[Home]

mudrārākṣasam

ṣaṣṭho 'ṅkaḥ


0.1 tataḥ praviśaty alaṃkṛtaḥ sa-harṣaḥ siddhārthakaḥ

siddhā

1
jaadi jala-da-ṇīlo kesavo kesi-ghādī
jaadi a jaṇa-diṭhṭhī-candamā candautto
jaadi jaaṇa-kajjaṃ jāva kāūṇa savvaṃ
paḍihada-para-pakkhā ajja-cāṇakka-ṇīdī
1b
jayati jala-da-nīlaḥ keśavaḥ keśi-ghātī
jayati ca jana-dṛṣṭi-candramāś candraguptaḥ
jayati jayana-kāryaṃ yāvat kṛtvā sarvaṃ
pratihata-para-pakṣā ārya-cāṇakya-nītiḥ

1.1 dāva cirassa kālassa pia-vaassaṃ samiddhatthaaṃ pekkhāmi
1.1b tāvac cirasya kālasya priya-vayasyaṃ samiddhārthakaṃ paśyāmi

1.2 parikramyā^valokya ca

1.3 eso me pia-vaassao ido evva āacchadi
1.4 jāva ṇaṃ upasappāmi
1.3b eṣa me priya-vayasyaḥ ita evā^gacchati
1.4b yāvad enam upasarpāmi

1.5 tataḥ praviśati samiddhārthakaḥ

samiddhā

2
saṃdāve tāresāṇaṃ gehūsave suhāattāṇaṃ
hiaa-ṭhṭhidāṇaṃ vihavā virahe mittāṇaṃ dūṇandi
2b
santāpe tāreśānāṃ gehotsave sukhāyamānānām
hṛdaya-sthitānāṃ vibhavā virahe mitrāṇāṃ dūnayanti

2.1 sudaṃ mae malaakedu-kaḍaādo pia-vaassao siddhatthao āado tti
2.2 jāva ṇaṃ aṇṇesāmi
2.1b śrutaṃ mayā malayaketu-kaṭakāt priya-vayasyaḥ siddhārthaka āgata iti
2.2b tad yāvad enam anveṣayāmi

2.3 iti parikrāmati
2.4 vilokya

2.5 eso siddhattho
2.5b eṣa siddhārthakaḥ

siddhā
2.6 upasṛtya

2.7 kahaṃ samiddhatthao
2.8 avi suhaṃ pia-vaassassa
2.7b kathaṃ samiddhārthakaḥ
2.8b api sukhaṃ priya-vayasyasya


2.9 ity anyonyam āliṅgataḥ

samiddhā
2.10 vaassa kudo me suhaṃ jeṇa tumaṃ cira-ppavāsa-paccāgado vi ajja ṇa me gehaṃ āacchasi
2.10b vayasya kuto me sukhaṃ yena tvaṃ cira-pravāsa-pratyāgato 'py adya na me geham āgacchasi

siddhā
2.11 pasīdadu vaasso
2.12 diṭhṭha-metto evva ajja-cāṇakkeṇa āṇatto hmi jaha siddhatthaa gaccha edaṃ piodanta devassa candasiriṇo ṇivedehi tti
2.13 tado edassa ṇivedia evvaṃ aṇubhūda-patthiva-ppasādo ahaṃ pia-vaassaṃ pekkhiduṃ tuha evva gehaṃ calido hmi
2.11b prasīdatu vayasyaḥ
2.12b dṛṣṭa-mātra eva ārya-cāṇakyenā^jñapto 'smi yathā siddhārthaka gaccha imaṃ priyodantaṃ devasya candraśriye nivedaye^ti
2.13b tata etasmai nivedyai^vam anubhūta-pārthiva-prasādo 'haṃ priya-vayasyaṃ prekṣituṃ tevai^va gehaṃ calito 'smi

samiddhā
2.14 vaassa jadi me suṇidavvaṃ bhodi tado kahehī kiṃ taṃ piaṃ jaṃ pia-daṃsaṇassa candasiriṇo ṇivedidaṃ
2.14b vayasya yadi me śrotavyaṃ bhavati tataḥ kathaya kiṃ tat priyaṃ yat priya-darśanāya candraśriye niveditam

siddhā
2.15 vaassa kiṃ tuha vi a-suṇidavvaṃ atthi ṇisāmehi
2.16 atthi dāva cāṇakka-ṇīdi-mohida-madiṇā malaakedu-hadaeṇa ṇikkāsia rakkhasaṃ hadā cittavamma-ppamuhā ppahāṇā pañca patthivā
2.17 tado a-samikkha-kārī eso durāāro tti ujhjhia malayakea-kaḍaa-bhūmiṃ kusaladāe bhaa-vilola-sesa-saiṇika-parivāresu sakaṃ sakaṃ visaaṃ sa-bhaaṃ ppatthidesu pātthivesu ṇivviṇṇa-hiaesu saala-sāmantesu bhaddabhaṭṭa-purisadatta-ḍiṅgarāda-balottarāasaṇe-bhāgurāaṇa-rohida-kkhavijaa-vamma-ppamuhehiṃ saṃjamia gihīdo amaakedu
2.15b vayasya kiṃ tavā^py a-śrotavyam asti tan niśāmaya
2.16b asti tāvac cāṇakya-nīti-mohita-matinā malayaketu-hatakena niṣkāsya rākṣasaṃ hatāś citravarma-pramukhāḥ pradhānāḥ pañca pārthivāḥ
2.17b tato '-samīkṣya-kāry eṣa durācāra ity ujjhitvā malayaketu-kaṭaka-bhūmiṃ kuśalatāyai bhaya-vilola-śeṣa-sainika-parivāreṣu svakaṃ svakaṃ viṣayaṃ sa-bhayaṃ prasthiteṣu pārthiveṣu nirviṇṇa-hṛdayeṣu sakala-sāmanteṣu bhadrabhaṭa-puruṣadatta-ḍiṅgarāta-balagupta-rājasena-bhāgurāyaṇa-rohitākṣa-vijayavarma-pramukhaiḥ saṃyamya gṛhīto malayaketuḥ

samiddhā
2.18 vaassa bhaddabhaṭa-ppamuhā kila devassa candauttassa avarattā malaakeduṃ samasmidā tti loe mantīadi
2.19 kiṃ ṇimitaṃ kukavi-kida-ṇāḍaassa via aṇṇaṃ muhe aṇṇaṃ ṇivvahaṇe
2.18b vayasya bhadrabhaṭa-pramukhāḥ kila devāc candraguptād aparaktā malayaetuṃ samāśritā iti loke mantrayate
2.19b tat kiṃ nimittaṃ kukavi-kṛta-nāṭakasye^^nyan mukhe 'nyan nirvahaṇe

siddhā
2.20 vaassa deva-gadīe via a-suṇida-gadīe ṇamo ajja-cāṇakka-ṇīdīe
2.20b vayasya daiva-gatyā ivā^'-śruta-gatyai nama ārya-cāṇakya-nītyai

samiddhā
2.21 tado tado
2.21b tatas tataḥ

siddhā
2.22 tado pabhūda-sāra-sāhaṇa-samedeṇa ido ṇikkamia ajja-cāṇakkeṇa paḍivaṇṇa-rāa-loaṃ a-sesaṃ mileccha-balaṃ
2.22b tataḥ prabhūta-sāra-sādhana-sametene^to niṣkramyā^rya-cāṇakyena pratipanna-rāja-lokam a-śeṣaṃ mleccha-balam

samiddhā
2.23 vaassa kahiṃ taṃ
2.23b vayasya kutra tat

siddhā
2.24 jahiṃ ede
2.24b yatrai^te

3
adisaa-gurueṇa dāṇa-dappeṇa dantī
sa-jala-jala-da-līlām uvvahanto ṇadanti
kasa-pahara-bhaeṇa jāa-kampo^ttaraṅgā
gihida-jaaṇa-saddā-saṃpaante turaṅgā
3b
atiśaya-gurukeṇa dāna-darpeṇa dantinaḥ
sa-jala-jala-da-līlām udvahanto nadanti
kaśā-prahāra-bhayena jāta-kampo^ttaraṅgāḥ
gṛhīta-jayana-śabdāḥ saṃpatanti turaṅgāḥ

samiddhā
3.1 vaassa edaṃ dāva ciṭhṭhadu
3.2 tahā savva-loa-paccakkhaṃ ujjhiā^hiāro ciṭhṭhia ajja-cāṇakko kiṃ puṇo vi taṃ evva manti-padaṃ ārūḍho
3.1b vayasya etat tāvat tiṣṭhatu
3.2b tathā sarva-loka-pratyakṣam ujjhitā^dhikāraḥ sthitvā ārya-cāṇakyaḥ kiṃ punar api tad eva mantri-padam ārūḍhaḥ

siddhā
3.3 adiimuddho si dāṇīṃ tumaṃ jo amacca-rakkhaseṇa vi aṇavagāhia-puvvaṃ ajja-cāṇakka-caridaṃ avagāhiduṃ icchasi
3.3b atimugdho 'sī^dānīṃ tvaṃ yad amātya-rākṣasenā^py anavagāhita-pūrvam ārya-cāṇakya-caritam avagāhitum icchasi

samiddhā
3.4 vaassa amacca-rakkhaso saṃpadaṃ kahiṃ
3.4b vayasya amātya-rākṣasaḥ sāṃprataṃ kutra

siddhā
3.5 tassiṃ bhaa-vilole vaḍḍhamāṇe malaakedu-kaḍaādo ṇikkamia udumbhara-ṇāmaheeṇa careṇa anusandhijjamāṇo imaṃ pāḍalīuttaṃ āado tti ajja-cāṇakkassa ṇivedidaṃ
3.5b tasmin bhaya-vilole vardhamāne malayaketu-kaṭakān niṣkramyo^dumbara-nāmadheyena careṇā^nusandhīyamāna idaṃ pāṭalīputram āgata ity ārya-cāṇakyāya niveditam

samiddhā
3.6 vaassa tahā ṇāma amacca-rakkhaso ṇanda-rajja-paccāṇaaṇe kida-vvavasāo ṇikkamia saṃpadaṃ a-kida-ttho puṇo vi imaṃ pāḍaliuttaṃ āado evva
3.6b vayasya tathā nāmā^mātya-rākṣaso nanda-rājya-pratyānayane kṛta-vyavasāyo niṣkramya sāṃpratam a-kṛtā^rthaḥ punar apī^daṃ pāṭaliputram āgata eva

siddhā
3.7 vaassa takkemi candaṇadāsa-siṇeheṇa tti
3.7b vayasya tarkayāmi candanadāsa-snehene^ti

samiddhā
3.8 vaassa candaṇadāsassa mokkhaṃ via pekkhāmi
3.8b vayasya candanadāsasya mokṣam iva prekṣe

siddhā
3.9 kudo se adhaṇṇassa mokkho
3.10 so kkhu saṃpadaṃ ajja-cāṇakassa āṇattīe duvehiṃ ahmehiṃ vajjha-ṭhṭhāṇaṃ pavesia vāvādaidavvo
3.9b kuto 'syā^dhanyasya mokṣaḥ
3.10b sa khalu sāṃpratam ārya-cāṇakyasyā^jñaptyā dvābhyām āvābhyāṃ vadhya-sthānaṃ praveśya vyāpādayitavyaḥ

samiddhā
3.11 sa-krodham

3.12 kiṃ ajja-cāṇakkassa ghādaa-jaṇo aṇṇo ṇa tthi jeṇa ahme īdisesu adi-ṇisaṃsesu ṇioesu ṇioedi
3.12b kim ārya-cāṇakyasya ghātaka-jano 'nyo ^sti yenā^vām īdṛśeṣu ati-nṛśaṃseṣu niyogeṣu niyojayati

siddhā
3.13 vaassa ko jīva-loe jīvidu-kāmo ajja-cāṇakkassa āṇatiṃ paḍiūledi
3.14 ehi caṇḍāla-vesa-dhāriṇā bhavia candaṇadāsaṃ vajjha-ṭhṭhāṇaṃ ṇaema
3.13b vayasya ko jīva-loke jīvitu-kāma ārya-cāṇakyasyā^jñaptiṃ pratikūlayati
3.14b tad ehi caṇḍāla-veśa-dhāriṇau bhūtvā candanadāsaṃ vadhya-sthānaṃ nayāvaḥ

3.15 ityubhau niṣkrāntau

iti praveśakaḥ


3.16 tataḥ praviśati rajjuh-astaḥ puruṣaḥ

puru

4
chag-guṇa-saṃjoa-diḍhā uvāa-parivāḍi-ghaḍia-pāsa-muhī
cāṇakka-ṇīti-rajjū ripu-saṃjamaṇ-ujjaā jaadi
4b
ṣaṅ-guṇa-saṃyoga-dṛḍhā upāya-paripāṭi-ghaṭita-pāśa-mukhī
cāṇakya-nīti-rajjū ripu-saṃyamano^dyatā jayati

4.1 parikramyā^valokya ca

4.2 eso so padeso ajja-cāṇakkassa udumbareṇa kahido jahiṃ mae ajja-cāṇakkā^ṇattie amacca-rakkhaso pekkhidavvo
4.2b eṣa sa pradeśa ārya-cāṇakyāya udumbareṇa kathito yatra mayā ārya-cāṇakyā^jñaptyā amātya-rākṣasaḥ prekṣitavyaḥ

4.3 vilokya

4.4 kahaṃ eso kkhu amacca-rakkhaso kida-sīsā^vaguṇṭhaṇo ido evva āācchai
4.5 jāva imehiṃ jiṇṇ-ujjāṇa-pāda-vehiṃ antarida-sarīro pekkhāmi kahiṃ āsana-pariggahaṃ karedi tti
4.4b katham eṣa khalv amātya-rākṣasaḥ kṛta-śīrṣā^guṇṭhana ita evā^gacchati
4.5b tad yāvad ebhir jīrṇo^dyāna-pāda-pair antarita-śarīraḥ prekṣe kutrā^sana-parigrahaṃ karotī^ti

4.6 parikramya
4.7 sthitaḥ


4.8 tataḥ praviśati yathā-nirdiṣṭaḥ sa-śastro rākṣasaḥ

rākṣa
4.9 ^sram

4.10 kaṣṭaṃ bhoḥ kaṣṭam

5
ucchinnā^śraya-kātare^va kulaṭā gotrā^ntaraṃ śrīr gatā
tām evā^nugatā gatā^nugatikās tyaktā^nurāgāḥ prajāḥ
āptair apy an-avāpta-pauruṣa-phalaiḥ kāryasya dhūr ujjhitā
kiṃ kurvantv atha vo^ttamā^ṅga-rahitair aṅgair iva sthīyate

5.1 api ca
6
patiṃ tyaktvā devaṃ bhuvana-patim uccair abhijanaṃ
gatā chidreṇa śrīr vṛṣalam avinīte^va vṛṣalī
sthirī-bhūtā ^smin kim iha karavāma sthiram api
prayatnaṃ no yeṣāṃ viphalayati daivaṃ dviṣad iva

6.1 mayā hi
7
deve gate divam a-tad-vidha-mṛtyu-yogye
śaile^śvaraṃ tam adhikṛtya kṛtaḥ prayatnaḥ
tasmin hate tanayam asya tathā^py a-siddhir
daivaṃ hi nanda-kula-śatrur asau na vipraḥ

7.1 aho viveka-śūnyatā mlecchasya
7.2 kutaḥ
8
yo naṣṭān api bīja-nāśam adhunā śuśrūṣate svāminas
teṣāṃ vairibhir a-kṣataḥ katham asau sandhāsyate rākṣasaḥ
etāvad dhi viveka-śūnya-manasā mlecchena ^locitaṃ
daiveno^pahatasya buddhir atha sarvā viparyasyati

8.1 tad idānīm api tāvad arāti-hasta-gato vinaśyen na tu rākṣasaś candraguptena saha sandadhīta
8.2 athavā mama kāma-satya-sandha iti varam a-yaśo na tu śatru-vañcana-parābhūta iti

8.3 samantād avalokya ^sram

8.4 etās deva-pāda-kramaṇa-paricaya-pavitrī-kṛta-talāḥ kusumapuro^pakaṇṭha-bhūmayaḥ
8.5 iha hi
9
śārṅgā^karṣā^vamukta-praśithila-kavikā-pragraheṇā^tra deśe
devenā^kāri citraṃ prajavita-turagaṃ bāṇa-mokṣaś caleṣu
asyām udyāna-rājau sthitam iha kathitaṃ rājabhis tair vine^tthaṃ
saṃpraty ālokyamānāḥ kusumapura-bhuvo bhūyasā duḥkhayanti

9.1 tat kva nu gacchāmi manda-bhāgyaḥ

9.2 vilokya

9.3 bhavatu dṛṣṭam etaj jīrṇo^dyānam
9.4 atra praviśya kutaś cic candanadāsa-pravṛttim upalapsye
9.5 aho a-lakṣita-nipātāḥ puruṣāṇāṃ sama-viṣama-daśā-pariṇatayo bhavanti
9.6 kutaḥ
10
paurair aṅgulibhir nave^nduvad ahaṃ nirdiśyamānaḥ śanair
yo rāje^va purā purān niragamaṃ rājñāṃ sahasrair vṛtaḥ
bhūyaḥ saṃprati so 'ham eva nagare tatrai^va vandhya-śramo
jīrṇo^dyānakam eṣa taskara iva trāsād viśāmi drutam

10.1 atha yeṣāṃ prāsādād idam āsīt ta eva na santi

10.2 nāṭyena praviśyā^valokya ca

10.3 aho jīrṇo^dyānasyā^'-ramaṇītā
10.4 atra hi
11
viparyastaṃ saudhaṃ kulam iva mahā-rambha-racanaṃ
saraḥ śuṣkaṃ sādhor hṛdayam iva nāśena suhṛdām
phalair hīnā vṛkṣā viguṇa-vidhi-yogād iva nayās
tṛṇaiś channā bhūmir matir iva kunītair a-viduṣaḥ

11.1 api ca
12
kṣatā^ṅgīnāṃ tīkṣṇaiḥ paraśubhir udagraiḥ kṣiti-ruhāṃ
rujā kūjantīnām a-virata-kapoto^paruditaiḥ
sva-nirmoka-cchedaiḥ paricita-parikleśa-kṛpayā
śvasantaḥ śākhānāṃ vraṇam iva nibadhnanti phaṇinaḥ

12.1 ete ca tapasvinaḥ
13
antaḥ śarīra-pariśoṣam udagrayantaḥ
kīṭa-kṣatiṃ śucam ivā^ti-guruṃ vahantaḥ
chāyā-viyoga-malinā vyasane nimagnā
vṛkṣāḥ śmaśānam upagantum iva pravṛttāḥ

13.1 yāvad asmin viṣama-daśā-pariṇāma-su-labhe bhinna-śilā-tale muhūrtam upaviśāmi

13.2 upaviśyā^karṇya ca

13.3 aye kim ayam ākasmikaḥ paṭu-paṭaha-śaṅkha-miśro nāndī-nādaḥ śrūyate
13.4 ya eṣaḥ
14
pramṛdgañ chrotṝṇāṃ śruti-patham a-sāraṃ gurutayā
bahutvāt prāsādaiḥ sapadi paripīto^jjhita iva
asau nāndī-nādaḥ paṭu-paṭaha-śaṅkha-dhvani-yuto
diśāṃ draṣṭuṃ dairghyaṃ prasarati sa-kautūhala iva

14.1 vicintya

14.2 āḥ jñātam
14.3 eṣa hi malayaketu-saṃyamana-saṃjāto rāja-kulasya

14.4 ity arddho^kte ^sūyam

14.5 maurya-kulasyā^dhika-paritoṣaṃ piśunayati

14.6 sa-bāṣpam

14.7 kaṣṭaṃ bhoḥ kaṣṭam
15
śrāvito 'smi śriyaṃ śatror
abhinīya ca darśitaḥ
anubhāvayituṃ manye
yatnaḥ saṃprati māṃ vidheḥ

puru
15.1 āsīṇo aaṃ
15.2 jāva ajja-cāṇakkā^desaṃ saṃpādemi
15.1b āsīno 'yam
15.2b yāvad ārya-cāṇakyā^deśaṃ saṃpādayāmi

15.3 rākṣasam a-paśyann iva tasyā^grato rajju-pāśena kaṇṭham udbadhnāti

rākṣa
15.4 vilokya

15.5 aye katham ayam ātmānam udbadhnāti
15.6 aham iva duḥkhitas tapasvī
15.7 bhavatu pṛcchāmy enam

15.8 upasṛtya

15.9 bhadra kim idam anuṣṭhīyate

puruṣaḥ
15.10 sa-bāṣpam

15.11 ajja jaṃ pia-vaassa-viṇāsa-duḥkhido ahmāriso manda-bhaggo aṇuciṭhṭhadi
15.11b ārya yat priya-vayasya-vināśa-duḥkhito 'smādṛśo manda-bhāgyo 'nutiṣṭhati

rākṣa
15.12 ātma-gatam

15.13 prathamam eva mayā jñātaṃ nūnam aham ivā^rtas tapasvīti

15.14 prakāśam

15.15 he vyasana-sa-brahmacārin yadi na guhyaṃ ^tibhārikaṃ tataḥ śrotum icchāmi

puru
15.16 ajja ṇa rahassaṃ ṇā^diguruaṃ kiṃ du ṇa sakṇomi pia-vaassa-viṇāsa-dukkhida-hiao ettia-mettaṃ vi maraṇassa kāla-haraṇaṃ kāduṃ
15.16b ārya na rahasyaṃ ^tigurukaṃ kiṃ tu na śaknomi priya-vayasya-vināśa-duḥkhita-hṛdaya etāvan-mātram api maraṇasya kāla-haraṇaṃ kartum

rākṣa
15.17 niḥśvasyā^tma-gatam

15.18 kaṣṭam ete suhṛd-vyasaneṣu paravad udāsīnāḥ pratyādiṣyāmahe vayam anena

15.19 prakāśam

15.20 bhadra yadi na rahasyaṃ ^tiguru tac chrotum icchāmi

puru
15.21 aho ṇibbandho ajjassa
15.22 gaī
15.23 ṇivedemi
15.24 atthi dāva ettha ṇaare maṇi-āra-seṭhṭhī vihṇudāso ṇāma
15.21b aho nirbandha āryasya
15.22b gatiḥ
15.23b nivedayāmi
15.24b asti tāvad atra nagare maṇi-kāra-śreṣṭhī viṣṇudāso nāma

rākṣa
15.25 ātma-gatam

15.26 asti viṣṇudāsaś candanadāsasya parama-suhṛt

15.27 prakāśam

15.28 kiṃ tasya

puru
15.29 so mama pia-vaasso
15.29b sa mama priya-vayasyaḥ

rākṣa
15.30 sa-harṣam ātma-gatam

15.31 aye priya-vayasya ity āha
15.32 atyanta-sannikṛṣṭaḥ saṃbandhaḥ
15.33 hanta jñāsyati candanadāsasya vṛttāntam

puru
15.34 saṃpadaṃ dīṇa-jaṇa-diṇṇā^bharaṇā^di-vihavo jalaṇaṃ pavesidu-kāmo ṇaarādo ṇikkanto
15.35 ahaṃ vi jāva tassa a-suṇidavvaṃ ṇa suṇemi tāva attāṇaṃ ubbandhia vāvādaiduṃ imaṃ jiṇṇ-ujjāṇaṃ āado
15.34b saṃprati dīna-jana-dattā^bharaṇā^di-vibhavo jvalanaṃ praveṣṭu-kāmo nagarān niṣkrāntaḥ
15.35b aham api yāvat tasyā^'-śrotavyaṃ na śṛṇomi tāvad ātmānam udbadhya vyāpādayitum idaṃ jīrṇo^dyānam āgataḥ

rākṣa
15.36 bhadra agni-praveśe suhṛdas te ko hetuḥ

16
kim auṣadha-pathā^tigair upahato mahā-vyādhibhiḥ

puru
16.1 ṇahi ṇahi
16.1b nahi nahi

rākṣa

16
kim agni-viṣa-kalpayā narapater nirastaḥ krudhā

puru
16.2 ajja santaṃ pāvaṃ santaṃ pāvaṃ
16.3 candauttassa jaṇa-vade ṇa ṇisaṃsā paḍivattī
16.2b ārya śāntaṃ pāpaṃ śāntaṃ pāpam
16.3b candraguptasya jana-pade na nṛśaṃsā pratipattiḥ

rākṣa

16
a-labhyam anuraktavān kim ayam anya-nārī-janam

puru
16.4 karṇau pidhāya

16.5 santaṃ pāvaṃ
16.6 a-bhūmī kkhu eso a-viṇaassa
16.5b śāntaṃ pāpam
16.6b a-bhūmiḥ khalv eṣo '-vinayasya

rākṣa

16
kim asya bhavato yathā suhṛda eva nāśo '-vaśaḥ

puru
16.7 ajja aha iṃ
16.7b ārya atha kim

rākṣa
16.8 ^vegam ātma-gatam

16.9 candanadāsasya priya-suhṛd iti tasya priya-suhṛd-vināśo huta-bhuva-praveśa-hetur iti yat satyaṃ calitam evā^ste yukta-sneha-pakṣa-pātād dhṛdayam

16.10 prakāśam

16.11 tad vināśaṃ ca priya-suhṛd-vatsalatayā martavye vyavasitasya su-caritaṃ ca vistareṇa śrotum icchāmi

puru
16.12 ajja ado a-varaṃ ṇa sakṇomi manda-bhaggo maraṇassa vighnam utpādeduṃ
16.12b ārya ato '-paraṃ na śaknomi manda-bhāgyo maraṇasya vighnam utpādayitum

rākṣa
16.13 bhadra śravaṇīyāṃ kathāṃ kathya

puru
16.14 gari
16.15 kiṃ kādavvam
16.16 eso kkhu ṇivedemi
16.17 suṇodu ajjo
16.14b gatiḥ
16.15b kiṃ kartavyam
16.16b eṣa khalu nivedayāmi
16.17b śṛṇotv āryaḥ

rākṣa
16.18 bhadra avahito 'smi

puru
16.19 atthi ettha ṇaare maṇi-āra-seṭhṭhī candaṇadāso ṇāma
16.19b asti iha nagare maṇi-kāra-śreṣṭhī candanadāso nāma

rākṣa
16.20 sa-viṣādam ātma-gatam

16.21 etat tad apāvṛtam asmac-choka-dīkṣā-dvāraṃ daivena
16.22 hṛdaya sthirī-bhava kim api te kaṣṭataram ākarṇanīyam asti

puru
16.23 so edassa vihṇudāsassa pia-vaasso hodi
16.23b sa etasya viṣṇudāsasya priya-vayasyo bhavati

rākṣa
16.24 sva-gatam

16.25 so 'yam abhyarṇaḥ śoka-vajra-pāto hṛdayasya

puru
16.26 tado vihṇudāseṇa vaassa-siṇeha-sarisaṃ ajja viṇṇavido candautto
16.26b tato viṣṇudāsena vayasya-sneha-sadṛśam adya vijñaptaś candraguptaḥ

rākṣa
16.27 kathaya kim iti

puru
16.28 deva atthi me gehe kuḍumba-bharṇa-pajjatto attho
16.29 tassa viṇimaeṇa muñcijjadū pia-vaasso candaṇadāso tti
16.28b deva asti me gehe kuṭumba-bharaṇa-paryāpto 'rthaḥ
16.29b tasya vinimayena mucyatāṃ priya-vayasyaś candanadāsa iti

rākṣa
16.30 sva-gatam

16.31 sādhu bho viṣṇudāsa sādhu
16.32 aho darśito mitra-snehaḥ
16.33 kutaḥ

17
pitṝn putrāḥ putrān paravad abhihiṃsanti pitaro
yad-arthaṃ sauhārdaṃ suhṛdi ca vimuñcanti suhṛdaḥ
priyaṃ moktuṃ tad yo vyasanam iva sadyo vyavasitaḥ
kṛtā^rtho 'yaṃ so 'rthas tava sati vaṇiktve 'pi vaṇijaḥ

17.1 prakāśam

17.2 bhadra tatas tathā^bhihitena kiṃ pratipannaṃ mauryeṇa

puru
17.3 ajja tado evaṃ bhaṇideṇa candautteṇa paḍibhaṇido seṭhṭhī vihṇudāso ṇa mae atthassa kālaṇeṇa candaṇadāso saṃjamito kiṃ du pacchādido aṇeṇa amacca-rakkhasassa ghara-aṇo bahuso jācideṇa vi ṇa samappido tti
17.4 jadi taṃ samappedi tado atthi se mokkho
17.5 aṇṇahā pāṇa-haro se daṇḍo tti
17.6 evaṃ bhaṇia vajjha-ṭhṭhāṇaṃ āṇavido candaṇadāso
17.7 tado jāva vaassa-candaṇadāsassa a-suṇidavvaṃ ṇa suṇomi tāva jalaṇaṃ pavisāmi tti seṭhṭhī vihṇudāso ṇaarādo ṇikkando
17.8 ahaṃ vi vihṇudāsassa a-suṇidavvaṃ jāva ṇa suṇomi tāva ubbandhia attāṇaṃ vāvādemi tti idaṃ jiṇṇ-ujjāṇaṃ āado
17.3b ārya tata evaṃ bhaṇitena candraguptena pratibhaṇitaḥ śreṣṭhī viṣṇudāsaḥ na mayā^rthasya kāraṇena candanadāsaḥ saṃyamitaḥ kiṃ tu pracchādito 'nenā^mātya-rākṣasasya gṛha-jano bahuśo yācitenā^pi na samarpita iti
17.4b tad yadi taṃ samarpayati tadā^sty asya mokṣaḥ
17.5b anyathā prāṇa-haro 'sya daṇḍa iti
17.6b evaṃ bhaṇitvā vadhya-sthānam ānāyitaś candanadāsaḥ
17.7b tato yāvad vayasya-candanadāsasyā^'-śrotavyaṃ na śṛṇomi tāvaj jvalanaṃ praviśāmī^ti śreṣṭhī viṣṇudāso nagarān niṣkrāntaḥ
17.8b aham api viṣṇudāsasyā^'-śrotavyaṃ yāvan na śṛṇomi tāvad udbadhyā^tmānaṃ vyāpādayāmī^^daṃ jīrṇo^dyānam āgataḥ

rākṣa
17.9 bhadra na khalu vyāpāditaś candanadāsaḥ

puru
17.10 ajja dāva vāvādīadi
17.11 so khu saṃpadaṃ puṇo puṇo amacca-rakkhasassa ghara-aṇaṃ jācīadi
17.12 ṇa khu so mitta-vatsaladāe samappedi
17.13 ediṇā kālaṇeṇa ṇa karemi maraṇassa kāla-haraṇam
17.10b adya tāvad vyāpādyate
17.11b sa khalu sāṃprataṃ punaḥ punar amātya-rākṣasasya gṛha-janaṃ yācyate
17.12b na khalu sa mitra-vatsalatayā samarpayati
17.13b tad etena kāraṇena na karomi maraṇasya kāla-haraṇam

rākṣa
17.14 sa-harṣam ātmā-gatam

17.15 sādhu vayasya candanadāsa sādhu

18
śiber iva samudbhūtaṃ śaraṇā^gata-rakṣayā
nicīyate tvayā sādho yaśo 'pi suhṛdā vinā

18.1 prakāśam

18.2 bhadra gacche^dānīṃ śīghraṃ viṣṇudāsaṃ jvalan-apravaśān nivāraya
18.3 aham api candanadāsaṃ maraṇān mocayāmi

puru
18.4 aha uṇa keṇa uvāeṇa ajjo candaṇadāsaṃ maraṇādo mocedi
18.4b atha punaḥ keno^pāyenā^ryaś candanadāsaṃ maraṇān mocayati

rākṣa
18.5 khaḍgam ākṛṣya

18.6 nanv anena vyavasāya-suhṛdā nistriṃśena
18.7 paśya

19
nistriṃśo 'yaṃ sa-jala-jala-da-vyoma-saṅkāśa-mūrtir
yuddha-śraddhā-pulakita iva prāpta-sakhyaḥ kareṇa
sattvo^tkarṣāt samara-nikaṣe dṛṣṭa-sāraḥ parair me
mitra-snehād vivaśam adhunā sāhase māṃ niyuṅkte

puru
19.1 ajja evaṃ seṭhṭhi-candaṇadāsa-jīvida-ppadāṇa-pisuṇidaṃ visama-dasā-vipāka-ṇipaḍidaṃ sādhu ṇa sakṇomi tumaṃ ṇiṇṇīa paḍivattuṃ kiṃ sugihīda-ṇāmaheā amacca-rakkhasa-pādā tuhme diṭhṭhiā diṭhṭhā ttī
19.2 karehi me pasādaṃ sandeha-ṇiṇṇaeṇa
19.1b ārya evaṃ śreṣṭhi-candanadāsa-jīvita-pradāna-piśunitaṃ viṣama-daśā-vipāka-nipatitaṃ sādhu na śaknomi tvāṃ nirṇīya pratipattuṃ kiṃ sugṛhīta-nāmadheyā amātya-rākṣasa-pādā yūyaṃ diṣṭyā dṛṣṭā iti
19.2b tat kuru me prasādaṃ sandeha-nirṇayena

19.3 iti pādayoḥ patati

rākṣa
19.4 so 'ham anubhūta-bhartṛ-vaṃśa-vināśaḥ suhṛd-vipatti-hetur anāryo durgṛhīta-nāmadheyo yathā^rtho rākṣasaḥ

puru
19.5 sa-harṣaṃ punaḥ pādayoḥ patitvā

19.6 hīhīmāṇahe diṭhṭhiā diṭhṭho si
19.6b āścaryaṃ diṣṭyā dṛṣṭo 'si

rākṣa
19.7 bhadra uttiṣṭho^tiṣṭha alam idānī kāla-haraṇena
19.8 nivedyatāṃ viṣṇudāsāya eṣa rākṣasaś candanadāsaṃ maraṇān mocayatī^ti

19.9 iti nistriśo 'yam iti paṭhann ākṛṣṭa-khaḍgaḥ parikrāmati

puru
19.10 pādayor nipatya

19.11 pasīdandu amacca-pādāḥ
19.12 atthi dāva ettha paḍhamaṃ candautta-hadaeṇa ajja-saaḍadāso vajjha-ṭhṭhāṇaṃ āṇatto
19.13 so a vajjha-ṭhṭhāṇādo keṇa vi avaharia des-antaraṃ ṇīdo
19.14 tado candautta-hadaeṇa kīsa eso ppamādo kido tti ajja-saaḍadāse samujjalido kova-vahnī vādaa-jaṇa-ṇihaṇeṇa nivvāvido
19.15 tado pahudi ghādaā jaṃ kiṃ vi gihida-satthaṃ a-puvvaṃ piṭhṭhado aggadāṃ pekkhanti tado attaṇo jīvidaṃ parirakkhanto a-ppamattā vajjha-ṭhṭhāṇe vajjhaṃ vāvādenti
19.16 evaṃ gihida-satthehiṃ amacca-pādehiṃ gacchantehiṃ seṭhṭhi-candaṇadāsassa vaho tavarāido hodi
19.11b prasīdantv amātya-pādāḥ
19.12b asti tāvad atra prathamaṃ candragupta-hatakenā^rya-śakaṭadāso vadhya-sthānam ājñaptaḥ
19.13b sa ca vadhya-sthānāt kenā^py apahṛtya deśā^ntaraṃ nītaḥ
19.14b tataś candragupta-hatakena kasmād eṣa pramādaḥ kṛta iti ārya-śakaṭadāse samujjvalitaḥ kopa-vahnir ghātaka-jana-nidhanena nirvāpitaḥ
19.15b tataḥ prabhṛti ghātakā yaṃ kam api gṛhīta-śastram a-pūrvaṃ pṛṣṭhato 'grato prekṣante tad ātmano jīvitaṃ parirakṣanto '-pramattā vadhya-sthāne vadhyaṃ vyāpādayanti
19.16b tasmād evaṃ gṛhīta-śastrair amātya-pādair gacchadbhiḥ śreṣṭhi-candanadāsasya vadhas tvarāyito bhavati

19.17 niṣkrāntaḥ

rākṣa
19.18 sva-gatam

19.19 aho dur-bodhaś cāṇakya-baṭor nīti-mārgaḥ
19.20 kutaḥ

20
yadi ca śakaṭo nītaḥ śatror matena mamā^ntikaṃ
kim iti nihatas tena krodhād vadhā^dhikṛto janaḥ
atha na kṛtakaṃ tādṛk kaṣṭaṃ kathaṃ nu vibhāvayed
iti mama matis tarkā^rūḍhā na paśyati niścayam

20.1 vicintya
21
^yaṃ nistriṃśa-kālaḥ prathamam iha kṛte ghātakānāṃ vighāte
nītiḥ kālā^ntareṇa prakaṭayati phalaṃ kiṃ tayā kāryam atra
audāsīnyaṃ na yuktaṃ priya-suhṛdi gate mat-kṛte ^ti-ghorāṃ
vyāpattiṃ jñātam asya sva-tanum aham imāṃ niṣkrayaṃ kalpayāmi


21.1 iti niṣkrāntāḥ sarve

iti ṣaṣṭho 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn