[Home]

atha

mudrārākṣasam

prathamo 'ṅkaḥ

1
dhanyā ke^yaṃ sthitā te śirasi śaśikalā kiṃ nu nāmai^tad asyā
nāmai^^syās tad etat paricitam api te vismṛtaṃ kasya hetoḥ
nārīṃ pṛcchāmi ne^nduṃ kathayatu vijayā na pramāṇaṃ yadī^ndur
devyā nihnotum icchor iti surasaritaṃ śāṭhyam avyād vibhor vaḥ

1.1 api ca
2
pādasyā^vir-bhavantīm avanatim avane rakṣataḥ svaira-pātaiḥ
saṅkocenai^va doṣṇāṃ muhur abhinayataḥ sarva-lokā^tigānām
dṛṣṭiṃ lakṣyeṣu no^gra-jvalana-kaṇa-mucaṃ badhnato dāha-bhīter
ity ādhārā^nurodhāt tripura-vijayinaḥ pātu vo duḥkha-nṛttam


2.1 nāndyante

sūtradhāraḥ
2.2 alam atiprasaṅgena
2.3 ājñāpito 'smi pariṣadā yathā^dya tvayā sāmantavaṭeśvaradattapautrasya mahārājapadabhākpṛthusūnoḥ kaver viśākhadattasya kṛtir abhinavaṃ mudrārākṣasaṃ nāma nāṭakaṃ nāṭayitavyam iti
2.4 yat satyaṃ kāvya-viśeṣa-vedinyāṃ pariṣadi prayuñjānasya mamā^pi cetasi sumahān paritoṣaḥ prādur-bhavati
2.5 kutaḥ

3
cīyate bāliśasyā^pi
sat-kṣetra-patitā kṛṣiḥ
na śāleḥ stamba-karitā
vaptur guṇam apekṣate

3.1 tad yāvad idānīṃ gṛhaṃ gatvā gṛhiṇīm āhūya gṛha-janena saha saṅgītakam anutiṣṭhāmi

3.2 pariktamyā^valokya ca

3.3 ime no gṛhāḥ
3.4 tad yāvat praviśāmi

3.5 nāṭyena praviśyā^valokya ca

3.6 aye tat kim idam asmad-gṛheṣu mahotsava iva dṛśyate
3.7 svasva-karmaṇy adhikataram abhiyuktaḥ parijanaḥ
3.8 tathā hi
4
vahati jalam iyaṃ pinaṣṭi gandhān
iyam iyam udgrathate srajo vicitrāḥ
musalam idam iyaṃ ca pāta-kāle
muhur anuyāti kalena huṃ-kṛtena

4.1 bhavatu kuṭumbinīṃ tāvad āhūya pṛcchāmi

4.2 nepathyā^bhimukham avalokya
5
guṇavaty upāya-nilaye sthiti-hetoḥ sādhike tri-vargasya
mad-bhavana-nīti-vidye kāryā^cārye drutam upehi

5.1 praviśya

naṭī
5.2 ajja ia hmi
5.3 aṇṇā-ṇioeṇa maṃ ajjo aṇugehṇadu
5.2b ārya iyam asmi
5.3b ājñā-niyogena mām āryā^nugṛhṇātu

sūtra
5.4 ārye tiṣṭatu tāvad ājñā-niyogaḥ
5.5 kathaya kim adya bhavatyā bhagavatāṃ brāhmaṇānām upanimantraṇena kuṭumbakam anugṛhītam abhimatā bhavanam atithayaḥ saṃprāptā yata eṣa pāka-viśeṣā^rambhaḥ

naṭī
5.6 ajja āmantidā mae bhaavanto bahmaṇā
5.6b ārya āmantritā mayā bhagavanto brāhmaṇāḥ

sūtra
5.7 kathaya kasmin nimitte

naṭī
5.8 uvarajjadi kila bhaavaṃ cando tti
5.8b uparajyate kila bhagavān candra iti

sūtra
5.9 ārye ka evam āha

naṭī
5.10 evaṃ khu ṇaara-vāsī jaṇo mantedi
5.10b evaṃ khalu nagara-vāsī jano mantrayate

sūtra
5.11 ārye kṛta-śramo 'smi catuḥṣaṣṭy-aṅge jyotiḥ-śāstre
5.12 tat pravartyatāṃ bhagavato brāhmaṇān uddiśya pākaḥ
5.13 candro^parāgaṃ prati tu kenā^pi vipralabdhā^si
5.14 paśya

6
krūra-grahaḥ sa-ketuś candaṃ saṃpūrṇa-maṇḍalam idānīm
abhibhavitum icchati balāt

nepathye
6.1 āḥ ka eṣa mayi sthite candram abhibhavitum icchati

sūtra

6
rakṣaty enaṃ tu budha-yogaḥ

naṭī
6.2 ajja ko uṇa eso dharaṇī-goaro bhavia candaṃ ggahā^bhijoādo rakkhiduṃ icchadi
6.2b adya kaḥ punar eṣa dharaṇī-gocaro bhūtvā candraṃ grahā^bhiyogād rakṣitum icchati

sūtra
6.3 ārye yat satyaṃ mayā^pi no^palakṣitaḥ
6.4 bhavatu bhūyo 'bhiyuktaḥ svara-vyaktim upalapsye

6.5 krūra-graha ity-ādi punas tad eva paṭhati

nepathye
6.6 āḥ ka eṣa mayi sthite candraguptam abhibhavitum icchati

sūtra
6.7 ākarṇya

6.8 āṃ jñātam
6.9 kauṭilyaḥ

naṭī
6.10 bhayaṃ nāṭayati

sūtra

7
kauṭilyaḥ kuṭila-matiḥ sa eṣa yena
krodhā^gnau prasabham adāhi nandavaṃśaḥ
candrasya grahaṇam iti śruteḥ sanāmno
mauryendor dviṣad-abhiyoga ity avaiti

7.1 tad ita āvāṃ gacchāvaḥ

7.2 iti niṣkrāntau

iti prastāvanā


7.3 tataḥ praviśati muktāṃ śikhāṃ parāmṛśan kupitaś cāṇakyaḥ

cāṇa
7.4 kathaya ka eṣa mayi sthite candraguptam abhibhavitum icchati
7.5 paśya

8
āsvādita-dvirada-śoṇita-śoṇa-śobhāṃ
sandhyā-aruṇām iva kalāṃ śaśalāñchanasya
jṛmbhā-vidārita-mukhasya mukhāt sphurantīṃ
ko hartum icchati hareḥ paribhūya daṃṣṭrām

8.1 api ca
9
nanda-kula-kāla-bhujagīṃ kopā^nala-bahala-nīla-dhūma-latām
adyā^pi badhyamānāṃ vadhyaḥ ko ne^cchati śikhāṃ me

9.1 api ca
10
ullaṅghayan mama samujjvalataḥ pratāpaṃ
kopasya nandakula-kānana-dhūma-ketoḥ
sadyaḥ parā^tma-parimāṇa-viveka-mūḍhaḥ
kaḥ śālabhena vidhinā labhatāṃ vināśam

10.1 śārṅgarava śārṅgarava

10.2 praviśya

śiṣyaḥ
10.3 upādhyāya ājñāpaya

cāṇa
10.4 vatsa upaveṣṭum icchāmi

śiṣyaḥ
10.5 upādhyāya nanv iyaṃ sannihita-vetrā^sanai^va dvāra-prakoṣṭa-śālā
10.6 tad asyām upaveṣṭum arhaty upādhyāyaḥ

cāṇa
10.7 vatsa kāryā^bhiniyoga evā^smān vyākulayati na punar upādhyāya-sahabhūḥ śiṣya-jane duḥśīlatā

10.8 nāṭyeno^paviśyā^tma-gatam

10.9 kathaṃ prakāśatāṃ gato 'yam arthaḥ paureṣu yathā kila nanda-kula-vināśa-janita-roṣo rākṣasaḥ pitṛ-vadhā^'-marṣitena sakala-nanda-rājya-paripaṇana-protsāhitena parvataka-putreṇa malayaketunā saha sandhāya tad upagṛhītena ca mahatā mleccha-rāja-balena parivṛto vṛṣalam abhiyoktum udyata iti

10.10 vicintya

10.11 athavā yena mayā sarva-loka-prakāśaṃ nanda-vaṃśa-vadhaṃ pratijñāya nistīrṇā dustarā pratijñā-sarit so 'ham idānīṃ prakāśī-bhavantam apy enam arthaṃ samarthaḥ praśamayitum

10.12 kutaḥ
10.13 yasya mama

11
śyāmī-kṛtyā^nane^ndūn ari-yuvati-diśāṃ santataiḥ śoka-dhūmaiḥ
kāmaṃ mantri-drumebhyo naya-pavana-hṛtaṃ moha-bhasma prakīrya
dagdhvā saṃbhrānta-paura-dvija-gaṇa-rahitān nanda-vaṃśa-prarohān
dāhyā^'-bhāvān na khedāj jvalana iva vane śāmyati krodha-vahniḥ

11.1 api ca
12
śocanto 'vanatair narādhipa-bhayād dhik-śabda-garbhair mukhair
mām agrā^sanato 'vakṛṣṭam a-vaśaṃ ye dṛṣṭavantaḥ purā
te paśyanti tathai^va saṃprati janā nandaṃ mayā ^nvayaṃ
siṃhene^va gajendram adri-śikharāt siṃhā^sanāt pātitam

12.1 so 'ham idānīm avasita-pratijñā-bhāro 'pi vṛṣalā^pekṣayā śastraṃ dhārayāmi
12.2 yena mayā
13
samutkhātā nandā nava hṛdaya-śalyā iva bhuvaḥ
kṛtā maurye lakṣmīḥ sarasi nalinī^va sthira-padā
dvayoḥ sāraṃ tulyaṃ dvitayam abhiyuktena manasā
phalaṃ kopa-prītyor dviṣati ca vibhaktaṃ suhṛdi ca

13.1 athavā a-gṛhīte rākṣase kim utkhātaṃ nanda-vaṃśasya kiṃ sthairyam utpāditaṃ candragupta-lakṣmyāḥ

13.2 vicintya

13.3 aho rākṣasasya nanda-vaṃśe nir-atiśayo bhakti-guṇaḥ
13.4 sa khalu kasmiṃścid api jīvati nandā^nvayā^vayave vṛṣalasya sācivyaṃ grāhayituṃ na śakyate
13.5 tad abhiyogaṃ prati nirudyogaḥ śakyo 'vasthāpayitum asmābhiḥ
13.6 anayai^va buddhyā tapo-vana-gato 'pi ghātitas tapasvī nandavaṃśīyaḥ sarvārthasiddhiḥ
13.7 yāvad asau malayaketum aṅgī-kṛtyā^smad-ucchedāya vipulataraṃ prayatnam upadarśayaty eva

13.8 pratyakṣavad ākāśe lakṣyaṃ baddhvā

13.9 sādhu amātya rākṣasa sādhu
13.10 śrotriya sādhu
13.11 sādhu mantribṛhaspate sādhu
13.12 kutaḥ
14
aiśvaryād an-apetam īśvaram ayaṃ loko 'rthataḥ sevate
taṃ gacchanty anu ye vipattiṣu punas te tat-pratiṣṭhā^śayā
bhartur ye pralaye 'pi pūrva-sukṛtā^saṅgena niḥsaṅgayā
bhaktyā kārya-dhurāṃ vahanti kṛtinas te dur-labhās tvādṛśāḥ

14.1 ata evā^smākaṃ tvat-saṃgrahe yatnaḥ katham asau vṛṣalasya sācivya-grahaṇena ^nugrahaḥ syād iti
14.2 kutaḥ
15
a-prājñena ca kātareṇa ca guṇaḥ syād bhakti-yuktena kaḥ
prajñā-vikrama-śālino 'pi hi bhavet kiṃ bhakti-hīnāt phalam
prajñā-vikrama-bhaktayaḥ samuditā yeṣāṃ guṇā bhūtaye
te bhṛtyā nṛpateḥ kalatram itare saṃpatsu ^patsu ca

15.1 tan mayā 'py asmin vastuni na-śayānena sthīyate
15.2 yathā-śakti kriyate tad-grahaṇaṃ prati yatnaḥ
15.3 katham iva
15.4 atra tāvad vṛṣala-parvatakayor anyatara-vināśenā^pi cāṇakyasyā^pakṛtaṃ bhavatī^ti viṣa-kanyayā rākṣasenā^smākam atyanto^pakāri mitraṃ ghātitas tapasvī parvataka iti sañcārito jagati janā^pavādaḥ
15.5 loka-pratyayā^rtham asyai^^rthasyā^bhivyaktaye pitā te cāṇakyena ghātita iti rahasi trāsayitvā bhāgurāyaṇenā^pavāhitaḥ parvataka-putro malayaketuḥ
15.6 śakyaḥ khalv eṣa rākṣasa-mati-parigṛhīto 'pi vyuttiṣṭhamānaḥ prajñayā nigrahītum
15.7 na punar asya nigrahāt parvataka-vadho^tpannaṃ rākṣasasyā^yaśaḥ prakāśī-bhavat pramārṣṭum icchāmi
15.8 prayuktāś ca sva-pakṣa-para-pakṣayor anuraktā^parakta-jana-jijñāsayā bahu-vidha-deśa-veṣa-bhāṣā^cāra-sañcāra-vedino nānā-vyañjanāḥ praṇidhayaḥ
15.9 anviṣyate ca kusumapura-vāsināṃ nandā^mātya-suhṛdāṃ nipuṇaṃ pracāragatam
15.10 tat tat kāraṇam utpādya kṛta-kṛtyatām āpāditāś candragupta-saho^tthāyino bhadrabhaṭa-prabhṛtayaḥ pradhāna-puruṣāḥ
15.11 śatru-prayuktānāṃ ca tīkṣṇa-rasa-dāyināṃ pratividhānaṃ praty a-pramādinaḥ parīkṣita-bhaktayaḥ kṣiti-pati-pratyāsannā niyojitās tatra tatrā^pta-puruṣāḥ
15.12 asti ^smākaṃ sahā^dhyāyi mitram induśarmā nāma brāhmaṇaḥ
15.13 sa cauśanasyāṃ daṇḍa-nītyāṃ catuḥṣaṣṭy-aṅge jyotiḥ-śāstre ca paraṃ prāvīṇyam upagataḥ
15.14 sa mayā kṣapaṇaka-liṅga-dhārī nanda-vaṃśa-vadha-pratijñā^n-antaram eva kusumapuram upanīya sarva-nandā^mātyaiḥ saha sakhyaṃ grāhito viśeṣataś ca tasmin rākṣasaḥ samutpanna-viśrambhaḥ
15.15 tene^dānīṃ mahat-prayojanam anuṣṭeyaṃ bhaviṣyati
15.16 tad evam asmatto na kiṃcit parihīyate
15.17 vṛṣala eva kevalaṃ pradhāna-prakṛtir asmāsv āropita-rājya-tantra-bhāraḥ satatam udāste
15.18 athavā yat svayam abhiyoga-duḥkhair a-sādhāraṇair apākṛtaṃ tad eva rājyaṃ sukhayati
15.19 kutaḥ
16
svayam āhṛtya bhuñjānā
balino 'pi svabhāvataḥ
gajendrāś ca narendrāś ca
prāyaḥ sīdanti duḥkhitāḥ

16.1 tataḥ praviśati yama-paṭena caraḥ

cara

17
paṇamaha jamassa calaṇe kiṃ kajjaṃ devaehi aṇṇehiṃ
eso khu aṇṇa-bhattāṇaṃ harai jīaṃ caḍaphaḍantaṃ
17b
praṇamata yamasya caranau kiṃ kāryaṃ daivatair anyaiḥ
eṣa khalv anya-bhaktānāṃ harati jīvaṃ parisphurantam

17.1 avi a
17.1b api ca
18
purisassa jīvidavvaṃ vismādo hoi bhatti-gahiādo
mārei savva-loaṃ jo teṇa jameṇa jīāmo
18b
puruṣasya jīvitavyaṃ viṣamād bhavati bhakti-gṛhītāt
mārayati sarva-lokaṃ yas tena yamena jīvāmaḥ

18.1 jāva edaṃ gehaṃ pavisia jama-paḍaṃ daṃsaanto gīāiṃ gāāmi
18.1b yāvad idaṃ gṛhaṃ praviśya yama-paṭaṃ darśayan gītāni gāyāmi

18.2 iti parikrāmati

śiṣyaḥ
18.3 vilokya

18.4 bhadra na praveṣṭavyam

caraḥ
18.5 haṃho bahmaṇa kassa edaṃ gehaṃ
18.5b aho brahmaṇa kasye^daṃ gṛham

śiṣyaḥ
18.6 asmākam upādhyāyasya sugṛhīta-nāmna ārya-cāṇakyasya

caraḥ
18.7 vihasya

18.8 haṃho bahmaṇa attakeraassa jevva maha dhamma-bhāduṇo gharaṃ hodi
18.9 dehi me pavesaṃ jāva de uvajjhāassa jama-paḍaṃ pasāria dhammaṃ upadisāmi
18.8b aho brāhmaṇa ātmīyasyai^va mama dharma-bhrātur gṛhaṃ bhavati
18.9b tasmād dehi me praveśaṃ yāvat tavo^pādhyāyasya yama-paṭaṃ prasārya dharmam upadiśāmi

śiṣyaḥ
18.10 sa-krodham

18.11 dhiṅ murkha kiṃ bhavān asmad-upādhyāyād api dharma-vittaraḥ

caraḥ
18.12 haṃho bahmaṇa kuppa
18.13 ṇa hi savvo savvaṃ jāṇādi
18.14 kiṃ vi te uvajjhāo jāṇādi kiṃ vi ahmārisā jāṇandi
18.12b aho brāhmaṇa kupya
18.13b na hi sarvaḥ sarvaṃ jānāti
18.14b tat kim api te upādhyāyo jānāti kim api asmādṛśā jānanti

śiṣyaḥ
18.15 mūrkha sarva-jñatām upādhyāyasya corayitum icchasi

caraḥ
18.16 haṃho bahmaṇa jai tava uvajjhāo savvaṃ jāṇādi jāṇādu dāva kassa cando aṇ-abhippedo tti
18.16b aho brāhmaṇa yadi tavo^pādhyāyaḥ sarvaṃ jānāti tarhi jānātu tāvat kasya candro 'n-abhipreta iti

śiṣyaḥ
18.17 mūrkha kim anena jñātenā^'-jñātena

caraḥ
18.18 tava uvajjhāo evva jāṇissadi jaṃ imiṇā jānideṇa hodi
18.19 tumaṃ dāva ettiaṃ jāṇāsi kamalāṇaṃ cando aṇ-abhippedo tti
18.20 ṇaṃ pekkha
18.18b tavo^pādhyāya eva jñāsyati yad etena jñātena bhavati
18.19b tvaṃ tāvad etāvat jānāsi kamalānāṃ candro 'n-abhipreta iti
18.20b nanu paśya

19
kamalāṇa maṇa-harāṇa vi rūvāhiṃto visaṃvadati śīlaṃ
saṃpuṇṇa-maṇḍalammi vi jāiṃ cande viruddhāiṃ
19b
kamalānāṃ mano-harāṇām api rūpād visaṃvadati śīlam
sampūrṇa-maṇḍale 'pi yāni candre viruddhāni

cāṇa
19.1 ākarṇyā^tma-gatam

19.2 aye candraguptād aparaktān puruṣān jānāmī^ty upakṣiptam anena

śiṣyaḥ
19.3 mūrkha kim idam a-saṃbaddham abhidhīyate

caraḥ
19.4 haṃho bahmaṇa su-saṃbaddhaṃ jjevva edaṃ bhave
19.4b aho brāhmaṇa su-saṃbaddham evai^tad bhavet

śiṣyaḥ
19.5 yadi kiṃ syāt

caraḥ
19.6 jadi suṇiduṃ jāṇantaṃ lahe
19.6b yadi śrotuṃ jānantaṃ labhe

cāṇa
19.7 bhadra viśrabdhaṃ praviśa lapsyase śrotāraṃ jñātāraṃ ca

caraḥ
19.8 eso pavisāmi
19.8b eṣa praviśāmi

19.9 praviśyo^pasṛtya ca

19.10 jedu ajjo
19.10b jayatu āryaḥ

cāṇa
19.11 vilokyā^tma-gatam

19.12 katham ayaṃ prakṛti-citta-parijñāne niyukto nipuṇakaḥ

19.13 prakāśam

19.14 bhadra svāgatam upaviśa

caraḥ
19.15 jaṃ ajjo āṇavedi
19.15b yad ārya ājñāpayati

19.16 bhūmāv upaviṣṭaḥ

cāṇa
19.17 bhadra varṇaye^dānīṃ sva-niyoga-vṛttāntam
19.18 api vṛṣalam anuraktāḥ prakṛtayaḥ

caraḥ
19.19 aha iṃ
19.20 ajjeṇa khu tesu tesu virāa-kāraṇesu pariharidesu su-gahīda-ṇāmahee deve candautte diḍhaṃ aṇurattāo pakidio
19.21 kiṃ du uṇa atthi ettha ṇaare amacca-rakkhaseṇa saha paḍhamaṃ samuppaṇṇa-siṇeha-bahumāṇā tiṇṇi purīsā devassa canda-siriṇo siriṃ ṇa sahandi
19.19b atha kim
19.20b āryeṇa khalu teṣu teṣu virāga-kāraṇeṣu parihṛteṣu su-gṛhīta-nāmadheye deve candragupte dṛḍam anuraktāḥ prakṛtayaḥ
19.21b kiṃ tu punar asty atra nagare amātya-rākṣasena saha prathamaṃ samutpanna-sneha-bahumānās trayaḥ puruṣāḥ devasya candra-śriyaḥ śriyaṃ na sahante

cāṇa
19.22 sa-krodham

19.23 nanu vaktavyaṃ sva-jīvitaṃ na sahanta iti
19.24 bhadra api jñāyante nāmadheyataḥ

caraḥ
19.25 kahaṃ a-jāṇia-ṇāmaheā ajjassa ṇivedīanti
19.25b katham a-jñāta-nāmadheyā āryasya nivedyante

cāṇa
19.26 tena hi śrotum icchāmi

caraḥ
19.27 suṇādu ajjo
19.28 paḍhamaṃ dāva ajjassa ripu-pakkhe baddha-pakkha-vādo khavaṇao
19.27b śṛṇotv āryaḥ
19.28b prathamaṃ tāvad āryasya ripu-pakṣe baddha-pakṣa-pātaḥ kṣapaṇako

cāṇa
19.29 ātma-gatam

19.30 asmad-ripu-pakṣe baddha-pakṣa-pātaḥ kṣapaṇakaḥ

caraḥ
19.31 jīvasiddhī ṇāma so jeṇa amacca-rakkhasa-ppauttā visa-kaṇṇā deve pavvadīsare samāvesidā
19.31b jīvasiddhir nāṃa sa yena amātya-rākṣasa-prayuktā viṣa-kanyā deve parvateśvara samāveśitā

cāṇa
19.32 sva-gatam

19.33 jīvasiddhiḥ
19.34 eṣa tāvad asmat-praṇidhiḥ

19.35 prakāśam

19.36 bhadra athā^paraḥ kaḥ

caraḥ
19.37 ajja avaro amacca-rakkhasassa pia-vaasso kāattho saaḍadāso ṇāma
19.37b ārya aparaḥ amātya-rākṣasasya priya-vayasyaḥ kāyasthaḥ śakaṭadāso nāma

cāṇa
19.38 vihasyā^tma-gatam

19.39 kāyastha iti laghvī mātrā
19.40 tathā^pi na yuktaṃ prākṛtam api ripum avajñātum
19.41 tasmin mayā suhṛc-chadmanā siddhārthako vinikṣiptaḥ

19.42 prakāśam

19.43 bhadra tṛtīyam api śrotum icchāmi

caraḥ
19.44 tidīo vi amacca-rakkhasassa dudīaṃ hiaaṃ puṣpa-ura-ṇivāsī maṇi-āra-seṭhṭhī candaṇadāso ṇāma
19.45 jassa gehe kalattaṃ ṇāsī-kadua amacca-rakkhaso ṇaarādo avakkanto
19.44b tṛtīyo 'pi amātya-rākṣasasya dvitīyam hṛdayaṃ puṣpa-pura-nivāsī maṇi-kāra-śreṣṭhī candadāso nāma
19.45b yasya gehe kalatraṃ nyāsī-kṛtya amātya-rākṣaso nagarād apakrāntaḥ

cāṇa
19.46 ātma-gatam

19.47 nūnaṃ suhṛttamaḥ
19.48 na hy an-ātma-sadṛśeṣu rākṣasaḥ kalatraṃ nyāsī-kariṣyati

19.49 prakāśam

19.50 bhadra candanadāsasya gṛhe rākṣasena kalatraṃ nyāsī-kṛtam iti katham avagamyate

caraḥ
19.51 ajja iaṃ aṅguli-muddā ajjaṃ avagada-'tthaṃ karissadi
19.51b ārya iyam aṅguli-mudrā āryam avagatā^rthaṃ kariṣyati

19.52 iti mudrām arpayāti

cāṇa
19.53 mudrām avalokya gṛhītvā rākṣasasya nāma vācayati
19.54 sa-harṣaṃ sva-gatam

19.55 nanu vaktavyaṃ rākṣasa evā^smad-aṅguli-praṇayī saṃvṛtta iti

19.56 prakāśam

19.57 bhadra aṅguli-mudrā^dhigamaṃ vistareṇa śrotum icchāmi

caraḥ
19.58 suṇādu ajjo
19.59 atthi dāva ahaṃ ajjeṇa paura-jaṇa-carida-aṇṇesaṇe ṇiutto para-ghara-ppavese parassa aṇ-āsaṅkaṇijjeṇa imiṇā jama-paḍeṇa hiṇḍanto maṇi-āra-seṭhṭhiṇo candaṇadāsassa gehaṃ paviṭhṭho hmi
19.60 tahiṃ jama-paḍaṃ pasāria pautto hmi gīdāiṃ gāiduṃ
19.58b śṛṇotv āryaḥ
19.59b asti tāvad aham āryeṇa paura-jana-caritā^nveṣaṇe niyuktaḥ para-gṛha-praveśe parasyā^n-āśaṅkanīyena anena yama-paṭena hiṇḍamāno maṇi-kāra-śreṣṭhinaś candanadāsasya gṛhaṃ praviṣṭo 'smi
19.60b tatra yama-paṭaṃ prasārya pravṛtto 'smi gītāni gātum

cāṇa
19.61 tataḥ kim

caraḥ
19.62 tato ekkādo avavarakādo pañca-varisa-desīo pia-daṃsaṇīa-sarīrā^kidī kumārao bālattaṇa-su-laha-koduhalo^pphulla-ṇaaṇo ṇikkamiduṃ pautto
19.63 tado ṇiggado ṇiggado ttiṃ saṅkā-pariggaha-ṇivedaittio tassa evva avavarakassa abbhantare itthiā-jaṇassa uṭhṭhido mahanto kalaalo
19.62b tataś ekasmād apavarakāt pañca-varṣa-deśīyaḥ priya-darśanīya-śarīrā^kṛtiḥ kumārako bālatva-su-labha-kautūhalo^tphulla-nayano niṣkramituṃ pravṛttaḥ
19.63b tato nirgato nirgata iti śaṅkā-parigraha-nivedayitā tasyai^^pavarakasyā^bhyantare strī-janasyo^tthito mahān kalakalaḥ

19.64 tado īsi dāra-deśa-dāvida-muhīe ekkāe itthiāe so kumārao ṇikkamanto evva nibbhacchia avalambido komalāe bāhuladāe
19.65 tassāe kumāra-saṃrodha-saṃbhama-ppacalida-'ṅgulido karādo purisa-aṇguli-pariṇāha-ppamāṇa-ghaḍiā vialiā iaṃ aṅguli-muddiā dehali-bandhammi paḍiā uṭhṭhidā tāe aṇ-avabuddhā evva mama calaṇa-pāsaṃ samāgacchia paṇāma-ṇihudā kula-vahu viha ṇiccalā saṃvuttā
19.66 mae vi amacca-rakkhasassa ṇāma-'ṅkide^tti ajjassa pāda-mūlaṃ pāvidā
19.67 eso imāe āamo
19.64b tata īṣad dvāra-deśa-dāpita-mukhyā ekayā striyā sa kumārako niṣkrāmann eva nirbhartsyā^valambitaḥ komalayā bāhulatayā
19.65b tasyāḥ kumāra-saṃrodha-saṃbhrama-pracalitā^ṅguleḥ karāt puruṣā^ṅguli-pariṇāha-pramāṇa-ghaṭitā vigalite^yam aṅguli-mudrikā dehalī-bandhe patitā utthitā tayā an-avabuddhai^va mama caraṇa-pārśvaṃ samāgatya praṇāma-nibhṛtā kula-vadhūr iva niścalā saṃvṛttā
19.66b mayā^pi amātya-rākṣasasya nāmā^ṅkite^ti āryasya pāda-mūlaṃ prāpitā
19.67b tasmād eṣo 'syā āgamaḥ

cāṇa
19.68 bhadra śrutam
19.69 apasara
19.70 na-cirād asya pariśramasyā^nurūpaṃ phalam adhigamiṣyasi

caraḥ
19.71 jaṃ ajjo āṇavedi
19.71b yad ārya ājñāpayati

19.72 iti niṣkrāntaḥ

cāṇa
19.73 śārṅgarava śārṅgarava


19.74 praviśy

śiṣyaḥ
19.75 upādhyāya ājñāpaya

cāṇa
19.76 vatsa masī-bhājanaṃ patraṃ co^pānaya

śiṣyaḥ
19.77 tathā karoti

cāṇa
19.78 patraṃ gṛhītvā sva-gatam

19.79 kim atra likhāmi
19.80 anena khalu lekhena rākṣaso jetavyaḥ


19.81 praviśya

pratihāri
19.82 jedu ajjo
19.82b jayatv āryaḥ

cāṇa
19.83 sa-harṣam ātma-gatam

19.84 gṛhīto jaya-śabdaḥ

19.85 prakāśam

19.86 śoṇottare kim āgamana-prayojanam

pratī
19.87 ajja devo candrasirī sīse kamala-muulā^āraṃ añjaliṃ ṇivesia ajjaṃ viṇṇavedi
19.88 icchāmi ajjeṇa abbhaṇuṇṇādo devassa pavvadīsarassa pāraloiaṃ kāduṃ
19.89 teṇa a dhārida-puvvāiṃ āharaṇāiṃ bahmaṇāṇaṃ paḍivādimi tti
19.87b ārya devaś candraśrīḥ śīrṣe kamala-mukulā^kāram añjaliṃ niveśya āryaṃ vijñāpayati
19.88b icchāmy āryeṇā^bhyanujñāto devasya parvateśvarasya pāralaukikaṃ kartum
19.89b tena ca dhārita-pūrvāṇi ābharaṇāni brāhmaṇebhyaḥ pratipādayāmī^ti

cāṇa
19.90 sa-harṣam ātma-gatm

19.91 sādhu vṛṣala mamai^va hṛdayena saha saṃmantrya sandiṣṭavān asi

19.92 prakāśam

19.93 śoṇottare ucyatām asmad-vacanād vṛṣalaḥ sādhu vatsa abhijñaḥ khalv asi loka-vyavahārāṇāṃ tad anuṣṭīyatām ātmano 'bhiprāyaḥ
19.94 kiṃtu parvateśvara-dhṛta-pūrvāṇi guṇavanti bhūṣaṇāni guṇavadbhya eva pratipādanīyāni
19.95 tad ahaṃ svayam eva parīkṣita-guṇān brāhmaṇān preṣayāmī^ti

prati
19.96 jaṃ ajjo āṇavedi
19.96b yat ārya ājñāpayati

19.97 iti niṣkrāntā

cāṇa
19.98 śārṅgarava ucyantām asmad-vacanād viśvāvasu-prabhṛtayas trayo bhrātaraḥ vṛṣalāt pratigṛhyā^bharaṇāni bhavadbhir ahaṃ draṣṭavya iti

śiṣyaḥ
19.99 niṣkrāntaḥ

19.100 tathe^ti

cāṇa
19.101 uttaro 'yaṃ lekhā^rthaḥ
19.102 pūrvaḥ katham astu

19.103 vicintya

19.104 āḥ jñātam
19.105 upalabdhavān asmi praṇidhibhyo yathā tasya mleccha-rāja-lokasya madhyāt pradhānatamāḥ pañca rājānaḥ parayā suhṛttayā rākṣasam anuvartante
19.106 te yathā

20
kaulūtaś citra-varmā malaya-nara-patiḥ siṃha-nādo nṛ-siṃhaḥ
kāṣmīraḥ puṣkarākṣaḥ kṣata-ripu-mahimā saindhavaḥ sindhuṣeṇaḥ
meghākhyaḥ pañcamo 'smin pṛthu-turaga-balaḥ pārasīkā^dhirājo
nāmā^nyeṣāṃ likhāmi dhruvam aham adhunā citra-guptaḥ pramārṣṭu

20.1 vicintya

20.2 athavā na likhāmi pūrvam an-abhivyaktam evā^stām

20.3 nāṭyena likhitvā

20.4 śārṅgarava


20.5 praviśya

śiṣyaḥ
20.6 upādhyāya ājñāpaya

cāṇa
20.7 vatsa śrotriyā^kṣarāṇi prayatna-likhitāny api niyatam a-sphuṭāni bhavanti
20.8 tad ucyatām asmad-vacanāt siddhārthakaḥ
20.9 ebhir akṣaraiḥ kenā^pi kasyā^pi svayaṃ vācyam iti a-datta-vāhya-nāmānaṃ lekhaṃ śakaṭadāsena lekhayitvā mām upatiṣṭasva
20.10 na ^khyeyam asmai cāṇakyo lekhayatī^ti

śiṣyaḥ
20.11 tathā

20.12 iti niṣkrāntaḥ

cāṇa
20.13 sva-gatam

20.14 hanta jito malayaketuḥ


20.15 praviśya lekha-hastaḥ

siddhārthakaḥ
20.16 jedu ajjo
20.17 ajja aaṃ so saaḍadāseṇa lihido leho
20.16b jayatv āryaḥ
20.17b ārya ayaṃ sa śakaṭadāsena likhito lekhaḥ

cāṇa
20.18 gṛhītvā

20.19 aho darṣanīyāny akṣarāṇi

20.20 anuvācya

20.21 bhadra anayā mudrayā mudrayai^nam

siddhā
20.22 tathā kṛtvā

20.23 ajja aaṃ muddido leho
20.24 kiṃ avaraṃ aṇuciṭṭhīadu
20.23b āryā^yaṃ mudrito lekhaḥ
20.24b kim aparam anuṣṭhīyatām

cāṇa
20.25 bhadra kasmiṃścid āpta-janā^nuṣṭheye karmani tvāṃ vyāpārayitum icchāmi

siddhā
20.26 sa-harṣam

20.27 ajja aṇuggihido 'hmi
20.28 āṇavedu ajjo kiṃ imiṇā dāsa-jaṇeṇa ajjasya aṇuciṭṭhidavvaṃ
20.27b ārya anugṛhīto 'smi
20.28b ājñāpayatv āryaḥ kim anena dāsa-janenā^ryasyā^nuṣṭātavyam

cāṇa
20.29 prathamaṃ tāvad vadhya-sthānaṃ gatvā ghātakāḥ sa-roṣa-dakṣiṇā^kṣi-saṅkoca-saṃjñāṃ grāhayitavyās tatas teṣu gṛhīta-saṃjñeṣu bhayā^padeśād itas tataḥ pradruteṣu śakaṭadāso vadhya-sthānād apanīya rākṣasaṃ prāpayitavyaḥ
20.30 tasmṣāc ca suhṛt-prāṇa-parituṣṭāt pāritoṣikaṃ grāhyam
20.31 rākṣasa eva kaṃcit kālaṃ sevitavyaḥ
20.32 tataḥ pratyāsanneṣu pareṣu prayojanam idam anuṣṭheyam

20.33 karṇe evam evam

siddhā
20.34 jaṃ ajjo āṇavedi
20.34b yad ārya ājñāpayati

cāṇa
20.35 śārṅgarava śārṅgarava


20.36 praviśya

śiṣyaḥ
20.37 upādhyāya ājñāpaya

cāṇa
20.38 ucyatām asmad-vacanāt kālapāśiko daṇḍapāśikś ca yathā vṛṣalaḥ samājñāpayati ya eṣa kṣapaṇako jīvasiddhir nāma rākṣasa-prayukto viṣa-kanyayā parvatakaṃ ghātitavān sa enam eva doṣaṃ prakhyāpya sa-nikāraṃ nagarān nirvāsyatām iti

śiṣyaḥ
20.39 tathe

20.40 iti parikramya

cāṇa
20.41 vatsa tiṣṭha tiṣṭha
20.42 yo 'yam aparaḥ kāyasthaḥ śakaṭadāso nāma rākṣasa-prayukto nityam asmac-charīram abhidrogdhum iha prayatate sa ^py enaṃ doṣaṃ prakhyāpya śūlam āropyatāṃ gṛha-janaś ^sya bandhanā^gāraṃ praveśyatām iti

śiṣyaḥ
20.43 tathā

20.44 iti niṣkrāntaḥ

cāṇa
20.45 cintāṃ nāṭayati
20.46 ātma-gatam

20.47 api nāma dur-ātmā rākṣaso gṛhyeta

siddhā
20.48 ajja gahīdo
20.48b ārya gṛhītah

cāṇa
20.49 sa-harṣam ātma-gatam

20.50 hanta gṛhīto rākṣasaḥ

20.51 prakāśam

20.52 bhadra ko 'yaṃ gṛhītaḥ

siddhā
20.53 gihīdo ajja-sandeso
20.54 gamissaṃ kajja-siddhīe
20.53b gṛhīta ārya-sandeśaḥ
20.54b tasmād gamiṣyāmi kārya-siddhyai

cāṇa
20.55 ^ṅguli-mudraṃ lekham arpayitvā

20.56 gamyatām
20.57 astu te kārya-siddhiḥ

siddhā
20.58 taha
20.58b tathā

20.59 iti niṣkrantaḥ


20.60 praviśya

śiṣyaḥ
20.61 upādhyāya kālapāśiko daṇdapāśikaś ca upādhyāyaṃ vijñāpayataḥ
20.62 idam anuṣṭhīyate devasya candraguptasya śāsanam iti

cāṇa
20.63 śobhanam
20.64 vatsa maṇikāra-śreṣṭhinaṃ candanadāsam idānīṃ draṣṭum icchāmi

siṣyaḥ
20.65 tathā

20.66 iti niṣkramya candanadāsena saha praviṣya

20.67 ita itaḥ śreṣṭhin

andanadāsaḥ
20.68 svagatam

21
cāṇakkammi a-karuṇe sahasā saddāvidassa vi jaṇassa
ṇid-dosassa vi saṅkā kiṃ uṇa maha jāda-dosassa
21b
cāṇakyenā^'-karuṇena sahasā śabdāyitasyā^pi janasya
nir-doṣasyā^pi śaṅkā kiṃ punar mama jāta-doṣasya

21.1 bhaṇidā mae dhaṇaseṇa-ppamuhā ṇia-ṇivesa-saṇṭhiā kadā^vi cāṇakka-hadao gehaṃ me viciṇṇāvedi
21.2 avahidā ṇivvaheha bhaṭṭiṇo amacca-rakkhasassa ghara-aṇaṃ
21.3 maha dāva jaṃ hodi taṃ hodu tti
21.1b tasmād bhaṇitā mayā dhanasena-pramukhā nija-niveśa-saṃsthitāḥ kadā 'pi cāṇakya-hatako gehaṃ me vicinoti
21.2b tasmād avahitā nirvahata bhartur amātya-rākṣasasya gṛha-janam
21.3b mama tāvad yad bhavati tad bhavatv iti

śiṣyaḥ
21.4 bhoḥ śreṣṭhin ita itaḥ

canda
21.5 aaṃ āacchāmi
21.5b ayam āgacchāmi

21.6 ubhau parikramataḥ

śiṣyaḥ
21.7 upasṛtya

21.8 upādhyāya ayaṃ śreṣṭhī candanadāsaḥ

canda
21.9 jedu ajjo
21.9b jayatv āryaḥ

cāṇa
21.10 nāṭyenā^valokya

21.11 śreṣṭhin svāgatam idam āsanam āsyatām

canda
21.12 praṇamya

21.13 kiṃ ṇa jāṇādi ajjo jaha aṇ-ucido uvaāro hiaassa parihavādo vi mahantaṃ duḥkham uppādedi
21.14 iha jjeva ucidāe bhūmīe uvavisāmi
21.13b kiṃ na jānāty āryaḥ yathā^n-ucita upacāro hṛdayasya paribhavād api mahad duḥkham utpādayati
21.14b tasmād ihai^vo^citāyāṃ bhūmāv upaviśāmi

cāṇa
21.15 bhoḥ śreṣṭhin mai^vam
21.16 saṃbhāvitam eve^dam asmad-vidhaiḥ bhavataḥ
21.17 tad upaviśyatām āsana eva

canda
21.18 sva-gatam

21.19 uvakkhitaṃ aṇeṇa duṭhṭhena kiṃ vi
21.19b upakṣiptam anena duṣṭena kim api

21.20 prakāśam

21.21 jaṃ ajjo āṇavedi
21.21b yad ārya ājñāpayati

21.22 ity upaviṣṭaḥ

cāṇa
21.23 bhoḥ śreṣṭhin candanadāsa api pracīyante saṃvyavahārāṇāṃ vṛddhi-lābhāḥ

canda
21.24 sva-gatam

21.25 accādaro saṅkaṇīo
21.25b atyādaraḥ śaṅkanīyaḥ

21.26 prakāśam

21.27 aha iṃ
21.28 ajjassa ppasāeṇa a-khaṇḍidā me vaṇijjā
21.27b atha kim
21.28b āryasya prasādena a-khaṇḍitā me vaṇijyā

cāṇa
21.29 na khalu candragupta-doṣā atikrānta-pārthiva-guṇān adhunā smarayanti prakṛtīḥ

canda
21.30 karṇau pidhāya

21.31 santaṃ pāvaṃ
21.32 sāraa-ṇisā-samuggaeṇa via puṇṇimā-candeṇa canda-siriṇā ahiaṃ ṇandanti pakidio
21.31b śāntaṃ pāpam
21.32b śārada-niśā-samudgatene^va pūrṇimā-candreṇa candra-śriyā^dhikaṃ nandanti prakṛtayaḥ

cāṇa
21.33 bhoḥ śreṣṭhin yady evaṃ pritābhyaḥ prakṛtibhyaḥ pratipriyam icchanti rājānaḥ

canda
21.34 āṇavedu ajjo
21.35 kiṃ kittiaṃ imādo jaṇādo icchīadi tti
21.34b ājñāpayatu āryaḥ
21.35b kiṃ kiyad asmāj janād iṣyata iti

cāṇa
21.36 bhoḥ śreṣṭhin candragupta-rājyam idaṃ na nanda-rājyam
21.37 yato nandasyai^^rtha-rucer artha-sambandhaḥ prītim utpādayati candaguptasya tu bhavatām a-parikleśa eva

canda
21.38 sa-harṣam

21.39 ajja aṇuggahīdo hmi
21.39b ārya anugṛhīto smi

cāṇa
21.40 bhoḥ śreṣṭhin sa ^'-parikleśaḥ katham āvir-bhavatī^ti nanu bhavatā praṣṭavyāḥ smaḥ

canda
21.41 āṇavedu ajjo
21.41b ājñāpayatu āryaḥ

cāṇa
21.42 saṃkṣepato rājani a-viruddhābhir vṛttibhir vartitavyam

canda
21.43 ajja ko uṇa a-dhaṇṇo raṇṇā viruddho ti ajjeṇa avagacchīadi
21.43b ārya kaḥ punar a-dhanyo rājñā viruddha iti āryeṇā^vagamyate

cāṇa
21.44 bhavān eva tāvat prathamam

canda
21.45 karnau pidhāya

21.46 santaṃ pāvaṃ santaṃ pāvaṃ
21.47 kīdiso tiṇāṇaṃ aggiṇā saha viroho
21.46b śāntaṃ pāpaṃ śāntaṃ pāpam
21.47b kīdṛṣas tṛṇānām agninā saha virodhaḥ

cāṇa
21.48 ayam īdṛśo virodhaḥ
21.49 yat tvam adyā^pi rājā^pathya-kāriṇo 'mātya-rākṣasasya gṛha-janaṃ sva-gṛhe rakṣasi

canda
21.50 ajja alīaṃ edaṃ keṇā^vi aṇ-abhiṇṇeṇa ajjassa ṇivedidaṃ
21.50b ārya alīkam etat kenā^py an-abhijñena āryasya niveditam

cāṇa
21.51 bhoḥ śreṣṭhin alam āśaṅkayā
21.52 bhītāḥ pūrva-rāja-puruṣāḥ paurāṇām an-icchatām api gṛheṣu gṛha-janaṃ nikṣipya deśā^ntaraṃ vrajanti
21.53 tatas tat-pracchādanaṃ doṣam utpādayati

canda
21.54 evaṃṇṇedaṃ
21.55 tassiṃ samaye āsi ahma-ghare amacca-rakkhasassa ghara-aṇo tti
21.54b evaṃnvidam
21.55b tasmin samaya āsīd asmad-gṛhe amātya-rākṣasasya gṛha-jana iti

cāṇa
21.56 pūrvam anṛtam idānīm āsīd iti paraspara-virodhinī vacane

canda
21.57 ettiaṃ jevva atthi me vāā-cchalam
21.57b etāvad evā^sti me vāk-chalam

cāṇa
21.58 bhoḥ śreṣṭhin candragupte rājany a-parigrahaś chalānām
21.59 tat samarpaya rākṣasasya gṛha-janam
21.60 a-cchalaṃ bhavatu bhavataḥ

canda
21.61 ajja ṇaṃ viṇṇavemi āsī ahma-ghare amacca-rakkhasassa ghara-aṇo tti
21.61b ārya nanu vijñāpayāmi āsīd asmad-gṛhe amātya-rākṣasasya gṛha-jana iti

cāṇa
21.62 athe^dānīṃ kva gataḥ

canda
21.63 ṇa jāṇāmi
21.63b na jānāmi

cāṇa
21.64 smitaṃ kṛtvā

21.65 kathaṃ na jñāyate nāma
21.66 bhoḥ śreṣṭhin śirasi bhayam atidūre tat pratīkāraḥ
21.67 anyac ca nandam iva viṣṇuguptaḥ

21.68 ity ardhokte lajjāṃ nāṭayitvā

21.69 candraguptam amātya-rākṣasaḥ samucchetsyatī^ti mai^vaṃ maṃsthāḥ
21.70 paśya

22
vikrāntair naya-śālibhiḥ su-sacivaiḥ śrīr vakra-nāsā^dibhir
nande jīvati tadā na gamitā sthairyaṃ calantī muhuḥ
tām ekatvam upāgatāṃ dyutim iva prahlādayantīṃ jagat
kaś candrād iva candragupta-nṛpateḥ kartuṃ vyavasyet pṛthak

22.1 api ca

22.2 āsvādita-dvirada-śoṇita-śoṇa-śobhām

22.3 iti pūrvoktaṃ paṭhati

canda
22.4 phaleṇa saṃvādidaṃ se vikatthidam
22.4b phalena saṃvāditam asya vikatthitam

22.5 sva-gatam


22.6 nepathye kalakalaḥ

cāṇa
22.7 śārṅgarava jñāyatāṃ kim etat

śiṣyaḥ
22.8 tathā

22.9 iti niṣkramya punaḥ praviśya

22.10 upādhyāya eṣa rājñaś candraguptasyā^jñayā rājā^pathya-kārī kṣapaṇako jīvasiddhiḥ sanikāraṃ nagarān nirvāsyate

cāṇa
22.11 kṣapaṇaka ahaha
22.12 athavā anubhava rājā^pathya-kāritvasya phalam
22.13 bhoḥ śreṣṭhin candanadāsa evam ayam apathya-kāriṣu tīkṣṇa-daṇḍo rājā
22.14 tat kriyatāṃ pathyaṃ suhṛd-vacaḥ
22.15 samarpyatāṃ rākṣasa-gṛha-janaḥ
22.16 anubhūyatāṃ ciraṃ vicitro rāja-prasādaḥ

canda
22.17 ṇa sthi me gehe amacca-ghara-aṇo
22.17b ^sti me gehe amātya-gṛha-janaḥ


22.18 nepathye punaḥ kalakalaḥ

cāṇa
22.19 śārṅgarava jñāyatāṃ kim etat

śiṣya
22.20 tathā

22.21 iti niṣkramya punaḥ praviśya

22.22 upādhyāya ayam api rājā^pathya-kāry eva kāyasthaḥ śakaṭadāsaḥ śūlam āropayituṃ nīyate

cāṇa
22.23 sva-karma-phalam anubhavatu
22.24 bhoḥ śreṣṭhin evam ayaṃ rājā^pathya-kāriṣu tīkṣṇa-daṇḍo rājā na marṣayiṣyati rākṣasa-kalatra-pracchādanaṃ bhavataḥ
22.25 tad rakṣa para-kalatreṇā^tmanaḥ kalatraṃ jīvitaṃ ca

canda
22.26 ajja kiṃ me bhaaṃ dāvesi
22.27 santaṃ vi gehe amacca-rakkhasassa ghara-aṇaṃ ṇa samappemi kiṃ uṇa a-santaṃ
22.26b ārya kiṃ me bhayaṃ darśayasi
22.27b santam api gehe amātya-rākṣasasya gṛha-janaṃ na samarpayāmi kiṃ punar a-santam

cāṇa
22.28 candanadāsa eṣa te niścayaḥ

canda
22.29 vāḍhaṃ
22.30 eso me ṇiccao
22.29b bāḍham
22.30b eṣa me niścayaḥ

cāṇa
22.31 sva-gatam

22.32 sādhu candanadāsa sādhu

23
su-labheṣv artha-lābheṣu
para-saṃvedane jane
ka idaṃ duṣ-karaṃ kuryād
idānīṃ śibinā vinā

23.1 prakāśam

23.2 candanadāsa eṣa te niścayaḥ

canda
23.3 vāḍham
23.3b bāḍham

cāṇa
23.4 sa-krodham

23.5 dur-ātman duṣṭa-vaṇik anubhūyatāṃ tarhi nara-pati-krodhaḥ

canda
23.6 sajjo hmi
23.7 aṇuciṭhṭhadu ajjo attaṇo ahiāra-sarisaṃ
23.6b sajjo 'smi
23.7b anutiṣṭhatu āryaḥ ātmano 'dhikāra-sadṛśam

cāṇa
23.8 śārṅgaravo^cyatām asmad-vacanāt kālāśiko daṇḍapāśikaś ca
23.9 śīghram ayaṃ duṣṭa-vaṇik nigṛhyatām
23.10 athavā tiṣṭhatu
23.11 ucyatāṃ durgapālo vijayapālaḥ gṛhīta-gṛha-sāram enaṃ sa-putra-kalatraṃ saṃyamya tāvad rakṣa yāvan mayā vṛṣalāya kathyate
23.12 vṛṣala evā^sya prāṇa-haraṃ daṇḍam ājñāpayiṣyati

śiṣyaḥ
23.13 yad ājñāpayaty upādhyāyaḥ
23.14 śreṣṭhin ita itaḥ

canda
23.15 ajja aam āacchāmi
23.15b ārya ayam āgacchāmi

23.16 sva-gatam

23.17 diṭhṭhiā mitta-kajjeṇa me viṇāso ṇa purisa-doseṇa
23.17b diṣṭyā mitra-kāryeṇa me vināśo na puruṣa-doṣena


23.18 parikramya śiṣyeṇa saha niṣkrāntaḥ

cāṇa
23.19 sa-harṣam

23.20 hanta labdha idānīṃ rākṣasaḥ
23.21 kutaḥ

24
tyajaty a-priyavat prāṇān
yathā tasyā^yam āpadi
tathai^^syā^padi prāṇā
nūnaṃ tasyā^pi na priyāḥ


24.1 nepathye kalakalaḥ

cāṇa
24.2 śārṅgarava ṣārṅgarava


24.3 praviśya

śiṣyaḥ
24.4 upādhyāya ājñāpaya

cāṇa
24.5 kim eṣa kalakalaḥ

śiṣyaḥ
24.6 niṣkramya vibhāvya punaḥ praviśya

24.7 upādhyāya eṣa khalu śakaṭadāsaṃ vadhyamānaṃ vadhya-bhūmer ādāya samapakrāntaḥ siddhārthakaḥ

cāṇa
24.8 sva-gatam

24.9 sādhu siddhārhaka kṛtaḥ kāryā^rambhaḥ

24.10 prakāśam

24.11 prasahya kim apakrāntaḥ

24.12 sa-krodham

24.13 vatsa ucyatāṃ bhāgurāyaṇo yathā tvaritaṃ saṃbhāvaye^ti


24.14 niṣkramya praviśya ca

śiṣyaḥ
24.15 sa-viṣādam

24.16 upādhyāya dhik kaṣṭam apakrānto bhāgurāyaṇo 'pi

cāṇa
24.17 sva-gatam

24.18 vrajatu kārya-siddhaye

24.19 prakāśām
24.20 sa-krodham iva

24.21 vatsa ucyantām asmad-vacanād bhadrabhaṭa-puruṣadatta-ḍiṅgarāta-balagupta-rājasena-rohitākṣa-vijayavarmāṇaḥ śīghram anusṛtya gṛhyatāṃ dur-ātmā bhāgurāyaṇa iti

śiṣyaḥ
24.22 tathā

24.23 iti niṣkramya punaḥ praviśya sa-viṣādam

24.24 dhik kaṣṭaṃ sarvam eva tantram ākulī-bhūtam
24.25 te 'pi khalu bhadrabhaṭa-prabhṛtayaḥ prathamataram uṣasy evā^pakrāntāḥ

cāṇa
24.26 sva-gatam

24.27 sarveṣām eva śivāḥ panthānaḥ santu

24.28 prakāsam

24.29 vatsālaṃ viṣādena
24.30 paśya

25
ye yātāḥ kim api pradhārya hṛdaye pūrvaṃ gatā eva te
ye tiṣṭhanti bhavantu te 'pi gamane kāmaṃ prakāmo^dyamāḥ
ekā kevalam eva sādhana-vidhau senāśate bhyodhikā
nando^nmūlana-dṛṣṭa-vīrya-mahimā buddhis tu gān mama

25.1 utthāya

25.2 eṣa dur-ātmano bhadrabhaṭa-prabhṛtīn āharāmi

25.3 pratyakṣavad ākāśe lakṣayaṃ baddhvā
25.4 ātma-gatam

25.5 dur-ātman rākṣasa kve^dānīṃ gamiśyasi
25.6 eṣo 'ham a-cirād bhavantam
26
sva-cchandam eka-caram ujjvala-dāna-śaktim
utsekinā mada-balena vigāhamānam
buddhayā nigṛhya vṛṣalasya kṛte kriyāyām
āraṇyakaṃ gajam iva praguṇī-karomi


26.1 iti niṣkrāntāḥ sarve

iti mudrā-lābho nāma prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn