[Home]

svapnavāsavadattam

atha pañcamo 'ṅkaḥ


0.1 tataḥ praviśati padminikā

padminikā
0.2 mahuarie mahuarie āaccha dāva sigghaṃ
0.2b madhukarike madhukarike āgaccha tāvac chīghram


0.3 praviśya

madhukarikā
0.4 haḷā ia 'hmi
0.5 kiṃ karīadu
0.4b haḷā iyam asmi
0.5b kiṃ kriyatām

padminikā
0.6 haḷā kiṃ ṇa jāṇāsi tuvaṃ bhaṭṭi-dāriā padumāvadī sīsa-vedaṇāe dukkhāvide tti
0.6b haḷā kiṃ na jānāsi tvaṃ bhartṛ-dārikā padmāvatī śīrṣa-vedanayā duḥkhite^ti

madhukarikā
0.7 had dhi
0.7b dhik

padminikā
0.8 haḷā gaccha sigghaṃ ayyaṃ āvantiaṃ saddāvehi
0.9 kevaḷaṃ bhaṭṭi-dāriāe sīsa-vedaṇaṃ evva ṇivedehi
0.10 tado saaṃ evva āgamissadi
0.8b haḷā gaccha śīghram āryām āvantikāṃ śabdāpaya
0.9b kevalaṃ bhartṛ-dārikāyāḥ śīrṣa-vedanām eva nivedaya
0.10b tataḥ svayam evā^gamiṣyati

madhukarikā
0.11 haḷā kiṃ karissadi
0.11b haḷā kiṃ kariṣyati

padminikā
0.12 hu dāṇiṃ mahurāhi kahāhi bhaṭṭi-dāriāe sīsa-vedaṇaṃ viṇodedi
0.12b khalv idānīṃ madhurābhiḥ kathābhir bhartṛ-dārikāyāḥ śīrṣa-vedanāṃ vinodayati

madhukarikā
0.13 jujjai
0.14 kahiṃ saaṇīyaṃ raidaṃ bhaṭṭi-dāriāe
0.13b yujyate
0.14b kutra śayanīyaṃ racitaṃ bhartṛ-dārikāyāḥ

padminikā
0.15 samudda-gihake kiḷa sejjā-tthiṇṇā
0.16 gaccha dāṇi tuvaṃ
0.17 ahaṃ vi bhaṭṭiṇo ṇivedaṇa-'tthaṃ ayya-vasantaaṃ aṇṇesāmi
0.15b samudra-gṛhake kila śayyā-stīrṇā
0.16b gacche^dānīṃ tvam
0.17b aham api bhartre nivedanā^rtham ārya-vasantakam anviṣyāmi

madhukarikā
0.18 evvaṃ hodu
0.18b evaṃ bhavatu

0.19 niṣkrāntā

padminikā
0.20 kahiṃ dāṇiṃ ayya-vasantaaṃ pekkhāmi
0.20b kutre^dānīm ārya-vasantakaṃ paśyāmi


0.21 tataḥ praviśati vidūṣakaḥ

vidūṣakaḥ
0.22 ajja khu devī-vioa-vihura-hiaassa tatta-hodo vaccha-rāassa padumāvadī-pāṇi-ggahaṇa-samīriassa accanta-suhā^vahe maṅgaḷo^save madaṇa-'ggi-dāho ahiadaraṃ vaḍḍhai
0.22b adya khalu devī-viyoga-vidhura-hṛdayasya tatra-bhavato vatsa-rājasya padmāvatī-pāṇi-grahaṇa-samīritasyā^tyanta-sukhā^vahe maṅgalo^tsave madanā^gni-dāho 'dhikataraṃ vardhate

0.23 padminikāṃ vilokya

0.24 ayi padumiṇiā
0.25 padumiṇie kiṃ iha vattadi
0.24b ayi padminikā
0.25b padminike kim iha vartate

padminikā
0.26 ayya vasantaa kiṃ ṇa jāṇāsi tuvaṃ bhaṭṭi-dāriā padumāvadī sīsa-vedaṇāe duḥkhāvide^tti
0.26b ārya vasantaka kiṃ na jānāsi tvaṃ bhartṛ-dārikā padmāvatī śīrṣa-vedanayā duḥkhite^ti

vidūṣakaḥ
0.27 bhodi saccaṃ ṇa jāṇāmi
0.27b bhavati satyaṃ na jānāmi

padminikā
0.28 teṇa hi bhaṭṭiṇo ṇivedehi ṇaṃ
0.29 jāva ahaṃ vi sīsā^ṇuḷevaṇaṃ tuvāremi
0.28b tena hi bhartre nivedayai^nām
0.29b yāvad aham api śīrṣā^nulepanaṃ tvarayāmi

vidūṣakaḥ
0.30 kahiṃ saaṇīaṃ raidaṃ padumāvadīe
0.30b kutra śayanīyaṃ racitaṃ padmāvatyāḥ

padminikā
0.31 samudda-gihake kiḷa sayyā-ttiṇṇā
0.31b samudra-gṛhake kila śayyā-stīrṇā

vidūṣakaḥ
0.32 gacchadu bhodī
0.33 jāva ahaṃ vi tatta-hodo ṇivedaissaṃ
0.32b gacchatu bhavatī
0.33b yāvad aham api tatra-bhavate nivedayiṣyāmi


0.34 niṣkrāntau

praveśakaḥ


0.35 tataḥ praviśati rājā

rājā

1
ślāghyām avanti-nṛpateḥ sadṛśīṃ tanūjāṃ
kāla-krameṇa punar āgata-dāra-bhāraḥ
lāvāṇake huta-vahena hṛtā^ṅga-yaṣṭiṃ
tāṃ padminīṃ hima-hatām iva cintayāmi


1.1 praviśya

vidūṣakaḥ
1.2 tuvaradu tuvaradu dāva bhavaṃ
1.2b tvaratāṃ tvaratāṃ tāvad bhavān

rājā
1.3 kimartham

vidūṣakaḥ
1.4 tatta-hodī padumāvadī sīsa-vedaṇāe dukkhāvidā
1.4b tatra-bhavatī padmāvatī śīrṣa-vedanayā duḥkhitā

rājā
1.5 kai^vam āha

vidūṣakaḥ
1.6 padumiṇiāe kahidaṃ
1.6b padminikayā kathitam

rājā
1.7 bhoḥ kaṣṭaṃ

2
rūpa-śriyā samuditāṃ guṇataś ca yuktāṃ
labdhvā priyāṃ mama tu manda ivā^dya śokaḥ
pūrvā^bhighāta-sarujo 'py anubhūta-duḥkhaḥ
padmāvatīm api tathai^va samarthayāmi

2.1 atha kasmin pradeśe vartate padmāvatī

vidūṣakaḥ
2.2 samudda-gihake kiḷa sejjā-tthiṇṇā
2.2b samudra-gṛhake kila śayyā-stīrṇā

rājā
2.3 tena hi tasya mārgam ādeśaya

vidūṣakaḥ
2.4 edu edu bhavaṃ
2.4b etv etu bhavān


2.5 ubhau parikrāmataḥ

vidūṣakaḥ
2.6 idaṃ samudda-gihakaṃ
2.7 pavisadu bhavaṃ
2.6b idaṃ samudra-gṛhakam
2.7b praviśatu bhavān

rājā
2.8 pūrvaṃ praviśa

vidūṣakaḥ
2.9 bho taha
2.9b bhoḥ tathā

2.10 praviśya

2.11 avihā ciṭṭhadu ciṭṭhadu dāva bhavaṃ
2.11b avihā tiṣṭhatu tiṣṭhatu tāvad bhavān

rājā
2.12 kimartham

vidūṣakaḥ
2.13 eso khu dīva-ppabhāva-sūida-rūvo vasudhā-taḷe parivattamāṇo aaṃ kāo^daro
2.13b eṣa khalu dīpa-prabhāva-sūcita-rūpo vasudhā-tale parivartamāno 'yaṃ kāko^daraḥ

rājā
2.14 praviśyā^valokya sasmitam

2.15 aho sarpa-vyaktir vaidheyasya

3
ṛjv-āyatāṃ hi mukha-toraṇa-lola-mālāṃ
bhraṣṭāṃ kṣitau tvam avagacchasi mūrkha sarpam
mandā^nilena niśi parivartamānā
kiñcit karoti bhujagasya viceṣṭitāni

vidūṣakaḥ
3.1 nirūpya

3.2 suṭṭhu bhavaṃ bhaṇādi
3.3 ṇa hu aaṃ kāoaro
3.2b suṣṭhu bhavān bhaṇati
3.3b na khalv ayaṃ kākodaraḥ

3.4 praviśyāvalokya

3.5 tatta-hodī padumāvadī iha āacchia ṇiggadā bhave
3.5b tatra-bhavatī padmāvatī^^gatya nirgatā bhavet

rājā
3.6 vayasya an-āgatayā bhavitavyam

vidūṣakaḥ
3.7 kahaṃ bhavaṃ jāṇādi
3.7b kathaṃ bhavān jānāti

rājā
3.8 kim atra jñeyam
3.9 paśya

4
śayyā ^vanatā tathā^stṛta-samā na vyākula-pracchadā
na kliṣṭaṃ hi śiro^padhānam a-malaṃ śīrṣā^bhighātau^ṣadhaiḥ
roge dṛṣṭi-vilobhanaṃ janayituṃ śobhā na kācit kṛtā
prāṇī prāpya rujā punar na śayanaṃ śīghraṃ svayaṃ muñcati

vidūṣakaḥ
4.1 teṇa hi imassiṃ sayyāe muhuttaaṃ uvavisia tatta-hodiṃ paḍivāḷedu bhavaṃ
4.1b tena hy asyāṃ śayyāyāṃ muhūrtakam upaviśya tatra-bhavatīṃ pratipālayatu bhavān

rājā
4.2 bāḍham

4.3 upaviśya

4.4 vayasya nidrā māṃ bādhate
4.5 kathyatāṃ kācit kathā

vidūṣakaḥ
4.6 ahaṃ kahaissaṃ
4.7 hoṃ tti karedu atta-bhavaṃ
4.6b ahaṃ kathayiṣyāmi
4.7b hoṃ iti karotv atra-bhavān

rājā
4.8 bāḍham

vidūṣakaḥ
4.9 atthi ṇaarī ujjaiṇī ṇāma
4.10 tahiṃ ahia-ramaṇīāṇi udaa-hṇāṇāṇi vattanti kiḷa
4.9b asti nagary ujjayinī nāma
4.10b tatrā^dhika-ramaṇīyāny udaka-snānāni vartante kila

rājā
4.11 katham ujjayinī nāma

vidūṣakaḥ
4.12 jai aṇ-abhippedā esā kahā aṇṇaṃ kahaissaṃ
4.12b yady an-abhipretai^ṣā kathā anyāṃ kathayiṣyāmi

rājā
4.13 vayasya na khalu ^bhipretai^ṣā kathā
4.14 kintu

5
smarāmy avantyādhipateḥ sutāyāḥ
prasthāna-kāle sva-janaṃ smarantyāḥ
bāṣpaṃ pravṛttaṃ nayanā^nta-lagnaṃ
snehān mamai^vo^rasi pātayantyāḥ

5.1 apica
6
bahuśo 'py upadeśeṣu yayā mām īkṣamāṇayā
hastena srasta-koṇena kṛtam ākāśa-vāditam

vidūṣakaḥ
6.1 bhodu aṇṇaṃ kahaissaṃ
6.2 atthi ṇaaraṃ bahmadattaṃ ṇāma
6.3 tahiṃ kiḷa rāā kaṃpiḷḷo ṇāma
6.1b bhavatu anyāṃ kathayiṣyāmi
6.2b asti nagaraṃ brahmadattaṃ nāma
6.3b tatra kila rājā kāmpilyo nāma

rājā
6.4 kim iti kim iti

vidūṣakaḥ
6.5 punas tad eva paṭhati

rājā
6.6 mūrkha rājā brahmadattaḥ nagaraṃ kāmpilyam ity abhidhīyatām

vidūṣakaḥ
6.7 kiṃ rāā bahmadatto ṇaaraṃ kaṃpiḷḷaṃ
6.7b kiṃ rājā brahmadattaḥ nagaraṃ kāmpilyam

rājā
6.8 evam etat

vidūṣakaḥ
6.9 teṇa hi muhuttaaṃ paḍivāḷedu bhavaṃ jāva oṭṭha-gaaṃ karissaṃ
6.10 rāā bahmadatto ṇaaraṃ kaṃpiḷḷaṃ
6.9b tena hi muhūrtakaṃ pratipālayatu bhavān yāvad oṣṭha-gataṃ kariṣyāmi
6.10b rājā brahmadattaḥ nagaraṃ kāmpilyam

6.11 iti bahuśas tadai^va paṭhitvā

6.12 idāṇiṃ suṇādu bhavaṃ
6.13 ayi sutto atta-bhavaṃ
6.14 adi-sīdaḷā iaṃ veḷā
6.15 attaṇo pāvaraaṃ gahṇia āamissaṃ
6.12b idānīṃ śṛṇotu bhavān
6.13b ayi supto 'tra-bhavān
6.14b ati-śītale^yaṃ velā
6.15b ātmanaḥ prāvārakaṃ gṛhītvā^gamiṣyāmi


6.16 niṣkrāntaḥ


6.17 tataḥ praviśati vāsavadattā āvantikāveṣeṇa ceṭī ca

ceṭī
6.18 edu edu ayyā
6.19 diḍhaṃ khu bhaṭṭi-dāriā sīsa-vedaṇāe dukkhāvidā
6.18b etv etv āryā
6.19b dṛḍhaṃ khalu bhartṛ-dārikā śīrṣa-vedanayā duḥkhitā

vāsavadattā
6.20 had dhi kahiṃ saaṇīaṃ raidaṃ padumāvadīe
6.20b dhik kutra śayanīyaṃ racitaṃ padmāvatyāḥ

ceṭī
6.21 samudda-gihake kiḷa sejjā-tthiṇṇā
6.21b samudra-gṛhake kila śayyā-stīrṇā

vāsavadattā
6.22 teṇa hi aggado yāhi
6.22b tena hy agrato yāhi


6.23 ubhe parikrāmataḥ

ceṭī
6.24 idaṃ samudda-gihakaṃ
6.25 pavisadu ayyā
6.26 jāva ahaṃ vi sīsā^ṇuḷevaṇaṃ tuvāremi
6.24b idaṃ samudra-gṛhakam
6.25b praviśatv āryā
6.26b yāvad aham api śīrṣā^nulepanaṃ tvarayāmi


6.27 niṣkrāntā

vāsavadattā
6.28 aho a-karuṇā khu issarā me
6.29 viraha-payyussuassa ayya-'uttassa vissama-tthāṇa-bhūdā iaṃ pi ṇāma padumāvadī a-ssatthā jādā
6.30 jāva pavisāmi
6.28b aho a-karuṇāḥ khalv īśvarā me
6.29b viraha-paryutsukasyā^rya-putrasya viśrama-sthāna-bhūte^yam api nāma padmāvaty a-svasthā jātā
6.30b yāvat praviśāmi

6.31 praviśyāvalokya

6.32 aho parijaṇassa pamādo
6.33 a-ssatthaṃ padumāvadiṃ kevaḷaṃ dīva-sahāaṃ karia parittajadi
6.34 iaṃ padumāvadī osuttā
6.35 jāva uvavisāmi
6.36 aha aññā^saṇa-pariggaheṇa appo via siṇeho paḍibhādi
6.37 imassiṃ sayyāe uvavisāmi
6.32b aho parijanasya pramādaḥ
6.33b a-svasthāṃ padmāvatīṃ kevalaṃ dīpa-sahāyāṃ kṛtvā parityajati
6.34b iyaṃ padmāvaty avasuptā
6.35b yāvad upaviśāmi
6.36b atha ^nyā^sana-parigraheṇā^lpa iva snehaḥ pratibhāti
6.37b tad asyāṃ śayyāyām upaviśāmi

6.38 upaviśya

6.39 kiṃ ṇu hu edāe saha uvavisantīe ajja pahlādidaṃ via me hiaaṃ
6.40 diṭṭhiā a-vicchiṇṇa-suha-ṇissāsā
6.41 ṇivvutta-roāe hodavvaṃ
6.42 aha va ea-desa-saṃvibhāadāe saaṇīassa sūedi maṃ āliṅgehi tti
6.43 jāva saissaṃ
6.39b kiṃ nu khalv etayā saho^paviśantyā adya prahlāditam iva me hṛdayam
6.40b diṣṭyā^'-vicchinna-sukha-niḥśvāsā
6.41b nivṛtta-rogayā bhavitavyam
6.42b atha vai^ka-deśa-saṃvibhāgatayā śayanīyasya sūcayati mām āliṅge^ti
6.43b yāvac chayiṣye

6.44 śayanaṃ nāṭayati

rājā
6.45 svapnāyate

6.46 vāsavadatte

vāsavadattā
6.47 sahaso^tthāya

6.48 haṃ ayya-'utto ṇa hu padumāvadī
6.49 kiṃ ṇu khu diṭṭha 'hmi
6.50 mahanto khu ayya-joandharāaṇassa paḍiṇṇā-hāro mama daṃsaṇeṇa ṇipphaḷo saṃvutto
6.48b ham ārya-putraḥ na khalu padmāvatī
6.49b kin nu khalu dṛṣṭā^smi
6.50b mahān khalv ārya-yaugandharāyaṇasya pratijñā-bhāro mama darśanena niṣphalaḥ saṃvṛttaḥ

rājā
6.51 avantirājaputri

vāsavadattā
6.52 diṭṭhiā siviṇāadi khu ayya-'utto
6.53 ṇa ettha kocci jaṇo
6.54 jāva muhuttaaṃ ciṭṭhia diṭṭhiṃ hiaaṃ ca tosemi
6.52b diṣṭyā svapnāyate khalv ārya-putraḥ
6.53b ^tra kaścij janaḥ
6.54b yāvan muhūrtakaṃ sthitvā dṛṣṭiṃ hṛdayaṃ ca toṣayāmi

rājā
6.55 priye priyaśiṣye dehi me prativacanam

vāsavadattā
6.56 āḷavāmi bhaṭṭā āḷavāmi
6.56b ālapāmi bhartaḥ ālapāmi

rājā
6.57 kiṃ kupitāsi

vāsavadattā
6.58 ṇahi ṇahi dukkhida 'hmi
6.58b nahi nahi duḥkhitā^smi

rājā
6.59 yady a-kupitā kim arthaṃ nālaṅkṛtā^si

vāsavadattā
6.60 ido varaṃ kiṃ
6.60b itaḥ paraṃ kim

rājā
6.61 kiṃ viracikāṃ smarasi

vāsavadattā
6.62 saroṣam

6.63 ā avehi ihā^vi viraciā
6.63b ā apehi ihā^pi viracikā

rājā
6.64 tena hi viracikārthaṃ bhavatīṃ prasādayāmi

6.65 hastau prasārayati

vāsavadattā
6.66 ciraṃ ṭhida 'hmi
6.67 ko vi maṃ pekkhe
6.68 gamissaṃ
6.69 aha va sayyā-paḷambiaṃ ayya-'uttassa hatthaṃ saaṇīe ārovia gamissaṃ
6.66b ciraṃ sthitā^smi
6.67b ko 'pi māṃ paśyet
6.68b tad gamiṣyāmi
6.69b atha śayyā-pralambitam ārya-putrasya hastaṃ śayanīya āropya gamiṣyāmi


6.70 tathā kṛtvā niṣkrāntā

rājā
6.71 sahasotthāya

6.72 vāsavadatte tiṣṭha tiṣṭha
6.73 dhik

7
niṣkrāman sambhrameṇā^haṃ dvāra-pakṣeṇa tāḍitaḥ
tato vyaktaṃ na jānāmi bhūtā^rtho 'yaṃ mano-rathaḥ


7.1 praviśya

vidūṣakaḥ
7.2 ai paḍibuddho atta-bhavaṃ
7.2b ayi pratibuddho 'tra-bhavān

rājā
7.3 vayasya priyam āvedaye dharate khalu vāsavadattā

vidūṣakaḥ
7.4 avihā vāsavadattā
7.5 kahiṃ vāsavadattā
7.6 cirā khu uvaradā vāsavadattā
7.4b avihā vāsavadattā
7.5b kutra vasavadattā
7.6b cirāt khalū^paratā vāsavadattā

rājā
7.7 vayasya maivaṃ

8
śayyāyām avasuptaṃ māṃ bodhayitvā sakhe gatā
dagdhe^ti bruvatā pūrvaṃ vañcito 'smi rumaṇvatā

vidūṣakaḥ
8.1 avihā a-sambhāvaṇīaṃ edaṃ ṇa
8.2 ā udaa-hṇāṇa-saṅkittaṇeṇa tatta-hodiṃ cintaanteṇa siviṇe diṭṭhā bhave
8.1b avihā a-sambhāvanīyam etad na
8.2b ā udaka-snāna-saṅkīrtanena tatra-bhavatīṃ cintayatā svapne dṛṣṭā bhavet

rājā
8.3 evaṃ mayā svapno dṛṣṭaḥ

9
yadi tāvad ayaṃ svapno dhanyam a-pratibodhanam
athā^yaṃ vibhramo syād vibhramo hy astu me ciram

vidūṣakaḥ
9.1 bho vaassa edassiṃ ṇaare avantisundarī ṇāma jakkhiṇī paḍivasadi
9.2 tue diṭṭhā bhave
9.1b bho vayasya etasmin nagare 'vantisundarī nāma yakṣiṇī prativasati
9.2b tvayā dṛṣṭā bhavet

rājā
9.3 na na

10
svapnasyā^nte vibuddhena netra-viproṣitā^ñjanam
cāritram api rakṣantyā dṛṣṭaṃ dīrghā^lakaṃ mukham

10.1 apica vayasya paśya paśya
11
yo 'yaṃ santrastayā devyā tayā bāhur nipīḍitaḥ
svapne 'py utpanna-saṃsparśo roma-harṣaṃ na muñcati


11.1 praviśya

vidūṣakaḥ
11.2 dāṇi bhavaṃ aṇ-atthaṃ cintia
11.3 edu edu bhavaṃ
11.4 caus-sāḷaṃ pavisāmo
11.2b me^dānīṃ bhavān an-arthaṃ cintayitvā
11.3b etv etu bhavān
11.4b catuḥ-śālaṃ praviśāvaḥ


11.5 praviśya

kāñcukīyaḥ
11.6 jayatv ārya-putraḥ
11.7 asmākaṃ mahā-rājo darśako bavantam āha eṣa khalu bhavato 'mātyo rumaṇvān mahatā bala-samudayeno^payātaḥ khalv āruṇim abhighātayitum
11.8 tathā hasty-aśva-ratha-padātīni māmakāni vijayā^ṅgāni sannaddhāni
11.9 tad uttiṣṭhatu bhavān
11.10 apica

12
bhinnās te ripavo bhavad-guṇa-ratāḥ paurāḥ samāśvāsitāḥ
pārṣṇī ^pi bhavat-prayāṇa-samaye tasyā vidhānaṃ kṛtam
yad yat sādhyam ari-pramātha-jananaṃ tat tan mayā^nuṣṭhitaṃ
tīrṇā ^pi balair nadī tripathagā vatsāś ca haste tava

rājā
12.1 utthāya

12.2 bāḍham
12.3 ayam idānīm

13
upetya nāgendra-turaṅga-tīrṇe
tam āruṇiṃ dāruṇa-karma-dakṣam
vikīrṇa-bāṇo^gra-taraṅga-bhaṅge
mahā^rṇavābhe yudhi nāśayāmi


13.1 niṣkrāntāḥ sarve

pañcamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn