[Home]

avimārakam

atha tṛtīyo 'ṅkaḥ


0.1 tataḥ praviśati kuraṅgī ceṭyau ca

kurāṅgī
0.2 haḷā kiṃ teṇa bhaṇiaṃ
0.2b halā kiṃ tena bhaṇitam

ceṭī
0.3 bhaṭṭi-dārie keṇa
0.3b bhartṛ-dārike kena

kurāṅgī
0.4 svagatam

0.5 haṃ bhindāmi khu manda-bhāā
0.5b haṃ bhinadmi khalu manda-bhāgā

0.6 prakāśam

0.7 kaṇṇe-'ura-ceḍaṇa
0.7b kanyā-pura-ceṭena

māgadhikā
0.8 diṭṭho mae kaṇṇe-'ura-ceḍo
0.9 bhaṇidaṃ ca
0.10 ṇa kiñci āha
0.8b dṛṣṭo mayā kanyā-pura-ceṭaḥ
0.9b bhaṇitaṃ ca
0.10b na kiñcid āha

kurāṅgī
0.11 hanta bhaṭṭiṇīe ṇivedemi kaṇṇe-'ura-ceḍo mama sua-pañjaraṃ ṇa karedi tti
0.11b hanta bhaṭṭinyai nivedayāmi kanyā-pura-ceṭo mama śuka-pañjaraṃ na karotī^ti

māgadhikā
0.12 ṇaṃ ṇiṭṭhido sua-pañjaro bhaṭṭi-dāriāe
0.12b nanu niṣṭhitaḥ śuka-pañjaro bhartṛ-dārikāyāḥ

kurāṅgī
0.13 vācāḍe kiṃ aṇṇo vi atthi
0.13b vācāṭe kim anyo 'py asti

māgadhikā
0.14 bhodavvaṃ
0.14b bhavitavyam

kurāṅgī
0.15 haḷā veḷā
0.15b halā velā

māgadhikā
0.16 ogāho paoso
0.16b avagāḍhaḥ pradoṣaḥ

kurāṅgī
0.17 teṇa hi pāsādaṃ āḷuhāmo
0.17b tena hi prāsādam ārohāmaḥ

māgadhikā
0.18 viḷāsiṇi aggado jāhi
0.19 viraehi saaṇā^saṇāṇi
0.18b vilāsini agrato yāhi
0.19b viracaya śayanā^sanāni

vilāsinī
0.20 suttā khu tuvaṃ
0.21 ko kāḷo viraidāṇi saaṇā^saṇāṇi
0.20b suptā khalu tvam
0.21b kaḥ kālo viracitāni śayanā^sanāni

māgadhikā
0.22 haḷā jāṇāmi de aḷasattaṇaṃ
0.23 divasa-raidāṇi bhaṇāsi raidāṇi tti
0.22b halā jānāmi te 'lasatvam
0.23b divasa-racitāni bhaṇasi racitānī^ti

vilāsinī
0.24 haḷā evvaṃ bhaṇāhi
0.25 bhaṭṭi-dāriaṃ antareṇa aṇṇādisāṇi honti
0.24b halā mai^vaṃ bhaṇa
0.25b bhartṛ-dārikām antareṇā^nyādṛśāni bhavanti

māgadhikā
0.26 haḷā gadua jāṇāmi
0.26b halā gatvā jānāmi


0.27 sarvāḥ parikrāmanti

māgadhikā
0.28 eso pāsādo
0.28b eṣa prāsādaḥ

kurāṅgī
0.29 aggado āhi
0.29b agrato yāhi

0.30 ārohaṇaṃ nāṭayati

māgadhikā
0.31 sāhu viḷāsiṇi sāhu
0.32 attaṇo ṇāma-sadisaṃ kidaṃ
0.33 edassiṃ siḷā-daḷe raidaṃ saaṇaṃ
0.31b sādhu vilāsini sādhu
0.32b ātmano nāma-sadṛśaṃ kṛtam
0.33b etasmin śilā-tale racitaṃ śayanam

vilāsinī
0.34 abbhantara-maṇḍave khu raidaṃ saaṇaṃ
0.35 māgadhie pekkha pekkha me aḷasattaṇaṃ
0.34b abhyantara-maṇḍape khalu racitaṃ śayanam
0.35b māgadhike paśya paśya me 'lasatvam

māgadhikā
0.36 adi-paṇḍidā khu saṃvuttā
0.37 evaṃ paṇḍita-ceḍa-vuttaṃ bhattāraṃ ḷabhehi
0.36b ati-paṇḍitā khalu saṃvṛttā
0.37b evaṃ paṇḍita-ceṭa-vṛttaṃ bhartāraṃ labhasva

kurāṅgī
0.38 haḷā imassiṃ siḷā-daḷe muhuttaaṃ uvavisāmi
0.38b halā asmin śilā-tale muhūrtakam upaviśāmi

māgadhikā
0.39 jaṃ bhaṭṭi-dāriāe ruidaṃ
0.40 hodu
0.39b yad bhartṛ-dārikāyai rucitam
0.40b bhavatu


0.41 sarvā upaviśanti

māgadhikā
0.42 bhaṭṭi-dārie kahemi vakkhāṇaṃ
0.42b bhartṛ-dārike kathayāmi vyākhyānam

kurāṅgī
0.43 haḷā jāṇāmi de asambaddha-ppaḷāvaṃ
0.43b halā jānāmi te 'saṃbaddha-pralāpam

māgadhikā
0.44 bhaṭṭi-dārie abhiṇavā khu kahā
0.44b bhartṛ-dārike abhinavā khalu kathā

kurāṅgī
0.45 yācemi ṇibbandhia muhūttaaṃ saāmi
0.45b yāce nirbadhya muhūrtakaṃ śaye

vilāsinī
0.46 suhaṃ saidu bhaṭṭi-dāriā
0.47 me kahehi
0.46b sukhaṃ śetāṃ bhartṛ-dārikā
0.47b mama kathaya

kurāṅgī
0.48 ātmagatam

0.49 kiṃṇukhu bhave
0.49b kiṃnukhalu bhavet

māgadhikā
0.50 haḷā suṇāhi bhaṭṭi-dāriaṃ antareṇa
0.50b halā śṛṇu bhartṛ-dārikām antareṇa

kurāṅgī
0.51 haṃ vididaṃ rahassaṃ
0.52 paribbhaṭṭha 'hmi
0.51b haṃ viditaṃ rahasyam
0.52b paribhraṣṭā^smi

vilāsinī
0.53 haḷā kahiṃ tue sudaṃ
0.53b halā kutra tvayā śrutam

māgadhikā
0.54 bhaṭṭiṇī-paricāriāe vasumittāe kahidaṃ
0.54b bhaṭṭinī-paricārikayā vasumitrayā kathitam

vilāsinī
0.55 saaṃ ṇāma bhaṭṭiṇīe kahidaṃ hodi
0.55b svayaṃ nāma bhaṭṭinyā kathitaṃ bhavati

māgadhikā
0.56 atthi kāsi-rāa-putto jaavammā ṇāma
0.57 tassa diṇṇā bhaṭṭi-dāriā
0.58 tassa a dūdo āado mahārāeṇa pūido
0.59 paḍiggahidaṃ ca vaṇṇiāraṃ
0.56b asti kāśi-rāja-putro jayavarmā nāma
0.57b tasmai dattā bhartṛ-dārikā
0.58b tasya ca dūta āgato mahārājena pūjitaḥ
0.59b pratigṛhītaṃ ca varṇikāram

kurāṅgī
0.60 ātmagatam

0.61 edaṃ aḷiaṃ
0.62 ahaṃ attaṇo pabhāmi
0.61b etad alīkam
0.62b aham ātmanaḥ prabhavāmi

māgadhikā
0.63 tahiṃ kiḷa bhaṭṭiṇīe bhaṇidaṃ bāḷā khu me duhiā ṇa sakkuṇomi ekkaṃ pi diasaṃ apekkhantī jīviuṃ
0.64 jadi me mahārāo pasaṇṇo ettha evva jāmāduo āṇīdavvo tti
0.63b tatra kila bhaṭṭinyā bhaṇitaṃ bālā khalu me duhitā na śaknomy ekam api divasam apaśyantī jīvitum
0.64b yadi me mahārājaḥ prasannaḥ atrai^va jāmātā^netavya iti

vilāsinī
0.65 tado tado
0.65b tatas tataḥ

māgadhikā
0.66 tado taṃ pi kiḷa aṇumadaṃ mahārāeṇa
0.67 ajja ṇakkhattaṃ sobhaṇaṃ tti teṇa a dūdeṇa amacco ayyabhūdio patthido
0.66b tatas tad api kilā^numataṃ mahārājena
0.67b adya nakṣatraṃ śobhanam iti tena ca dūtenā^mātya āryabhūtikaḥ prasthitaḥ

kurāṅgī
0.68 svagatam

0.69 hanta kāḷa-'ntaridaṃ kayyaṃ
0.69b hanta kālā^ntaritaṃ kāryam

vilāsinī
0.70 piaṃ bhaṭṭi-dāriāe rūva-jovvaṇaṃ sa-phaḷaṃ saṃvuttaṃ tti
0.70b priyaṃ bhartṛ-dārikāyā rūpa-yauvanaṃ sa-phalaṃ saṃvṛttam iti


0.71 praviśya

nalinikā
0.72 bhaṇidaṃ hi mama mādāe gaccha edaṃ vuttantaṃ bhaṭṭi-dāriāe kahehi
0.73 piaṇi-vediamāṇāṇi piāṇi piadarāṇi honti
0.74 aha a vi maṃ pekkhantī savvaṃ vissatthaṃ ṇa bhaṇādi
0.75 ahaṃ pi kāle passado pabhavāmi tti
0.76 jāva bhaṭṭi-dāriāe piaṃ ṇivedemi
0.72b bhaṇitaṃ hi mama mātrā gacchai^taṃ vṛttāntaṃ bhartṛ-dārikāyai kathaya
0.73b priya-nivedyamānāni priyāṇi priyatarāṇi bhavanti
0.74b atha ca ^pi māṃ paśyantī sarvaṃ viśvastaṃ na bhaṇati
0.75b aham api kāle pārśvataḥ prabhavāmī^ti
0.76b yāvad bhartṛ-dārikāyai priyaṃ nivedayāmi

0.77 parikrāmati

kurāṅgī
0.78 koṇukhu a-bhūda-puvvo roo cintiamāṇo maṃ ummādedi
0.79 sumaṇāvaṇṇaaṃ ṇe^cchadi
0.80 ṇa tussadi goṭṭhīe
0.81 idaṃ ettha dāruṇaṃ maṇo-haraṃ ca
0.78b konukhalv a-bhūta-pūrvo rogaś cintyamāno mām unmādayati
0.79b sumanāvarṇakaṃ ne^cchati
0.80b na tuṣyati goṣṭhyā
0.81b idam atra dāruṇaṃ mano-haraṃ ca

0.82 niḥśvasya

0.83 ṇaḷiṇie kiṃ edaṃ
0.83b nalinike kim etat

māgadhikā
0.84 bhaṭṭi-dārie māadhiā khu ahaṃ
0.84b bhartṛ-dārike māgadhikā khalv aham

vilāsinī
0.85 bhaṭṭi-dārie vilāsiṇī khu ahaṃ
0.85b bhartṛ-dārike vilāsinī khalv aham

nalinikā
0.86 upagamya

0.87 bhaṭṭi-dārie ahaṃ ṇaḷiṇiā
0.88 sovāṇa-saddeṇa khu bhaṭṭi-dāriāe viññādaṃ
0.89 bhaṭṭi-dārie bhaṭṭiṇī bhaṇādi
0.87b bhartṛ-dārike ahaṃ nalinikā
0.88b sopāna-śabdena khalu bhartṛ-dārikayā vijñātam
0.89b bhartṛ-dārike bhaṭṭinī bhaṇati

kurāṅgī
0.90 kiṃ tti
0.90b kim iti

nalinikā
0.91 karṇe

0.92 evaṃ via
0.92b evam iva

kurāṅgī
0.93 haṃ hīṇaṃ cārittaṃ
0.93b haṃ hīnaṃ cāritram

nalinikā
0.94 ṇaṃ sambhāvaṇīo eso
0.95 ṇaṃ so eva so
0.94b nanu saṃbhāvanīya eṣaḥ
0.95b nanu sa eva saḥ

kurāṅgī
0.96 ṇaḷiṇie saṃvāhehi maṃ
0.96b nalinike saṃvāhaya mām

nalinikā
0.97 jaṃ bhaṭṭi-dāriā āṇavedi
0.97b yad bhartṛ-dārikā^jñāpayati

vilāsinī
0.98 ṇaḷiṇie vivāho kadā bhavissidi
0.98b nalinike vivāhaḥ kadā bhaviṣyati

nepathye
0.99 adya

nalinikā
0.100 ciraṃ jīva

nepathye
0.101 rāja-puruṣāḥ amātyaḥ prasthita iti kaścid amātya-bhṛtyaḥ kanyā-pura-rakṣaṇā^rthaṃ ^bhyāgataḥ
0.102 tad yathe^ṣṭaṃ bhavatu
0.103 tāvad ahaṃ śvo rājño nivedayiṣyāmi

vilāsinī
0.104 haḷā ṇaḷiṇie kiṃ bhaṇidaṃ
0.104b halā nalinike kiṃ bhaṇitam

nalinikā
0.105 jadā so bhaṭṭi-dārao pavisadi tadā hodi vivāho
0.105b yadā sa bhartṛ-dārakaḥ praviśati tadā bhavati vivāhaḥ

vilāsinī
0.106 a-viggheṇa pavisadu
0.106b a-vighnena praviśatu

nalinikā
0.107 evaṃ hodu
0.107b evaṃ bhavatu

māgadhikā
0.108 haḷā ehi caussāḷe upavisāmo
0.108b halā ehi catuḥśāle upaviśāmaḥ

vilāsinī
0.109 evaṃ hodu
0.110 gada-ppāo paoso
0.111 ārūḍhā johṇā
0.109b evaṃ bhavatu
0.110b gata-prāyaḥ pradoṣaḥ
0.111b ārūḍhā jyotsnā

nalinikā
0.112 haḷā mama vi attharaṃ attharehi
0.112b halā mamā^py āstaram āstṛṇu

māgadhikā
0.113 atthi avaāso
0.114 sevehi bhaṭṭi-dāriaṃ jāva ṇiddaṃ ḷabhadi
0.113b asty avakāśaḥ
0.114b sevasva bhartṛ-dārikāṃ yāvan nidrāṃ labhate

nalinikā
0.115 evaṃ hodu
0.115b evaṃ bhavatu


0.116 ubhe niṣkrānte


0.117 tataḥ praviśati khaṅgahastaścoraveṣeṇa rajjuhasto 'vimārakaḥ

avimāraka
0.118 sa-vimarśam

0.119 bhoḥ kaṣṭaṃ tāruṇyaṃ nāma
0.120 kutaḥ

1
rāgaṃ vijṛmbhayati saṃśrayate pramādaṃ
doṣān na cintayati sāhasam abhyupaiti
svacchandato vrajati ne^cchati nīti-mārgaṃ
buddhiṃ śubhāṃ su-viduṣām a-vaśī-karoti

1.1 katham ātmā^dhīneṣv artheṣu mandī-bhavāmi
1.2 iha hi
2
nagara-paricito 'haṃ rakṣiṇo jñāta-sārās
timira-gahana-bhīmaṃ vartate ^rdha-rātram
asir api su-sahāyo niścitaś ^ntarā^tmā kim iha bahu-vicāraiḥ ko mayā duṣ-karo 'rthaḥ

2.1 aho ardha-rātrasya pratibhayatā
2.2 samprati hi
3
garbha-sthā iva moham abhyupagatāḥ sarvāḥ prajā nidrayā
prāsādāḥ sukha-supta-nīrava-janā dhyānaṃ praviṣṭā iva
pragrastā iva sañcitena tamasā sparśā^numeyā nagā
antar-dhānam ivo^payāti sakalaṃ pracchanna-rūpaṃ jagat

3.1 adyai^va khalu vartate kāla-rātriḥ
4
timiram iva vahanti mārga-nadyaḥ
pulina-nibhāḥ pratibhānti harmya-mālāḥ
tamasi daśa diśo nimagna-rūpāḥ
plava-taraṇīya ivā^yam andhakāraḥ

4.1 parikramya karṇaṃ dattvā

4.2 aye gāndharva-dhvanir iva śrūyate
4.3 ko nu khalv ayaṃ sārvakāla-sukhī puruṣaḥ kāntayā saha gāndharvam anubhavati
4.4 vyaktaṃ svayaṃ vīṇāṃ vādayati
4.5 kutaḥ
5
uccaṃ harmyaṃ sanniruddhāś ca jālās
tantrī-nādaḥ śrūyate ^nunādam
bāhya-sthānaṃ vyaktam evaṃ prayoktuṃ
kiṃ sāmarthyaṃ strī-karā^grā^ṅgulīnām

5.1 gītaṃ tu punaḥ striyāḥ
5.2 iha hi
6
tānas tu mando viśada-pravṛtto
jātaś ca nādo mukha-nāsikena
sthūlo 'pi hetuḥ kara-tāla-nādaḥ
sañjāyate sadvalaya-svanena

6.1 parikramyā^valokya

6.2 ha ha ha ayam aparaḥ kaḥ kruddhāṃ kāntāṃ prasādayati
6.3 mahān khalv asyā^parādhaḥ yene^yam asyāṃ velāyām api na prasīdati
6.4 athavā prasannā khalv iyaṃ vyapadeśam icchati
6.5 kutaḥ
7
bāṣpo^paruddha-jaḍa-gadgada-jihma-kaṇṭhaṃ
^haṃ tave^ty asakalaṃ praṇayād vadantī
sad-bhāvataḥ priya-vaśaṃ samupāgatā^pi
strī-bhāvataḥ pravadati prati-kūlam eva

7.1 ko nu khalv ayaṃ pakṣī bhairava-svaraḥ
7.2 ā ulūkaḥ khalv ayam
7.3 kathaṃ hasitam anena
7.4 ulūka-svara-śravaṇa-bhītayā kāntayā pariṣvaktaḥ khalv ayaṃ tapasvī
7.5 sadṛśaṃ vayasaḥ kiṃ paravyāpāra vīkṣa ṇam
7.6 sādhayāmas tāvat

7.7 parikramya

7.8 ko nu khalv ayam asmin nagarāpaṇālinde saśaṅkitam ati-snigdhaṃ ca sambhāṣate
7.9 asmat-sa-brahmacārī khalv ayaṃ tapasvī
8
sampīḍyate pari-janena śanair vade^ti
saṃvignavad bhavati bhūṣaṇa-nisvanena
saṅgaṃ vadaty a-sukha-daṃ madanā^bhibhūtaḥ
saṅketam icchati ca ne^cchati ^bhigantum

8.1 parikramya

8.2 aye jyotsnā
8.3 nai^ṣā jyotsnā ubhaya-paṅkti-gatānāṃ prāsādānāṃ gavākṣā^ntara-gatā dīpa-prabhaiṣā
8.4 iha khalu prayatnād ātmā rakṣitavyaḥ
8.5 aye ayaṃ tu taskaraḥ
8.6 eṣa hi
9
dṛḍha-parikara-bandha-hṛṣṭa-cittaḥ
para-gṛha-vāda-niviṣṭa-dṛṣṭi-ceṣṭaḥ
druta-gatir api dīpikā^valokī
bhavati ca pāda-nipāta-nāda-bhīruḥ

9.1 hanta parihariṣyāmy enam

9.2 ekā^nte sthitaḥ

9.3 gato nṛśaṃsaḥ
9.4 vayam api tāvat pratiṣṭhāmahe

9.5 parikramya

9.6 aye rakṣiṇaḥ khalv ete
9.7 kin nu khalv idānīṃ kariṣye
9.8 bhavatu dṛṣṭam
9.9 imāṃ śṛṅgāṭakasthāṃ viṭa-sabhāṃ praviśāmi

9.10 vilaṅghya sthitvā
10
ārakṣiṇāṃ tu vimukhaṃ mita-vikramāṇāṃ
mām abhyupetya hasatī^va mamai^ṣa khaḍgaḥ
nai^te tu rakṣi-puruṣā mama bhāra-bhūtā
mat-kārya-sādhana-paro 'ham iha praviṣṭaḥ

10.1 gatā rakṣiṇaḥ
10.2 ke rakṣanti rakṣitā^tmānam
11
a-bahu-puruṣa-pakṣam etya śauryaṃ
niśi vicaranti sa-rāga-lobha-mohāḥ
iha tu puruṣa-kāra-sāra-sākṣī
bahu-viṣamaś ca sukhaś ca rātri-cāraḥ

11.1 etad rāja-kulam
11.2 aho sthiratvam ucchritatvaṃ prākārasya
11.3 iha khalu prayujyate puruṣāṇāṃ kakṣyā-bandhaḥ
11.4 athavā praviṣṭa evā^haṃ cintayitavyaḥ yadi sthirāḥ kapiśīrṣakāḥ
11.5 iha sthitvā rajjuṃ prakṣipāmi
11.6 namaḥ prajāpataye
11.7 namaḥ sarvasiddhebhyaḥ
11.8 prasīdantu baliśambaramahākālāḥ
11.9 vijṛmbhatāṃ rātriḥ
11.10 vardhatāṃ nidrā
11.11 anumanyatāṃ padmā
11.12 layaṃ gatāḥ sarva-vighnā bhavantu
11.13 hatāḥ paripanthikā bhavantu
11.14 jayatu bhagavatī kārtyāyanī

11.15 rajjuṃ kṣiptvā

11.16 hanta baddhaḥ karkaṭakarajjvā kapiśīrṣakaḥ
11.17 aho bhavitavyasya prabhāvaḥ
11.18 ekenai^va kṣepeṇa su-saṃsaktāṃ rajjuṃ kārya-siddhim iva paśyāmi
11.19 aho balavān hi bhagavān prajāpatiḥ
11.20 kutaḥ
12
yatne kṛte yadi na sidhyati ko 'tra doṣaḥ
ko na sidhyati mame^ti karoti kāryam
yatnaiḥ śubhaiḥ puruṣatā bhavatī^ha nṛṇāṃ
daivaṃ vidhānam anugacchati kārya-siddhiḥ

12.1 bhavatu rajjum avalambyā^rohāmi

12.2 āruhya dṛṣṭvā

12.3 aho rāja-kulasya śrīḥ
13
vipulam api mitopamaṃ vibhāgān
nibiḍam ivā^bhyuditaṃ kramo^cchrayeṇa
nṛpa-bhavanam idaṃ sa-harmya-mālaṃ
jigamiṣatī^va nabho vasundharāyāḥ

13.1 iha tu na sthātavyam
13.2 aṭṭālapratolīndrapathebhyaḥ sarva-vighnā bhavanti
13.3 bhavatu anayai^va rajjvā^vatariṣyāmi

13.4 avanīrya

13.5 kva nu khalv idānīṃ rajjuṃ pracchādayāmi

13.6 vicintya

13.7 bhavatu dṛṣṭam
13.8 asyāṃ hastiśālāyāṃ pāśaṃ chittvā kṣipāmi

13.9 prakṣipati
13.10 parikramya
14
aye tantrī-nādo yuvati-kala-gīta-dhvani-yutaḥ

14.1 anyato yāsyāmi
14
aye gandhā^modo gaja-vara-mado^dbodhita-paṭuḥ

14.2 muhūrtaṃ sthitvā yāsyāmi
14
prabhai^ṣā dīpānām iha tu vitatā rakṣi-puruṣāḥ

14.3 gatiḥ
14
cirād rātrau śāntaṃ saha kamalaṣaṇḍair nṛpa-gṛham

14.4 yāsyāmi
14.5 eṣa tayo^kto mārgaḥ
14.6 iyaṃ mandākinī
14.7 asau dāru-parvatakaḥ
14.8 iyam upasthāna-sabhā
14.9 aye ayaṃ kanyā-pura-prāsādaḥ
14.10 eṣa tu kāṣṭha-karma-bahulatayā samāsanna-jālatvāc ca sukham āroḍhum
14.11 athavā dur-ārohaś cet
15
kāntā-samīpam upagamya mano-bhilāṣād
dharmyā^dhirohaṇa-mater mama viśaṅkā
saṃsakta-nāla-gata-kaṇṭaka-bhīta-cetās
tṛṣṇā^rditaḥ ka iha puṣkariṇīṃ jahāti

15.1 bhavatv ārohāmi

15.2 āruhya

15.3 idaṃ tayo^ktaṃ jāla-yantram

15.4 vighāṭya praviśyāvalokya ca

15.5 sādhu kuntibhoja sādhu
15.6 utprahasita iva bhavanenā^nena svargaḥ
15.7 tathā hi
16
haṃsāḥ svapanti maṇi-ratna-śilā-taleṣu
vaidūrya-mauktika-kṛtāḥ sikatā-pratānāḥ
stambhāḥ pravāla-vihitāḥ kim iha pralāpair
mandī-bhavanti maṇi-dīpa-hatāḥ pradīpāḥ

16.1 alaṃ raudra-veṣeṇa

16.2 cora-veṣam apanīya kakṣyābandhaṃ vimuñcati

nalinikā
16.3 koṇukhu vuttanto bhaṭṭi-dāraassa
16.4 bhaṭṭi-dāriā vi avatthā-duḷḷahaṃ ṇiddaṃ ḷabhadi ajja u mama pio āacchadi tti suda-matteṇa eva
16.3b konukhalu vṛttānto bhartṛ-dārakasya
16.4b bhartṛ-dārikā^py avasthā-durlabhāṃ nidrāṃ labhata adya tu mama priya āgacchatī^ti śruta-mātreṇai^va

avimāraka
16.5 śrutvā sahasopasṛtya

16.6 bhavati ayaṃ me vṛttāntaḥ

nalinikā
16.7 vilokya saharṣam

16.8 sāadaṃ bhaṭṭi-dāraassa
16.8b svāgataṃ bhartṛ-dārakasya

avimāraka
16.9 dṛṣṭvā sānandam

16.10 iyam iyaṃ
16.11 yatra mama

17
dṛṣṭir na tṛpyati pariṣvajatī^va ^ṅgaṃ
buddhis tvarāṃ vrajati bodhayatī^va suptām
rāgo 'bhicodayati sādayatī^va ^ṅgaṃ
harṣāt prasīdati vimuhyati ^ntarātmā

nalinikā
17.1 ātmagatam

17.2 eso khu bhaavaṃ kāma-devo ogho via ubhaa-pakkhaṃ pīḍei
17.2b eva khalu bhagavān kāma-deva ogha ivo^bhaya-pakṣaṃ pīḍayati

17.3 prakāśam

17.4 bhaṭṭi-dāraa aḷaṅkarīadu saaṇa-aḷaṃ
17.4b bhartṛ-dāraka alaṅkiyatāṃ śayana-talam

avimāraka
17.5 bāḍham

17.6 upaviśati

nalinikā
17.7 bhaṭṭi-dāraa kiṃ obodhemi bhaṭṭi-dāriaṃ
17.7b bhartṛ-dāraka kim avabodhayāmi bhartṛ-dārikām

avimāraka
17.8 bhadre alam alaṃ bāla-cāpalena
17.9 paśya

18
ahaṃ dvi-netro na sahasra-netro
matiś ca mūḍhā sucirābhilāṣā
kāmā^rṇavasyā^dya tu dṛṣṭa-pāraṃ
cekrīḍyatāṃ me sukham akṣi-yugmam

nalinikā
18.1 jāṇāmi jāṇāmi bhaṭṭi-dāriaṃ antareṇa bhaṭṭi-dāraassa parissamaṃ
18.1b jānāmi jānāmi bhartṛ-dārikām antareṇa bhartṛ-dārakasya pariśramam

avimāraka
18.2 adya sa-phalo me pariśramaḥ

kurāṅgī
18.3 buddhvā

18.4 haḷā kiṃ ṇir-aṇukkoseṇa bhaṇiaṃ
18.4b halā kiṃ nir-anukrośena bhaṇitam

nalinikā
18.5 bhaṭṭi-dārie bhaṇidaṃ khu mae puḍhamaṃ
18.5b bhartṛ-dārike bhaṇitaṃ khalu mayā prathamam

avimāraka
18.6 prāptaṃ khalu mayā jīvitasya phalaṃ yene^yam īdṛśaṃ mohaṃ gatā

kurāṅgī
18.7 ātmagatam

18.8 haṃ paribbhaṭṭha 'hmi
18.8b haṃ paribhraṣṭā^smi

18.9 prakāśam

18.10 haḷā kiṃ mae bhaṇidaṃ
18.10b halā kiṃ mayā bhaṇitam

nalinikā
18.11 bhaṭṭi-dārike kiñci ṇa mantidaṃ
18.11b bhartṛ-dārike kiñcin na mantritam

avimāraka
18.12 ayam asyā moha-vistareṇa dvitīyo me mohaḥ

kurāṅgī
18.13 ṇaḷiṇie ciraṃ khu uvaviṭṭhā
18.14 veḷā
18.13b nalinike ciraṃ khalū^paviṣṭā
18.14b velā

nalinikā
18.15 saṃvuttaṃ addha-rattaṃ
18.15b saṃvṛtto 'rdha-rātraḥ

kurāṅgī
18.16 teṇa hi parissantā^si
18.17 ehi parissajehi maṃ
18.16b tena hi pariśrāntā^si
18.17b ehi pariṣvajasva mām

nalinikā
18.18 apavārya

18.19 ahaṃ saṃvāhemi
18.20 bhaṭṭi-dāraa parissajehi bhaṭṭi-dāriaṃ
18.19b ahaṃ saṃvāhayāmi
18.20b bhartṛ-dāraka pariṣvajasva bhartṛ-dārikām

avimāraka
18.21 saharṣam

18.22 bāḍham
18.23 evam eva tvam api priyaśatāni śṛṇu

kurāṅgī
18.24 aḷaṃ adi-siṇeheṇa
18.25 ehi dāva
18.24b alam ati-snehena
18.25b ehi tāvat

nalinikā
18.26 bhaṭṭi-dārie ia 'hmi
18.26b bhartṛ-dārike iyam asmi

kurāṅgī
18.27 balādākṛṣyāvimārakamāliṅgati

18.28 haṃ ko dāṇiṃ maṃ saṃvāhedi
18.28b haṃ ka idānīṃ māṃ saṃvāhayati

nalinikā
18.29 karṇe

18.30 evaṃ via
18.30b evam iva

kurāṅgī
18.31 sasambhramam

18.32 hīṇaṃ cārittaṃ
18.33 bhīda 'hmi
18.32b hīnaṃ cāritram
18.33b bhītā^smi

avimāraka

19
na tvaṃ priye mama navāsi mano-'bhiyogāt
kiṃ kampase pavana-vega-hatā late^va
bhadre bhayaṃ tyaja kuruṣva mayi prasādaṃ
kiṃ pralapya bahudhā śaraṇā^gato 'smi


19.1 kuraṅgī salajjaṃ nalinikāṃ vilokayati

nalinikā
19.2 bhaṭṭi-dāraa uṭṭhehi uṭṭhehi
19.3 bhaṭṭi-dāriā bhaṇādi
19.4 uṭṭhehi kiḷa
19.2b bhartṛ-dāraka uttiṣṭho^ttiṣṭha
19.3b bhartṛ-dārikā bhaṇati
19.4b uttiṣṭha kila

avimāraka
19.5 bāḍham


19.6 uttiṣṭhati


19.7 praviśya

dhātrī
19.8 jedu bhaṭṭi-dārao
19.8b jayatu bhartṛ-dārakaḥ

avimāraka
19.9 kathaṃ bhavatī

dhātrī
19.10 ṇaḷiṇie ambhantara-maṇḍave khu raidaṃ saaṇaṃ
19.11 bhaṭṭi-dāriaṃ bhaṭṭi-dāraaṃ ca tahiṃ eva pavesehi
19.10b nalinike abhyantara-maṇḍape khalu racitaṃ śayanam
19.11b bhartṛ-dārikāṃ bhartṛ-dārakaṃ ca tatrai^va praveśaya

nalinikā
19.12 taha
19.12b tathā


19.13 niṣkrāntā dhātrī

nalinikā
19.14 bhaṭṭi-dāraa abbhantara-maṇḍave khu raidaṃ saaṇaṃ
19.15 tahiṃ eva pavisadu bhaṭṭi-dāriāe saha
19.14b bhartṛ-dāraka abhyantara-maṇḍape khalu racitaṃ śayanam
19.15b tatrai^va praviśatu bhartṛ-dārikayā saha

avimāraka
19.16 tvam apy evaṃ priya-śatāni śṛṇu

19.17 hastena tasyā hastaṃ gṛhītvo^ttiṣṭhati

nalinikā
19.18 edu edu bhaṭṭi-dārao
19.18b etv etu bhartṛ-dārakaḥ

avimārakaḥ
19.19 ayam ayam āgacchāmi


19.20 ubhau parikrāmataḥ

avimāraka
19.21 saharṣam

19.22 anṛṇo 'smi yauvanasya
19.23 kutaḥ

20
netre bāṣpa-pariplute kara-dhṛtau vyāvalgamānau stanau
śroṇī ^dhika-bhārikā na viśadau pādau hriyā syandinau
etat sapta-pada-pramāṇam iha bhoḥ sampādyate yojanā
yady eṣā kṣaṇadā bhaved yuga-śataṃ dhanyo madanyaḥ kutaḥ


20.1 niṣkrāntāḥ sarve

tṛtīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn