[Home]

avimārakam

atha dvitīyo 'ṅkaḥ


0.1 tataḥ praviśati vidūṣakaḥ

vidūṣakaḥ
0.2 bho ṇa jāṇanti avatthā-visesaṃ issaraputtā ṇāma
0.3 ado tattabhavaṃ avimārao isi-sāveṇa kuḷa-paribbhaṃsaṃ anta-a-kuḷa-ppavāsaṃ attaṇo viṇṇāṇaṃ guru-jaṇaṃ ca a-cintaanto jadā hatthi-sambhama-diase kuntibhoa-duhiā kuraṅgī diṭṭhā tada-ppahudi aṇṇādiso via saṃvutto
0.4 kiṃ bahuṇā mae vi saha goṭṭhiṃ ṇe^cchadi savva-āḷaṃ cintaanto ahiramadi
0.5 sacco khu loa-ppavādo saṅgha-āriṇo aṇ-attha tti
0.6 ko ettha sambandho
0.7 rāa-dāriā saaṃ anta-ja tti pucchadi
0.8 ahaṃ pi dāva bahmaṇa-parivādaṃ pariharanto bahmaṇa-kuḷesu paribbhamia pacchaṇṇo tattahodo āvāsaṃ evva gacchāmi
0.2b bhoḥ na jānanty avasthā-viśeṣam īśvaraputrā nāma
0.3b atas tatrabhavān avimārakaḥ ṛṣi-śāpena kula-paribhraṃśam antya-ja-kula-pravāsam ātmano vijñānaṃ guru-janaṃ ^'-cintayan yadā hasti-sambhrama-divase kuntibhoja-duhitā kuraṅgī dṛṣṭā tadā-prabhṛty anyādṛśa iva saṃvṛttaḥ
0.4b kiṃ bahunā mayā^pi saha goṣṭhīṃ ne^cchati sarva-kālaṃ cintayann abhiramate
0.5b satyaḥ khalu loka-pravādaḥ saṅgha-cāriṇo 'n-arthā iti
0.6b ko 'tra sambandhaḥ
0.7b rāja-dārikā svayam antya-ja iti pṛcchati
0.8b aham api tāvad brāhmaṇa-parivādaṃ pariharan brāhmaṇa-kuleṣu paribhramya pracchannas tatrabhavata āvāsam eva gacchāmi


0.9 tataḥ praviśati ceṭī

ceṭī
0.10 edassiṃ avatthā-paribbhaṭṭhe rāa-'uḷe abahu-kayyadāe ṇaaraṃ pekkhiduṃ ṇiggada 'hmi
0.10b etasminn avasthā-paribhraṣṭe rāja-kule 'bahu-kāryatayā nagaraṃ prekṣituṃ nirgatā^smi

0.11 parikramyāvalokya

0.12 ayi eso ayya-santuṭṭho gacchai
0.13 hodu edeṇa saha hasantī muhuttaaṃ ṇivvedaṃ viṇodemi
0.12b ayi eṣa ārya-santuṣṭo gacchati
0.13b bhavatu etena saha hasantī muhūrtakaṃ nirvedaṃ vinodayāmi

0.14 upasṛtyordhvamavalokya

0.15 haḷā komudie kiṃ ḷaddho bahmaṇo
0.16 kiṃ bhaṇāsi ṇa ḷabhāmi tti
0.15b halā kaumudike kiṃ labdho brāhmaṇaḥ
0.16b kiṃ bhaṇasi na labha iti

vidūṣakaḥ
0.17 candie kiṃ edaṃ
0.17b candrike kim etat

ceṭī
0.18 ayya kañci bahmaṇaṃ aṇṇesāmi
0.18b ārya kañcid brāhmaṇam anveṣe

vidūṣakaḥ
0.19 bahmaṇeṇa kiṃ kayyaṃ
0.19b brāhmaṇena kiṃ kāryam

ceṭī
0.20 kim aṇṇaṃ bhoaṇa-'tthaṃ ṇimanteduṃ
0.20b kim anyad bhojanā^rthaṃ nimantrayitum

vidūṣakaḥ
0.21 bhodi ahaṃ ko samaṇao
0.21b bhavati ahaṃ kaḥ śramaṇakaḥ

ceṭī
0.22 tuvaṃ kiḷa a-vedio
0.22b tvaṃ kilā^'-vaidikaḥ

vidūṣakaḥ
0.23 kissa ahaṃ a-vedio
0.24 suṇāhi dāva
0.25 atthi rāmāaṇaṃ ṇāma ṇaṭṭa-satthaṃ
0.26 tassiṃ pañca suḷoā a-sampuṇṇo saṃvacchare mae paṭhidā
0.23b kasmād aham a-vaidikaḥ
0.24b śṛṇu tāvat
0.25b asti rāmāyaṇaṃ nāma nāṭya-śāstram
0.26b tasmin pañca ślokā a-sampūrṇe saṃvatsare mayā paṭhitāḥ

ceṭī
0.27 jāṇāmi jāṇāmi
0.28 ayyassa kuḷo^ido īdiso medhāvi-bhāvo
0.27b jānāmi jānāmi
0.28b āryasya kulo^cita īdṛśo medhāvi-bhāvaḥ

vidūṣakaḥ
0.29 ṇa kevaḷaṃ suḷoā eva tesaṃ attho vi muṇio
0.30 aṇṇaṃ ca
0.31 avaro viseso bahmaṇo duḷ-ḷaho akkhara-ñño attha-ñño a
0.29b na kevalaṃ ślokā eva teṣām artho 'pi jñātaḥ
0.30b anyac ca
0.31b aparo viśeṣaḥ brāhmaṇo dur-labho 'kṣara-jño 'rtha-jñaś ca

ceṭī
0.32 teṇa hi bhaṇāhi kiṃ ṇāma edaṃ akkharaṃ
0.32b tena hi bhaṇa kiṃ nāmai^tad akṣaram


0.33 nāmamudrikāṃ darśayati

vidūṣakaḥ
0.34 ātmagatam

0.35 a-jāṇamāṇo kiṃ bhaṇissaṃ
0.35b a-jānānaḥ kiṃ bhaṇiṣyāmi

0.36 vicārya

0.37 evaṃ dāva bhaṇissaṃ
0.37b evaṃ tāvad bhaṇiṣyāmi

0.38 prakāśam

0.39 bhodi edaṃ akkharaṃ mama putthae ṇa 'tthi
0.39b bhavati etad akṣaraṃ mama pustake ^sti

ceṭī
0.40 jadi ṇa jāṇāsi a-dakkhiṇaṃ bhuñjehi
0.40b yadi na jānāsi a-dakṣiṇaṃ bhuṅkṣva

vidūṣakaḥ
0.41 bhodu bhodu
0.41b bhavatu bhavatu

ceṭī
0.42 pekkhāmi dāva ayyassa aṅguḷīaaṃ
0.42b paśyāmi tāvad āryasyā^ṅgulīyakam

vidūṣakaḥ
0.43 pekkha pekkha mamakeraaṃ daṃsaṇīaṃ
0.43b paśya paśya madīyaṃ darśanīyam

ceṭī
0.44 gṛhītvā

0.45 eso bhaṭṭi-dārao ido evva āacchadi
0.45b eṣa bhartṛ-dāraka ita evā^gacchati

vidūṣakaḥ
0.46 parāvṛtyāvalokya

0.47 kahiṃ kahiṃ tattabhavaṃ
0.47b kutra kutra tatrabhavān

ceṭī
0.48 viḷobhido muddha-bahmaṇo
0.49 imaṃ jaṇa-samūhaṃ pavisia cauppaha-magge vañcia gamissaṃ
0.48b vilobhito mugdha-brāhmaṇaḥ
0.49b imaṃ jana-samūhaṃ praviśya catuṣpatha-mārge vañcayitvā gamiṣyāmi


0.50 niṣkrāntā

vidūṣakaḥ
0.51 sarvato vilokya

0.52 candie candie kahiṃ kahiṃ candiā
0.53 vañcido 'hmi
0.54 gaṇḍa-bheda-dāsīe sīḷaṃ jāṇanto vi attaṇo bhoaṇa-vissambheṇa chaḷido 'hmi
0.52b candrike candrike kutra kutra candrikā
0.53b vañcito 'smi
0.54b gaṇḍa-bheda-dāsyāḥ śīlaṃ jānann apy ātmano bhojana-visrambheṇa cchalito 'smi

0.55 parikramya

0.56 bhoaṇaṃ vi a-ḷiaṃ cintemi
0.56b bhojanam apy a-lokaṃ cintayāmi

0.57 agrato vilokya

0.58 hanta esā dhāvai
0.59 ciṭṭha ciṭṭha adhammiṭṭha-dāsi ciṭṭha
0.60 kiṃ dhāvai eva
0.61 jāva ahaṃ vi dhāvāmi
0.58b hantai^ṣā dhāvati
0.59b tiṣṭha tiṣṭha adharmiṣṭha-dāsi tiṣṭha
0.60b kiṃ dhāvaty eva
0.61b yāvad aham api dhāvāmi

0.62 dhāvati

0.63 mama pādā siviṇe hatthiṇā āsādiamāṇassa via tahiṃ tahiṃ evva paḍanti
0.64 hanta kumbha-dāsīe vuttantaṃ tattahodo ṇivedaissaṃ
0.63b mama pādau svapne hastinā^sādyamānasye^va tatra tatrai^va patataḥ
0.64b hanta kumbha-dāsyā vṛttāntaṃ tatrabhavate nivedayiṣyāmi


0.65 niṣkrāntaḥ

praveśakaḥ


0.66 tataḥ praviśaty upaviṣṭo 'vimārakaḥ

avimārakaḥ

1
adyā^pi hasti-kara-śīkara-śītalā^ṅgīṃ
bālāṃ bhayā^kula-vilola-viṣāda-netrām
svapneṣu nityam upalabhya punar vibodhe
jāti-smaraḥ prathama-jātim iva smarāmi

1.1 aho balam an-aṅgasya
1.2 kutaḥ
2
dṛṣṭis tadā-prabhṛti ne^cchati rūpam anyad
buddhiḥ prahṛṣyati viṣīdati ca smarantī
pāṇḍutvam eti vadanaṃ tanutāṃ śarīraṃ
śokaṃ vrajāmi divaseṣu niśāsu moham

2.1 athavā a-yuktam adhṛtitvaṃ puruṣāṇām
2.2 saṅkalpamāno hi vijṛmbhate madanaḥ
2.3 tasmād aham idānīṃ na saṅkalpayāmi

2.4 smṛtvā

2.5 aho tasyā rūpa-sampad rūpā^nurūpaṃ yauvanaṃ yauvana-sadṛśaṃ saukumāryam
2.6 atra hi
3
praticchandaṃ dhātrā yuvati-vapuṣāṃ kinnu racitaṃ
gatā strī-rūpaṃ katham api ca tārā^dhipa-ruciḥ
vihāya śrīḥ kṛṣṇaṃ jala-śayana-suptaṃ kṛta-bhayā
dhṛtā^nya-strī-rūpaṃ kṣiti-pati-gṛhe nivasati

3.1 katham ahaṃ punar ārabdhaś cintayitum
3.2 kim idānīṃ kariṣye
3.3 manaś ca tāvad asmad-icchayā na pravartate
3.4 iha hi
4
pratiṣiddhaṃ prayatnena kṣaṇa-mātraṃ na vīkṣate
cirā^bhyasta-pathaṃ yāti śāstraṃ dur-guṇitaṃ yathā

4.1 athavā na śakyaṃ mano jetum
4.2 cintayiṣyāmy enām
4.3 aho sarveṣāṃ strī-guṇānām ekatra samavāyaḥ

4.4 cintā^bhibhūta upaviśati


4.5 tataḥ praviśati dhātrī nalinikā ca

dhātrī
4.6 savitarkam

4.7 aho saṅkaḍadā kayyassa
4.8 jai evaṃ karīadi rāa-'uḷaṃ dūsiaṃ hoi
4.9 jadi ṇa karīadi avassaṃ vivajjai
4.10 mae aṇeehi uvāehi viāridaṃ ca
4.11 mama vi ajja vi pacchādedi
4.12 ahava kiṃ tāe pacchādidaṃ
4.13 tada-ppahudi sumaṇāvaṇṇaaṃ ṇe^cchadi āhāraṃ ṇā^bhiḷasadi ṇa ramadi goṭṭhī-jaṇeṇa digghaṃ ṇissasadi a-sambaddhaṃ kahedi kahidaṃ ṇa jāṇādi gūḍhaṃ hasadi vivitte rodidi roaṃ avadisadi tuṇaā hodi paṇḍu-bhāvaṃ gacchadi
4.14 ekaṃ pi tahiṃ acchariaṃ
4.15 evaṃ-vidhehi avatthā-visesehi attaṇo ḷajjāe bhaeṇa kuḷamāṇeṇa bāḷa-bhāveṇa a ekassā vi kiñci ṇa mantedi
4.7b aho saṅkaṭatā kāryasya
4.8b yady evaṃ kriyate rāja-kulaṃ dūṣitaṃ bhavati
4.9b yadi na kriyate 'vaśyaṃ vipadyate
4.10b mayā^nekair upāyair vicāritaṃ ca
4.11b mamā^pi ^dyā^pi pracchādayati
4.12b athavā kiṃ tayā pracchāditam
4.13b tadā-prabhṛti sumanāvarṇakaṃ ne^cchati āhāraṃ ^bhilaṣati na ramate goṣṭhī-janena dīrghaṃ niḥśvasiti a-sambaddhaṃ kathayati kathitaṃ na jānāti gūḍhaṃ hasati vivikte roditi rogam apadiśati tanvī bhavati pāṇḍu-bhāvaṃ gacchati
4.14b ekam api tatrā^ścaryam
4.15b evaṃ-vidhair avasthā-viśeṣair ātmano lajjayā bhayena kulamānena bāla-bhāvena ca ekasyā api kiñcin na mantrayate

nalinikā
4.16 kissa ṇa mantedi
4.17 mama savvaṃ kahedi
4.16b kasmān na mantrayate
4.17b mama sarvaṃ kathayati

dhātrī
4.18 haḷā jāṇāmi de abhippāaṃ avatthaṃ jāṇia savvahā imaṃ edeṇa jojehi tti
4.18b halā jānāmi te 'bhiprāyam avasthāṃ jñātvā sarvathe^mām etena yojaye^ti

nalinikā
4.19 kiṃṇukhu īdiso tādisehi guṇa-visesehi a-kuḷīṇo bhave
4.19b kinnukhalv īdṛśas tādṛśair guṇa-viśeṣair a-kulīno bhavet

dhātrī
4.20 tahiṃ ca sandeho
4.21 sudaṃ ca mae bhaṭṭiṇīe samīve amaccehi kiḷa bhaṇidaṃ-ṇa so tādiso
4.22 duk-khuḷa-jo tti attāṇaṃ keṇa vi kāraṇeṇa pacchādedi tti
4.20b tatra ca sandehaḥ
4.21b śrutaṃ ca mayā bhaṭṭinyāḥ samīpe 'mātyaiḥ kila bhaṇitaṃ na sa tādṛśaḥ
4.22b duṣ-kula-ja iti ātmānaṃ kenā^pi kāraṇena prachādayatī^ti

nalinikā
4.23 koṇukhu bhave
4.23b konukhalu bhavet

dhātrī
4.24 jadi so sandeho ṇa 'tthi ko aṇṇo adiritta-guṇo jāmāduo bhave
4.24b yadi sa sandeho ^sti ko 'nyo 'tirikta-guṇo jāmātā bhavet

nepathye

5
yadi ca vibhava-rūpa-jñāna-sattvā^dayaḥ syur
na tu kula-vikalānāṃ vartate vṛtta-śuddhiḥ
dhruvam iha kulam asya śroṣyasi prāpta-kāle
tyaja kula-gata-śaṅkāṃ sādhyatāṃ svantam etat

dhātrī
5.1 haḷā keṇa khu bhaṇidaṃ
5.1b halā kena khalu bhaṇitam

nalinikā
5.2 ettha ko vi ṇa dissadi
5.2b atra ko 'pi na dṛśyate

dhātrī
5.3 pahiṭṭha-roma-kūvaṃ me sarīraṃ
5.4 a-saṃsaaṃ davveṇa bhaṇidaṃ
5.5 ahaṃ puṇa jāṇāmi ṇa eso kevaḷo māṇusa tti
5.3b prahṛṣṭa-roma-kūpaṃ me śarīram
5.4b a-saṃśayaṃ daivena bhaṇitam
5.5b ahaṃ punar jānāmi nai^ṣa kevalo mānuṣa iti

nalinikā
5.6 gado tassa kuḷa-sandeho
5.7 ahmāṇaṃ vaaṇaṃ karedi ṇa karedi tti cintemi
5.6b gatas tasya kula-sandehaḥ
5.7b asmākaṃ vacanaṃ karoti na karotī^ti cintayāmi

5.8 vicintya

5.9 dhaṇṇo khu so jaṇo imaṃ evaṃ ummādedi
5.10 kiṃ bahuṇā saaṃ kāma-devo vi bhaṭṭi-dāriāe rūvaṃ pekkhia kiḷissidi
5.11 teṇa so vi kiḷissidi tti takkemi
5.9b dhanyaḥ khalu sa janam imam evam unmādayati
5.10b kiṃ bahunā svayaṃ kāma-devo 'pi bhartṛ-dārikāyā rūpaṃ prekṣya kliśyate
5.11b tena so 'pi kliśyata iti tarkayāmi

dhātrī
5.12 haḷā eso tassa āvāso jaṃ tadā hatthi-sambhama-diase kodūhaḷeṇa āada hma
5.12b halā eṣa tasyā^vāsaḥ yaṃ tadā hasti-sambhrama-divase kautūhalenā^gate svaḥ

nalinikā
5.13 haḷā aho dassaṇīaṃ kido^vahāraṃ ca duvāra-muhaṃ
5.14 haḷā ehi pavisāmo
5.13b halā aho darśanīyaṃ kṛto^pahāraṃ ca dvāra-mukham
5.14b halā ehi praviśāvaḥ

dhātrī
5.15 haḷā kahiṃ bhaṭṭi-dārao
5.16 kiṃ bhaṇāsi caussāḷe vattadi tti
5.15b halā kutra bhartṛ-dārakaḥ
5.16b kiṃ bhaṇasi catuḥśāle vartata iti

5.17 parikramyāvalokya

5.18 aaṃ ahmāṇaṃ bhaṭṭi-dārao eko eva kiṃ vi cintaanto ciṭṭhai
5.18b ayam asmākaṃ bhartṛ-dāraka eka eva kim api cintayaṃs tiṣṭhati

nalinikā
5.19 haḷā ṇaṃ pavisāmo
5.19b halā nanu praviśāvaḥ

dhātrī
5.20 evaṃ karehma
5.20b evaṃ kurvaḥ

5.21 praviśya

5.22 suhaṃ ayyassa
5.22b sukham āryasya

avimārakaḥ
5.23 aho tasyā rūpa-sampat

dhātrī
5.24 sākulam

5.25 kiṇṇuhu bhave
5.26 suhaṃ ayyassa
5.25b kinnukhalu bhavet
5.26b sukham āryasya

avimārakaḥ

6
uraḥ stana-taṭālasaṃ jaghana-bhāra-khinnā tanuḥ

dhātrī
6.1 ammo vippaḷavadi
6.1b ammo vipralapati

avimārakaḥ

6
mukhaṃ nayana-vallabhaṃ prakṛti-tāmra-bimbā^dharam

dhātrī
6.2 dhaṇṇo khu so jaṇo imaṃ evaṃ ummādedi
6.2b dhanyaḥ khalu sa jana imam evam unmādayati

avimārakaḥ

6
bhaye 'pi yadi tādṛśaṃ nayana-pātra-peyaṃ vapuḥ

dhātrī
6.3 su-tthidaṃ kayyaṃ
6.3b su-sthitaṃ kāryam

avimārakaḥ

6
kathannu suratāntara-pracura-vibhramaṃ tad bhavet

dhātrī
6.4 eva imaṃ ummādedi
6.4b sai^ve^mam unmādayati

nalinikā
6.5 suṭṭhu bhaṇidaṃ-eso vi kiḷissidi tti
6.5b suṣṭhu bhaṇitam eṣo 'pi kliśyata iti

dhātrī
6.6 suṭṭhu viññādaṃ tue
6.7 suhaṃ ayyassa
6.6b suṣṭhu vijñātaṃ tvayā
6.7b sukham āryasya

avimārakaḥ
6.8 vilokya savrīlam

6.9 svāgataṃ bhavatībhyām

ubhe
6.10 avi suhaṃ
6.10b api sukham

avimāraka
6.11 bhaviṣyati vāṃ darśanena

dhātrī
6.12 ayya kiṃ cintīadi
6.12b ārya kiṃ cintyate

avimāraka
6.13 bhavati śāstraṃ cintyate

dhātrī
6.14 kiṃ ṇāma edaṃ ramaṇīaṃ satthaṃ vivitthe cintīadi
6.14b kiṃ nāmai^tad ramaṇīyaṃ śāstraṃ vivikte cintyate

avimāraka
6.15 bhavati yoga-śāstraṃ cintyate

dhātrī
6.16 sasmitam

6.17 paḍiggahidaṃ maṅgaḷa-vaaṇaṃ
6.18 joa-satthaṃ evva hodu
6.17b pratigṛhītaṃ maṅgala-vacanam
6.18b yoga-śāstram eva bhavatu

avimāraka
6.19 ātmagatam

6.20 ko nu khalu vākyā^rthaḥ
6.21 anyad apy abhilāṣa-vaśād anyathā saṅkalpayāmi

6.22 prakāśam

6.23 kim abhipretaṃ bhavatyāḥ

dhātrī
6.24 joaṃ icchantīo āada hma
6.25 aṇumado ayyeṇa joo tti ṇaṃ ṇiṭṭhidaṃ kayyaṃ ahmāaṃ rāa-'uḷe vivitte āvāse
6.26 tahiṃ pi ko vi jaṇo ahiadaraṃ joaṃ cintaanto acchadi
6.27 teṇa saha tahiṃ eva ayyeṇa suṭṭhu joa-vihāṇaṃ cintīadu tti
6.24b yogam icchantyāv āgate svaḥ
6.25b anumata āryeṇa yoga iti nanu niṣṭhitaṃ kāryam asmākaṃ rāja-kule vivikta āvāse
6.26b tatrā^pi ko 'pi jano 'dhikataraṃ yogaṃ cintayann asti
6.27b tena saha tatrai^^ryeṇa suṣṭhu yoga-vidhānaṃ cintyatām iti

avimāraka
6.28 katham adyā^pi ^vaśeṣāṇi me bhāgyāni

6.29 āsanād utthāya

6.30 bhavati punar dattā iva me prāṇāḥ
6.31 kutaḥ

7
tasyā bhayā^kulita-dṛṣṭi-viṣaṃ manojñaṃ
saumya-prakāram ati-tīkṣṇam avekṣya vaktram
unmādam abhyupagato 'smi ciraṃ bhavatyor
vākyā^mṛtena punar adya kṛtaḥ sasaṃjñaḥ

dhātrī
7.1 diṭṭhiā ayyeṇa paripāḷido aaṃ jaṇo
7.2 aḷam adi-ppasaṅgeṇa
7.3 ajja eva pavisidavvaṃ kaṇṇā-'uraṃ
7.4 amacco ayyabhūdio kaṇṇā-'ura-rakkhao kāsirāa-dūdeṇa saha ahmāaṃ mahārāeṇa pūido patthido a
7.1b diṣṭyā^ryeṇa paripālito 'yaṃ janaḥ
7.2b alam ati-prasaṅgena
7.3b adyai^va praveṣṭavyaṃ kanyā-puram
7.4b amātya āryabhūtikaḥ kanyā-pura-rakṣakaḥ kāśirāja-dūtena sahā^smākaṃ mahārājena pūjitaḥ prasthitaś ca

avimāraka
7.5 bāḍham
7.6 prathamaḥ kalpaḥ
7.7 bhavati kas tāvad auṣadham upalabhya mandī-bhavaty āturaḥ

dhātrī
7.8 pavesa-mattaṃ evva duḷḷahaṃ
7.9 sakkaṃ abbhantare ciraṃ vasiduṃ
7.8b praveśa-mātram eva durlabham
7.9b śakyam abhyantare ciraṃ vastum

avimāraka
7.10 praviṣṭa evā^haṃ cintayitavyaḥ
7.11 kriyatām anargala-viśālāḥ prāsāda-mālāḥ

dhātrī
7.12 evaṃ karehma
7.13 savvaṃ abbhantara-karaṇīaṃ saṃpādehma
7.14 a-ppamatto eva pavisadu ayyo
7.12b evaṃ kurvaḥ
7.13b sarvam abhyantara-karaṇīyaṃ saṃpādayāvaḥ
7.14b a-pramatta eva praviśatv āryaḥ

avimāraka
7.15 bhavati sakṛd abhidhīyatāṃ rāja-kulasya vidhānam

dhātrī
7.16 evaṃ via
7.16b evam iva

avimāraka
7.17 hanta bhoḥ

8
śrutvā tu rājño gṛha-saṃvidhānaṃ
praviṣṭam ātmānam avaiti buddhiḥ
na pauruṣaṃ vai para-dūṣaṇīyaṃ
na ced visaṃvādam upaiti daivam

8.1 vicintya

8.2 bhavati ko 'smākam asmin kārye pratyayaḥ

ubhe
8.3 aaṃ paccao
8.4 jedu bhaṭṭi-dārao
8.3b ayaṃ pratyayaḥ
8.4b jayatu bhartṛ-dārakaḥ

avimāraka
8.5 hanta gamyatāṃ samprati
8.6 pratīkṣyatām ardha-rātram

ubhe
8.7 jaṃ bhaṭṭi-dārao āṇavedi
8.7b yad bhartṛ-dāraka ājñāpayati


8.8 niṣkrānte


8.9 tataḥ praviśati vidūṣakaḥ

vidūṣakaḥ
8.10 aho ṇaarassa sohā saṃpadi
8.11 atthaṃ āsādido bhaavaṃ suyyo dīsai dahi-piṇḍa-paṇḍaresu pāsādesu aggā^paṇā^ḷindesu pasāria-guḷa-mahu-rasa-saṅgado via
8.12 gaṇiā-jaṇo ṇaaria-jaṇo a aṇṇoṇṇa-visesa-maṇḍidā attāṇaṃ daṃsaidu-kāmā tesu tesu pāsādesu sa-vibbhamaṃ sañcaranti
8.13 ahaṃ tu tādisāṇi pekkhia ummādiamāṇassa tattahodo ratti-sahāo homi tti ṇaarādo ṇiggado 'hmi
8.14 so vi dāva ahmāaṃ adhaṇṇadāe keṇa vi aṇ-attha-sañcintaṇeṇa aṇṇādiso via saṃvutto
8.15 edaṃ tattahodo āvāsa-gihaṃ
8.16 ajja ṇaarā^paṇā^ḷinde suṇāmi tattahodo gihādo ṇiggadā rāa-dāriāe dhattī sahī a tti
8.17 kiṃṇukhu ettha kayyaṃ
8.18 ahava hatthi-hattha-cañcaḷāṇi purusa-bhaggāṇi honti
8.19 ahava gacchadu aṇ-attho ahmāaṃ
8.20 avatthā-sadisaṃ rāa-'uḷaṃ pavisāmi
8.10b aho nagarasya śobhā samprati
8.11b astam āsādito bhagavān sūryo dṛśyate dadhi-piṇḍa-pāṇḍareṣu prāsādeṣv agrā^paṇā^lindeṣu prasārita-gula-madhu-rasa-saṅgata iva
8.12b gaṇikā-jano nāgarika-janaś ^nyonya-viśeṣa-maṇḍitāv ātmānaṃ darśayitu-kāmau teṣu teṣu prāsādeṣu sa-vibhramaṃ saṃcarataḥ
8.13b ahaṃ tu tādṛśāni prekṣyo^nmādyatas tatrabhavato rātri-sahāyo bhavāmī^ti nagarān nirgato 'smi
8.14b so 'pi tāvad asmākam adhanyatayā kenā^py an-artha-saṃcintanenā^nyādṛśa iva saṃvṛttaḥ
8.15b etat tatrabhavata āvāsa-gṛham
8.16b adya nagarā^paṇā^linde śṛṇomi tatrabhavato gṛhān nirgatā rāja-dārikāyā dhātrī sakhī ce^ti
8.17b kiṃnukhalv atra kāryam
8.18b athavā hasti-hasta-cañcalāni puruṣa-bhāgyāni bhavanti
8.19b athavā gacchatv an-artho 'smākam
8.20b avasthā-sadṛśaṃ rāja-kulaṃ praviśāmi

8.21 praviśya

8.22 eso attabhavaṃ kāmua-jaṇa-vaṇṇaeṇa aṇuḷitto via paṇḍu-bhāveṇa ido eva āacchadi
8.23 ahava savvaṃ aḷaṅkāro hodi su-rūvāṇaṃ
8.22b eṣo 'trabhavān kāmuka-jana-varṇakenā^nulipta iva pāṇḍu-bhāvene^ta evā^gacchati
8.23b athavā sarvam alaṅkāro bhavati su-rūpāṇām

8.24 upetya

8.25 jedu bhavaṃ
8.25b jayatu bhavān

avimāraka
8.26 vayasya ati-vilambitam iva bhavatā nagare

vidūṣakaḥ
8.27 tumaṃ dāva āmantaṇa-vippaḷaddho via bahmaṇo aho-rattaṃ cintesi
8.28 ahaṃ pi dāva diase ṇaaraṃ paribbhamia a-ḷaddha-bhoā pāaḍa-gaṇiā via rattiṃ passado saiduṃ āacchāmi
8.27b tvaṃ tāvad āmantraṇa-vipralabdha iva brāhmaṇo 'ho-rātraṃ cintayasi
8.28b aham api tāvad divase nagaraṃ paribhramyā^'-labdha-bhogā prākṛta-gaṇike^va rātrau pārśvataḥ śayitum āgacchāmi

avimāraka
8.29 sakhe priyaṃ te kathayiṣyāmi

vidūṣakaḥ
8.30 kiṃ samatto ahmāaṃ isi-sāvo
8.30b kiṃ samāpto 'smākam ṛṣi-śāpaḥ

avimāraka
8.31 mūrkha avaśyaṃ bhavitavye 'rthe kaḥ praharṣaḥ

vidūṣakaḥ
8.32 kiṃ puṇa aṇṇaṃ
8.32b kiṃ punar anyat

avimāraka
8.33 kiṃ na dṛṣṭā kuraṅgyā dhātrī nalinikā ca

vidūṣakaḥ
8.34 āma bho diṭṭhāo tattahodīo
8.35 kiṃ āṇīdaṃ
8.34b āma bhoḥ dṛṣṭe tatrabhavatyau
8.35b kim ānītam

avimāraka
8.36 asmac chokau^ṣadham ānītam

vidūṣakaḥ
8.37 pekkhāmi dāva
8.37b paśyāmi tāvat

avimāraka
8.38 kāle drakṣyasi
8.39 adya tāvac chrūyatām

vidūṣakaḥ
8.40 bhaṇādu bhaṇādu bhavaṃ
8.40b bhaṇatu bhaṇatu bhavān

avimāraka
8.41 kiṃ bahunā
8.42 tatrabhavatī bravīti adyai^va praveṣṭavyaṃ kanyā-puram iti

vidūṣakaḥ
8.43 vihasya

8.44 keṇa khu uvāeṇa abbhantaraṃ pavisia jīva-ggahaṇaṃ pattu-kāmo 'si
8.45 amaccā ṇāma visama-sīḷā kuntibhoassa
8.44b kena khalū^pāyenā^bhyantaraṃ praviśya jīva-grahaṇaṃ prāptu-kāmo 'si
8.45b amātyā nāma viṣama-śīlāḥ kuntibhojasya

avimāraka
8.46 kathaṃ bhavatā^pi śaṅkanīyam
8.47 paśya

9
bhagnā mayai^kena parāḥ sa-sainyā
adyā^pi gandhena na saṃśrayante
kiṃ mānuṣaiḥ so 'py asure^śvaro me
hato bhujābhyām avi-rūpa-dhārī

vidūṣakaḥ
9.1 jāṇāmi jāṇāmi bhavado a-māṇusāṇi kammāṇi
9.2 savvahā saṅkaṇīo ratti-cchaṇṇo para-giha-ppaveso
9.1b jānāmi jānāmi bhavato '-mānuṣāṇi karmāṇi
9.2b sarvathā śaṅkanīyo rātri-cchannaḥ para-gṛha-praveśaḥ

avimāraka
9.3 eṣa samāsaḥ
9.4 sarvathā praveṣṭavyaṃ kuntibhojasya kanyā-puram
9.5 tad anumantum arhati mahā-brāhmaṇaḥ

vidūṣakaḥ
9.6 kahaṃ maṃ ujjhia gacchasi
9.7 ahaṃ bhavantaṃ savva-kāḷaṃ ṇa muñcāmi
9.8 akkosanto vi ekko icchidavvo
9.6b kathaṃ mām ujjhitvā gacchasi
9.7b ahaṃ bhavantaṃ sarva-kālaṃ na muñcāmi
9.8b ākrośann apy eka eṣṭavyaḥ

avimāraka
9.9 na jānāti bhavān śāstra-mārgam

10
ekaḥ para-gṛhaṃ gacched dvitīyena tu mantrayet
bahubhiḥ samaraṃ kuryād ity ayaṃ śāstra-nirṇayaḥ

10.1 tasmād ekenai^va mayā praveṣṭavyaṃ kuntibhojasya kanyā-puram
10.2 na te vayaṃ śaṅkanīyāḥ
10.3 paśyatu bhavān
11
mita-guṇam iha kuntibhoja-sainyaṃ
nṛpa-bhavanaṃ vibhavaiḥ sukhaṃ praveṣṭum
vayam api ca bhujā^yudha-pradhānāḥ
kim iha sakhe bhavatā^pi śaṅkanīyāḥ

vidūṣakaḥ
11.1 jai evaṃ kido ṇiccao saṃpadi ṇaaraṃ pavisāmo
11.2 tahiṃ mama atthi mitto
11.3 tassa āvāse kāḷaṃ paḍivāḷahma
11.1b yady evaṃ kṛto niścayaḥ saṃprati nagaraṃ praviśāvaḥ
11.2b tatra mamā^sti mitram
11.3b tasyā^vāse kālaṃ pratipālayāvaḥ

avimāraka
11.4 samyag bhavān āha
11.5 sāmpratam abhyantaraṃ praviśya kṛtā^hniko mahārājenā^bhyanujñāto vāsa-gṛhe śayana-saṃvidhānaṃ praviśyā^'-jñāto nagaraṃ praviśya bhavato mitra-gṛhe kālaṃ pratipālayāmi


11.6 praviśya

ceṭī
11.7 jedu bhaṭṭi-dārao
11.8 āvuttaṃ hṇāṇo^daaṃ
11.7b jayatu bhartṛ-dārakaḥ
11.8b āvṛttaṃ snāno^dakam

avimāraka
11.9 ayam ayam āgacchāmi gacchā^grataḥ

ceṭī
11.10 jaṃ bhaṭṭi-dārao āṇavedi
11.10b yad bhartṛ-dāraka ājñāpayati


11.11 niṣkrāntā

avimāraka
11.12 vayasya astam-ito bhagavān divā-karaḥ
11.13 samprati hi

12
pūrvā tu kāṣṭhā timirā^nuliptā
sandhyā^ruṇā bhāti ca paścimā^śā
dvidhā vibhaktā^ntaram antarikṣaṃ
yāty ardha-nārī^śvara-rūpa-śobhām

vidūṣakaḥ
12.1 suṭṭhu bhavaṃ bhaṇādi
12.2 adikkando diaso
12.3 ārūḍho paoso
12.1b suṣṭhu bhavān bhaṇati
12.2b atikrānto divasaḥ
12.3b ārūḍhaḥ pradoṣaḥ

avimāraka
12.4 aho vicitra-svabhāvatā jagataḥ
12.5 kutaḥ

13
vyāmṛṣṭa-sūrya-tilako vitato^ḍu-mālo
naṣṭā^tapo mṛdu-mano-hara-śīta-vātaḥ
saṃlīna-kāmuka-janaḥ pravikīrṇa śū co ro
veṣā^ntaraṃ racayatī^va manuṣya-lokaḥ


13.1 niṣkrāntau

dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn