[Home]

madhyamavyāyogaḥ


0.1 tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
pāyāt sa vo 'sura-vadhū-hṛdayā^vasādaḥ
pādo hareḥ kuvalayā^'-mala-khaḍga-nīlaḥ
yaḥ prodyatas tri-bhuvanai^kamaṇe rarāja
vaidūrya-saṅkrama ivā^mbara-sāgarasya

1.1 evam āryamiśrān vijñāpayāmi
1.2 aye kin nu khalu mayi vijñāpana-vyagre śabda iva śrūyate aṅga paśyāmi

nepathye
1.3 bhos tāta ko nu khalv eṣaḥ

sūtradhāraḥ
1.4 bhavatu vijñātam

2
bhoḥ-śabdo^ccāraṇād asya brāhmaṇo 'yaṃ na saṃśayaḥ
trāsyate nir-viśaṅkena kenacit pāpa-cetasā

nepathye
2.1 bhos tāta ko nu khalv eṣaḥ

sūtradhāraḥ
2.2 hanta dṛḍhaṃ vijñātam
2.3 eṣa khalu pāṇḍava-madhyamasya ātma-jo hiḍimbā-raṇi-sambhūto rākṣasā^gnir a-kṛta-vairaṃ brāhmaṇa-janaṃ vitrāsayati
2.4 bhoḥ kaṣṭaṃ kaṣṭaṃ khalu patnī-suta-parivṛtasya brāhmaṇasya vṛttāntaḥ atra hi

3
śrāntaiḥ sutaiḥ parivṛtas taruṇaiḥ sadāro
vṛddho dvi-jo niśi-carā^nucaraḥ sa eṣaḥ
vyāghrā^nusāra-carito vṛṣabhaḥ sadhenuḥ
santrasta-vatsaka iva ākulatām upaiti


3.1 niṣkrāntaḥ


3.2 sthāpanā


3.3 tataḥ praviśati suta-traya-kalatra-parivṛtaḥ keśavadāsaḥ pṛṣṭhato ghaṭotkacaś ca

vṛddhaḥ
3.4 bhoḥ ko nu khalv eṣaḥ

4
taruṇa-ravi-kara-prakīrṇa-keśo bhru-kuṭipuṭo^jjvala-piṅgalā^yatā^kṣaḥ
sa-taḍid iva ghanaḥ sa-kaṇṭha-sūtro yuga-nidhane pratimākṛtir harasya

prathamaḥ
4.1 bhos tāta ko nu khalv eṣaḥ

5
graha-yugala-nibhā^kṣaḥ pīna-vistīrṇa-vakṣāḥ
kanaka-kapiśa-keśaḥ pīta-kauśeya-vāsāḥ
timira-nivaha-varṇaḥ pāṇḍaro^dvṛtta-daṃṣṭro
nava iva jala-garbho līyamāne^ndu-lekhaḥ

dvitīyaḥ
5.1 ka eṣa bhoḥ

6
kalabha-daśana-daṃṣṭro lāṅgalā^kāra-nāsaḥ
kari-vara-kara-bāhur nīla-jīmūta-varṇaḥ
huta-huta-vaha-dīpto yaḥ sthito bhāti bhīmas
tri-pura-pura-nihantuḥ śaṅkarasya iva roṣaḥ

tṛtīyaḥ
6.1 bhos tāta ko nu khalv asmān pīḍayati

7
vajra-pāto '-cale^ndrāṇāṃ śyenaḥ sarva-patatriṇām
mṛge^ndro mṛga-saṅghānāṃ mṛtyuḥ puruṣa-vigrahaḥ

brāhmaṇī
7.1 ayya ko eso ahmāaṃ sandāvei
7.1b ārya ka eṣo 'smān santāpayati

ghaṭotkacaḥ
7.2 bho brāhmaṇa tiṣṭha tiṣṭha

8
kiṃ yāsi mad-bhaya-vināśita-dhairya-sāro
vitrasta-dāra-suta-rakṣaṇa-hīna-śakte
tārkṣyā^gra-pakṣa-pavano^ddhata-roṣavahni-
tīvraḥ kalatra-sahito bhuja-go yathā^rtaḥ

8.1 bho brāhmaṇa na gantavyaṃ na gantavyam

vṛddhaḥ
8.2 brāhmaṇi na bhetavyaṃ putrakāḥ na bhetavyam savimarśā hy asya vāṇī

ghaṭotkacaḥ
8.3 bhoḥ kaṣṭam

9
jānāmi sarvatra sadā ca nāma dvi-jo^ttamāḥ pūjyatamāḥ pṛthivyām
a-kāryam etac ca mayā adya kāryaṃ mātur niyogād apanīta-śaṅkam

vṛddhaḥ
9.1 brāhmaṇi kiṃ na smarasi tatra-bhavatā jalaklinnena muninā uktam an-apeta-rākṣasam idaṃ vanam a-pramādena gantavyam iti
9.2 tad eva utpannaṃ bhayam

brāhmaṇī
9.3 kiṃ dāṇi ayyo majjha-ttha-vaṇṇo via dissadi
9.3b kim idānīm āryo madhya-stha-varṇa iva dṛśyate

vṛddhaḥ
9.4 kiṃ kariṣyāmi manda-bhāgyaḥ

brāhmaṇī
9.5 ṇaṃ vikkosāmo
9.5b nanu vikrośāmaḥ

prathamaḥ
9.6 bhavati kasya vayaṃ vikrośāmaḥ

10
idaṃ hi śūnyaṃ timiro^tkara-prabhair naga-prakārair avaruddha-dik-patham
kha-gair mṛgaiś ca api samākulā^ntaraṃ vanaṃ nivāsā^bhimataṃ manasvinām

vṛddhaḥ
10.1 brāhmaṇi na bhetavyaṃ na bhetavyam manasvi-jana-nivāsa-yogyam iti śrutvā vigata iva me santrāsaḥ
10.2 śaṅke na atra atidūreṇa pāṇḍavā^śrameṇa bhavitavyam
10.3 pāṇḍavās tu

11
yuddha-priyāś ca śaraṇā^gata-vatsalāś ca
dīneṣu pakṣa-patitāḥ kṛta-sāhasāś ca
evaṃ-vidha-pratibhayā^kṛti-ceṣṭitānāṃ
daṇḍaṃ yathā^rham iha dhārayituṃ samarthāḥ

prathamaḥ
11.1 bhos tāta na tatra pāṇḍavā iti manye

vṛddhaḥ
11.2 putra kathaṃ tvaṃ jānīṣe

prathamaḥ
11.3 tasmād āśramād āgatena kenacid brāhmaṇena śatakumbhaṃ nāma yajñam anubhavituṃ maharṣer dhaumyasya āśramaṃ gatā iti

vṛddhaḥ
11.4 hanta hatāḥ smaḥ

prathamaḥ
11.5 tāta na tu sarva eva
11.6 āśrama-paripālanā^rtham iha sthāpitaḥ kila madhyamaḥ

vṛddhaḥ
11.7 yady evaṃ sannihitāḥ sarva eva pāṇḍavāḥ

prathamaḥ
11.8 sa ca apy asyāṃ velāyāṃ vyāyāma-paricayā^rthaṃ viprakṛṣṭa-deśa iti śrūyate

vṛddhaḥ
11.9 hanta nir-āśāḥ smaḥ
11.10 bhavatu putra vyapaśrayiṣye tāvad enam

prathamaḥ
11.11 alam alaṃ pariśrameṇa

vṛddhaḥ
11.12 putra nirveda-pratyarthinī khalu prārthanā
11.13 bhavatu paśyāmas tāvat
11.14 bhoḥ puruṣa asty asmākaṃ mokṣaḥ

ghaṭotkacaḥ
11.15 mokṣo 'sti samayataḥ

vṛddhaḥ
11.16 kaḥ samayaḥ

ghaṭotkacaḥ
11.17 asti me tatra-bhavatī jananī
11.18 tayā aham ājñāptaḥ putra mama upavāsa-nisargā^rtham asmin vana-pradeśe kaścin mānuṣaḥ parimṛgya ānetavya iti
11.19 tato mayā āsādito bhavān

12
patnyā cāritra-śālinyā dvi-putro mokṣam icchasi
balā^'-balaṃ parijñāya putram ekaṃ visarjaya

vṛddhaḥ
12.1 haṃ bho rākṣasā^pasada

13
kim ahaṃ śrutavān vṛddhaḥ putraṃ śīla-guṇā^nvitam
puruṣā^dasya dattvā^haṃ kathaṃ nirvṛtim āpnuyām

ghaṭotkacaḥ

14
yady arthito dvi-ja-śreṣṭha putram ekaṃ na muñcasi
sa-kuṭumbaḥ kṣaṇena eva vināśam upayāsyasi

vṛddhaḥ
14.1 eṣa eva me niścayaḥ

15
kṛta-kṛtyaṃ śarīraṃ me pariṇāmena jarjaram
rākṣasā^gnau sutā^pekṣī hoṣyāmi vidhi-saṃskṛtam

brāhmaṇī
15.1 ayya evaṃ
15.2 padi-matta-dhammiṇī padi-vvada tti ṇāma
15.3 gahīda-phaḷeṇa ediṇā sarīreṇa ayyaṃ kuḷaṃ ca rakkhiduṃ icchāmi
15.1b ārya evam
15.2b pati-mātra-dharmiṇī pati-vratā iti nāma
15.3b grahīta-phalena etena śarīreṇa āryaṃ kulaṃ ca rakṣitum icchāmi

ghaṭotkacaḥ
15.4 na khalu strījano 'bhimatas tatra-bhavatyā

vṛddhaḥ
15.5 aham anugamiṣyāmi bhavantam

ghaṭotkacaḥ
15.6 ā vṛddhas tvam apasara

prathamaḥ
15.7 bhos tāta bravīmi khalu tāvat kiñcit

vṛddhaḥ
15.8 putra kathaya

prathamaḥ

16
mama prāṇair guru-prāṇān icchāmi parirakṣitum
rakṣaṇā^rthaṃ kulasya asya moktum arhati māṃ bhavān

dvitīyaḥ
16.1 ārya evam

17
jyeṣṭhaḥ śreṣṭhaḥ kule loke pitṝṇāṃ ca susampriyaḥ
tato 'ham eva yāsyāmi guru-vṛttim anusmara

tṛtīyaḥ
17.1 āryau evam

18
jyeṣṭho bhrātā pitṛ-samaḥ kathito brahma-vādibhiḥ
tato 'haṃ kartum asmy arho gurūṇāṃ prāṇa-rakṣaṇam

prathamaḥ
18.1 vatsa evam

19
āpadaṃ hi pitā prāpto jyeṣṭha-putreṇa tāryate
tato 'ham eva yāsyāmi gurūṇāṃ prāṇa-rakṣaṇāt

vṛddhaḥ
19.1 jyeṣṭham iṣṭatamaṃ na śaknomi parityaktum

brāhmaṇī
19.2 jaha ayyo jeṭṭham icchadi taha ahaṃ pi kaṇiṭṭham icchāmi
19.2b yathā āryo jyeṣṭham icchati tathā aham api kaniṣṭham icchāmi

dvitīyaḥ
19.3 pitror an-iṣṭaḥ kasya idānīṃ priyaḥ

ghaṭotkacaḥ
19.4 ahaṃ rīto 'smi śīghram āgaccha

dvitīyaḥ

20
dhanyo 'smi yad guru-prāṇāḥ svaiḥ prāṇaiḥ parirakṣitāḥ
bandhu-snehād dhi mahataḥ kāla-snehas tu dur-labhaḥ

ghaṭotkacaḥ
20.1 aho sva-jana-vātsalyam asya brāhmaṇa-baṭoḥ

dvitīyaḥ
20.2 bhos tāta abhivādaye

vṛddhaḥ
20.3 ehy ehi putra

21
vinimāya guru-prāṇān svaiḥ prāṇair guru-vatsala
a-kṛtā^tma-durāvāpaṃ brahma-lokam avāpnuhi

dvitīyaḥ
21.1 anugṛhīto 'smi
21.2 amba abhivādaye

brāhmaṇī
21.3 jāda ciraṃ jīva
21.3b jāta ciraṃ jīva

dvitīyaḥ
21.4 anugṛhīto 'smi
21.5 ārya abhivādaye

prathamaḥ
21.6 ehy ehi vatsa

22
pariṣvajasva gāḍhaṃ māṃ pariṣvaktaḥ śubhair guṇaiḥ
kīrtyā tava pariṣvaktā bhaviṣyati vasundharā

dvitīyaḥ
22.1 anugṛhīto 'smi

tṛtīyaḥ
22.2 ārya abhivādaye

dvitīyaḥ
22.3 svasti

tṛtīyaḥ
22.4 anugṛhīto 'smi

dvitīyaḥ
22.5 bhoḥ puruṣa bravīmi kiñcit

ghaṭotkacaḥ
22.6 brūhi brūhi śīghram

dvitīyaḥ
22.7 etasmin vanā^ntare jalā^śaya iva dṛśyate
22.8 tatra me prakalpita-para-lokasya pipāsā-pratīkāraṃ kariṣyāmi

ghaṭotkacaḥ
22.9 dṛḍha-vyavasāyin gamyatām
22.10 atikrāmati mātur āhārakālaḥ
22.11 śīghram āgaccha

dvitīyaḥ
22.12 bhos tāta eṣa gacchāmi


22.13 niṣkrāntaḥ

vṛddhaḥ
22.14 parimuṣitāḥ smo bhoḥ parimuṣitāḥ smaḥ

23
yas tri-śṛṅgo mama tv āsīn mano-jño vaṃśa-parvataḥ
sa madhya-śṛṅga-bhaṅgena manas tapati me bhṛśam

23.1 putra kathaṃ gata eva
24
taruṇa taruṇa-tānu-rūpa-kānte niyama-parā^dhyayana-prasakta-buddhe
katham iha gaja-rāja-danta-bhagnas tarur iva yāsyasi puṣpito vināśam

ghaṭotkacaḥ
24.1 cirāyate khalu brāhmaṇa-baṭuḥ
24.2 atikrāmati mātur āhāra-kālaḥ
24.3 kin nu khalu kariṣye bhavatu dṛṣṭam
24.4 bho brāhmaṇa āhūyatāṃ tava putraḥ

vṛddhaḥ
24.5 ham ati-rākṣasaṃ khalu te vacanam

ghaṭotkacaḥ
24.6 kathaṃ ruṣyati marṣayatu marṣayatu bhavān
24.7 ayaṃ me prakṛti-doṣaḥ
24.8 atha kinnāmā tava putraḥ

vṛddhaḥ
24.9 etad api na śakyam śrotum

ghaṭotkacaḥ
24.10 yuktaṃ bhoḥ brāhmaṇa-kumāra kinnāmā te bhrātā

prathamaḥ
24.11 tapasvī madhyamaḥ

ghaṭotkacaḥ
24.12 madhyama iti sadṛśam asya
24.13 aham eva yāsyāmi
24.14 bho bho madhyama madhyama śighram āgaccha


24.15 tataḥ praviśati bhīmasenaḥ

bhīmasenaḥ
24.16 bhoḥ kasya ayaṃ svaraḥ

25
kha-ga-śata-virute virauti tāraṃ druma-gahane dṛḍha-saṅkaṭe vane 'smin
janayati ca mano-jvaraṃ svaro 'yaṃ bahu-sadṛśo hi dhanañjaya-svarasya

ghaṭotkacaḥ
25.1 cirāyate khalu brāhmaṇa-baṭuḥ
25.2 atikrāmati mātur āhāra-kālaḥ
25.3 kin nu khalu kariṣye bhavatu dṛṣṭam
25.4 uccaiḥ śabdāpayāmi
25.5 bho madhyama śīghram āgaccha

bhīmasenaḥ
25.6 bhoḥ ko nu khalv etasmin vanā^ntare mama vyāyāma-vighnam utpādya madhyama madhyama iti māṃ śabdāpayati bhavatu paśyāmas tāvat

25.7 parikramya avalokya

25.8 aho darśanīyo 'yaṃ puruṣaḥ ayaṃ hi

26
siṃhā^syaḥ siṃha-daṃṣṭro madhu-nibha-nayanaḥ snigdha-gambhīra-kaṇṭho
babhru-bhrūḥ śyena-nāso dvirada-pati-hanur dīrgha-viśliṣṭa-keśaḥ
vyūḍho^ vajra-madhyo gaja-vṛṣabha-gatir lamba-pīnā^ṃsa-bāhuḥ
su-vyaktaṃ rākṣasī-jo vipula-bala-yuto loka-vīrasya putraḥ

ghaṭotkacaḥ
26.1 cirāyate khalu brāhmaṇa-baṭuḥ
26.2 atikrāmati mātur āhārakālaḥ
26.3 kim idānīṃ kariṣye bhavatu uccair āhvānaṃ kariṣye
26.4 bho bho madhyama śīghram āgaccha

bhīmasenaḥ
26.5 bhoḥ prāpto 'smi

ghaṭotkacaḥ
26.6 na khalv ayaṃ brāhmaṇa-baṭuḥ
26.7 aho darśanīyo 'yaṃ puruṣaḥ ya eṣaḥ

27
siṃhā^kṛtiḥ kanaka-tāla-samāna-bāhur
madhye tanur garuḍa-pakṣa-vilipta-pakṣaḥ
viṣṇur bhaved vikasitā^mbu-ja-patra-netro
netre mama āharati bandhur iva āgato 'yam

27.1 bho madhyama tvāṃ khalv ahaṃ śabdāpayāmi

bhīmasenaḥ
27.2 ataḥ khalv ahaṃ prāptaḥ

ghaṭotkacaḥ
27.3 kiṃ bhavān api madhyamaḥ

bhīmasenaḥ
27.4 na tāvad aparaḥ

28
madhyamo 'ham avadhyānām utsiktānāṃ ca madhyamaḥ
madhyamo 'haṃ kṣiter bhadra bhrātṝṇām api madhyamaḥ

ghaṭotkacaḥ
28.1 bhavitavyam

bhīmasenaḥ
28.2 api ca

29
madhyamaḥ pañca-bhūtānāṃ pārthivānāṃ ca madhyamaḥ
bhave ca madhyamo loke sarva-kāryeṣu madhyamaḥ

vṛddhaḥ

30
madhyamas tv iti samprokte nūnaṃ pāṇḍava-madhyamaḥ
asmān moktum iha āyāto darpān mṛtyor iva utthitaḥ

30.1 praviśya

madhyamaḥ

31
asyām ācamya padminyāṃ para-lokeṣu dur-labham
ātmanā eva ātmano dattaṃ padma-patro^jjvalaṃ jalam

31.1 upagamya

31.2 bhoḥ puruṣa prāpto 'smi

ghaṭotkacaḥ
31.3 prāptavān idānīṃ khalv asi madhyama madhyama ita itaḥ

vṛddhaḥ
31.4 bhīmam upagamya

31.5 bho madhyama paritrāyasva brāhmaṇa-kulam

bhīmasenaḥ
31.6 na bhetavyaṃ na bhetavyam
31.7 madhyamo 'ham abhivādaye

vṛddhaḥ
31.8 vāyur iva dīrghā^yur bhava

bhīmasenaḥ
31.9 anugṛhīto 'smi
31.10 kuto bhayam āryasya

vṛddhaḥ
31.11 śrūyatām
31.12 ahaṃ khalu kuru-rājena yudhiṣṭhireṇā^dhiṣṭhita-pūrve kurujāṅgale yūpagrāmavāstavyo māṭharasagotraś ca kalpaśākhādhvaryuḥ keśavadāso nāma brāhmaṇaḥ
31.13 tasya mama uttarasyāṃ diśy udyāmaka-grāma-vāsī mātulaḥ kauśikasagotro yajñabandhur nāma asti
31.14 tasya putro^panayanā^nubhavanā^rthaṃ sa-kalatro 'smi prasthitaḥ

bhīmasenaḥ
31.15 ariṣṭo 'stu panthāḥ tatas tataḥ

vṛddhaḥ
31.16 tato mām eṣa hi

32
sa-jala-jala-da-gātraḥ padma-patrā^yatā^kṣo
mṛga-pati-gati-līlo rākṣasaḥ progra-daṃṣṭraḥ
jagati vigata-śaṅkas tvad-vidhānāṃ samakṣaḥ
sa-suta-parijanaṃ bho hantu-kāmo 'bhyupaiti

bhīmasenaḥ
32.1 evam
32.2 anena brāhmaṇa-janasya mārga-vighnaḥ kṛtaḥ
32.3 bhavatu nigrahīṣyāmi tāvad enam
32.4 bhoḥ puruṣa tiṣṭha tiṣṭha

ghaṭotkacaḥ
32.5 eṣa sthito 'smi

bhīmasenaḥ
32.6 kim-arthaṃ brāhmaṇam parāsyasi

33
putra-nakṣatra-kīrṇasya patnī-kānta-prabhasya ca
vṛddhasya vipra-candrasya bhavān rāhur iva āgataḥ

ghaṭotkacaḥ
33.1 atha kim rāhur eva

bhīmasenaḥ
33.2 āḥ

34
nivṛtta-vyavahāro 'yaṃ sa-dāras tanayaiḥ saha
sarvā^parādhe 'vadhyatvān mucyatāṃ dvi-ja-sattamaḥ

ghaṭotkacaḥ
34.1 na mucyate

bhīmasenaḥ
34.2 ātma-gatam

34.3 bhoḥ kasya putreṇa anena bhavitavyam

35
bhrātṝṇāṃ mama sarveṣāṃ ko 'yaṃ bho guṇa-taskaraḥ
dṛṣṭvā etad bāla-śauṇḍīryaṃ saubhadrasya smarāmy aham

35.1 prakāśam

35.2 bhoḥ puruṣa mucyatām

ghaṭotkacaḥ
35.3 na mucyate

36
mucyatām iti visrabdhaṃ bravīti yadi me pitā
na mucyate tathā hy eṣa gṛhīto mātur ājñayā

bhīmasenaḥ
36.1 ātmagatam

36.2 kathaṃ mātur ājñā iti aho guru-śuśrūṣuḥ khalv ayaṃ tapasvī

37
mātā kila manuṣyāṇāṃ daivatānāṃ ca daivatam
mātur ājñāṃ puras-kṛtya vayam etāṃ daśāṃ gatāḥ

37.1 prakāśam

37.2 bhoḥ puruṣa praṣṭavyaṃ khalu tāvad asti

ghaṭotkacaḥ
37.3 brūhi brūhi śīghram

bhīmasenaḥ
37.4 nāma bhavato mātā

ghaṭotkacaḥ
37.5
37.6 hiḍimbā nāma rākṣasī

38
kauravya-kula-dīpena pāṇḍavena mahā^tmanā
sa-nāthā mahā-bhāgā pūrṇena dyaur iva ātmanā

bhīmasenaḥ
38.1 ātmagatam

38.2 evaṃ hiḍimbāyāḥ putro 'yam
38.3 sadṛśo hy asya garvaḥ

39
rūpaṃ sattvaṃ balaṃ ca eva pitṛbhiḥ sadṛśaṃ bahu
prajāsu vīta-kāruṇyaṃ manaś ca eva asya kīdṛśam

39.1 prakāśam

39.2 bhoḥ puruṣa mucyatām

ghaṭotkacaḥ
39.3 na mucyate

bhīmasenaḥ
39.4 bho brāhmaṇa gṛhyatāṃ tava putraḥ
39.5 vayam enam anugamiṣyāmaḥ

dvitīyaḥ
39.6 bhavān evam

40
tyaktāḥ prāg eva me prāṇā guru-prāṇeṣv apekṣayā
yuvā rūpa-guṇo^peto bhavāṃs tiṣṭhatu bhūtale

bhīmasenaḥ
40.1 ārya evam kṣatriya-kulo^tpanno 'ham
40.2 pūjyatamaḥ khalu brāhmaṇaḥ
40.3 tasmān mac-charīreṇa brāhmaṇa-śarīraṃ vinimātum icchāmi

ghaṭotkacaḥ
40.4 evaṃ kṣatriyo 'yam
40.5 tena garvaḥ
40.6 bhavatu imam eva hatvā neṣyāmi
40.7 atha kena ayaṃ vāritaḥ

bhīmasenaḥ
40.8 mayā

ghaṭotkacaḥ
40.9 kiṃ tvayā

bhīmasenaḥ
40.10 atha kim

ghaṭotkacaḥ
40.11 tena hi bhavān eva āgacchatu

bhīmasenaḥ
40.12 evam ati-vīrya-balaṃ na anugacchāmi
40.13 yadi te śaktir asti balāt-kāreṇa māṃ naya

ghaṭotkacaḥ
40.14 kiṃ māṃ pratyabhijānīte bhavān

bhīmasenaḥ
40.15 mat-putra iti jāne

ghaṭotkacaḥ
40.16 kathaṃ kathaṃ tava putro 'ham

bhīmasenaḥ
40.17 kathaṃ ruṣyati marṣayatu marṣayatu bhavān
40.18 sarvāḥ prajāḥ kṣatriyāṇāṃ putra-śabdena abhidhīyante
40.19 ata eva mayā abhihitam

ghaṭotkacaḥ
40.20 bhītānām āyudhaṃ gṛhītam

bhīmasenaḥ

41
śapāmi satyena bhayaṃ na jāne jñātuṃ tad icchāmi bhavat-samīpe
kiṃ-rūpam etad vada bhadra tasya guṇā^'-guṇa-jñaḥ sadṛśaṃ prapatsye

ghaṭotkacaḥ
41.1 eṣa te bhayam upadiśāmi gṛhyatām āyudham

bhīmasenaḥ
41.2 āyudham iti gṛhītam etat

ghaṭotkacaḥ
41.3 katham iva

bhīmasenaḥ

42
kāñcana-stambha-sadṣśo ripūṇāṃ nigrahe rataḥ
ayaṃ tu dakṣiṇo bāhur āyudhaṃ sadṛśaṃ mama

ghaṭotkacaḥ
42.1 idam upapannaṃ pitur me bhīmasenasya

bhīmasenaḥ
42.2 atha ko 'yaṃ bhīmo nāma

43
viśva-kartā śivaḥ kṛṣṇaḥ śakraḥ śakti-dharo yamaḥ
eteṣu kathyatāṃ bhadra kena te sadṛśaḥ pitā

ghaṭotkacaḥ
43.1 sarvaiḥ

bhīmasenaḥ
43.2 dhig anrtam etat

ghaṭotkacaḥ
43.3 kathaṃ katham anrtam iti āha kṣipasi me gurum
43.4 bhavatu imam sthūlam vṛkṣam utpāṭya praharāmi
43.5 katham anena api na śakyate hantum kin nu khalu kariṣye bhavatu dṛṣṭam
43.6 etad giri-kūṭam utpāṭya praharāmi

44
śaila-kūṭaṃ mayā kṣiptaṃ prāṇān ādāya yāsyati

bhīmasenaḥ

44
ruṣṭo 'pi kuñjaro vanyo na vyāghraṃ dharṣayed vane

ghaṭotkacaḥ
44.1 katham anena api na śakyate hantum kin nu khalu kariṣye bhavatu dṛṣṭam

45
nanv ahaṃ bhīmasenasya putraḥ pautro nabhasvataḥ
tiṣṭha idānīṃ su-sannaddho niyuddhe na asti matsamaḥ


45.1 ity ubhau niyuddhaṃ kurutaḥ

ghaṭotkacaḥ
45.2 bhīmasenaṃ baddhvā

46
vrajasi katham iha tvaṃ vīryam ullaṅghya bāhvor
gaja iva dṛḍhapāśaiḥ pīḍito madbhujābhyām

bhīmasenaḥ
46.1 ātmagatam

46.2 kathaṃ gṛhīto 'smy anena bhoḥ suyodhana vardhate khalu śatru-pakṣaḥ
46.3 kṛta-rakṣo bhava

46.4 prakāśam

46.5 bhoḥ puruṣa avahito bhava

ghaṭotkacaḥ
46.6 avahito 'smi

bhīmasenaḥ
46.7 niyuddhabandham avadhūya

46.8 vyapanaya bala-darpaṃ dṛṣṭa-sāro 'si vīra na hi mama parikhedo vidyate bāhu-yuddhe

ghaṭotkacaḥ
46.9 katham anena api na śakyate hantum kin nu khalu kariṣye bhavatu dṛṣṭam
46.10 asti mātṛ-prasāda-labdho māyā-pāśaḥ
46.11 tena baddhvā enaṃ neṣyāmi
46.12 kutaḥ khalv āpaḥ bho gire āpas tāvat hanta sravati

46.13 ācamya mantraṃ japati

46.14 bhoḥ puruṣa

47
māyā-pāśena baddhas tvaṃ vivaśo na gamiṣyasi
rājase rajjubhir baddhaḥ śakradhvaja iva utsave


47.1 iti māyayā badhnāti

bhīmasenaḥ
47.2 kathaṃ māyā-pāśena baddho 'smi
47.3 kim idānīṃ kariṣye asti maheśvara-prasāda-labdho māyā-pāśa-mokṣo mantraḥ
47.4 taṃ japāmi
47.5 kutaḥ khalv āpaḥ bhavatu bho brāhmaṇa-kumāra ānaya kamaṇḍalu-gatā āpaḥ

vṛddhaḥ
47.6 imā āpaḥ

47.7 bhīmasena ācamya mantraṃ japtvā māyāṃ mocayati

ghaṭotkacaḥ
47.8 aye patitaḥ pāśaḥ kim idānīṃ kariṣye bhavatu bhoḥ puruṣa pūrva-samayaṃ smara

bhīmasenaḥ
47.9 samaya iti
47.10 eṣa smarāmi
47.11 gaccha agrataḥ


47.12 ubhau parikrāmataḥ

vṛddhaḥ
47.13 putrakāḥ kiṃ kurmaḥ ayaṃ gacchati vṛkodaraḥ

48
ākramya rākṣasam imaṃ jvalad-ugra-rūpam
ugreṇa bāhu-bala-vīrya-guṇena yuktam
eṣa prayāti śanakair avadhūya śīghram
āsāra-varṣam iva go-vṛṣabhaḥ sa-līlaḥ

ghaṭotkacaḥ
48.1 iha tiṣṭha tvad-āgamanam ambāyai nivedayāmi

bhīmasenaḥ
48.2 bāḍham gaccha

ghaṭotkacaḥ
48.3 upasṛtya

48.4 amba abhivādaye ghaṭotkaco 'ham
48.5 cirā^bhilaṣito bhavatyā āhārā^rtham ānīto mānuṣaḥ


48.6 praviśya

hiḍimbā
48.7 jāda ciraṃ jīva
48.8 kīdiso māṇuso āṇīdo
48.7b jāta ciraṃ jīva
48.8b kīdṛśo mānuṣa ānītaḥ

ghaṭotkacaḥ
48.9 bhavati vāṅ-mātreṇa mānuṣo na vīryeṇa

hiḍimbā
48.10 kiṃ bahmaṇo
48.10b kiṃ brāhmaṇaḥ

ghaṭotkacaḥ
48.11 na brāhmaṇaḥ

hiḍimbā
48.12 ādu thero
48.12b athavā sthaviraḥ

ghaṭotkacaḥ
48.13 na vṛddhaḥ

hiḍimbā
48.14 ki vāḷo
48.14b kiṃ bālaḥ

ghaṭotkacaḥ
48.15 na bālaḥ

hiḍimbā
48.16 jai evvaṃ pekkhāmi dāva ṇaṃ
48.16b yady evam paśyāmi tāvad enam

48.17 ubhau parikrāmataḥ

48.18 kiṃ eso māṇuso āṇīdo
48.18b kim eṣa mānuṣa ānītaḥ

ghaṭotkacaḥ
48.19 bhavati ko 'yam

hiḍimbā
48.20 ummattaa davvadaṃ khu aaṃ
48.20b unmattaka daivataṃ khalv ayam

ghaṭotkacaḥ
48.21 āḥ kasya daivatam

hiḍimbā
48.22 tava a mama a
48.22b tava ca mama ca

ghaṭotkacaḥ
48.23 kaḥ pratyayaḥ

hiḍimbā
48.24 eso paccao
48.25 jedu ayya-'utto
48.24b eṣa pratyayaḥ
48.25b jayatv ārya-putraḥ

bhīmasenaḥ
48.26 vilokya

48.27 punar iyam aye devī hiḍimbā

49
asmākaṃ bhraṣṭa-rājyānāṃ bhramatāṃ gahane vane
jāta-kāruṇyayā devi santāpo nāśitas tvayā

49.1 hiḍimbe kim idam

hiḍimbā
49.2 karṇe

49.3 īdisaṃ via
49.3b īdṛśam iva

bhīmasenaḥ
49.4 jātyā rākṣasī na samudācāreṇa

hiḍimbā
49.5 ummattaa abhivādehi pidaraṃ
49.5b unmattaka abhivādaya pitaram

ghaṭotkacaḥ
49.6 bhos tāta ahaṃ sa dhārtarāṣṭra-vana-davā^gnir ghaṭotkaco 'bhivādaye
49.7 putra-cāpalaṃ kṣantum arhasi

bhīmasenaḥ
49.8 ehy ehi putra vyatikrama-kṛtaṃ kāntam eva

49.9 iti pariṣvajya

49.10 dhārtarāṣṭra-vana-davā^gni-putrā^pekṣīṇi pitṛ-hṛdayāni
49.11 putra ati-bala-parākramo bhava

ghaṭotkacaḥ
49.12 anugṛhīto 'smi

vṛddhaḥ
49.13 evaṃ bhīmasenaputro 'yaṃ ghaṭotkacaḥ

bhīmasenaḥ
49.14 putra abhivādaya atrabhavantaṃ keśavadāsam

ghaṭotkacaḥ
49.15 bhagavan abhivādaye

vṛddhaḥ
49.16 pitṛ-sadṛśa-guṇa-kīrtir bhava

ghaṭotkacaḥ
49.17 anugṛhīto 'smi

vṛddhaḥ
49.18 bho vṛkodara rakṣitam asmat-kulaṃ sva-kulam uddhṛtaṃ ca
49.19 gacchāmas tāvat

bhīmasenaḥ

50
anugrahāt tu bhavataḥ sarvam āsīd idaṃ śubham
āśramo 'dūrato 'smākaṃ tatra viśramya gamyatām

vṛddhaḥ
50.1 kṛtam ātithyam anena jīvita-pradānena
50.2 tasmād gacchāmas tāvat

bhīmasenaḥ
50.3 gacchatu bhavān sa-kuṭumbaḥ punar-darśanāya

vṛddhaḥ
50.4 bāḍham prathamaḥ kalpaḥ

50.5 niṣkrāntaḥ sa-kalatra-putraḥ keśavadāsaḥ

bhīmasenaḥ
50.6 hiḍimbe itas tāvat vatsa ghaṭotkaca itas tāvat tatra-bhavantaṃ keśavadāsam āśrama-pada-dvāra-mātram api sambhāvayiṣyāmaḥ

51
yathā nadīnāṃ prabhavaḥ samudro
yathā āhutīnāṃ prabhavo hutā^śaḥ
yathā indriyāṇāṃ prabhavaḥ mano 'pi
tathā prabhur no bhagavān upendraḥ


51.1 niṣkrāntāḥ sarve


51.2 madhyamavyāyogo 'vasitaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn