[Home]

svapnavāsavadattam

atha caturtho 'ṅkaḥ


0.1 tataḥ praviśati vidūṣakaḥ

vidūṣakaḥ
0.2 saharṣam

0.3 bho diṭṭhiā tatta-hodo vaccha-rāassa abhippeda-vivāha-maṅgaḷa-ramaṇijjo kāḷo diṭṭho
0.4 bho ko ṇāma edaṃ jāṇādi tādise vayaṃ aṇ-attha-saḷiḷā^vatte pakkhittā uṇa ummajjissāmo tti
0.5 idāṇiṃ pāsādesu vasīadi ande-ura-digghiāsu hṇāīadi pakidi-maura-suumārāṇi modaa-khajjaāṇi khajjīanti tti aṇ-acchara-saṃvāso uttara-kuru-vāso mae aṇubhavīadi
0.6 ekko khu mahanto doso mama āhāro suṭṭhu ṇa pariṇamadi
0.7 su-ppacchadaṇāe sayyāe ṇiddaṃ ṇa ḷabhāmi jaha vāda-soṇidaṃ abhido via vattadi tti pekkhāmi
0.8 bho suhaṃ ṇā^maa paribhūdaṃ a-kaḷḷa-vattaṃ ca
0.3b bhoḥ diṣṭyā tatra-bhavato vatsa-rājasyā^bhipreta-vivāha-maṅgala-ramaṇīyaḥ kālo dṛṣṭaḥ
0.4b bhoḥ ko nāmai^taj jānāti tādṛśe vayam an-artha-salilā^varte prakṣiptāḥ punar unmaṅkṣyāma iti
0.5b idānīṃ prāsādeṣū^ṣyate antaḥ-pura-dīrghikāsu snāyate prakṛti-madhura-sukumārāṇi modaka-khādyāni khādyanta ity an-apsaras-saṃvāsa uttara-kuru-vāso mayā^nubhūyate
0.6b ekaḥ khalu mahān doṣaḥ mamā^hāraḥ suṣṭhu na pariṇamati
0.7b su-pracchadanāyāṃ śayyāyāṃ nidrāṃ na labhe yathā vāta-śoṇitam abhita iva vartata iti paśyāmi
0.8b bhoḥ sukhaṃ ^maya-paribhūtam a-kalya-vartaṃ ca


0.9 tataḥ praviśati ceṭī

ceṭī
0.10 kahiṃṇukhu gado ayya-vasantao
0.10b kutranukhalu gata ārya-vasantakaḥ

0.11 parikramyā^valokya

0.12 ahmo eso ayya-vasantao
0.12b aho eṣa ārya-vasantakaḥ

0.13 upagamya

0.14 ayya vasantaa ko kāḷo tumaṃ aṇṇesāmi
0.14b ārya vasantaka kaḥ kālas tvām anviṣyāmi

vidūṣakaḥ
0.15 dṛṣṭvā

0.16 kiṃ-ṇimittaṃ bhadde maṃ aṇṇesasi
0.16b kin-nimittaṃ bhadre mām anviṣyasi

ceṭī
0.17 ahmāṇaṃ bhaṭṭiṇī bhaṇādi avi hṇādo jāmāduo tti
0.17b asmākaṃ bhaṭṭinī bhaṇati api snāto jāmāte^ti

vidūṣakaḥ
0.18 kiṃ-ṇimittaṃ bhodi pucchadi
0.18b kin-nimittaṃ bhavati pṛcchati

ceṭī
0.19 kim aṇṇaṃ
0.20 su-maṇā-vaṇṇaaṃ āṇemi tti
0.19b kim anyat
0.20b su-mano-varṇakam ānayāmī^ti

vidūṣakaḥ
0.21 hṇādo tatta-bhavaṃ
0.22 savvaṃ āṇedu bhodī vajjia bhoaṇaṃ
0.21b snātas tatra-bhavān
0.22b sarvam ānayatu bhavatī varjayitvā bhojanam

ceṭī
0.23 kiṃ-ṇimittaṃ vāresi bhoaṇaṃ
0.23b kin-nimittaṃ vārayasi bhojanam

vidūṣakaḥ
0.24 a-dhaṇṇassa mama koiḷāṇaṃ akkhi-parivaṭṭo via kukkhi-parivaṭṭo saṃvutto
0.24b a-dhanyasya mama kokilānām akṣi-parivarta iva kukṣi-parivartaḥ saṃvṛttaḥ

ceṭī
0.25 īdiso evva hohi
0.25b īdṛśa eva bhava

vidūṣakaḥ
0.26 gacchadu bhodī
0.27 jāva ahaṃ vi tatta-hodo saāsaṃ gacchāmi
0.26b gacchatu bhavatī
0.27b yāvad aham api tatra-bhavataḥ sakāśaṃ gacchāmi


0.28 niṣkrāntau

praveśakaḥ


0.29 tataḥ praviśati saparivārā padmāvatī āvantikā-veṣa-dhāriṇī vāsavadattā ca

ceṭī
0.30 kiṃ-ṇimittaṃ bhaṭṭi-dāriā pamada-vaṇaṃ āadā
0.30b kin-nimittaṃ bhartṛ-dārikā pramada-vanam āgatā

padmāvatī
0.31 haḷā tāṇi dāva sehāḷiā-guhmaāṇi pekkhāmi kusumidāṇi ṇa ve^tti
0.31b haḷā te tāvad śephālikā-gulmakāḥ paśyāmi kusumitā na ve^ti

ceṭī
0.32 bhaṭṭi-dārie tāṇi kusumidāṇi ṇāma pavāḷ-antaridehiṃ via mottiā-lambaehiṃ āidāṇi kusumehiṃ
0.32b bhartṛ-dārike te kusumitā nāma pravālā^ntaritair iva mauktika-lambakair ācitāḥ kusumaiḥ

padmāvatī
0.33 haḷā jadi evvaṃ kiṃ dāṇiṃ viḷambesi
0.33b halā yady evaṃ kim idānīṃ vilambase

ceṭī
0.34 teṇa hi imassiṃ siḷā-vaṭṭae muhuttaaṃ upavisadu bhaṭṭi-dāriā
0.35 jāva ahaṃ vi kusumā^vacaaṃ karemi
0.34b tena hy asmin śilā-paṭṭake muhūrtakam upaviśatu bhartṛ-dārikā
0.35b yāvad aham api kusumā^vacayaṃ karomi

padmāvatī
0.36 ayye kiṃ ettha upavisāmo
0.36b ārye kim atro^paviśāvaḥ

vāsavadattā
0.37 evvaṃ hodu
0.37b evaṃ bhavatu


0.38 ubhe upaviśataḥ

ceṭī
0.39 tathā kṛtvā

0.40 pekkhadu pekkhadu bhaṭṭi-dāriā addhā-maṇa-siḷā-vaṭṭaehiṃ via sehāḷiā-kusumehi pūriaṃ me añjaḷiṃ
0.40b paśyatu paśyatu bhartṛ-dārikā ardha-manaś-śilā-paṭṭakair iva śephālikā-kusumaiḥ pūritaṃ me 'ñjalim

padmāvatī
0.41 dṛṣṭvā

0.42 aho viittadā kusumāṇaṃ
0.43 pekkhadu pekkhadu ayyā
0.42b aho vicitratā kusumānām
0.43b paśyatu paśyatv āryā

vāsavadattā
0.44 aho dassaṇīadā kusumāṇaṃ
0.44b aho darśanīyatā kusumānām

ceṭī
0.45 bhaṭṭi-dārie kiṃ bhūyo avaiṇussaṃ
0.45b bhartṛ-dārike kiṃ bhūyo 'vaceṣyāmi

padmāvatī
0.46 haḷā bhūyo avaiṇia
0.46b haḷā bhūyo 'vacitya

vāsavadattā
0.47 haḷā kiṃ-ṇimittaṃ vāresi
0.47b haḷā kin-nimittaṃ vārayasi

padmāvatī
0.48 ayya-'utto iha āacchia imaṃ kusuma-samiddhiṃ pekkhia sammāṇidā bhaveaṃ
0.48b ārya-putra ihā^gatye^māṃ kusuma-samṛddhiṃ dṛṣṭvā sammānitā bhaveyam

vāsavadattā
0.49 haḷā pio de bhattā
0.49b haḷā priyas te bhartā

padmāvatī
0.50 ayye ṇa āṇāmi ayya-'utteṇa virahidā ukkaṇṭhidā homi
0.50b ārye na jānāmi ārya-putreṇa virahito^tkaṇṭhitā bhavāmi

vāsavadattā
0.51 ātmagatam

0.52 dukkharaṃ khu ahaṃ karemi
0.53 iaṃ vi ṇāma evvaṃ mantedi
0.52b duṣkaraṃ khalv ahaṃ karomi
0.53b iyam api nāmai^vaṃ mantrayate

ceṭī
0.54 abhijādaṃ khu bhaṭṭi-dāriāe mantidaṃ pio me bhatta tti
0.54b abhijātaṃ khalu bhartṛ-dārikayā mantritaṃ priyo me bharte^ti

padmāvatī
0.55 ekko khu me sandeho
0.55b ekaḥ khalu me sandehaḥ

vāsavadattā
0.56 kiṃ kiṃ
0.56b kiṃ kim

padmāvatī
0.57 jaha mama ayya-'utto taha evva ayyāe vāsavadattāe tti
0.57b yathā mamā^rya-putras tathai^^ryāyā vāsavadattāyā iti

vāsavadattā
0.58 ado vi ahiaṃ
0.58b ato 'py adhikam

padmāvatī
0.59 kahaṃ tuvaṃ jāṇāsi
0.59b kathaṃ tvaṃ jānāsi

vāsavadattā
0.60 ātmagatam

0.61 haṃ ayya-'utta-pakkha-vādeṇa adikkando samudāāro
0.62 evvaṃ dāva bhaṇissaṃ
0.61b ham ārya-putra-pakṣa-pātenā^tikrāntaḥ samudācāraḥ
0.62b evaṃ tāvad bhaṇiṣyāmi

0.63 prakāśam

0.64 jai appo siṇeho sa-jaṇaṃ ṇa parittajadi
0.64b yady alpaḥ snehaḥ sva-janaṃ na parityajati

padmāvatī
0.65 hodavvaṃ
0.65b bhavitavyam

ceṭī
0.66 bhaṭṭi-dārie sāhu bhaṭṭāraṃ bhaṇāhi ahaṃ pi vīṇaṃ sikkhissāmi tti
0.66b bhartṛ-dārike sādhu bhartāraṃ bhaṇa aham api vīṇāṃ śikṣiṣya iti

padmāvatī
0.67 utto mae ayya-'utto
0.67b ukto mayā^rya-putraḥ

vāsavadattā
0.68 tado kiṃ bhaṇidaṃ
0.68b tataḥ kiṃ bhaṇitam

padmāvatī
0.69 abhaṇia kiñci digghaṃ ṇissasia tuhṇīo saṃvutto
0.69b abhaṇitvā kiñcid dīrghaṃ niḥśvasya tūṣṇīkaḥ saṃvṛttaḥ

vāsavadattā
0.70 tado tuvaṃ kiṃ via takkesi
0.70b tatas tvaṃ kim iva tarkayasi

padmāvatī
0.71 takkemi ayyāe vāsavadattāe guṇāṇi sumaria dakkhiṇṇadāe mama aggado ṇa rodidi tti
0.71b tarkayāmy āryāyā vāsavadattāyā guṇān smṛtvā dakṣiṇyatayā mamā^grato na roditī^ti

vāsavadattā
0.72 ātmagatam

0.73 dhaññā khu 'hmi jadi evvaṃ saccaṃ bhave
0.73b dhanyā khalv asmi yady evaṃ satyaṃ bhavet


0.74 tataḥ praviśati rājā vidūṣakaś ca

vidūṣakaḥ
0.75
0.76 pacia-paḍia-bandhu-jīva-kusuma-viraḷa-vāda-ramaṇijjaṃ pamada-vaṇaṃ
0.77 ido dāva bhavaṃ
0.75b
0.76b pracita-patita-bandhu-jīva-kusuma-virala-pāta-ramaṇīyaṃ pramada-vanam
0.77b itas tāvad bhavān

rājā
0.78 vayasya vasantaka ayam ayam āgacchāmi

1
kāmeno^jjayinīṃ gate mayi tadā kām apy avasthāṃ gate
dṛṣṭvā svairam avanti-rāja-tanayāṃ pañce^ṣavaḥ pātitāḥ
tair adyā^pi sa-śalyam eva hṛdayaṃ bhūyaś ca viddhā vayaṃ
pañce^ṣur madano yadā katham ayaṃ ṣaṣṭhaḥ śaraḥ pātitaḥ

vidūṣakaḥ
1.1 kahiṃ ṇu khu gadā tatta-hodī padumāvadī ḷadā-maṇḍavaṃ gadā bhave udāho asaṇa-kusuma-sañcidaṃ vaggha-cammā^vaguṇṭhidaṃ via pavvada-tiḷaaṃ ṇāma siḷā-paṭṭaaṃ gadā bhave ādu adhia-kaḍua-gandha-satta-cchada-vaṇaṃ paviṭṭhā bhave ahava āḷihida-mia-pakkhi-saṅkuḷaṃ dāru-pavvadaaṃ gadā bhave
1.1b kutra nu khalu gatā tatra-bhavatī padmāvatī latā-maṇḍapaṃ gatā bhaved utāho asana-kusuma-sañcitaṃ vyāghra-carmā^vaguṇṭhitam iva parvata-tilakaṃ nāma śilā-paṭṭakaṃ gatā bhaved athavā adhika-kaṭuka-gandha-sapta-cchada-vanaṃ praviṣṭā bhaved athavā^likhita-mṛga-pakṣi-saṅkulaṃ dāru-parvatakaṃ gatā bhavet

1.2 ūrdhvam avalokya

1.3 saraa-kāḷa-ṇimmaḷe antarikkhe pasādia-baḷadeva-bāhu-daṃsaṇīaṃ sārasa-pantiṃ jāva samāhidaṃ gacchantiṃ pekkhadu dāva bhavaṃ
1.3b śarat-kāla-nirmale 'ntarikṣe prasādita-baladeva-bāhu-darśanīyāṃ sārasa-paṅktiṃ yāvat samāhitaṃ gacchantīṃ paśyatu tāvad bhavān

rājā
1.4 vayasya paśyāmyenām

2
ṛjv-āyatāṃ ca viralāṃ ca nato^nnatāṃ ca
saptarṣi-vaṃśa-kuṭilāṃ ca nivartaneṣu
nirmucyamāna-bhujago^dara-nirmalasya
sīmām ivā^mbara-talasya vibhajyamānām

ceṭī
2.1 pekkhadu pekkhadu bhaṭṭi-dāriā edaṃ kokaṇada-māḷā-paṇḍara-ramaṇīaṃ sārasa-pantiṃ jāva samāhidaṃ gacchantiṃ
2.2 ammo bhaṭṭā
2.1b paśyatu paśyatu bhartṛ-dārikā etāṃ kokanada-mālā-pāṇḍura-ramaṇīyāṃ sārasa-paṅktiṃ yāvat samāhitaṃ gacchantīm
2.2b ahmo bhartā

padmāvatī
2.3 haṃ ayya-'utto
2.4 ayye tava kāraṇādo ayya-'utta-daṃsaṇaṃ pariharāmi
2.5 imaṃ dāva māhavī-ḷadā-maṇḍavaṃ pavisāmo
2.3b ham ārya-putraḥ
2.4b ārye tava kāraṇād ārya-putra-darśanaṃ pariharāmi
2.5b tad imaṃ tāvan mādhavī-latā-maṇḍapaṃ praviśāmaḥ

vāsavadattā
2.6 evvaṃ hodu
2.6b evaṃ bhavatu


2.7 tathā kurvanti

vidūṣakaḥ
2.8 tatta-hodī padumāvadī iha āacchia ṇiggadā bhave
2.8b tatra-bhavatī padmāvatī^^gatya nirgatā bhavet

rājā
2.9 kathaṃ bhavān jānāti

vidūṣakaḥ
2.10 imāṇi avaida-kusumāṇi sephāḷiā-gucchaāṇi pekkhadu dāva bhavaṃ
2.10b imān apacita-kusumān śephālikā-gucchakān prekṣatāṃ tāvad bhavān

rājā
2.11 aho vicitratā kusumasya vasantaka

vāsavadattā
2.12 ātmagatam

2.13 vasantaa-saṅkittaṇeṇa ahaṃ puṇa jāṇāmi ujjaiṇīe vattāmi tti
2.13b vasantaka-saṅkīrtanenā^haṃ punar jānāmi ujjayinyāṃ varta iti

rājā
2.14 vasantaka asminn evā^sīnau śilātale padmāvatīṃ pratīkṣiṣyāvahe

vidūṣakaḥ
2.15 bho taha
2.15b bhos tathā

2.16 upaviśyotthāya

2.17 saraa-kāḷa-tikkho dussaho ādavo
2.18 imaṃ dāva māhavī-maṇḍavaṃ pavisāmo
2.17b śarat-kāla-tīkṣṇo dussaha ātapaḥ
2.18b tad imaṃ tāvan mādhavī-maṇḍapaṃ praviśāvaḥ

rājā
2.19 bāḍham
2.20 gacchā^grataḥ

vidūṣakaḥ
2.21 evvaṃ hodu
2.21b evaṃ bhavatu


2.22 ubhau parikrāmataḥ

padmāvatī
2.23 savvaṃ āuḷaṃ kattu-kāmo ayya-vasantao
2.24 kiṃ dāṇiṃ karehma
2.23b sarvam ākulaṃ kartu-kāma ārya-vasantakaḥ
2.24b kim idānīṃ kurmaḥ

ceṭī
2.25 bhaṭṭi-dārie edaṃ mahu-'ara-pariṇiḷīṇaṃ oḷaṃba-ḷadaṃ odhūya bhaṭṭāraṃ vāraissaṃ
2.25b bhartṛ-dārike etāṃ madhu-kara-parinilīnām avalamba-latām avadhūya bhartāraṃ vārayiṣyāmi

padmāvatī
2.26 evvaṃ karehi
2.26b evaṃ kuru


2.27 ceṭī tathā karoti

vidūṣakaḥ
2.28 avihā avihā ciṭṭhadu ciṭṭhadu dāva bhavaṃ
2.28b aviha aviha tiṣṭhatu tiṣṭhatu tāvad bhavān

rājā
2.29 kim artham

vidūṣakaḥ
2.30 dāsīe puttehi mahu-'arehi pīḍido 'hmi
2.30b dāsyāḥ putrair madhu-karaiḥ pīḍito 'smi

rājā
2.31 bhavān evam
2.32 madhu-kara-santrāsaḥ parihāryaḥ
2.33 paśya

3
madhu-madakalā madhu-karā madanā^rtābhiḥ priyābhir upagūḍhāḥ
pāda-nyāsa-viṣaṇṇā vayam iva kāntā-viyuktāḥ syuḥ

3.1 tasmād ihai^^siṣyāvahe

vidūṣakaḥ
3.2 evvaṃ hodu
3.2b evaṃ bhavatu


3.3 ubhāv upaviśataḥ

rājā
3.4 avalokya

4
pādā^krāntāni puṣpāṇi
so^ṣma ce^daṃ śilātalam
nūnaṃ kācidihāsīnā
māṃ dṛṣṭvā sahasā gatā

ceṭī
4.1 bhaṭṭi-dārie ruddhā khu hma vayaṃ
4.1b bhartṛ-dārike ruddhāḥ khalu smo vayam

padmāvatī
4.2 diṭṭhiā uvaviṭṭho ayya-'utto
4.2b diṣṭyo^paviṣṭa ārya-putraḥ

vāsavadattā
4.3 ātmagatam

4.4 diṭṭhiā pakidi-ttha-sarīro ayya-'utto
4.4b diṣṭyā prakṛti-stha-śarīra ārya-putraḥ

ceṭī
4.5 bhaṭṭi-dārie sa-'ssu-pādā khu ayyāe diṭṭhī
4.5b bhartṛ-dārike ^śru-pātā khalv āryāyā dṛṣṭiḥ

vāsavadattā
4.6 esā khu mahu-'arāṇaṃ a-viṇaādo kāsa-kusuma-reṇuṇā paḍideṇa so^daā me diṭṭhī
4.6b eṣā khalu madhu-karāṇām a-vinayāt kāśa-kusuma-reṇunā patitena so^dakā me dṛṣṭiḥ

padmāvatī
4.7 jujjai
4.7b yujyate

vidūṣakaḥ
4.8 bho suṇṇaṃ khu idaṃ pamada-vaṇaṃ
4.9 pucchidavvaṃ kiñci atthi
4.10 pucchāmi bhavantaṃ
4.8b bhoḥ śūnyaṃ khalv idaṃ pramada-vanam
4.9b praṣṭavyaṃ kiñcid asti
4.10b pṛcchāmi bhavantam

rājā
4.11 chandataḥ

vidūṣakaḥ
4.12 bhavado piā tadāṇiṃ tatta-hodī vāsavadattā idāṇiṃ padumāvadī
4.12b bhavataḥ priyā tadānīṃ tatra-bhavatī vāsavadattā idānīṃ padmāvatī

rājā
4.13 kim idānīṃ bhavān mahati bahu-māna-saṅkaṭe māṃ nyasyati

padmāvatī
4.14 haḷā jādise saṅkaṭe nikkhitto ayya-'utto
4.14b haḷā yādṛśe saṅkaṭe nikṣipta ārya-putraḥ

vāsavadattā
4.15 ātmagatam

4.16 ahaṃ a manda-bhāā
4.16b ahaṃ ca manda-bhāgā

vidūṣakaḥ
4.17 seraṃ seraṃ bhaṇādu bhavaṃ
4.18 ekkā uvaradā avarā a-saṇṇihidā
4.17b svairaṃ svairaṃ bhaṇatu bhavān
4.18b eko^paratā aparā a-sannihitā

rājā
4.19 vayasya na khalu na khalu brūyām
4.20 bhavāṃs tu mukharaḥ

padmāvatī
4.21 ettaeṇa bhaṇidaṃ ayya-'utteṇa
4.21b etāvatā bhaṇitam ārya-putreṇa

vidūṣakaḥ
4.22 bho sacceṇa savāmi kassa vi ṇa ācakkhissaṃ
4.23 esā sandaṭṭhā me jīhā
4.22b bhoḥ satyeṇa śapāmi kasmā api ^khyāsye
4.23b eṣā sandaṣṭā me jihvā

rājā
4.24 no^tsahe sakhe vaktum

padmāvatī
4.25 aho imassa purobhāidā
4.26 ettieṇa hiaaṃ ṇa jāṇādi
4.25b aho asya purobhāgitā
4.26b etāvatā hṛdayaṃ na jānāti

vidūṣakaḥ
4.27 kiṃ ṇa bhaṇādi mama
4.28 aṇ-ācakkhia imādo siḷā-vaṭṭaādo ṇa sakkaṃ ekka-padaṃ vi gamiduṃ
4.29 eso ruddho atta-bhavaṃ
4.27b kiṃ na bhaṇati mama
4.28b an-ākhyāyā^smāc chilā-paṭṭakān na śakyam eka-padam api gantum
4.29b eṣa ruddho 'tra-bhavān

rājā
4.30 kiṃ balāt-kāreṇa

vidūṣakaḥ
4.31 āma baḷak-kāreṇa
4.31b āma balāt-kāreṇa

rājā
4.32 tena hi paśyāmas tāvat

vidūṣakaḥ
4.33 pasīdadu pasīdadu bhavaṃ
4.34 vaassa-bhāveṇa sāvido 'si jai saccaṃ ṇa bhaṇāsi
4.33b prasīdatu prasīdatu bhavān
4.34b vayasya-bhāvena śāpito 'si yadi satyaṃ na bhaṇasi

rājā
4.35 gatiḥ
4.36 śrūyatām

5
padmāvatī bahumatā mama yady api rūpa-śīla-mādhuryaiḥ
vāsavadattā-baddhaṃ na tu tāvan me mano harati

vāsavadattā
5.1 ātmagatam

5.2 bhodu bhodu
5.3 diṇṇaṃ vedaṇaṃ imassa parikhedassa
5.4 aho a-ññāda-vāsaṃ pi ettha bahu-guṇaṃ sampajjai
5.2b bhavatu bhavatu
5.3b dattaṃ vetanam asya parikhedasya
5.4b aho a-jñāta-vāso 'py atra bahu-guṇaḥ sampadyate

ceṭī
5.5 bhaṭṭi-dārie a-dakkhiñño khu bhaṭṭā
5.5b bhartṛ-dārike a-dākṣiṇyaḥ khalu bhartā

padmāvatī
5.6 haḷā evvaṃ
5.7 sa-dakkhiñño evva ayya-'utto jo idāṇiṃ vi ayyāe guṇāṇi sumaradi
5.6b halā mai^vam
5.7b sa-dākṣiṇya evā^rya-putraḥ ya idānīm apy āryāyā guṇān smarati

vāsavadattā
5.8 bhadde abhijaṇassa sadisaṃ mantidaṃ
5.8b bhadre abhijanasya sadṛśaṃ mantritam

rājā
5.9 uktaṃ mayā
5.10 bhavān idānīṃ kathayatu
5.11 bhavataḥ priyā tadā vāsavadattā idānīṃ padmāvatī

padmāvatī
5.12 ayya-'utto pi vasantao saṃvutto
5.12b ārya-putro 'pi vasantakaḥ saṃvṛttaḥ

vidūṣakaḥ
5.13 kiṃ me vippaḷavideṇa
5.14 ubhao vi tatta-hodīo me bahumadāo
5.13b kiṃ me vipralapitena
5.14b ubhe api tatra-bhavatyau me bahumate

rājā
5.15 vaidheya mām evaṃ balāc chrutvā kim idānīṃ ^bhibhāṣase

vidūṣakaḥ
5.16 kiṃ maṃ pi baḷak-kāreṇa
5.16b kiṃ mām api balāt-kāreṇa

rājā
5.17 athakiṃ balātkāreṇa

vidūṣakaḥ
5.18 teṇa hi ṇa sakkaṃ soduṃ
5.18b tena hi na śakyaṃ śrotum

rājā
5.19 prasīdatu prasīdatu mahā-brāhmaṇaḥ
5.20 svairaṃ svairam abhidhīyatām

vidūṣakaḥ
5.21 idāṇiṃ suṇādu bhavaṃ
5.22 tatta-hodī vāsavadattā me bahumadā
5.23 tatta-hodī padumāvadī taruṇī dassaṇīā a-kovaṇā aṇ-ahaṅkārā mahura-vāā sa-dakkhiññā
5.24 aaṃ ca avaro mahanto guṇo siṇiddheṇa bhoaṇeṇa maṃ paccuggacchai vāsavadattā kahiṃ ṇu khu gado ayya-vasantao tti
5.21b idānīṃ śṛṇotu bhavān
5.22b tatra-bhavatī vāsavadattā me bahumatā
5.23b tatra-bhavatī padmāvatī taruṇī darśanīyā a-kopanā an-ahaṅkārā madhura-vāk sa-dākṣiṇyā
5.24b ayaṃ ^paro mahān guṇaḥ snigdhena bhojanena māṃ pratyudgacchati vāsavadattā kutra nu khalu gata ārya-vasantaka iti

vāsavadattā
5.25 bhodu bhodu vasantaa sumarehi dāṇiṃ edaṃ
5.25b bhavatu bhavatu vasantaka smare^dānīm etām

rājā
5.26 bhavatu bhavatu vasantaka sarvam etat kathayiṣye devyai vāsavadattāyai

vidūṣakaḥ
5.27 avihā vāsavadattā
5.28 kahiṃ vāsavadattā
5.29 cirā khu uvaradā vāsavadattā
5.27b avihā vāsavadattā
5.28b kutra vāsavadattā
5.29b cirāt khalū^paratā vāsavadattā

rājā
5.30 sa-viṣādam

5.31 evam
5.32 uparatā vāsavadattā

6
anena parihāsena
vyākṣiptaṃ me manas tvayā
tato vāṇī tathai^ve^yaṃ
pūrvā^bhyāsena nissṛtā

padmāvatī
6.1 ramaṇīo khu kahājoo ṇisaṃseṇa visaṃvādio
6.1b ramaṇīyaḥ khalu kathāyogo nṛśaṃsena visaṃvāditaḥ

vāsavadattā
6.2 ātmagatam

6.3 bhodu bhodu vissattha 'hmi
6.4 aho piaṃ ṇāma īdisaṃ vaaṇaṃ a-ppaccakkhaṃ suṇīadi
6.3b bhavatu bhavatu viśvastā^smi
6.4b aho priyaṃ nāme^dṛśaṃ vacanam a-pratyakṣaṃ śrūyate

vidūṣakaḥ
6.5 dhāredu dhāredu bhavaṃ
6.6 aṇ-adikkamaṇīo hi vihī
6.7 īdisaṃ dāṇi edaṃ
6.5b dhārayatu dhārayatu bhavān
6.6b an-atikramaṇīyo hi vidhiḥ
6.7b īdṛśam idānīm etad

rājā
6.8 vayasya na jānāti bhavān avasthām
6.9 kutaḥ

7
duḥkhaṃ tyaktuṃ baddha-mūlo 'nurāgaḥ
smṛtvā smṛtvā yāti duḥkhaṃ navatvam
yātrā tv eṣā yad vimucyeha bāṣpaṃ
prāptānṛṇyā yāti buddhiḥ prasādam

vidūṣakaḥ
7.1 assu-pāda-kiḷiṇṇaṃ khu tatta-hodo muhaṃ
7.2 jāva muho^daaṃ āṇemi
7.1b aśru-pāta-klinnaṃ khalu tatra-bhavato mukham
7.2b yāvan mukho^dakam ānayāmi


7.3 niṣkrāntaḥ

padmāvatī
7.4 ayye bapphā^uḷa-paḍa-'ntaridaṃ ayya-'uttassa muhaṃ
7.5 jāva ṇikkamahma
7.4b ārye bāṣpā^kula-paṭā^ntaritam ārya-putrasya mukham
7.5b yāvan niṣkrāmāmaḥ

vāsavadattā
7.6 evvaṃ hodu
7.7 ahava ciṭṭha tuvaṃ
7.8 ukkaṇṭhidaṃ bhattāraṃ ujjhia a-juttaṃ ṇiggamaṇaṃ
7.9 ahaṃ evva gamissaṃ
7.6b evaṃ bhavatu
7.7b athavā tiṣṭha tvam
7.8b utkaṇṭhitaṃ bhartāram ujjhitvā^'-yuktaṃ nirgamanam
7.9b aham eva gamiṣyāmi

ceṭī
7.10 suṭṭhu ayyā bhaṇādi
7.11 uvasappadu dāva bhaṭṭi-dāriā
7.10b suṣṭhv āryā bhaṇati
7.11b upasarpatu tāvad bhartṛ-dārikā

padmāvatī
7.12 kiṃ ṇu khu pavisāmi
7.12b kin nu khalu praviśāmi

vāsavadattā
7.13 haḷā pavisa
7.13b haḷā praviśa

7.14 ity uktvā niṣkrāntā


7.15 praviśya

vidūṣakaḥ
7.16 nalinī-patreṇa jalaṃ gṛhītvā

7.17 esā tatta-hodī padumāvadī
7.17b eṣā tatra-bhavatī padmāvatī

padmāvatī
7.18 ayya vasantaa kiṃ edaṃ
7.18b ārya vasantaka kim etat

vidūṣakaḥ
7.19 edaṃ idaṃ
7.20 idaṃ edaṃ
7.19b etad idam
7.20b idam etat

padmāvatī
7.21 bhaṇādu bhaṇādu ayyo bhaṇādu
7.21b bhaṇatu bhaṇatv āryo bhaṇatu

vidūṣakaḥ
7.22 bhodi vāda-ṇīdeṇa kāsa-kusuma-reṇuṇā akkhi-ṇipaḍideṇa sa-'ssu-pādaṃ khu tatta-hodo muhaṃ
7.23 gahṇadu hodī idaṃ muho^daaṃ
7.22b bhavati vāta-nītena kāśa-kusuma-reṇunā^kṣi-nipatitena ^śru-pātaṃ khalu tatra-bhavato mukham
7.23b tad gṛhṇātu bhavatī^daṃ mukho^dakam

padmāvatī
7.24 ātmagatam

7.25 aho sa-dakkhiññassa jaṇassa parijaṇo vi sa-dakkhiñño evva hodi
7.25b aho sa-dākṣiṇyasya janasya parijano 'pi sa-dākṣiṇya eva bhavati

7.26 upetya

7.27 jedu ayya-'utto
7.28 idaṃ muho^daaṃ
7.27b jayatv ārya-putraḥ
7.28b idaṃ mukho^dakam

rājā
7.29 aye padmāvatī

7.30 apavārya

7.31 vasantaka kim idam

vidūṣakaḥ
7.32 karṇe

7.33 evvaṃ via
7.33b evam iva

rājā
7.34 sādhu vasantaka sādhu

7.35 ācamya

7.36 padmāvati āsyatām

padmāvatī
7.37 jaṃ ayya-'utto āṇavedi
7.37b yad ārya-putra ājñāpayati

7.38 upaviśati

rājā
7.39 padmāvati

8
śarac-chaśāṅka-gaureṇa
vātāviddhena bhāmini
kāśa-puṣpa-lavene^daṃ
^śru-pātaṃ mukhaṃ mama

8.1 ātmagatam
9
iyaṃ bālā navo^dvāhā
satyaṃ śrutvā vyathāṃ vrajet
kāmaṃ dhīra-sva-bhāve^yaṃ
strī-sva-bhāvas tu kātaraḥ

vidūṣakaḥ
9.1 uidaṃ tatta-hodo maadha-rāassa avara-'hṇa-kāḷe bhavantaṃ aggado karia suhij-jaṇa-daṃsaṇaṃ
9.2 sak-kāro hi ṇāma sak-kāreṇa paḍicchido pīdiṃ uppādedi
9.3 uṭṭhedu dāva bhavaṃ
9.1b ucitaṃ tatra-bhavato magadha-rājasyā^parā^hṇa-kāle bhavantam agrataḥ kṛtvā suhṛj-jana-darśanam
9.2b sat-kāro hi nāma sat-kāreṇa pratīṣṭaḥ prītim utpādayati
9.3b tad uttiṣṭhatu tāvad bhavān

rājā
9.4 bāḍham
9.5 prathamaḥ kalpaḥ

9.6 utthāya

10
guṇānāṃ viśālānāṃ
sat-kārāṇāṃ ca nityaśaḥ
kartāraḥ su-labhā loke
vijñātāras tu durlabhāḥ


10.1 niṣkrāntāḥ sarve

caturtho 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn