duḷḷahadāe uvaāro vissarido
16.25 gahṇa edaṃ
16.24b udaka-sambhavatayā muktāvalyās tava ca durlabhatayo^pakāro vismṛtaḥ
16.25b gṛhānai^tat

16.26 dadāti

vidūṣakaḥ
16.27 gṛhītvā

16.28 savvaṃ dāva ciṭṭhadu
16.29 rodidī via hodīe diṭṭhī
16.28b sarvaṃ tāvat tiṣṭhatu
16.29b roditī^va bhavatyā dṛṣṭiḥ

brāhmaṇī
16.30 deva-uḷa-dhūmeṇa rodāvidā [4.135.a.]
16.30b deva-kula-dhūmena roditā

vidūṣakaḥ
16.31 sāvidā^si tatta-hodā cārudatteṇa jai aḷiaṃ bhaṇāsi
16.31b śāpitā^si tatra-bhavatā cārudattena yady alīkaṃ bhaṇasi

brāhmaṇī
16.32 haddhi
16.32b hādhik

16.33 niṣkrāntā

vidūṣakaḥ
16.34 esā vāāe dukkhaṃ rakkhia assūhi sūia gaā
16.34b eṣā vācā duḥkhaṃ rakṣitvā^śrubhiḥ sūcayitvā gatā

16.35 upagamya

16.36 bho idaṃ
16.36b bhoḥ idam

nāyakaḥ
16.37 kim etat

vidūṣakaḥ
16.38 sarisa-kuḷa-dāra-saṅgahassa phaḷaṃ
16.38b sadṛśa-kula-dāra-saṃgrahasya phalam

nāyakaḥ
16.39 kiṃ brāmaṇī mām anukampate

vidūṣakaḥ
16.40 evaṃ via
16.40b evam iva

nāyakaḥ
16.41 dhig ātmānam
16.42 adya hato 'smi

17
mayi dravya-kṣaya-kṣīṇe strī-dravyeṇā^nukampitaḥ
arthataḥ puruṣo nārī nārī ^rthataḥ pumān

vidūṣakaḥ
17.1 tatta-hodī hiaeṇa tumaṃ yācedi
17.2 ahaṃ sīseṇa yācemi
17.3 gahṇa edaṃ
17.1b tatra-bhavatī hṛdayena tvāṃ yācate
17.2b ahaṃ śīrṣeṇa yāce
17.3b gṛhāṇai^tat

nāyakaḥ
17.4 tathā

17.5 gṛhītvā

17.6 vayasya imāṃ muktāvalīṃ gṛhītvā vasantasenāyāḥ sakāśaṃ gaccha

18
artheṣu kāmam upalabhya mano-ratho me
strīṇāṃ dhaneṣv an-ucitaṃ praṇayaṃ karoti
māne ca kārya-karaṇe ca vilambamāno
dhig bhoḥ kulaṃ ca puruṣasya daridratāṃ ca

vidūṣakaḥ
18.1 aho appa-muḷḷassa suvaṇṇa-bhaṇḍaassa kide sada-sahassa-muḷḷā muttāvaḷī ṇīādaidavvā
18.1b aho alpa-mūlyasya suvarṇa-bhāṇḍakasya kṛte śata-sahasra-mūlyā muktāvalī niryātayitavyā

nāyakaḥ
18.2 [834.325.b.]vayasya mai^vam

19
yaṃ samālakṣya viśvāsaṃ nyāso 'smāsu kṛtas tayā
tasyai^tan mahato mūlyaṃ pratyayasya pradīyatām


19.1 niṣkrāntāḥ sarve

tṛtīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn