[Home]

abhijñānaśakuntalam

saptamo 'ṅkaḥ


0.1 tataḥ praviśaty ākāśa-yānena rathā^dhirūḍho rājā mātaliś ca

rājā
0.2 mātale anuṣṭhita-nideśo 'pi maghavataḥ satkriyā-viśeṣād an-upayuktam ivā^tmānaṃ samarthaye

mātaliḥ
0.3 sa-smitam

0.4 āyuṣman ubhayam apy a-paritoṣam
0.5 kutaḥ

1
prathamo^pakṛtaṃ marutvataḥ
pratipattyā laghu manyate bhavān
gaṇayaty avadāna-vismito
bhavataḥ so 'pi na satkriyā-guṇān

rājā
1.1 mātale mai^vam
1.2 sa khalu manorathānām apy a-bhūmir visarjanā^vasara-satkāraḥ
1.3 mama hi divaukasāṃ samakṣam ardhā^sano^paveśitasya

2
antar-gata-prārthanam antika-sthaṃ
jayantam udvīkṣya kṛta-smitena
āmṛṣṭa-vakṣo-hari-candanā^ṅkā
mandāra-mālā hariṇā pinaddhā

mātaliḥ
2.1 kim iva nāmā^yuṣmān amareśvarān ^rhati
2.2 paśya

3
sukha-parasya harer ubhayaiḥ kṛtaṃ
tridivam uddhṛta-dānava-kaṇṭakam
tava śarair adhunā nata-parvabhiḥ
puruṣa-kesariṇaś ca purā nakhaiḥ

rājā
3.1 atra khalu śatakrator eva mahimā stutyaḥ

4
sidhyanti karmasu mahatsv api yan niyojyāḥ
saṃbhāvanā-guṇam avehi tam īśvarāṇām
kiṃ ^bhaviṣyad aruṇas tamasāṃ vibhettā
taṃ cet sahasra-kiraṇo dhuri ^kariṣyat

mātaliḥ
4.1 sadṛśam evai^tat

4.2 stokam antaram atītya

4.3 āyuṣman itaḥ paśya nāka-pṛṣṭha-pratiṣṭhitasya saubhāgyam ātma-yaśasaḥ

5
vicchitti-śeṣaiḥ sura-sundarīṇāṃ
varṇair amī kalpa-latā^ṃśukeṣu
saṃcintya gīta-kṣamam artha-bandhaṃ
divaukasas tvac-caritaṃ likhanti

rājā
5.1 mātale asura-saṃprahāro^tsukena pūrvedyurdivam adhirohatā na lakṣito mayā svarga-mārgaḥ
5.2 katamasmin marutāṃ pathi vartāmahe

mātaliḥ

6
tri-srotasaṃ vahati yo gagana-pratiṣṭhāṃ
jyotīṃṣi vartayati ca pravibhakta-raśmiḥ
tasya dvitīya-hari-vikrama-nistamaskaṃ
vāyor imaṃ parivahasya vadanti mārgam

rājā
6.1 mātale ataḥ khalu sa-bāhyā^ntaḥ-karaṇo mamā^ntarā^tmā prasīdati

6.2 rathā^ṅgam avalokya

6.3 megha-padavīm avatīrṇau svaḥ

mātaliḥ
6.4 katham avagamyate

rājā

7
ayam ara-vivarebhyaś cātakair niṣpatadbhir
haribhir a-cira-bhāsāṃ tejasā ^nuliptaiḥ
gatam upari ghanānāṃ vāri-garbho^darāṇāṃ
piśunayati rathas te śīkara-klinna-nemiḥ

mātaliḥ
7.1 kṣaṇād āyuṣmān svā^dhikāra-bhūmau vartiṣyate

rājā
7.2 adho 'valokya

7.3 vegā^vataraṇād āścarya-darśanaḥ saṃlakṣate manuṣya-lokaḥ
7.4 tathā hi

8
śailānām avarohatī^va śikharād unmajjatāṃ medinī
parṇā^bhyantara-līnatāṃ vijahati skandho^dayāt pādapāḥ
saṃtānais tanu-bhāva-naṣṭa-salilā vyaktiṃ bhajanty āpagāḥ
kenā^py utkṣipate^va paśya bhuvanaṃ mat-pārśvam ānīyate

mātaliḥ
8.1 sādhu dṛṣṭam

8.2 sa-bahumānaṃ vilokya

8.3 aho udāra-ramaṇīyā pṛthivī

rājā
8.4 mātale katamo 'yaṃ pūrvā^para-samudrā^vagāḍhaḥ kanaka-rasa-nisyandī sāṃdhya iva megha-parighaḥ sānumān ālokyate

mātaliḥ
8.5 āyuṣman eṣa khalu hemakūṭo nāma kiṃpuruṣa-parvatas tapasvināṃ siddhi-kṣetram
8.6 paśya

9
svāyaṃbhuvān marīcer yaḥ
prababhūva prajāpatiḥ
surā^sura-guruḥ so 'tra
sapatnīkas tapasyati

rājā
9.1 tena hy an-atikramaṇīyāni śreyāṃsi
9.2 pradakṣiṇī-kṛtya bhagavantaṃ gantum icchāmi

mātaliḥ
9.3 prathamaḥ kalpaḥ


9.4 nāṭyenā^vatīrṇau

rājā
9.5 sa-vismayam

10
upoḍha-śabdā na rathā^ṅga-nemayaḥ
pravartamānaṃ na ca dṛśyate rajaḥ
a-bhūtala-sparśatayā '-nirundhatas
tavā^vatīrṇo 'pi ratho na lakṣyate

mātaliḥ
10.1 etāvān eva śatakrator āyuṣmataś ca viśeṣaḥ

rājā
10.2 mātale katamasmin pradeśe mārīcā^śramaḥ

mātaliḥ
10.3 hastena darśayan

11
valmīkā^rdha-nimagna-mūrtir urasā saṃdaṣṭa-sarpa-tvacā
kaṇṭhe jīrṇa-latā-pratāna-valayenā^ty-artha-saṃpīḍitaḥ
aṃsa-vyāpi śakunta-nīḍa-nicitaṃ bibhraj jaṭā-maṇḍalaṃ
yatra sthāṇur ivā^'-calo munir asāv abhy-arka-bimbaṃ sthitaḥ

rājā
11.1 namaste kaṣṭa-tapase

mātaliḥ
11.2 saṃyata-pragrahaṃ rathaṃ kṛtvā

11.3 mahārāja etāv aditi-parivardhita-mandāra-vṛkṣaṃ prajāpater āśramaṃ praviṣṭau svaḥ

rājā
11.4 svargād adhikataraṃ nirvṛti-sthānam
11.5 amṛta-hradam ivā^vagāḍho 'smi

mātaliḥ
11.6 rathaṃ sthāpayatvā

11.7 avataratv āyuṣmān

rājā
11.8 avatīrya

11.9 mātale bhavān katham idānīm

mātaliḥ
11.10 saṃyantrito mayā rathaḥ
11.11 vayam apy avatarātamaḥ

11.12 tathā kṛtvā

11.13 ita āyusmān

11.14 parikramya

11.15 dṛśyantām atrabhavatām ṛṣīṇāṃ tapo-vana-bhūmayaḥ

rājā
11.16 nanu vismayād avalokayāmi

12
prāṇānām anilena vṛttir ucitā sat-kalpa-vṛkṣe vane
toye kāñcana-padma-reṇu-kapiśe dharmā^bhiṣeka-kriyā
dhyānaṃ ratna-śilā-taleṣu vibudha-strī-saṃnidhau saṃyamo
yat kāṅkṣanti tapobhir anya-munayas tasmiṃs tapasyanty amī

mātaliḥ
12.1 utsarpiṇī khalu mahatāṃ prārthanā

12.2 parikramya

ākāśe
12.3 aye vṛddha-śākalya kim anutiṣṭhati bhagavān mārīcaḥ
12.4 kiṃ bravīṣi
12.5 dākṣāyaṇyā pati-vratā-dharmam adhikṛtya pṛṣṭas tat tasyai maharṣi-patnī-sahitāyai kathayatī^ti

rājā
12.6 karṇaṃ dattvā

12.7 aye pratipālyā^vasaraḥ khalu prastāvaḥ

mātaliḥ
12.8 rājānam avalokya

12.9 asminn aśoka-vṛkṣa-mūle tāvad āstām āyuṣmān
12.10 yāvat tvām indra-gurave nivedayitum antarā^nveṣī bhavāmi

rājā
12.11 yathā bhagavān manyate

12.12 iti sthitaḥ


12.13 niṣkrānto mātaliḥ

rājā
12.14 nimittaṃ sūcayitvā

13
manorathāya ^śaṃse
kiṃ bāho spandase vṛthā
pūrvā^vadhīritaṃ śreyo
duḥkhaṃ hi parivartate

nepathye
13.1 khu cāvalaṃ karehi
13.2 kadha
13.3 gadoj jevva attaṇo pakidiṃ

rājā
13.4 karṇaṃ dattvā

13.5 a-bhūmir iyam a-vinayasya
13.6 ko nu khalv eṣa niṣidhyate

13.7 śabdā^nusāreṇā^valokya
13.8 sa-vismayam

13.9 aye ko nu khalv ayam anubadhyamānas tapasvinībhyām a-bāla-sattvo bālaḥ

14
ardha-pīta-stanaṃ mātur
āmarda-kliṣṭa-kesaram
prakrīḍituṃ simha-śiśuṃ
balāt-kāreṇa karṣati


14.1 tataḥ praviśati yathā-nirdiṣṭa-karmā tapasvinībhyāṃ bālaḥ

bālaḥ
14.2 jimbha siṃha
14.3 dantāiṃ gaṇaissaṃ

prathamā
14.4 aviṇīda kiṃ ṇo apacca-ṇivvisesāiṃ sattāiṃ vippaaresi
14.5 hanta vaḍḍhadi de saṃrambho
14.6 ṭhāṇe kkhu isi-jaṇeṇa savva-damaṇo tti kida-ṇāmaheo si

rājā
14.7 kiṃ nu khalu bāle 'sminn aurasa iva putre snihyati me manaḥ
14.8 nūnam an-apatyatā māṃ vatsalayati

dvitīyā
14.9 esā khu kesariṇī tumaṃ laṅghedi
14.10 jai se puttaaṃ ṇa muñcasi

bālaḥ
14.11 sa-smitam

14.12 amhahe baliaṃ khu bhīdo 'mhi
14.13 ity adharaṃ darśayati

rājā

15
mahatas tejaso bījaṃ
bālo 'yaṃ pratibhāti me
sphuliṅgā^vasthayā vahnir
edhā^pekṣa iva sthitaḥ

prathamā
15.1 vaccha edaṃ miindaaṃ muñca
15.2 avaraṃ de kīlaṇaaṃ dāissaṃ

bālaḥ
15.3 kahiṃ
15.4 dehi ṇaṃ
15.5 iti hastaṃ prasārayati

rājā
15.6 katham cakravarti-lakṣaṇam apy anena dhāryate
15.7 tathā hy asya

16
pralobhya-vastu-praṇaya-prasārito
vibhāti jāla-grathitā^ṅguliḥ karaḥ
a-lakṣya-patrā^ntaram iddha-rāgayā
navo^ṣasā bhinnam ivai^ka-paṅka-jam

dvitīyā
16.1 suvvade ṇa sakko eso vāā-metteṇa viramāviduṃ
16.2 gaccha tumaṃ
16.3 mamakerae uḍae makkaṇḍeassa isi-kumāraassa vaṇṇa-cittido mittiā-morao ciṭṭhadi
16.4 taṃ se uvahara

prathamā
16.5 tadhā
16.6 iti niṣkrānṭā

bālaḥ
16.7 imiṇā jevva dāva kīlissaṃ
16.8 iti tāpasīṃ vilokya hasati

rājā
16.9 spṛhayāmi khalu dur-lalitāyā^smai

17
ālakṣya-danta-mukulān a-nimitta-hāsair
a-vyakta-varṇa-ramaṇīya-vacaḥ-pravṛttīn
aṅkā^śraya-praṇayinas tanayān vahanto
dhanyās tad-aṅga-rajasā malinī-bhavanti

tāpasī
17.1 bhodu
17.2 ṇa maṃ aaṃ gaṇedi
17.3 pārśvam avalokayati

17.4 ko ettha isi-kumārāṇaṃ
17.5 rājānam avalokya

17.6 bhaddamuha ehi dāva
17.7 moāvehi imiṇā summoa-hattha-ggāheṇa ḍimbha-līlāe bāhīamāṇaṃ bāla-miindaaṃ

rājā
17.8 upagamya
17.9 sa-smitam

17.10 ayi bho maharṣi-putra

18
evam āśrama-viruddha-vṛttinā
saṃyamaḥ kim iti janmatas tvayā
sattva-saṃśraya-sukho 'pi duṣyate
kṛṣṇa-sarpa-śiśune^va candanaḥ

tāpasī
18.1 bhaddhamuha ṇa hu aaṃ isi-kumāraṇo

rājā
18.2 ākāra-sadṛśaṃ ceṣṭitam evā^sya kathayati
18.3 sthāna-pratyayāt tu vayam evaṃ-tarkiṇaḥ

18.4 yathā^bhyarthitam anutiṣṭhan bāla-sparśam upalabhya
18.5 ātmagatam

19
anena kasyā^pi kulā^ṅkureṇa
sprṣṭasya gātreṣu sukhaṃ mamai^vam
kāṃ nirvṛtiṃ cetasi tasya kuryād
yasyā^yam aṅkāt kṛtinaḥ prarūḍhaḥ

tāpasī
19.1 ubhau nirvarṇya

19.2 accharīaṃ accharīaṃ

rājā
19.3 ārye kim iva

tāpasī
19.4 imassa bālassa tuha saṃbandha-vādiṇī ākidi tti vimhida 'mhi
19.5 a-pariidassa vi de a-ppaḍilomo saṃvutto tti

rājā
19.6 bālam upalālayan

19.7 na cen muni-kumāro 'yam
19.8 atha ko 'sya vyapadeśaḥ

tāpasī
19.9 puruvaṃso

rājā
19.10 ātma-gatam

19.11 katham ekā^nvayo mama
19.12 ataḥ khalu mad-anukāriṇam enam atrabhavatī manyate
19.13 asty etat pauravāṇām antyaṃ kula-vratam

20
bhavaneṣu rasā^dhikeṣu pūrvaṃ
kṣiti-rakṣā^rtham uśanti ye nivāsam
niyatai^ka-yati-vratāni paścāt
taru-mūlāni gṛhī-bhavanti teṣām

20.1 prakāśam

20.2 na punar ātma-gatyā manuṣāṇām eṣa viṣayaḥ

tāpasī
20.3 jadha bhaddamuho bhaṇādi
20.4 accharā-saṃbandheṇa imassa bālassa jaṇaṇī ettha deva-guruṇo tavo-vaṇe pasūdā

rājā
20.5 apavārya

20.6 hanta dvitīyam āśā-jananam

20.7 prakāśam

20.8 atha tatrabhavatī kim-ākhyasya rājarṣeḥ patnī

tāpasī
20.9 ko tassa dhamma-dāra-pariccāiṇo ṇāmaṃ cintaissadi

rājā
20.10 sva-gatam

20.11 iyaṃ khalu kathā mām eva lakṣī-karoti
20.12 yadi tāvad asya śiśor nāmato mātaraṃ pṛccheyam
20.13 atha anāryaḥ para-dāra-vyavahāraḥ


20.14 praviśya mṛn-mayūra-hastā

tāpasī
20.15 savvadamaṇa saunta-lāvaṇṇaṃ pekkha

bālaḥ
20.16 sa-dṛṣṭi-kṣepam

20.17 kahiṃ me ajjū

ubhe
20.18 ṇāma-sārisseṇa vañcido mādu-vacchalo

dvitīyā
20.19 vaccha imassa mittiā-moraassa rammattaṇaṃ pekkha tti bhaṇido si

rājā
20.20 ātma-gatam

20.21 kiṃ śakuntale^ty asya mātur ākhyā
20.22 santi punar nāmadheya-sādṛśyāni
20.23 api nāma mṛgatṛṣṇike^va nāma-mātra-prastāvo me viṣādāya kalpate

bālaḥ
20.24 ajjue loadi me eso bhaddamolao
20.25 iti krīḍanakam ādatte

prathamā
20.26 vilokya
20.27 so^dvegam

20.28 amhahe rakkhā-karaṇḍaaṃ se maṇi-bandhe ṇa dīsadi

rājā
20.29 alam alam āvegena
20.30 nanv idam asya siṃha-śāva-vimardāt paribhraṣṭam

20.31 ity ādātum icchati

ubhe
20.32 khu khu edaṃ avalambia
20.33 kadhaṃ
20.34 gahidaṃ ṇeṇa
20.35 iti vismayād uro-nihita-haste parasparam avalokayataḥ

rājā
20.36 kim-arthaṃ pratiṣiddhāḥ smaḥ

prathamā
20.37 suṇādu mahārāo
20.38 esā avarāidā ṇāma osahī imassa jāda-kamma-samae bhaavadā mārīeṇa diṇṇā
20.39 edaṃ kila mādā-pidare attāṇaṃ ca vajjia avaro bhūmi-paḍidaṃ ṇa geṇhadi

rājā
20.40 atha gṛhṇāti

prathamā
20.41 tado taṃ sappo bhavia daṃsadi

rājā
20.42 bhavatībhyāṃ kadācid asyāḥ pratyakṣī-kṛtā vikriyā

ubhe
20.43 aṇeaso

rājā
20.44 sa-harṣam
20.45 āgatam

20.46 katham iva saṃpūrṇam api me manorathaṃ ^bhinandāmi

20.47 iti bālaṃ pariṣvajate

dvitīyā
20.48 suvvade ehi
20.49 imaṃ vuttantaṃ ṇiama-vvāvudāe sauntalāe ṇivedemha
20.50 iti niṣkrānte

bālaḥ
20.51 muñca maṃ
20.52 jāva ajjūe saāsaṃ gamissaṃ

rājā
20.53 putraka mayā sahai^va mātaram abhinandayiṣyasi

bālaḥ
20.54 mama kkhu tādo dussanto
20.55 ṇa tumaṃ

rājā
20.56 sa-smitam

20.57 eṣa vivāda eva pratyāyayati


20.58 tataḥ praviśaty eka-veṇī-dharā śakuntalā

śakuntalā
20.59 viāra-kāle vi pakidi-tthaṃ savvadamaṇassa osahiṃ suṇia ṇa me āsā āsī attaṇo bhāaheesu
20.60 adha jadhā sāṇumadīe ācakkhidaṃ tadhā saṃbhāvīadi edaṃ

rājā
20.61 śakuntalāṃ vilokya

20.62 aye se^yam atrabhavatī śakuntalā
20.63 yai^ṣā

21
vasane paridhūsare vasānā
niyama-kṣāma-mukhī dhṛtai^ka-veṇiḥ
ati-niṣ-karuṇasya śuddha-śīlā
mama dīrghaṃ viraha-vrataṃ bibharti

śakuntalā
21.1 paścāt-tāpa-vivarṇaṃ rājānaṃ dṛṣṭvā

21.2 ṇa kku ajjautto via
21.3 tado ko eso kida-rakkhā-maṅgalaṃ dāraaṃ me gatta-saṃsaggeṇa dūsedi

bālaḥ
21.4 mātaram upetya

21.5 ajjue ko eso puliso maṃ putto tti āliṅgadi

rājā
21.6 priye krauryam api me tvayi prayuktam anukūla-pariṇāmaṃ saṃvṛttam
21.7 yad aham idānīṃ tvayā pratyabhijñātam ātmānaṃ paśyāmi

śakuntalā
21.8 ātma-gatam

21.9 hiaa samassasa samassasa
21.10 pariccatta-macchareṇa aṇukampida 'mhi devveṇa
21.11 ajjautto kkhu eso

rājā
21.12 priye

22
smṛti-bhinna-moha-tamaso
diṣṭyā pramukhe sthitā^si me sumukhi
uparāgā^nte śaśinaḥ
samupagatā rohiṇī yogam

śakuntalā
22.1 jedu jedu ajjautto
22.2 ity ardho^kte bāṣpa-kaṇṭhī viramati

rājā
22.3 sundari

23
bāṣpeṇa pratiṣiddhe 'pi
jaya-śabde jitaṃ mayā
yat te dṛṣṭam a-saṃskāraṃ
pāṭaloṣṭha-puṭaṃ mukham

bālaḥ
23.1 ajjue ko eso

śakuntalā
23.2 vaccha te bhāaheāiṃ puccha

rājā
23.3 śakuntalāyāḥ pādayoḥ praṇipatya

24
sutanu hṛdayāt pratyādeśa-vyalīkam apaitu te
kim api manasaḥ saṃmoho me tadā balavān abhūt
prabala-tamasām evaṃ prāyāḥ śubheṣu hi vṛttayaḥ
srajam api śirasy andhaḥ kṣiptāṃ dhunoty ahi-śaṅkayā

śakuntalā
24.1 uṭṭhedu ajautto
24.2 ṇūṇaṃ me suarida-ppaḍibandhaaṃ purākidaṃ tesu diasesu pariṇāmā^himuhaṃ āsi jeṇa ^ṇukkoso vi ajjautto mai tadhā-viho saṃvutto


24.3 rājo^ttiṣṭhati


24.4 adha kadhaṃ sumarido dukkhabhāī aaṃ jaṇo

rājā
24.5 uddhṛta-viṣāda-śalyaḥ kathayiṣyāmi

25
mohān mayā sutanu pūrvam upekṣitas te
yo baddha-bindur adharaṃ paribādhamānaḥ
taṃ tāvad ākuṭila-pakṣma-vilagnam adya
bāṣpaṃ pramṛjya vigatā^nuśayo bhaveyam

25.1 iti yatho^ktam anutiṣṭhati

śakuntalā
25.2 nāma-mudrāṃ dṛṣṭvā

25.3 ajjautta edaṃ taṃ aṅgulīaaṃ

rājā
25.4 asmād aṅgulīyo^palambhāt khalu smṛtir upalabdhā

śakuntalā
25.5 visamaṃ kidaṃ ṇeṇa jaṃ tadā ajjauttassa paccāaṇa-kāle dullahaṃ āsi

rājā
25.6 tena hy ṛtu-samavāya-cihnaṃ pratipadyatāṃ latā kusumam

śakuntalā
25.7 ṇa se vissasāmi
25.8 ajjauttoj jevva ṇaṃ dhāredu


25.9 tataḥ praviśati mātaliḥ

mātaliḥ
25.10 diṣṭyā dharma-patnī-samāgamena putra-mukha-darśanena ^yuṣmān vardhate

rājā
25.11 abhūt saṃpādita-svādu-phalo me manorathaḥ
25.12 mātale na khalu vidito 'yam ākhaṇḍalena vṛttāntaḥ syāt

mātaliḥ
25.13 sa-smitam

25.14 kim īśvarāṇāṃ parokṣam
25.15 ehy āyuṣman
25.16 bhagavān mārīcas te darśanaṃ vitarati

rājā
25.17 śakuntale avalambyatāṃ putraḥ
25.18 tvaṃ puraskṛtya bhagavantaṃ dṛṣṭum icchāmi

śakuntalā
25.19 jihiriāmi ajjautteṇa saha guru-samīvaṃ gantuṃ

rājā
25.20 ayi ācaritavyam etad abhyudaya-kāleṣu
25.21 ehy ehi


25.22 sarve parikrāmanti


25.23 tataḥ praviśaty adityā sārdham āsana-stho mārīcaḥ

mārīcaḥ
25.24 rājānam avalokya

25.25 dākṣāyaṇi

26
putrasya te raṇa-śirasy ayam agra-yāyī
duṣyanta ity abhihito bhuvanasya bhartā
cāpena yasya vinivartita-karma jātaṃ
tat koṭimat kuliśam ābharaṇaṃ maghonaḥ

aditiḥ
26.1 saṃbhāvaṇīā^ṇubhāvā se ākidī

mātaliḥ
26.2 āyuṣman etau putra-prīti-piśunena cakṣuṣā divaukasāṃ pitarāv āyuṣmantam avalokayataḥ
26.3 tāv upasarpa

rājā
26.4 mātale

27
prāhur dvādaśa-dhā sthitasya munayo yat tejasaḥ kāraṇaṃ
bhartāraṃ bhuvana-trayasya suṣuve yad yajña-bhāge^śvaram
yasminn ātma-bhuvaḥ paro 'pi puruṣaś cakre bhavāyā^spadaṃ
dvaṃdvaṃ dakṣa-marīci-saṃbhavam idaṃ tat sraṣṭur ekā^ntaram

mātaliḥ
27.1 atha kim

rājā
27.2 praṇipatya

27.3 ubhābhyām api vāsava-niyojyo duṣyantaḥ praṇamati

mārīcaḥ
27.4 vatsa ciraṃ pṛthivīṃ pālaya

aditiḥ
27.5 vaccha a-ppaḍiradho hohi

śakuntalā
27.6 dāraa-sahidā vo pāda-vandaṇaṃ karesi

mārīcaḥ
27.7 vatse

28
ākhaṇḍala-samo bhartā
jayanta-pratimaḥ sutaḥ
āśīr anyā na te yogyā
paulomyā sadṛśī bhava

aditiḥ
28.1 jāde bhattuṇo ahimadā hohi
28.2 avassaṃ dīhā^ū vacchao de uhaa-kula-ṇandaṇo bhodu
28.3 uvavisadha


28.4 sarve prajāpatim abhita upaviśanti

mārīcaḥ
28.5 ekaikaṃ nirdiśan

29
diṣṭyā śakuntalā sādhvī
sad apatyam idaṃ bhavān
śraddhā vittaṃ vidhiś ce^ti
tritayaṃ tat samāgatam

rājā
29.1 bhagavan prāg abhipreta-siddhiḥ paścād darśanam ato 'pūrvaḥ khalu vo 'nugrahaḥ
29.2 kutaḥ

30
udeti pūrvaṃ kusumaṃ tataḥ phalaṃ
ghano^dayaḥ prāk tad-anantaraṃ payaḥ
nimitta-naimittikayor ayaṃ kramas
tava prasādasya puras tu saṃpadaḥ

mātaliḥ
30.1 evaṃ vidhātāraḥ prasīdanti

rājā
30.2 bhagavan imām ājñā-karīṃ vo gāndharveṇa vivāha-vidhino^payamya kasyacit kālasya bandhubhir ānītāṃ smṛti-śaithilyāt pratyādiśann aparāddho 'smi tatrabhavato yuṣmat-sagotrasya kaṇvasya
30.3 paścād enām aṅgulīyaka-darśanād ūḍha-pūrvām avagato 'ham
30.4 tac citram iva me pratibhāti

31
yathā gajo ne^ti samakṣa-rūpe
tasminn atikrāmati saṃśayaḥ syāt
padāni dṛṣṭvā tu bhavet pratītis
tathā-vidho me manaso vikāraḥ

mārīcaḥ
31.1 vatsa alam ātmā^pacāra-śaṅkayā
31.2 saṃmoho 'pi tvayy upapannaḥ
31.3 śrūyatām

rājā
31.4 avahito 'smi

mārīcaḥ
31.5 yadai^^psarastīrthā^vataraṇāt pratyakṣa-vaiklavyāṃ śakuntalām ādāya menakā dākṣāyaṇīm upagatā tadai^va dhyānād avagato 'smi
31.6 durvāsasaḥ śāpād iyaṃ tapasvinī saha-dharma-cāriṇī tvayā pratyādiṣṭā
31.7 ^nyathe^ti
31.8 sa ^yam aṅgulīyaka-darśanā^vasānaḥ

rājā
31.9 so^cchvāsam

31.10 eṣa vacanīyān mukto 'smi

śakuntalā
31.11 sva-gatam

31.12 diṭṭhiā a-kāraṇa-paccādesī ṇa ajjautto
31.13 ṇa hu sattaṃ attāṇaṃ sumarāmi
31.14 adha patto mae sa hi sāvo viraha-suṇṇa-hiaāe ṇa vidido
31.15 jado sahīhiṃ saṃdiṭṭha 'mhi
31.16 bhattuṇo aṅgulīaaṃ daṃsaidavvaṃ ti

mārīcaḥ
31.17 vatse viditā^rthā^si
31.18 saha-dharma-cāriṇaṃ prati na tvayā manyuḥ kāryaḥ
31.19 paśya

32
śāpād asi pratihatā smṛti-rodha-rūkṣe
bhartary apeta-tamasi prabhutā tavai^va
chāyā na mūrchati malo^pahata-prasāde
śuddhe tu darpaṇa-tale sulabhā^vakāśā

rājā
32.1 bhagavan atra khalu me vaṃśa-pratiṣṭhā

32.2 iti bālaṃ hastena gṛhṇāti

mārīcaḥ
32.3 tathā-bhāvinam enaṃ cakravartinam avagacchatu bhavān
32.4 paśya

33
rathenā^n-udghāta-stimita-gatinā tīrṇa-jaladhiḥ
purā sapta-dvīpāṃ jayati vasudhām a-pratirathaḥ
ihā^yaṃ sattvānāṃ prasabha-damanāt sarvadamanaḥ
punar yāsyaty ākhyāṃ bharata iti lokasya bharaṇāt

rājā
33.1 bhagavatā kṛta-saṃskāre sarvam asmin vayam āśāsmahe

aditiḥ
33.2 bhaavaṃ imāe duhidu-maṇoradha-saṃpattīe kaṇṇo vi dāva suda-vitthāro karīadu
33.3 duhidu-vacchalā meṇaā idhaj jevva uvacarantī ciṭṭhadi

śakuntalā
33.4 ātma-gatam

33.5 maṇoradho kkhu me bhaṇido bhaavadīe

mārīcaḥ
33.6 tapaḥ-prabhāvāt pratyakṣaṃ sarvam eva tatrabhavataḥ

rājā
33.7 ataḥ khalu mamā^n-atikruddho muniḥ

mārīcaḥ
33.8 tathā^py asau priyam asmābhiḥ praṣṭavyaḥ
33.9 kaḥ ko 'tra bhoḥ


33.10 praviśya

śiṣyaḥ
33.11 bhagavan ayam asmi

mārīcaḥ
33.12 gālava idānīm eva vihāyasā gatvā mama vacanāt tatrabhavate kaṇvāya priyam āvedaya yathā
33.13 putravatī śakuntalā tac-chāpa-nivṛttau smṛtimatā duṣyantena pratigṛhīte^ti

śiṣyaḥ
33.14 yad ājñāpayati bhagavān

33.15 iti niṣkrāntaḥ

mārīcaḥ
33.16 vatsa tvam api svā^patya-dāra-sahitaḥ sakhyur ākhaṇḍalasya ratham āruhya svāṃ rāja-dhānīṃ pratiṣṭhasva

rājā
33.17 yad ājñāpayati bhagavān

mārīcaḥ

34
tava bhavatu viḍaujāḥ prājya-vṛṣṭiḥ prajāsu
tvam api vitata-yajñaḥ svargiṇaḥ prīṇayālam
yuga-śata-parivartān evam anyonya-kṛtyair
nayatam ubhaya-lokā^nugraha-ślāghanīyaiḥ

rājā
34.1 bhagavan yathā-śakti śreyase yatiṣye

mārīcaḥ
34.2 vatsa kiṃ bhūyaḥ priyam upaharāmi

rājā
34.3 ataḥ param api priyam asti
34.4 yad iha bhagavān priyaṃ kartum icchati tarhī^dam astu bharata-vākyam

35
pravartatāṃ prakṛti-hitāya pārthivaḥ
sarasvatī śruti-mahatā mahīyatām
mamā^pi ca kṣapayatu nīla-lohitaḥ
punar bhavaṃ parigata-śaktir ātma-bhūḥ


35.1 iti niṣkrāntāḥ sarve

saptamo 'nkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn