[Home]

svapnavāsavadattam

atha ṣaṣṭho 'ṅkaḥ


0.1 tataḥ praviśati kāñcukīyaḥ

kāñcukīyaḥ
0.2 ka iha bhoḥ kañcana-toraṇa-dvāram a-śūnyaṃ kurute


0.3 praviśya

pratīhārī
0.4 ayya ahaṃ vijaā
0.5 kiṃ karīadu
0.4b ārya ahaṃ vijayā
0.5b kiṃ kriyatām

kāñcukīyaḥ
0.6 bhavati nivedyatāṃ nivedyatāṃ vatsa-rājya-lābha-pravṛddho^dayāyo^dayanāya eṣa khalu mahāsenasya sakāśād raibhya-sagotrāḥ kāñcukīyaḥ prāptaḥ tatra-bhavatyā ^ṅgāravatyā preṣitā^ryā vasundharā nāma vāsavadattā-dhātrī ca pratīhāram upasthitā iti

pratīhārī
0.7 ayya a-desa-kāḷo paḍihārassa
0.7b ārya a-deśa-kālaḥ pratihārasya

kāñcukīyaḥ
0.8 katham a-deśa-kālo nāma

pratīhārī
0.9 suṇādu ayyo
0.10 ajja bhaṭṭiṇo suyyā-muha-ppāsāda-gadeṇa keṇa vi vīṇā vādidā
0.11 taṃ ca suṇia bhaṭṭiṇā bhaṇiaṃ ghosavadīe saddo via suṇīadi tti
0.9b śṛṇotv āryaḥ
0.10b adya bhartuḥ sūrya-mukha-prāsāda-gatena kenā^pi vīṇā vāditā
0.11b tāṃ ca śrutvā bhartrā bhaṇitaṃ ghoṣavatyāḥ śabda iva śrūyate iti

kāñcukīyaḥ
0.12 tatas tataḥ

pratīhārī
0.13 tado tahiṃ gacchia pucchido kudo imāe vīṇāe āgamo tti
0.14 teṇa bhaṇiaṃ ahmehiṃ ṇammadā-tīre kuyya-gumma-ḷaggā diṭṭhā
0.15 jai ppaoaṇaṃ imāe uvaṇīadu bhaṭṭiṇo tti
0.16 taṃ ca uvaṇīdaṃ aṅke karia mohaṃ gado bhaṭṭā
0.17 tado moha-ppaccāgadeṇa bappha-payyāuḷeṇa muheṇa bhaṭṭiṇā bhaṇiaṃ diṭṭhā 'si ghosavadi hu ṇa dissadi tti
0.18 ayya īdiso aṇ-avasaro
0.19 kahaṃ ṇivedemi
0.13b tatas tatra gatvā pṛṣṭaḥ kuto 'syā vīṇāyā āgama iti
0.14b tena bhaṇitam asmābhir narmadā-tīre kūrca-gulma-lagnā dṛṣṭā
0.15b yadi prayojanam anayā upanīyatāṃ bhartre iti
0.16b tāṃ co^panītām aṅke kṛṭvā mohaṃ gato bhartā
0.17b tato moha-pratyāgatena bāṣpa-paryākulena mukhena bhartrā bhaṇitaṃ dṛṣṭā^si ghoṣavati khalu na dṛśyata iti
0.18b ārya īdṛśo 'n-avasaraḥ
0.19b kathaṃ nivedayāmi

kāñcukīyaḥ
0.20 bhavati nivedyatām
0.21 idam api tad-āśrayam eva

pratīhārī
0.22 ayya iaṃ ṇivedemi
0.23 eso bhaṭṭā suyyāmuha-ppāsādādo odarai
0.24 iha evva ṇivedaissaṃ
0.22b ārya iyaṃ nivedayāmi
0.23b eṣa bhartā sūryāmukha-prāsādād avatarati
0.24b tad ihai^va nivedayiṣyāmi

kāñcukīyaḥ
0.25 bhavati tathā


0.26 ubhau niṣkrāntau

miśraviṣkambhaḥ


0.27 tataḥ praviśati rājā vidūṣakaśca

rājā

1
śruti-sukha-ninade kathaṃ nu devyāḥ
stana-yugale jaghana-sthale ca suptā
vihaga-gaṇa-rajo-vikīrṇa-daṇḍā
pratibhayam adhyuṣitā^sy araṇya-vāsam

1.1 api ca asnigdhā^si ghoṣavati tapasvinyā na smarasi
2
śroṇī-samudvahana-pārśva-nipīḍitāni
kheda-stanā^ntara-sukhāny upagūhitāni
uddiśya māṃ virahe paridevitāni
vādyā^ntareṣu kathitāni ca sasmitāni

vidūṣakaḥ
2.1 aḷaṃ dāṇi bhavaṃ adi-mattaṃ santappia
2.1b alam idānīṃ bhavān ati-mātraṃ santapya

rājā
2.2 vayasya maivaṃ

3
cira-prasuptaḥ kāmo me vīṇayā pratibodhitaḥ
tāṃ tu devīṃ na paśyāmi yasyā ghoṣavatī priyā

3.1 vasantaka śilpi-jana-sakāśān navayogāṃ ghoṣavatīṃ kṛtvā śīghram ānaya

vidūṣakaḥ
3.2 jaṃ bhavaṃ āṇavedi
3.2b yad bhavān ājñāpayati

3.3 vīṇāṃ gṛhītvā niṣkrāntaḥ

pratīhārī
3.4 jedu bhaṭṭā
3.5 eso khu mahāseṇassa saāsādo rabbha-sagotto kañcuīo devīe aṅgāravadīe pesidā ayyā vasundharā ṇāma vāsavadattā-dhattī a paḍihāraṃ uvaṭṭhidā
3.4b jayatu bhartā
3.5b eṣa khalu mahāsenasya sakāśād raibhya-sagotraḥ kāñcukīyo devyā^ṅgāravatyā preṣitā^ryā vasundharā nāma vāsavadattā-dhātrī ca pratihāram upasthitau

rājā
3.6 tena hi padmāvatī tāvad āhūyatām

pratīhārī
3.7 jaṃ bhaṭṭā āṇavedi
3.7b yad bhartā^jñāpayati

3.8 niṣkrāntā

rājā
3.9 kin nu khalu śīghram idānīm ayaṃ vṛttānto mahāsenena viditaḥ


3.10 tataḥ praviśati padmāvatī pratīhārī ca

pratīhārī
3.11 edu edu bhaṭṭi-dāriā
3.11b etv etu bhartṛ-dārikā

padmāvatī
3.12 jedu ayya-'utto
3.12b jayatv ārya-putraḥ

rājā
3.13 padmāvati kiṃ śrutaṃ mahāsenasya sakāśād raibhya-sagotraḥ kāñcukīyaḥ prāptas tatra-bhavatyā ^ṅgāravatyā preṣitā^ryā vasundharā nāma vāsavadattā-dhātrī ca pratihāram upasthitāv iti

padmāvatī
3.14 ayya-'utta piaṃ me ñādi-kuḷassa kusaḷa-vuttantaṃ soduṃ
3.14b ārya-putra priyaṃ me jñāti-kulasya kuśala-vṛttāntaṃ śrotum

rājā
3.15 anurūpam etad bhavatyā^bhihitaṃ vāsavadattā-svajano svajana iti
3.16 padmāvati āsyatām
3.17 kim idānīṃ ^syate

padmāvatī
3.18 ayya-'utta kiṃ mae saha uvaviṭṭho edaṃ jaṇaṃ pekkhissadi
3.18b ārya-putraḥ kiṃ mayā saho^paviṣṭa etaṃ janaṃ drakṣyati

rājā
3.19 ko 'tra doṣaḥ

padmāvatī
3.20 ayya-'uttassa a-varo pariggaho tti udāsīṇaṃ via hodi
3.20b ārya-putrasyā^'-paraḥ parigraha ity udāsīnam iva bhavati

rājā
3.21 kalatra-darśanā^rhaṃ janaṃ kalatra-darśanāt pariharatī^ti bahu-doṣam utpādayati
3.22 tasmād āsyatām

padmāvatī
3.23 jaṃ ayya-'utto āṇavedi
3.23b yad ārya-putra ājñāpayati

3.24 upaviśya

3.25 ayya-'utta tādo ambā kiṃ ṇu khu bhaṇissadi tti āviggā via saṃvuttā
3.25b ārya-putra tāto ^mbā kin nu khalu bhaṇiṣyatī^ty āvigne^va saṃvṛttā

rājā
3.26 padmāvati evam etat

4
kiṃ vakṣyatī^ti hṛdayaṃ pariśaṅkitaṃ me
kanyā mayā^py apahṛtā na ca rakṣitā
bhāgyaiś calair mahad avāpta-guṇo^padhātaḥ
putraḥ pitur janita-roṣa ivā^smi bhītaḥ

padmāvatī
4.1 na kiṃ sakkaṃ rakkhiduṃ patta-kāḷe
4.1b na kiṃ śakyaṃ rakṣituṃ prāpta-kāle

pratīhārī
4.2 eso kañcuīo dhattī a paḍihāraṃ uvaṭṭhidā
4.2b eṣa kāñcukīyo dhātrī ca pratihāram upasthitau

rājā
4.3 śighraṃ praveśyatām

pratīhārī
4.4 jaṃ bhaṭṭā āṇavedi
4.4b yad bhartā^jñāpayati


4.5 niṣkrāntā


4.6 tataḥ praviśati kāñcukīyaḥ dhātrī pratīhārī ca

kāñcukīyaḥ
4.7 bhoḥ

5
sambandhi-rājyam idam etya mahān praharṣaḥ
smṛtvā punar nṛpa-sutā-nidhanaṃ viṣādaḥ
kiṃ nāma daiva bhavatā na kṛtaṃ yadi syād
rājyaṃ parair apahṛtaṃ kuśalaṃ ca devyāḥ

pratīhārī
5.1 eso bhaṭṭā uvasappadu ayyo
5.1b eṣa bhartā upasarpatv āryaḥ

kāñcukīyaḥ
5.2 upetya

5.3 jayatv ārya-putraḥ

dhātrī
5.4 jedu bhaṭṭā
5.4b jayatu bhartā

rājā
5.5 sa-bahumānam

5.6 ārya

6
pṛthivyāṃ rāja-vaṃśyānām udayā^stam-aya-prabhuḥ
api rājā sa kuśalī mayā kāṅkṣita-bāndhavaḥ

kāñcukīyaḥ
6.1 atha kim
6.2 kuśalī mahāsenaḥ
6.3 ihā^pi sarva-gataṃ kuśalaṃ pṛcchati

rājā
6.4 āsanād utthāya

6.5 kim ājñāpayati mahāsenaḥ

kāñcukīyaḥ
6.6 sadṛśam etad vaidehī-putrasya
6.7 nanv āsana-sthenai^va bhavatā śrotavyo mahāsenasya sandeśaḥ

rājā
6.8 yad ājñāpayati mahāsenaḥ

6.9 upaviśati

kāñcukīyaḥ
6.10 diṣṭyā parair apahṛtaṃ rājyaṃ punaḥ pratyānītam iti
6.11 kutaḥ

7
kātarā ye 'py a-śaktā no^tsāhas teṣu jāyate
prāyeṇa hi narendra-śrīḥ so^tsāhair eva bhujyate

rājā
7.1 ārya sarvam etan mahāsenasya prabhāvaḥ
7.2 kutaḥ

8
aham avajitaḥ pūrvaṃ tāvat sutaiḥ saha lālito
dṛḍham apahṛtā kanyā bhūyo mayā na ca rakṣitā
nidhanam api ca śrutvā tasyās tathai^va mayi svatā
nanu yad ucitān vatsān prāptuṃ nṛpo 'tra hi kāraṇam

kāñcukīyaḥ
8.1 eṣa mahāsenasya sandeśaḥ
8.2 devyāḥ sandeśam ihā^tra-bhavatī kathayiṣyati

rājā
8.3 amba

9
ṣoḍaśā^ntaḥ-pura-jyeṣṭhā puṇyā nagara-devatā
mama pravāsa-duḥkhā^rtā mātā kuśalinī nanu

dhātrī
9.1 aroā bhaṭṭiṇī bhaṭṭāraṃ savva-gadaṃ kusaḷaṃ pucchadi
9.1b arogā bhaṭṭinī bhartāraṃ sarva-gataṃ kuśalaṃ pṛcchati

rājā
9.2 sarva-gataṃ kuśalam iti
9.3 amba īdṛśaṃ kuśalam

dhātrī
9.4 dāṇiṃ bhaṭṭā adi-mattaṃ santappiduṃ
9.4b me^dānīṃ bhartā^ti-mātraṃ santaptum

kāñcukīyaḥ
9.5 dhārayatv ārya-putraḥ
9.6 uparatā^py an-uparatā mahāsena-putrī evam anukampyamānā^rya-putreṇa
9.7 atha

10
kaḥ kaṃ śakto rakṣituṃ mṛtyu-kāle
rajju-cchede ke ghaṭaṃ dhārayanti
evaṃ lokas tulya-dharmo vanānāṃ
kāle kāle chidyate ruhyate ca

rājā
10.1 ārya mai^vam

11
mahāsenasya duhitā śiṣyā devī ca me priyā
kathaṃ na mayā śakyā smartuṃ dehā^ntareṣv api

dhātrī
11.1 āha bhaṭṭiṇī uvaradā vāsavadattā
11.2 mama mahāseṇassa jādisā govāḷaa-pāḷaā tādiso evva tumaṃ puḍhmaaṃ evva abhippedo jāmādua tti
11.3 edaṇ-ṇimittaṃ ujjaiṇiṃ āṇīdo
11.4 aṇ-aggi-sakkhiaṃ vīṇā-vavadeseṇa diṇṇā
11.5 attaṇo cavaḷadāe a-ṇivutta-vivāha-maṅgaḷo evva gado
11.6 aha a ahmehiṃ tava a vāsavadattāe a paḍikidiṃ citta-phaḷaāe āḷihia vivāho ṇivvutto
11.7 esā citta-phaḷaā tava saāsaṃ pesidā
11.8 edaṃ pekkhia ṇivvudo hohi
11.1b āha bhaṭṭinī uparatā vāsavadattā
11.2b mama mahāsenasya yādṛśau gopālaka-pālakau tādṛśa eva tvaṃ prathamam evā^bhipreto jāmāte^ti
11.3b etan nimittam ujjayinīm ānītaḥ
11.4b an-agni-sākṣikaṃ vīṇā-vyapadeśena dattā
11.5b ātmanaś capalatayā^'-nirvṛtta-vivāha-maṅgala eva gataḥ
11.6b atha ^vābhyāṃ tava ca vāsavadattāyāś ca pratikṛtiṃ citra-phalakāyām ālikhya vivāho nirvṛttaḥ
11.7b eṣā citra-phalakā tava sakāśaṃ preṣitā
11.8b etāṃ dṛṣṭvā nirvṛto bhava

rājā
11.9 aho ati-snigdham anurūpaṃ ^bhihitaṃ tatra-bhavatyā

12
vākyam etat priyataraṃ rājya-lābha-śatād api
aparāddheṣv api sneho yad asmāsu na vismṛtaḥ

padmāvatī
12.1 ayya-'utta citra-gadaṃ guru-aṇaṃ pekkhia abhivādeduṃ icchāmi
12.1b ārya-putra citra-gataṃ guru-janaṃ dṛṣṭvā^bhivādayitum icchāmi

dhātrī
12.2 pekkhadu pekkhadu bhaṭṭi-dāriā
12.2b paśyatu paśyatu bhartṛ-dārikā

12.3 citraphalakāṃ darśayati

padmāvatī
12.4 dṛṣṭvā ātmagatam

12.5 haṃ adi-sadisī khu iaṃ ayyāe āvantiāe
12.5b ham ati-sadṛśī khalv iyam āryāyā āvantikāyāḥ

12.6 prakāśam

12.7 ayya-'utta sadisī khu iaṃ ayyāe
12.7b ārya-putra sadṛśī khalv iyam āryāyāḥ

rājā
12.8 na sadṛśī
12.9 sai^ve^ti manye
12.10 bhoḥ kaṣṭam

13
asya snigdhasya varṇasya
vipattir dāruṇā katham
idaṃ ca mukha-mādhuryaṃ
kathaṃ dūṣitam agninā

padmāvatī
13.1 ayya-'uttassa paḍikidiṃ pekkhia jāṇāmi iaṃ ayyāe sadisī ṇa ve^tti
13.1b ārya-putrasya pratikṛtiṃ dṛṣṭvā jānāmī^yam āryayā sadṛśī na ve^ti

dhātrī
13.2 pekkhadu pekkhadu bhaṭṭi-dāriā
13.2b paśyatu paśyatu bhartṛ-dārikā

padmāvatī
13.3 dṛṣṭvā

13.4 ayya-'uttassa paḍikidīe sadisadāe jāṇāmi iaṃ ayyāe sadisi tti
13.4b ārya-putrasya pratikṛtyāḥ sadṛśatayā jānāmī^yam āryayā sadṛśī^ti

rājā
13.5 devi citra-darśanāt prabhṛti prahṛṣṭo^dvignām iva tvāṃ paśyāmi
13.6 kim idam

padmāvatī
13.7 ayya-'utta imāe paḍikidīe sadisī iha evva paḍivasadi
13.7b ārya-putra asyāḥ pratikṛtyāḥ sadṛśī^hai^va prativasati

rājā
13.8 kiṃ vāsavadattāyāḥ

padmāvatī
13.9 āma
13.9b āma

rājā
13.10 tena hi śīghram ānīyatām

padmāvatī
13.11 ayya-'utta mama kaṇṇā-bhāve keṇa vi bahmaṇeṇa mama bhaiṇia tti ṇṇāso ṇikkhitto
13.12 posida-bhattuā para-purusa-daṃsaṇaṃ pariharadi
13.13 ayyaṃ mae saha āadaṃ pekkhia jāṇādu ayya-'utto
13.11b ārya-putra mama kanyā-bhāve kenā^pi brāhmaṇena mama bhaginike^ti nyāso nikṣiptaḥ
13.12b proṣita-bhartṛkā para-puruṣa-darśanaṃ pariharati
13.13b tad āryāṃ mayā sahā^gatāṃ dṛṣṭvā jānātv ārya-putraḥ

rājā

14
yadi viprasya bhaginī vyaktam anyā bhaviṣyati
parasparagatā loke dṛśyate rūpa-tulyatā


14.1 praviśya

pratīhārī
14.2 jedu bhaṭṭā
14.3 eso ujjaiṇīo bahmaṇo bhaṭṭiṇīe hatthe mama bhaiṇia tti ṇṇāso ṇikkhitto taṃ paḍiggahiduṃ paḍihāraṃ uvaṭṭhido
14.2b jayatu bhartā
14.3b eṣa ujjayinīyo brāhmaṇaḥ bhaṭṭinyā haste mama bhaginike^ti nyāso nikṣiptaḥ taṃ pratigrahītuṃ pratihāram upasthitaḥ

rājā
14.4 padmāvati kin nu sa brāhmaṇaḥ

padmāvatī
14.5 hodavvaṃ
14.5b bhavitavyam

rājā
14.6 śīghraṃ praveśyatām abhyantara-samudācāreṇa sa brāhmaṇaḥ

pratīhārī
14.7 jaṃ bhaṭṭā āṇavedi
14.7b yad bhartā^jñāpayati

14.8 niṣkrāntā

rājā
14.9 padmāvati tvam api tām ānaya

padmāvatī
14.10 jaṃ ayya-'utto āṇavedi
14.10b yad ārya-putra ājñāpayati

14.11 niṣkrāntā


14.12 tataḥ praviśati yaugandharāyaṇaḥ pratīhārī ca

yaugandharāyaṇaḥ
14.13 bhoḥ

14.14 ātmagatam

15
pracchādya rāja-mahiṣīṃ nṛpater hitā^rthaṃ
kāmaṃ mayā kṛtam idaṃ hitam ity avekṣya
siddhe 'pi nāma mama karmaṇi pārthivo 'sau
kiṃ vakṣyatī^ti hṛdayaṃ pariśaṅkitaṃ me

pratīhārī
15.1 eso bhaṭṭā
15.2 upasappadu ayyo
15.1b eṣa bhartā
15.2b upasarpatv āryaḥ

yaugandharāyaṇaḥ
15.3 upasṛtya

15.4 jayatu bhavān jayatu

rājā
15.5 śruta-pūrva iva svaraḥ
15.6 bho brāhmaṇa kiṃ bhavataḥ svasā padmāvatyā haste nyāsa iti nikṣiptā

yaugandharāyaṇaḥ
15.7 athakim

rājā
15.8 tena hi tvaryatāṃ tvaryatām asya bhaginikā

pratīhārī
15.9 jaṃ bhaṭṭā āṇavedi
15.9b yad bhartā^jñāpayati

15.10 niṣkrāntā


15.11 tataḥ praviśati padmāvatī āvantikā pratīhārī ca

padmāvatī
15.12 edu edu ayyā
15.13 piaṃ de ṇivedemi
15.12b etv etv āryā
15.13b priyaṃ te nivedayāmi

āvantikā
15.14 kiṃ kiṃ
15.14b kiṃ kiṃ

padmāvatī
15.15 bhādā de āado
15.15b bhrātā te āgataḥ

āvantikā
15.16 diṭṭhiā idāṇiṃ pi sumaradi
15.16b diṣṭye^dānīm api smarati

padmāvatī
15.17 upasṛtya

15.18 jedu ayya-'utto
15.19 eso ṇāso
15.18b jayatv ārya-putraḥ
15.19b eṣa nyāsaḥ

rājā
15.20 niryātaya padmāvati sākṣiman nyāso niryātayitavyaḥ
15.21 ihā^tra-bhavān raibhyaḥ atra-bhavatī ^dhikaraṇaṃ bhaviṣyataḥ

padmāvatī
15.22 ayya ṇīadāṃ dāṇiṃ ayyā
15.22b ārya nīyatām idānīm āryā

dhātrī
15.23 āvantikāṃ nirvarṇya

15.24 ammo bhaṭṭi-dāriā vāsavadattā
15.24b ammo bhartṛ-dārikā vāsavadattā

rājā
15.25 kathaṃ mahāsena-putrī
15.26 devi praviśa tvam abhyantaraṃ padmāvatyā saha

yaugandharāyaṇaḥ
15.27 na khalu na khalu praveṣṭavyam
15.28 mama bhaginī khalv eṣā

rājā
15.29 kiṃ bhavān āha
15.30 mahāsena-putrī khalv eṣā

yaugandharāyaṇaḥ
15.31 bho rājan

16
bhāratānāṃ kule jāto vinīto jñānavāñ chuciḥ
tannāīsi balād dhartuṃ rāja-dharmasya deśikaḥ

rājā
16.1 bhavatu paśyāmas tāvad rūpa-sādṛśyam
16.2 saṃkṣipyatāṃ yavanikā

yaugandharāyaṇaḥ
16.3 jayatu svāmī

vāsavadattā
16.4 jedu ayya-'utto
16.4b jayatv ārya-putraḥ

rājā
16.5 aye asau yaugandharāyaṇaḥ iyaṃ mahāsena-putrī

17
kin nu satyam idaṃ svapnaḥ bhūyo dṛśyate mayā
anayā^py evam evā^haṃ dṛṣṭayā vañcitas tadā

yaugandharāyaṇaḥ
17.1 svāmin devy-apanayena kṛtā^parādhaḥ khalv aham
17.2 tat kṣantum arhati svāmī

17.3 iti pādayoḥ patati

rājā
17.4 utthāpya

17.5 yaugandharāyaṇo bhavān nanu

18
mithyo^nmādaiś ca yuddhaiś ca śāstra-dṛṣṭaiś ca mantritaiḥ
bhavad-yatnaiḥ khalu vayaṃ majjamānāḥ samuddhṛtāḥ

yaugandharāyaṇaḥ
18.1 svāmi-bhāgyānām anugantāro vayam

padmāvatī
18.2 ammahe ayyā khu iaṃ
18.3 ayye sahī-jaṇa-samudāāreṇa a-jāṇantīe adikkando samudāāro
18.4 sīseṇa pasādemi
18.2b aho āryā khalv iyam
18.3b ārye sakhī-jana-samudācāreṇā^'-jānatyā^tikrāntaḥ samudācāraḥ
18.4b tac chīrṣeṇa prasādayāmi

vāsavadattā
18.5 padmāvatīm utthāpya

18.6 uṭṭhehi uṭṭhehi avihave uṭṭhehi
18.7 atthisaaṃ ṇāma sarīraṃ avaraddhai
18.6b uttiṣṭho^ttiṣṭhā^vidhave uttiṣṭha
18.7b arthisvaṃ nāma śarīram aparādhyati

rājā
18.8 vayasya yaugandharāyaṇa devy-apanaye kṛtā te buddhiḥ

yaugandharāyaṇaḥ
18.9 kauśāmbī-mātraṃ paripālayāmī^ti

rājā
18.10 atha padmāvatyā haste kiṃ nyāsa-kāraṇam

yaugandharāyaṇaḥ
18.11 puṣpakabhadrādibhir ādeśikair ādiṣṭā svāmino devī bhaviṣyatī^ti

rājā
18.12 idam api rumaṇvatā jñātam

yaugandharāyaṇaḥ
18.13 svāmin sarvair eva jñātam

rājā
18.14 aho śaṭhaḥ khalu rumaṇvān

yaugandharāyaṇaḥ
18.15 svāmin devyāḥ kuśala-nivedanā^rtham adyai^va pratinivartatām atrabhavān raibhyo 'tra-bhavatī ca

rājā
18.16 na na
18.17 sarva eva vayaṃ yāsyāmo devyā padmāvatyā saha

yaugandharāyaṇaḥ
18.18 yadājñāpayati svāmī


18.19 bharatavākyam

19
imāṃ sāgara-paryantāṃ himavad-vindhya-kuṇḍalām
mahīm ekā^tapatrāṅkāṃ rāja-siṃhaḥ praśāstu naḥ


19.1 niṣkrāntāḥ sarve

ṣaṣṭho 'ṅkaḥ

iti svapnanāṭakam avasitam





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn