[Home]

dūtavākyam


0.1 nāndyante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
pādaḥ pāyād upendrasya sarva-loko^tsavaḥ sa vaḥ
vyāviddho namucir yena tanu-tāmra-nakhena khe

1.1 evam ārya-miśrān vijñāpayāmi
1.2 aye kin nu khalu mayi vijñāpana-vyagre śabda iva śrūyate aṅga paśyāmi

nepathye
1.3 bho bhoḥ pratihārā^dhikṛtāḥ mahā-rājo duryodhanaḥ samājñāpayati

sūtradhāraḥ
1.4 bhavatu vijñātam

2
utpanne dhārtarāṣṭrāṇāṃ virodhe pāṇḍavaiḥ saha
mantra-śālāṃ racayati bhṛtyo duryodhanā^jñayā


2.1 niṣkrāntaḥ


2.2 sthāpanā


2.3 tataḥ praviśati kāñcukīyaḥ

kāñcukīyaḥ
2.4 bho bhoḥ pratihārā^dhikṛtāḥ mahā-rājo duryodhanaḥ samājñāpayati adya sarva-pārthivaiḥ saha mantrayitum icchāmi
2.5 tad āhūyantāṃ sarve rājāna iti

2.6 parikramyā^valokya

2.7 aye ayaṃ mahā-rājo duryodhana ita evā^bhivartate
2.8 ya eṣaḥ

3
śyāmo yuvā sita-dukūla-kṛto^ttarīyaḥ
sa-cchatra-cāmara-varo racitā^ṅga-rāgaḥ
śrīmān vibhūṣaṇa-maṇi-dyutir añjitā^ṅgo
nakṣatra-madhya iva parva-gataḥ śaśāṅkaḥ

3.1 tataḥ praviśati yathā-nirdiṣṭo duryodhanaḥ

duryodhanaḥ

Video

4
uddhūta-roṣam iva me hṛdayaṃ sa-harṣaṃ
prāptaṃ raṇo^tsavam imaṃ sahasā vicintya
icchāmi pāṇḍava-bale vara-vāraṇānām
utkṛtta-danta-musalāni mukhāni kartum

kāñcukīyaḥ
4.1 jayatu mahā-rājaḥ
4.2 mahā-rāja-śāsanāt samānītaṃ sarva-rāja-maṇḍalam

duryodhanaḥ
4.3 samyak kṛtam
4.4 praviśa tvam avarodhanam

kāñcukīyaḥ
4.5 yad ājñāpayati mahā-rājaḥ

4.6 niṣkrāntaḥ

duryodhanaḥ
4.7 āryau vaikarṇa-varṣadevau
4.8 ucyatām asti mamai^kādaśā^kṣauhiṇī-bala-samudayaḥ
4.9 asya kaḥ senā-patir bhavitum arhati
4.10 kiṃ kim āhatur bhavantau mahān khalv ayam arthaḥ
4.11 mantrayitvā vaktavyam iti
4.12 sadṛśam etat
4.13 tad āgamyatāṃ mantra-śālām eva praviśāmaḥ
4.14 ācārya abhivādaye
4.15 praviśatu bhavān mantra-śālām
4.16 pitā-maha abhivādaye
4.17 praviśatu bhavān mantra-śālām
4.18 mātula abhivādaye
4.19 praviśatu bhavān mantra-śālām
4.20 āryau vaikarṇa-varṣadevau praviśatāṃ bhavantau
4.21 bho bhoḥ sarva-kṣatriyāḥ svairaṃ praviśantu bhavantaḥ
4.22 vayasya karṇa praviśāmas tāvat

4.23 praviśya

4.24 ācārya etat kūrmā^sanam āsyatām
4.25 pitā-maha etat siṃhā^sanam āsyatām
4.26 mātula etac carmā^sanam āsyatām
4.27 āryau vaikarṇa-varṣadevau āsātāṃ bhavantau
4.28 bho bhoḥ sarva-kṣatriyāḥ svairam āsatāṃ bhavantaḥ
4.29 kim iti kim iti mahā-rājo ^sta iti
4.30 aho sevā-dharmaḥ
4.31 nanv ayam aham āse
4.32 vayasya karṇa tvam api āssva

4.33 upaviśya

4.34 āryau vaikarṇa-varṣadevau ucyatām asti mamai^kādaśā^kṣauhiṇī-bala-samudayaḥ
4.35 asya kaḥ senā-patir bhavitum arhatī^ti
4.36 kim āhatur bhavantau atra-bhavān gāndhāra-rājo vakṣyatī^ti
4.37 bhavatu mātulenā^bhidhīyatām
4.38 kim āha mātulaḥ atra-bhavati gāṅgeye sthite ko 'nyaḥ senā-patir bhavitum arhatī^ti
4.39 samyag āha mātulaḥ
4.40 bhavatu bhavatu
4.41 pitā-maha eva bhavatu
4.42 vayam apy etad abhilaṣāmaḥ

5
senā-nināda-paṭaha-svana-śaṅkha-nādaiś
caṇḍā^nilā^hata-maho^dadhi-nāda-kalpaiḥ
gāṅgeya-mūrdhni patitair abhiṣeka-toyaiḥ
sārdhaṃ patantu hṛdayāni narā^dhipānām


5.1 praviśya

kāñcukīyaḥ
5.2 jayatu mahā-rājaḥ
5.3 eṣa khalu pāṇḍava-skandhā^vārād dautyenā^gataḥ puruṣo^ttamo nārāyaṇaḥ

duryodhanaḥ
5.4 tāvad bho bādarāyaṇa kiṃ kiṃ kaṃsa-bhṛtyo dāmodaras tava puruṣo^ttamaḥ
5.5 sa go-pālakas tava puruṣo^ttamaḥ
5.6 bārhadrathā^pahṛta-viṣaya-kīrtti bhogas tava puruṣo^ttamaḥ
5.7 aho pārthivā^sannam āśritasya bhṛtya-janasya samudācāraḥ
5.8 sa-garvaṃ khalv asya vacanam
5.9 ā apadhvaṃsa

kāñcukīyaḥ
5.10 prasīdatu mahā-rājaḥ
5.11 saṃbhrameṇa samudācāro vismṛtaḥ

5.12 pādayoḥ patati

duryodhanaḥ
5.13 saṃbhrama iti
5.14 ā manuṣyāṇām asty eva saṃbhramaḥ
5.15 uttiṣṭho^ttiṣṭha

kāñcukīyaḥ
5.16 anugṛhīto 'smi

duryodhanaḥ
5.17 idānīṃ prasanno 'smi
5.18 ka eṣa dūtaḥ prāptaḥ

kāñcukīyaḥ
5.19 dūtaḥ prāptaḥ keśavaḥ

duryodhanaḥ
5.20 keśava iti
5.21 evam eṣṭavyam
5.22 ayam eva samudācāraḥ
5.23 bho bho rājānaḥ dautyenā^gatasya keśavasya kiṃ yuktam
5.24 kim āhur bhavantaḥ arghya-pradānena pūjayitavyaḥ keśava iti
5.25 na me rocate
5.26 grahaṇam asyā^tra hitaṃ paśyāmi

6
grahaṇam upagate tu vāsubhadre
hṛta-nayanā iva pāṇḍavā bhaveyuḥ
gati-mati-rahiteṣu pāṇḍaveṣu
kṣitir a-khilā^pi bhaven mamā^'-sapatnā

6.1 api ca yo 'tra keśavasya pratyutthāsyati sa mayā dvādaśa-suvarṇa-bhāreṇa daṇḍyaḥ
6.2 tad a-pramattā bhavantu bhavantaḥ
6.3 ko nu khalu mamā^'-pratyutthāpanasyo^pāyaḥ
6.4 hanta dṛṣta upāyaḥ
6.5 bādarāyaṇa ānīyatāṃ sa citra-paṭo nanu yatra draupadī-keśā^mbarā^vakarṣaṇam ālikhitam

6.6 apavārya

6.7 tasmin dṛṣti-vinyāsaṃ kurvan no^tthāsyāmi keśavasya

kāñcukīyaḥ
6.8 yad ājñāpayati mahā-rājaḥ

6.9 niṣkramya praviśya

6.10 jayatu mahā-rājaḥ
6.11 ayaṃ sa citra-paṭaḥ

duryodhanaḥ
6.12 mamā^grataḥ prasāraya

kāñcukīyaḥ
6.13 yad ājñāpayati mahā-rajaḥ

6.14 prasārayati

duryodhanaḥ
6.15 aho darśanīyo 'yaṃ citra-paṭaḥ
6.16 eṣa duḥśāsano draupadīṃ keśa-haste gṛhītavān
6.17 eṣā khalu draupadī

7
duḥśāsana-parāmṛṣṭā sambhramo^tphulla-locanā
rāhu-vaktrā^ntara-gatā candra-lekhe^va śobhate

7.1 eṣa durātmā bhīmaḥ sarva-rāja-samakṣam avamānitāṃ draupadīṃ dṛṣṭvā pravṛddhā^marṣaḥ sabhā-stambhaṃ tulayati
7.2 eṣa yudhiṣṭhiraḥ
8
satya-dharma ghṛṇā^yukto dyūta-vibhraṣṭa-cetanaḥ
karoty apāṅga-vikṣepaiḥ śāntā^marṣaṃ vṛkodaram

8.1 eṣa idānīm arjunaḥ
9
roṣā^kulā^kṣaḥ sphuritā^dharo^ṣṭhas
tṛṇāya matvā ripu-maṇḍalaṃ tat
utsādayiṣyann iva sarva-rājñaḥ
śanaiḥ samākarṣati gāṇḍiva-jyām

9.1 eṣa yudiṣṭhiro 'rjunaṃ nivārayati
9.2 etau nakula-sahadevau
10
kṛta-parikara-bandhau carma-nistriṃśa-hastau
paruṣita-mukha-rāgau spaṣṭa-daṣṭā^dharo^ṣṭhau
vigata-maraṇa-śaṅkau sa-tvaraṃ bhrātaraṃ me
harim iva mṛga-potau tejasā^bhiprayātau

10.1 eṣa yudhiṣṭhiraḥ kumārāv upetya nivārayati
11
nīco 'ham eva viparīta-matiḥ kathaṃ
roṣaṃ parityajatam adya nayā^'-naya-jñau
dyūtā^dhikāram avamānam a-mṛṣyamāṇāḥ
sattvā^dhikeṣu vacanīya-parākramāḥ syuḥ

11.1 iti
11.2 eṣa gāndhāra-rājaḥ
12
akṣān kṣipan sa-kitavaṃ prahasan sa-garvaṃ
saṅkocayann iva mudaṃ dviṣatāṃ sva-kīrttyā
svairā^sano drupada-rāja-sutāṃ rudantīṃ
kākṣeṇa paśyati likhaty abhi-khāṃ naya-jñaḥ

12.1 etāv ācārya-pitā-mahau tāṃ dṛṣṭvā lajjāyamānau paṭā^ntā^ntar-hita-mukhau sthitau
12.2 aho asya varṇā^ḍhyatā
12.3 aho bhāvo^papannatā
12.4 aho yukta-lekhatā
12.5 suvyaktam ālikhito 'yam citra-paṭaḥ
12.6 prīto 'smi
12.7 ko 'tra

kāñcukīyaḥ
12.8 jayatu mahā-rājaḥ

duryodhanaḥ
12.9 bādarāyaṇa ānīyatāṃ sa viha-ga-vāhana-mātra-vismito dūtaḥ

kāñcukīyaḥ
12.10 yad ājñāpayati mahā-rājaḥ

12.11 niṣkrāntaḥ

duryodhanaḥ
12.12 vayasya karṇa

13
prāptaḥ kilā^dya vacanād iha pāṇḍavānāṃ
dautyena bhṛtya iva kṛṣṇa-matiḥ sa kṛṣṇaḥ
śrotuṃ sakhe tvam api sajjaya kaṛṇa karṇau
nārī-mṛdūni vacanāni yudhiṣṭhirasya


13.1 tataḥ praviśati vāsudevaḥ kāñcukīyaś ca

vāsudevaḥ
13.2 adya khalu dharma-rāja-vacanād dhanañjayā^'-kṛtrima-mitratayā ^hava-darpam an-ukta-grāhiṇaṃ suyodhanaṃ prati mayā^py an-ucita-dautya-samayo 'nuṣṭhitaḥ
13.3 atha ca

14
kṛṣṇā-parābhava-bhuvā ripu-vāhinī^bha-
kumbha-sthalī-dalana-tīkṣṇa-gadā-dharasya
bhīmasya kopa-śikhinā yudhi pārtha-pattri-
caṇḍā^nilaiś ca kuru-vaṃśa-vanaṃ vinaṣṭam

14.1 idaṃ suyodhana-śibiram
14.2 iha hi
15
āvāsāḥ pārthivānāṃ sura-pura-sadṛśāḥ sva-cchanda-vihitā
vistīrṇāḥ śastra-śālā bahu-vidha-karaṇaiḥ śastrair upacitāḥ
heṣante mandurā-sthās turaga-vara-ghaṭā bṛṃhanti kariṇa
aiśvaryaṃ sphītam etat sva-jana-paribhavād āsanna-vilayam

15.1 bhoḥ
16
duṣṭa-vādī guṇa-dveṣī śaṭhaḥ sva-jana-nir-dayaḥ
suyodhano hi māṃ dṛṣṭvā nai^va kāryaṃ kariṣyati

16.1 bho bādarāyaṇa kiṃ praveṣṭavyam

kāñcukīyaḥ
16.2 atha kim atha kiṃ
16.3 praveṣṭum arhati padmanābhaḥ

vāsudevaḥ
16.4 praviśya

16.5 kathaṃ kathaṃ māṃ dṛṣṭvā saṃbhrāntāḥ sarva-kṣatriyāḥ
16.6 alam alaṃ saṃbhrameṇa
16.7 svairam āsatāṃ bhavantaḥ

duryodhanaḥ
16.8 kathaṃ kathaṃ keśavaṃ dṛṣṭvā saṃbhrāntāḥ sarva-kṣatriyāḥ
16.9 alam alaṃ saṃbhrameṇa
16.10 smaranīyaḥ pūrvam āśrāvito daṇḍaḥ
16.11 nanv aham ājñaptā

vāsudevaḥ
16.12 bhoḥ suyodhana kim āsse

duryodhanaḥ
16.13 āsanāt patitvā ātmagatam

16.14 su-vyaktaṃ prāpta eva keśavaḥ

17
utsāhena matiṃ kṛtvā^py āsīno 'smi samāhitaḥ
keśavasya prabhāvena calito 'smy āsanād aham

17.1 aho bahu-māyo 'yaṃ dūtaḥ

17.2 prakāśam

17.3 bho dūta etad āsanam āsyatām

vāsudevaḥ
17.4 ācārya āsyatām
17.5 gāṅgeya-pra-mukhā rājānaḥ svairam āsatāṃ bhavantaḥ
17.6 vayam apy upaviśāmaḥ

17.7 upaviśya

17.8 aho darśanīyo 'yaṃ citra-paṭaḥ
17.9 tāvat
17.10 draupadī-keśa-dharṣaṇam atrā^likhitam
17.11 aho tu khalu

18
suyodhano 'yaṃ sva-janā^vamānaṃ parākramaṃ paśyati bāliśatvāt
ko nāma loke svayam ātma-doṣam udghāṭayen naṣṭa-ghṛṇaḥ sabhāsu

18.1 āḥ apanīyatām eṣa citra-paṭaḥ

duryodhanaḥ
18.2 bādarāyaṇa apanīyatāṃ kila citra-paṭaḥ

kāñcukīyaḥ
18.3 yad ājñāpayati mahā-rājaḥ

18.4 apanayati

duryodhanaḥ
18.5 bho dūta

19
dharmā^tmajo vāyu-sutaś ca bhīmo bhrātā^rjuno me tridaśe^ndra-sūnuḥ
yamau ca tāv aśvi-sutau vinītau sarve sa-bhṛtyāḥ kuśalo^papannāḥ

vāsudevaḥ
19.1 sadṛśam etad gāndhārī-putrasya
19.2 atha kim atha kim
19.3 kuśalinaḥ sarve
19.4 bhavato rājye śarīre bāhyā^bhyantare ca kuśalam an-āmayaṃ ca pṛṣṭvā vijñāpayanti yudhiṣṭhirā^dayaḥ pāṇḍavāḥ

20
anubhūtaṃ mahad duḥkhaṃ saṃpūrṇaḥ samayaḥ sa ca
asmākam api dharmyaṃ yad dāyādyaṃ tad vibhajyatām

20.1 iti

duryodhanaḥ
20.2 kathaṃ kathaṃ dāyādyam iti

21
vane pitṛvyo mṛgayā-prasaṅgataḥ kṛtā^parādho muni-śāpam āptavān
tadā-prabhṛty eva sa dāra-nisspṛhaḥ parā^tma-jānāṃ pitṛtāṃ kathaṃ vrajet

vāsudevaḥ
21.1 purā-vidaṃ bhavantaṃ pṛcchāmi

22
vicitravīryo viṣayī vipattiṃ
kṣayeṇa yātaḥ punar ambikāyām
vyāsena jāto dhṛtarāṣṭra eṣa
labheta rājyaṃ janakaḥ kathaṃ te

22.1 bhavān
23
evaṃ paraspara-virodha-vivardhanena
śīghraṃ bhavet kuru-kulaṃ nṛ-pa nāma-śeṣam
tat kartum arhati bhavān apakrṣya roṣaṃ
yat tvāṃ yudhiṣṭhira-mukhāḥ praṇayād bruvanti

duryodhanaḥ
23.1 bho dūta na jānāti bhavān rājya-vyavahāram

24
rājyaṃ nāma nṛ-^tma-jaiḥ sa-hṛdayair jitvā ripūn bhujyate
tal-loke na tu yācyate na tu punar dīnāya dīyate
kāṅkṣā cen nṛ-patitvam āptum a-cirāt kurvantu te sāhasaṃ
svairaṃ praviśantu śānta-matibhir juṣṭaṃ śamāyā^śramam

vāsudevaḥ
24.1 bhoḥ suyodhana alaṃ bandhu-jane puruṣam abhidhātum

25
puṇya-sañcaya-samprāptām adhigamya nṛ-pa-śriyam
vañcayed yaḥ su-hṛd-bandhūn sa bhaved vi-phala-śramaḥ

duryodhanaḥ

26
sthālaṃ tava guror bhū-paṃ kaṃsaṃ prati na te dayā
katham asmākam evaṃ syāt teṣu nityā^pakāriṣu

vāsudevaḥ
26.1 alaṃ tan mad-doṣato jñātum

27
kṛtvā putra-viyogā^rtāṃ bahuśo jananīṃ mama
vṛddhaṃ sva-pitaraṃ baddhvā hato 'yam mṛtyunā svayam

duryodhanaḥ
27.1 sarvathā vañcitas tvayā kaṃsaḥ
27.2 alam ātma-stavena
27.3 na śauryam etat
27.4 paśya

28
jāmātṛ-nāśa-vyasanā^bhitapte
roṣā^bhibhūte magadhe^śvare 'tha
palāyamānasya bhayā^turasya
śauryaṃ tad etat kva gataṃ tavā^sīt

vāsudevaḥ
28.1 bhoḥ suyodhana deśa-kālā^vasthā^pekṣitaṃ khalu śauryaṃ nayā^nugāminām
28.2 iha tiṣṭhatu tāvad asmad-gataḥ parihāsaḥ
28.3 sva-kāryam anuṣṭhīyatām

29
kartavyo bhrātṛṣu sneho vismartavyā guṇetarāḥ
sambandho bandhubhiḥ śreyān lokayor ubhayor api

duryodhanaḥ

30
devā^tma-jair manuṣyāṇāṃ kathaṃ bandhutā bhavet
piṣṭa-peṣaṇam etāvat paryāptaṃ chidyatāṃ kathā

vāsudevaḥ
30.1 ātmagatam

31
prasādyamānaḥ sāmnā^yaṃ na sva-bhāvaṃ vimuñcati
hanta saṃkṣobhayāmy enaṃ vacobhiḥ paruṣā^kṣaraiḥ

31.1 prakāśam

31.2 bhoḥ suyodhana kiṃ na jānīṣe 'rjunasya bala-parākramam

duryodhanaḥ
31.3 na jāne

vāsudevaḥ
31.4 bhoḥ
31.5 srūyatāṃ

32
kairātaṃ vapur āsthitaḥ paśu-patir yuddhena santoṣito
vahneḥ khāṇḍavam aśnataḥ sumahatī vṛṣtiḥ śaraiś chāditā
deve^ndrā^rti-karā nivātakavacā nītāḥ kṣayaṃ līlayā
nanv ekena tadā virāṭa-nagare bhīṣmā^dayo nirjitāḥ

32.1 api ca tavā^pi pratyakṣam aparaṃ kathayāmi
33
nanu tvaṃ citrasenena nīyamāno nabhas-talam
vikrośan ghoṣa-yātrāyāṃ phalgunenai^va mokṣitaḥ

33.1 kiṃ bahunā
34
dātum arhasi mad-vākyād rājyā^rdhaṃ dhṛtarāṣṭra-ja
anyathā sāgarā^ntāṃ gāṃ hariṣyanti hi pāṇḍavāḥ

duryodhanaḥ
34.1 kathaṃ katham
34.2 hariṣyanti hi pāṇḍavāḥ

35
praharati yadi yuddhe māruto bhīma-rūpī
praharati yadi sākṣāt pārtha-rūpeṇa śakraḥ
paruṣa-vacana-dakṣa tvad-vacobhir na dāsye
tṛṇam api pitṛ-bhukte vīrya-gupte sva-rājye

vāsudevaḥ
35.1 bhoḥ kuru-kula-kalaṅka-bhūta ayaśo-lubdha vayaṃ kila tṛṇā^ntarā^bhibhāṣakāḥ

duryodhanaḥ
35.2 bho go-pālaka tṛṇā^ntarā^bhibhāṣyo bhavān

36
avadhyāṃ pramadāṃ hatvā hayaṃ go-vṛṣam eva ca
mallān api su-nirlajjo vaktum icchasi sādhubhiḥ

vāsudevaḥ
36.1 bhoḥ suyodhana nanu kṣipasi mām

duryodhanaḥ
36.2 āḥ abhāṣyas tvam

37
aham avadhṛta-pāṇḍarā^tapatro dvija-vara-hasta-dhṛtā^mbu-sikta-mūrdhā
avanata-nṛ-pa-maṇḍalā^nuyātraiḥ saha kathayāmi bhavad-vidhair na bhāṣe

vāsudevaḥ
37.1 na vyāharati kila māṃ suyodhanaḥ
37.2 bhoḥ

38
śaṭha bāndhava-niḥsneha kāka kekara piṅgala
tvad-arthāt kuru-vaṃśo 'yam a-cirān nāśam eṣyati

38.1 bho bho rājānaḥ gacchāmas tāvat

duryodhanaḥ
38.2 kathaṃ yāsyati kila keśavaḥ
38.3 duḥśāsana durmarṣaṇa durmukha durbuddhe duṣṭeśvara dūta-samudācāram atikrāntaḥ keśavo badhyatām
38.4 katham a-śaktāḥ
38.5 duḥśāsana na samarthaḥ khalv asi

39
kari-turaga-nihantā kaṃsa-hantā sa kṛṣṇaḥ
paśu-pa-kula-nivāsād ānujīvyā^n-abhijñaḥ
hṛta-bhuja-bala-vīryaḥ pārthivānāṃ samakṣaṃ
sva-vacana-kṛta-doṣo badhyatām eṣa śīghram

39.1 ayam a-śaktaḥ
39.2 mātula badhyatām ayaṃ keśavaḥ
39.3 kathaṃ parāṅ-mukhaḥ patati
39.4 bhavatu aham eva pāśair badhnāmi

39.5 upasarpati

vāsudevaḥ
39.6 kathaṃ bandhu-kāmo māṃ kila suyodhanaḥ
39.7 bhavatu suyodhanasya sāmarthyaṃ paśyāmi

39.8 viśvarūpam āsthitaḥ

duryodhanaḥ
39.9 bho dūta

40
sṛjasi yadi samantād deva-māyāḥ sva-māyāḥ
praharasi yadi tvaṃ durnivāraiḥ surā^straiḥ
haya-gaja-vṛṣabhāṇāṃ pātanāj jāta-darpo
nara-pati-gaṇa-madhye badhyase tvaṃ mayā^dya

40.1 āḥ tiṣṭhe^dānīm
40.2 kathaṃ na dṛṣṭaḥ keśavaḥ
40.3 ayaṃ keśavaḥ
40.4 aho hrasvatvaṃ keśavasya
40.5 āḥ tiṣṭhe^dānīm
40.6 kathaṃ na dṛṣṭaḥ keśavaḥ
40.7 ayaṃ keśavaḥ
40.8 aho dīrghatvaṃ keśavasya
40.9 kathaṃ na dṛṣṭaḥ keśavaḥ
40.10 ayaṃ keśavaḥ
40.11 sarvatra mantra-śālāyāṃ keśavā bhavanti
40.12 kim idānīṃ kariṣye
40.13 bhavatu dṛṣtam
40.14 bho bho rājānaḥ ekenai^kaḥ keśavo badhyatām
40.15 kathaṃ svayam eva pāśair baddhāḥ patanti rājānaḥ
40.16 sādhu bho jambhaka sādhu
41
mat-kārmuko^dara-viniḥsṛta-bāṇa-jālair
viddha-kṣarat-kṣata-ja-rañjita-sarva-gātram
paśyantu pāṇḍu-tanayāḥ śibiro^panītaṃ
tvāṃ bāṣpa-ruddha-nayanāḥ pariniḥśvasantaḥ


41.1 niṣkrāntaḥ

vāsudevaḥ
41.2 bhavatu pāṇḍavānāṃ kāryam eva sādhayāmi
41.3 bhoḥ sudarśana itas tāvat


41.4 tataḥ praviśati sudarśanaḥ

sudarśanaḥ
41.5 eṣa bhoḥ

42
śrutvā giraṃ bhagavato vipula-prasādān
nirdhāvito 'smi parivārita-toya-daughaḥ
kasmin khalu prakupitaḥ kamalā^yatā^kṣaḥ
kasyā^dya mūrdhani mayā pravijṛmbhitavyam

42.1 kva nu khalu bhagavān nārāyaṇaḥ
43
a-vyaktā^dir a-cintyā^tmā loka-saṃrakṣaṇo^dyataḥ
eko 'neka-vapuḥ śrīmān dviṣad bala-niṣūdanaḥ

43.1 vilokya

43.2 aye ayaṃ bhagavān hastinapura-dvāre dūta-samudācāreṇo^pasthitaḥ
43.3 kutaḥ khalv āpaḥ kutaḥ khalv āpaḥ
43.4 bhagavati ākāśa-gaṅge āpas tāvat
43.5 hanta sravati

43.6 ācamyo^pasṛtya

43.7 jayatu bhagavān nārāyaṇaḥ

43.8 praṇamati

vāsudevaḥ
43.9 sudarśana a-pratihata-parākramo bhava

sudarśanaḥ
43.10 anugṛhīto 'smi

vāsudevaḥ
43.11 diṣṭyā bhavān karma-kāle prāptaḥ

sudarśanaḥ
43.12 kathaṃ kathaṃ karma-kāla iti
43.13 ājñāpayatu bhavān ājñāpayatu

44
kiṃ meru-mandara-kulaṃ parivartayāmi
saṃkṣobhayāmi sa-kalaṃ makarā^layaṃ
nakṣatra-vaṃśam a-khilaṃ bhuvi pātayāmi
^'-śakyam asti mama deva tava prasādāt

vāsudevaḥ
44.1 bhoḥ sudarśana itas tāvat
44.2 bhoḥ suyodhana

45
yadi lavaṇa-jalaṃ kandaraṃ girīṇāṃ
graha-gaṇa-caritaṃ vāyu-mārgaṃ prayāsi
mama bhuja-bala-yoga-prāpta-saṃjāta-vegaṃ
bhavatu capala cakraṃ kāla-cakraṃ tavā^dya

sudarśanaḥ
45.1 bhoḥ suyodhana-hataka

45.2 iti punar vicārya

45.3 prasīdatu prasīdatu bhagavān nārāyaṇaḥ

46
mahī-bhārā^panayanaṃ kartuṃ jātasya bhū-tale
asminn eva gate deva nanu syād vi-phalaḥ śramaḥ

vāsudevaḥ
46.1 sudarśana roṣāt samudācāro ^vekṣitaḥ
46.2 gamyatāṃ sva-nilayam eva

sudarśanaḥ
46.3 yad ājñāpayati bhagavān nārāyaṇaḥ
46.4 kathaṃ kathaṃ go-pālaka iti
46.5 tri-caraṇā^tikrānta-tri-loko nārāyaṇaḥ khalv atra-bhavān
46.6 śaraṇaṃ vrajantu bhavantaḥ
46.7 yāvad gacchāmi
46.8 aye etad bhagavad-āyudha-varaṃ śārṅgaṃ prāptam

47
tanu-mṛdu-lalitā^ṅgaṃ strī-sva-bhāvo^papannaṃ
hari-kara-dhṛta-madhyaṃ śatru-saṅghai^ka-kālaḥ
kanaka-khacita-pṛṣṭhaṃ bhāti kṛṣṇasya pārśve
nava-salila-da-pārśve cāru-vidyul-late^va

47.1 bho bhoḥ praśānta-roṣo bhagavān nārāyaṇaḥ
47.2 gamyatāṃ sva-nilayam eva
47.3 hanta nivṛttaḥ
47.4 yāvad gacchāmi
47.5 aye iyaṃ kaumodakī prāptā
48
maṇi-kanaka-vicitrā citra-mālo^ttarīyā
sura-ripu-gaṇa-gātra-dhvaṃsane jāta-tṛṣṇā
giri-vara-taṭa-rūpā dur-nivārā^ti-vīryā
vrajati nabhasi śīghraṃ megha-bṛndā^nuyātrā

48.1 he kaumodaki praśānta-roṣo bhagavān nārāyaṇaḥ
48.2 hanta nivṛttā
48.3 yāvad gacchāmi
48.4 aye ayaṃ pāñcajanyaḥ prāptaḥ
49
pūrṇe^ndu-kunda-kumudo^dara-hāra-gauro
nārāyaṇā^nana-saro-ja-kṛta-prasādaḥ
yasya svanaṃ pralaya-sāgara-ghoṣa-tulyaṃ
garbhā niśamya nipatanty asurā^ṅganānām

49.1 he pāñcajanya praśānta-roṣo bhagavān
49.2 gamyatām
49.3 hanta nivṛttaḥ
49.4 aye nandakā^siḥ prāptaḥ
50
vanitā-vigraho yuddhe mahā^sura-bhayaṃ-karaḥ
prayāti gagane śīghraṃ maho^lke^va vibhāty ayam

50.1 he nandaka praśānta-roṣo bhagavān
50.2 gamyatām
50.3 hanta nivṛttaḥ
50.4 yāvad gacchāmi
50.5 aye etāni bhagavad-āyudha-varāṇi
51
so 'yaṃ khaḍgaḥ kharā^ṃśor apahasita-tanuḥ svaiḥ karair nandakā^khyaḥ
se^yaṃ kaumodakī sura-ripu-kaṭhino^raḥ-sthala-kṣoda-dakṣā
sai^ṣā śārṅgā^bhidhānā pralaya-ghana-rava-jyā-ravā cāpa-rekhā
so 'yaṃ gambhīra-ghoṣaḥ śaśi-kara-viśadaḥ śaṅkha-rāṭ pāñcajanyaḥ
52
he śārṅga kaumodaki pāñcajanya
daityā^nta-kṛn-nandaka śatru-vahne
praśānta-roṣo bhagavān murāriḥ
sva-sthānam evā^tra hi gaccha tāvat

52.1 hanta nivṛttāḥ
52.2 yāvad gacchāmi
52.3 aye aty-uddhūto vāyuḥ
52.4 ati-tapaty ādityaḥ
52.5 calitāḥ parvatāḥ
52.6 kṣubdhāḥ sāgarāḥ
52.7 patitāḥ vṛkṣāḥ
52.8 bhrāntā meghāḥ
52.9 pralīnā vāsuki-prabhṛtayo bhujaṅge^śvarāḥ
52.10 kin nu khalv idam
52.11 aye ayaṃ bhagavato vāhano garuḍaḥ prāptaḥ
53
surā^surāṇāṃ parikheda-labdhaṃ yenā^mṛtaṃ mātṛ-vimokṣaṇā^rtham
ācchinnam āsīd dviṣato murāres tvām udvahāmī^ti varo 'pi dattaḥ

53.1 he kāśyapa-priya-suta garuḍa praśānta-roṣo bhagavān deva-deve^śaḥ
53.2 gamyatāṃ sva-nilayam eva
53.3 hanta nivṛttaḥ
53.4 yāvad gacchāmi
54
ete
saṃbhrama-calan-makuṭo^ttamā^ṅgāḥ
ruṣṭe 'cyute vigata-kānti-guṇāḥ praśāntaṃ
śrutvā śrayanti sadanāni nivṛtta-tāpāḥ

54.1 yāvad aham api kāntāṃ meru-guhām eva yāsyāmi

54.2 niṣkrāntaḥ

vāsudevaḥ
54.3 yāvad aham api pāṇḍava-śibiram eva yāsyāmi

nepathye
54.4 na khalu na khalu gantavyam

vāsudevaḥ
54.5 aye vṛddha-rāja-svara iva
54.6 bho rājan eṣa sthito 'smi


54.7 tataḥ praviśati dhṛtarāṣṭraḥ

dhṛtarāṣṭraḥ
54.8 kva nu khalu bhagavān nārāyaṇaḥ
54.9 kva nu khalu bhagavān pāṇḍava-śreyas-karaḥ
54.10 kva nu khalu bhagavān vipra-priyaḥ
54.11 kva nu khalu bhagavān devakī-nandanaḥ

55
mama putrā^parādhāt tu śārṅga-pāṇe tavā^dhunā
etan me tridaśā^dhyakṣa pādayoḥ patitaṃ śiraḥ

55.1 patati

vāsudevaḥ
55.2 dhik
55.3 patito 'tra-bhavān
55.4 uttiṣṭho^ttiṣṭha

dhṛtarāṣṭraḥ
55.5 anugṛhīto 'smi
55.6 bhagavan idam arghyaṃ pādyaṃ ca pratigṛhyatām

vāsudevaḥ
55.7 sarvaṃ gṛhṇāmi
55.8 kiṃ te bhūyaḥ priyam upaharāmi

dhṛtarāṣṭraḥ
55.9 yadi me bhagavān prasannaḥ kim ataḥ param icchāmi

vāsudevaḥ
55.10 gacchatu bhavān punardarśanāya

dhṛtarāṣṭraḥ
55.11 yad ājñāpayati bhagavān nārāyaṇaḥ

55.12 niṣkrāntaḥ

bharatavākyam

56
imāṃ sāgara-paryantāṃ himavad-vindhya-kuṇḍalām
mahīm ekā^tapatrā^ṅkāṃ rāja-siṃhaḥ praśāstu naḥ


56.1 niṣkrāntāḥ sarve


56.2 dūtavākyaṃ samāptam





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn