[Home]

avimārakam

atha pañcamo 'ṅkaḥ


0.1 tataḥ praviśati kuraṅgī nalinikā ca

nalinikā
0.2 bhaṭṭi-dārie aḷaṃ sandāveṇa
0.3 kaṇṇā-'ura-ppāsādaṃ āḷuhia diṭṭhi-viḷobhaṇaṃ karissāmo
0.2b bhartṛ-dārike alaṃ santāpena
0.3b kanyā-pura-prāsādam āruhya dṛṣṭi-vilobhanaṃ kariṣyāvaḥ

kurāṅgī
0.4 haḷā kiṃ tue mama hiaaṃ pariññādaṃ
0.5 ettha hi a-jāṇanteṇa parijaṇeṇa mama paritosa-ṇimittaṃ bauḷa-saraḷa-sajja-'jjuṇa-kadamba-ṇīva-ṇiuḷa-ppahudīṇi meha-kāḷa-vaḷḷahāṇi parama-surahīṇi āṇīamāṇāṇi maṃ ummādaanti
0.6 aha a ime morā ahmāaṃ rāa-'uḷa-māṇase adi-pīṭha-madda-bhāvaṃ karanti
0.7 ahmehi sadada-ḷāḷidā vi a-desa-kāḷa-ññadāe attaṇo ahika-ñña-bhāvaṃ daṃseṃdi
0.8 sua-sāriā vi vakkhāṇaṃ eva kaheduṃ āraddhā
0.9 mama ṇivveda-bhāvaṃ a-jāṇantī bhūdia-sāriā vi savva-ḷoa-vuttantaṃ kahaissāmi tti āadā
0.10 mama roā^vatthaṃ pucchiduṃ āado parijaṇo maṃ ṇibbandhia ṇivededi
0.11 icchāmi muhuttaaṃ pāsāde acchiduṃ
0.4b haḷā kiṃ tvayā mama hṛdayaṃ parijñātam
0.5b atra hy a-jānatā parijanena mama paritoṣa-nimittaṃ vakula-sarala-sarjā^rjuna-kadamba-nīpa-nicula-prabhṛtīni megha-kāla-vallabhāni parama-surabhīṇy ānīyamānāni mām unmādayanti
0.6b atha ce^me mayūrā asmākaṃ rāja-kula-mānase ati-pīṭha-marda-bhāvaṃ kurvanti
0.7b asmābhiḥ satata-lālitā apy a-deśa-kāla-jñatayā^tmano 'dhika-jña-bhāvaṃ darśayanti
0.8b śuka-śārikā^pi vyākhyānam eva kathayitum ārabdhā
0.9b mama nirveda-bhāvam a-jānantī bhūtika-śārikā^pi sarva-loka-vṛttāntaṃ kathayiṣyāmī^ty āgatā
0.10b mama rogā^vasthāṃ praṣṭum āgataḥ parijano māṃ nirbadhya nivedayati
0.11b tad icchāmi muhūrtakaṃ prāsāde āsitum

nalinikā
0.12 jaṃ bhaṭṭi-dāriāe ruidaṃ
0.13 hodu
0.12b yad bhartṛ-dārikāyai rucitam
0.13b bhavatu


0.14 ubhe ārohataḥ

kurāṅgī
0.15 haḷā ettha vi mahanto aṇ-attho uṭṭhido vijju-ppadīvaṃ dhāria kāḷa-meho
0.15b halā atrā^pi mahān an-artha utthitaḥ vidyut-pradīpaṃ dhṛtvā kāla-meghaḥ

nalinikā
0.16 bhaṭṭi-dārie aḷaṃ ukkaṇṭhideṇa
0.17 pekkha pekkha ṇava-saḷiḷa-dhara-ruddha-suyyaṃ paviraḷa-jaḷa-ṇivāda-dassaṇīaṃ gaaṇa-'aḷaṃ
0.16b bhartṛ-dārike alam utkaṇṭhitena
0.17b paśya paśya nava-salila-dhara-ruddha-sūryaṃ pravirala-jala-nipāta-darśanīyaṃ gagana-talam

kurāṅgī
0.18 pekkhāmi a ramaṇīaṃ āāsaṃ
0.18b paśyāmi ca ramaṇīyam ākāśam


0.19 tataḥ praviśatyavimārako vidūṣakaśca

avimāraka
0.20 vayasya dṛṣṭā kuraṅgī
0.21 yai^ṣā

1
rogād a-kālā^guru-candanā^rdrā
vimukta-bhūṣā gata-hāva-bhāvā
vibhāti nir-vyāja-mano-harā^ṅgī
veda-śrutir hetu-vivarjite^va

vidūṣaka
1.1 bho tuṭṭho hmi
1.2 tuvaṃ khu savva-ḷoe ahaṃ su-rūvo tti attāṇaṃ āarasi
1.3 jido dāṇi tattahodīe sa-hāva-ramaṇīeṇa rūveṇa
1.4 cintemi bhavado vioeṇa iaṃ taṇuā jādā
1.5 evaṃ pi esā bāḷa-canda-ḷehā via diṭṭhiṃ tosedi
1.1b bhoḥ tuṣṭo 'smi
1.2b tvaṃ khalu sarva-loke 'haṃ su-rūpa ity ātmānam ācarasi
1.3b jita idānīṃ tatrabhavatyāḥ sva-bhāva-ramaṇīyena rūpeṇa
1.4b cintayāmi bhavato viyogene^yaṃ tanukā jātā
1.5b evam apy eṣā bāla-candra-lekhe^va dṛṣṭiṃ toṣayati

avimāraka
1.6 sakhe ati-paṇḍita iva kim etat

vidūṣaka
1.7 bho ṇicca-paricaeṇa maṃ parihasasi
1.8 a-puvvo jaṇo mama buddhiṃ a-jāṇanto ahiadaraṃ pasaṃsedi
1.9 ahaṃ pi taṃ jāṇia edassiṃ ṇaare keṇa vi vissambhaṃ ṇa karemi
1.7b bhoḥ nitya-paricayena māṃ parihasasi
1.8b a-pūrvo jano mama buddhim a-jānann adhikataraṃ praśaṃsati
1.9b aham api tad jñātvai^tasmin nagare kenā^pi visrambhaṃ na karomi

avimāraka
1.10 alam audāsīnyena
1.11 bahu-jana-parivāratayā na labdhaḥ kṣaṇaḥ kāntāṃ prabodhayitum
1.12 tad idānīṃ prāsāda-gatām api tatrai^va tāṃ bodhayiṣyāvaḥ

vidūṣaka
1.13 suṭṭhu bhavaṃ bhaṇādi
1.14 pāsādaṃ āḷuhāmo
1.13b suṭṭhu bhavān bhaṇati
1.14b prāsādam ārohāvaḥ

avimāraka
1.15 sakhe prayatnād āroḍhavyaṃ yathā tathā na pravartate prāsāda-śabdaḥ

vidūṣaka
1.16 bho ṇa sakkaṃ edaṃ
1.17 ko sakadi ucchiṭṭhaṃ ṇa-karanto bhuñjiduṃ
1.18 ahaṃ ettha ciṭṭhāmi
1.19 tuvaṃ eva āḷuha
1.16b bhoḥ na śakyam etat
1.17b kaḥ śaknoty ucchiṣṭam a-kurvan bhoktum
1.18b aham atra tiṣṭhāmi
1.19b tvam evā^roha

avimāraka
1.20 yadi vimuñce dṛśyate bhavān

vidūṣaka
1.21 bho vissaridaṃ khu mae edaṃ
1.22 puṇo puṇo kahehi
1.21b bhoḥ vismṛtaṃ khalu mayai^tat
1.22b punaḥ punaḥ kathaya

avimāraka
1.23 itas tāvat

1.24 āruhyāvalokya

1.25 sakhe iyam asmat-kāntā śilā-tale nalinikayā sahā^ste
1.26 yai^ṣā

2
savye kare samupaveśya mukhaṃ sudīnaṃ
kālaṃ mano-bhava-sahāyam a-mṛṣyamāṇā
vyagrā vicintayati kiñcid alola-dṛṣṭir
bāṣpaṃ nivārayitum ūrdhvam avekṣamāṇā

kurāṅgī
2.1 svagatam

2.2 kiṃ edeṇa jīvam-maraṇeṇa
2.2b kim etena jīvan-maraṇena

2.3 prakāśam

2.4 ṇaḷiṇie gaccha māadhiaṃ āṇehi uvahṇāṇeṇa
2.4b nalinike gaccha māgadhikām ānayo^pasnānena

nalinikā
2.5 eāiṇiṃ bhaṭṭi-dāriaṃ ujjhia kahaṃ gamissaṃ
2.6 ṇa hu ettha ko vi jaṇo
2.5b ekākinīṃ bhartṛ-dārikām ujjhitvā kathaṃ gamiṣyāmi
2.6b na khalv atra ko 'pi janaḥ


2.7 praviśya

hariṇikā
2.8 jedu bhaṭṭi-dāriā
2.9 bhaṭṭi-dārie bhaṭṭiṇī bhaṇādi sampadi kīdisī sīsa-vedaṇa tti
2.10 edaṃ vi osadhaṃ ḷimpehi kiḷa
2.8b jayatu bhartṛ-dārikā
2.9b bhartṛ-dārike bhaṭṭinī bhaṇati samprati kīdṛśī śīrṣa-vedane^ti
2.10b etad apy auṣadhaṃ limpa kila

kurāṅgī
2.11 ṇaḷiṇie gaccha dāṇi tuvaṃ
2.12 takkemi devo varisiduṃ āraddho
2.13 ahaṃ icchāmi ahiṇaveṇa āāsa-toeṇa hṇāduṃ
2.14 tuvārehi uvahṇāṇaṃ
2.11b nalinike gacche^dānīṃ tvam
2.12b tarkayāmi devo varṣitum ārabdhaḥ
2.13b aham icchāmy abhinavenā^kāśa-toyena snātum
2.14b tat tvarayo^pasnānam

nalinikā
2.15 jaṃ bhaṭṭi-dāriā āṇavedi
2.15b yad bhartṛ-dārikā^jñāpayati

avimāraka
2.16 kin nu khalv anayā vyavasitam

kurāṅgī
2.17 haḷā ehi dāva
2.17b halā ehi tāvat

nalinikā
2.18 bhaṭṭi-dārie ia 'hmi
2.18b bhartṛ-dārike iyam asmi

kurāṅgī
2.19 haḷā ṇaṃ sīdaḷaṃ de sarīraṃ
2.19b halā nanu śītalaṃ te śarīram

nalinikā
2.20 bhaṭṭi-dārie ṇa āṇāmi
2.20b bhartṛ-dārike na jānāmi

kurāṅgī
2.21 haḷā ehi parissajehi maṃ
2.21b halā ehi pariṣvajasva mām

nalinikā
2.22 bhaṭṭi-dārie taha
2.22b bhartṛ-dārike tathā

2.23 pariṣvajate

kurāṅgī
2.24 haḷā adi-sīdaḷaṃ maṇo-haraṃ ca de sarīraṃ
2.24b halā ati-śītalaṃ mano-haraṃ ca te śarīram

nalinikā
2.25 aṇuggahīda 'hmi
2.25b anugṛhītā^smi

kurāṅgī
2.26 haḷā sampadi ṇassadi via me sarīra-dāho
2.26b halā samprati naśyatī^va me śarīra-dāhaḥ

2.27 svagatam

2.28 hanta kido sahi-ppaṇao
2.29 samatto a ajja edāe sarīra-saṃsaggo
2.28b hanta kṛtaḥ sakhī-praṇayaḥ
2.29b samāptaś ^dyai^tasyāḥ śarīra-saṃsargaḥ

2.30 prakāśam

2.31 gaccha dāṇi tuvaṃ
2.31b gacche^dānīṃ tvam

nalinikā
2.32 jaṃ bhaṭṭi-dāriā āṇavedi
2.32b yad bhartṛ-dārikā^jñāpayati

2.33 niṣkrāntā

hariṇikā
2.34 bhaṭṭi-dārie bhaṭṭiṇīe kiṃ ṇivedemi
2.34b bhartṛ-dārike bhaṭṭinyai kiṃ nivedayāmi

kurāṅgī
2.35 ajja viada-roā sotthā hodi tti
2.35b adya vigata-rogā svasthā bhavatī^ti

hariṇikā
2.36 kahaṃ tue viññādaṃ tti pucchidā kiṃ viṇṇavemi
2.36b kathaṃ tvayā vijñātam iti pṛṣṭā kiṃ vijñāpayāmi

kurāṅgī
2.37 suṭṭhu tue viññādaṃ
2.38 edeṇa osadha-viseseṇa tti bhaṇehi
2.37b suṭṭhu tvayā vijñātam
2.38b etenau^ṣadha-viśeṣeṇe^ti bhaṇa

hariṇikā
2.39 jaṃ bhaṭṭi-dāriā āṇavedi
2.39b yad bhartṛ-dārikā^jñāpayati

2.40 niṣkrāntā

avimāraka
2.41 kin nu khalv anayā vyavasitam

3
uṣṇaṃ śvasiti tanv-aṅgī sarvataḥ prekṣate muhuḥ
netrābhyāṃ bāṣpa-pūrṇābhyāṃ kinnu kartuṃ vyavasthitā

kurāṅgī
3.1 hodu uttarīa-vāseṇa attāṇaṃ ubbandhia vāvādaissaṃ
3.1b bhavatu uttarīya-vāsasā^tmānam udbadhya vyāpādayiṣyāmi

3.2 utthāya tathā kurvatī megha-stanitaṃ śrutvā

3.3 haṃ parittāāhi parittāāhi maṃ
3.3b haṃ paritrāyasva paritrāyasva mām

avimāraka
3.4 sakhe na śakyam ataḥ param upekṣitum

3.5 aṅgulīyakaṃ vāmāṅgulyāṃ prakṣipya

3.6 kānte na bhetavyaṃ na bhetavyam

3.7 iti kuraṅgīm utthāpayati

kurāṅgī
3.8 saharṣam

3.9 kiṇṇukhu saccaṃ edaṃ
3.10 mūḍhā via jādā
3.9b kinnukhalu satyam etat
3.10b mūḍhe^va jātā

avimāraka
3.11 kānte vyapanīyatāṃ śaṅkā

3.12 pariṣvajate

kurāṅgī
3.13 accharīaṃ
3.14 eka-kkhaṇeṇa ṇassadi via me sarīra-dāho
3.13b āścaryam
3.14b eka-kṣaṇena naśyatī^va me śarīra-dāhaḥ

avimāraka
3.15 ayaṃ khalv asyāḥ pariṣvaṅgaḥ

4
satata-paricito mano-'bhiyogād
adhika-rasaḥ prathamāt samāgamāt
raṇa-śirasi nṛpeṇa sāhasād yo
vijaya ivā^dya mayā^nubhūyate

vidūṣaka
4.1 kahaṃ rodiduṃ āraddhā
4.2 aḷaṃ adi-mattaṃ sandāveṇa
4.3 ahava ahaṃ vi rodāmi
4.4 ekkaṃ pi tahiṃ duḷḷahaṃ mama ṇaaṇādo bapphaṃ ṇa ṇiggacchai
4.5 jadā me pidā uvarado tadā vi mahanteṇa ārambheṇa rodiduṃ āraddho
4.6 bapphaṃ ṇa ṇiggacchai
4.7 kiṃ puṇa aṇṇa-sandāvassa
4.8 taha vi aṇ-ussuo rodāmi
4.1b kathaṃ roditum ārabdhā
4.2b alam ati-mātraṃ santāpena
4.3b athavā aham api rodimi
4.4b ekam api tatra durlabhaṃ mama nayanād bāṣpaṃ na nirgacchati
4.5b yadā me pito^paratas tadā 'pi mahatā^rambheṇa roditum ārabdhaḥ
4.6b bāṣpaṃ na nirgacchati
4.7b kiṃ punar anya-santāpasya
4.8b tathā^py an-utsuko rodimi

avimāraka
4.9 alam utprahasitena
4.10 a-cchalo hi sneho nāma

5
na te na buddhir mama dūṣaṇīyā
yena prakāmaṃ bhavatā^smi hāsyaḥ
prājñasya mūrkhasya ca kārya-yoge
samatvam abhyeti tanur na buddhiḥ


5.1 praviśya

nalinikā
5.2 hariṇie hariṇie kahaṃ duvāraṃ ruddhaṃ
5.3 haddhi duvāra-ṇiroheṇa avaada-sandāvaṃ attāṇaṃ karissadi tti takkemi
5.4 hariṇie hariṇie haddhi taṃ eva saṃvuttaṃ
5.2b hariṇike hariṇike kathaṃ dvāraṃ ruddham
5.3b hādhig dvāra-nirodhenā^pagata-santāpam ātmānaṃ kariṣyatī^ti tarkayāmi
5.4b hariṇike hariṇike hādhig tad eva saṃvṛttam

avimāraka
5.5 nalinikāyā iva svaraḥ
5.6 vayasya vighāṭyatāṃ dvāram

vidūṣaka
5.7 jaṃ bhavaṃ āṇavedi
5.7b yad bhavān ājñāpayati

5.8 vighāṭya

5.9 edu edu bhodī
5.9b etv etu bhavati

nalinikā
5.10 haṃ ko dāṇiṃ eso puriso
5.10b haṃ ka idānīm eṣa puruṣaḥ

vidūṣaka
5.11 suṭṭhu viññādaṃ tue
5.12 aho rāa-'uḷassa viseso
5.13 ko aṇṇo jaṇo maṃ pekkhia puriso tti bhaṇādi
5.14 itthiā khu ahaṃ
5.11b suṭṭhu vijñātaṃ tvayā
5.12b aho rāja-kulasya viśeṣaḥ
5.13b ko 'nyo jano māṃ prekṣya puruṣa iti bhaṇati
5.14b strī khalv aham

avimāraka
5.15 nalinike praviśe^dānīm

nalinikā
5.16 kahaṃ bhaṭṭi-dārao
5.17 bhaṭṭi-dāraa vandāmi
5.18 bhaṭṭi-dāraa ko eso puriso
5.16b kathaṃ bhartṛ-dārakaḥ
5.17b bhartṛ-dāraka vande
5.18b bhartṛ-dāraka ka eṣa puruṣaḥ

vidūṣaka
5.19 ahaṃ pukkhariṇī ṇāma ceḍī
5.19b ahaṃ puṣkariṇī nāma ceṭī

avimāraka
5.20 yo 'smābhiḥ sadā kathyate santuṣṭa iti so 'yaṃ brāhmaṇaḥ

nalinikā
5.21 ā diṭṭha-puruvo ṇaarāpaṇāḷinde aaṃ bahmaṇo
5.21b ā dṛṣṭa-pūrvo nagarāpaṇālinde 'yaṃ brāhmaṇaḥ

vidūṣaka
5.22 āma bhodi jaṇṇopavīdeṇa bahmaṇo cīvareṇa rattapaḍo
5.23 jadi vatthaṃ avaṇemi samaṇao homi
5.24 bhodi kiṃ edaṃ
5.22b āma bhavati yajñopavītena brāhmaṇaḥ cīvareṇa raktapaṭaḥ
5.23b yadi vastram apanayāmi śramaṇako bhavāmi
5.24b bhavati kim etat

nalinikā
5.25 bhaṭṭi-dāriāe uvahṇāṇaṃ
5.25b bhartṛ-dārikāyā upasnānam

vidūṣaka
5.26 kiṃ ediṇā bubhukkhidāe rodantīe attahodīe uvahṇāṇeṇa kayyaṃ
5.27 gaccha sigghaṃ bhoaṇaṃ āṇehi
5.28 ahaṃ aggāsaṇīo homi
5.26b kim etena bubhukṣitāyā rudantyā atrabhavatyā upasnānena kāryam
5.27b gaccha śīghraṃ bhojanam ānaya
5.28b aham agrāsanīyo bhavāmi

nalinikā
5.29 dubbahmaṇa edaṃ pi bhoaṇaṃ cintesi
5.30 savvaṃ dāva ciṭṭhadu
5.31 kahaṃ diase aṇea-purusa-sampāde rāa-magge bhaṭṭi-dārao paviṭṭho
5.29b durbrāhmaṇa etad api bhojanaṃ cintayasi
5.30b sarvaṃ tāvat tiṣṭhatu
5.31b kathaṃ divase 'neka-puruṣa-sampāte rāja-mārge bhartṛ-dārakaḥ praviṣṭaḥ

avimāraka
5.32 sarvaṃ bhavatyai santuṣṭaḥ kathayiṣyati

nalinikā
5.33 visajjida 'hmi imiṇā bahumāṇa-vaaṇeṇa
5.34 hodu imaṃ gahṇia caussāḷaṃ pavisia goṭṭhī-jaṇeṇa saha vuttantaṃ suṇāmi
5.35 ehi bahmaṇa
5.33b visarjitā^smy anena bahumāna-vacanena
5.34b bhavatu imaṃ gṛhītvā catuḥśālaṃ praviśya goṣṭhī-janena saha vṛttāntaṃ śṛṇomi
5.35b ehi brāhmaṇa

5.36 ity ākarṣati

vidūṣaka
5.37 abbahmaṇṇaṃ abbahmaṇṇaṃ
5.37b abrahmaṇyam abrahmaṇyam

kurāṅgī
5.38 hasso khu aaṃ bahmaṇo
5.38b hāsyaḥ khalv ayaṃ brāhmaṇaḥ

avimāraka
5.39 vayasya hāsyaḥ khalu bhavān

vidūṣaka
5.40 ko ettha mama a-ssaddheaṃ bhaṇādi
5.41 ahaṃ ṇa hasso tattahodī eva hassā
5.42 attaṇo avatthaṃ jāṇia kiṃ pi kattuṃ vavasia meha-saddaṃ suṇia savvaṃ visumaria paḍidā
5.40b ko 'tra mamā^'-śraddheyaṃ bhaṇati
5.41b ahaṃ na hāsyaḥ tatrabhavaty eva hāsyā
5.42b ^tmano 'vasthāṃ jñātvā kim api kartuṃ vyavasya megha-śabdaṃ śrutvā sarvaṃ vismṛtya patitā

kurāṅgī
5.43 haṃ edaṃ pi imehi diṭṭhaṃ
5.43b ham etad apy ābhyāṃ dṛṣṭam

nalinikā
5.44 yācemi ahaṃ
5.45 ido ehi bahmaṇa
5.44b yāce 'ham
5.45b ita ehi brāhmaṇa

vidūṣaka
5.46 jai bhoaṇaṃ desi tado gacchāmi ahaṃ
5.47 iṭṭhaṃ āantuassa bhoaṇa-dāṇaṃ
5.46b yadi bhojanaṃ dadāsi tato gacchāmy aham
5.47b iṣṭam āgantukasya bhojana-dānam

nalinikā
5.48 ehi me savvā^bharaṇaṃ demi
5.48b ehi me sarvā^bharaṇaṃ dadāmi

vidūṣaka
5.49 ṇahi ghida-vaaṇeṇa pittaṃ ṇassadi
5.50 mama hattha-gadaṃ karehi
5.49b nahi ghṛta-vacanena pittaṃ naśyati
5.50b mama hasta-gataṃ kuru

nalinikā
5.51 evaṃ hodu
5.51b evaṃ bhavatu

5.52 ābharaṇāny avamucya dadāti

vidūṣaka
5.53 suṇādu hodī
5.53b śṛṇotu bhavatī

nalinikā
5.54 mūḍha bahmaṇa caussāḷe uvavisia goṭṭhī-jaṇena saha suṇāmi
5.54b mūḍha brāhmaṇa catuḥśāla upaviśya goṣṭhī-janena saha śṛṇomi

vidūṣaka
5.55 tattahodīṃ pucchia āacchāmi
5.55b tatrabhavatīṃ pṛṣṭvā^gacchāmi

nalinikā
5.56 ko tuvaṃ mama savvā^bharaṇaṃ gahṇia vaḷḷaho jādo
5.57 ehi dāva
5.56b kas tvaṃ mama sarvā^bharaṇaṃ gṛhītvā vallabho jātaḥ
5.57b ehi tāvat

5.58 vidūṣakaḥ haste gṛhṇāti

vidūṣaka
5.59 bhodi evaṃ
5.60 adi-suumāro khu ahaṃ
5.59b bhavati mai^vam
5.60b ati-sukumāraḥ khalv aham

nalinikā
5.61 jāṇāmi jāṇāmi de suumārattaṇaṃ
5.62 jai suumāro sigghaṃ ehi
5.61b jānāmi jānāmi te sukumāratvam
5.62b yadi sukumāraḥ śīghram ehi

vidūṣaka
5.63 bhodi aaṃ āacchāmi
5.63b bhavati ayam āgacchāmi


5.64 niṣkrāntau

avimāraka
5.65 priye paśya paśya parama-darśanīyān prāvṛṭ-kāla-vallabhān kāla-meghān
5.66 ime hi

6
jala-da-samaya-ghoṣaṇā^ḍambarā^neka-rūpa-kriyā-
jambhakā vajrabhṛdgṛṣṭayo
bhaga-ṇaya-vanikās taṭit-panna-gīvāsa-valmīka-
bhūtā nabho-mārga-rūḍha-kṣupāḥ
madanaśaraniśānaśailāḥ praruṣṭāṅganāsandhi
pālā girisnāpanāmbhoghaṭāḥ
udadhisalilabhaikṣahārā ravīndvargalā devayantra
prāpā bhānti nīlāmbudāḥ

kurāṅgī
6.1 ayya-'utta dassaṇīā dāṇiṃ saṃvuttā
6.1b ārya-putra darśanīyā idānīṃ saṃvṛttāḥ

avimāraka
6.2 aho vipulatā viralatā dhārāṇām
6.3 tathāhi

7
vyomā^rṇavo^rmi-sadṛśā ninadanti meghā
megha-praroha-sadṛśāḥ prapatanti dhārāḥ
rakṣoṅganābhrukuṭivat taḍitaḥ sphuranti
prāpto 'gra-yauvana-ghanastanamarda-kālaḥ

kurāṅgī
7.1 ayya-'utta āraddho sampadi varisiduṃ devo
7.1b ārya-putra ārabdhaḥ samprati varṣituṃ devaḥ

avimāraka
7.2 priye ehi abhyantaram eva praviśāvaḥ

kurāṅgī
7.3 saharṣam

7.4 jaṃ ayya-'utto āṇavedi
7.4b yad ārya-putra ājñāpayati


7.5 niṣkrāntau

pañcamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn