[Home]

pratijñāyaugandharāyaṇa

atha dvitīyo 'ṅkaḥ


0.1 tataḥ praviśati kāñcukīyaḥ

kāñcukīyaḥ
0.2 ābhīraka ābhīraka gaccha mahāsena-vacanāt pratīhāra-rakṣakaṃ brūhi eṣa kāśi-rājo^pādhyāya ārya-jaivantir adya dautyena prāptaḥ
0.3 asya sāmānya-dūta-sat-kāraṃ pṛṣṭhataḥ kṛtvā sukham iva niveśyatām
0.4 yathā ^tithi-sat-kāraṃ jānīyāt tathā prayatitavyam iti
0.5 bhoḥ evaṃ nāmā^hany ahani gotrā^nukūlebhyo rāja-kulebhyaḥ kanyā-pradānaṃ prati dūta-sampreṣaṇā vartate
0.6 na khalu mahāsenaḥ kañcid api pratyācaṣṭe na ^py anugṛhṇīte
0.7 kin nu khalv idam
0.8 atha daivam atra kanyā-pradāne 'dhikṛtam
0.9 kutaḥ

1
vyaktaṃ na tāvat samupaiti tasya
dūto vadhūtve vihitā hi yasya
tato narendreṣu guṇān narendro
na vetti jānann api tat-pratīkṣaḥ

1.1 aye saṃlīyamānā^ntaḥ-pura-caraḥ sanāthī-bhavaty ayaṃ deśaḥ
1.2 aye ayaṃ mahāsenaḥ
1.3 ya eṣaḥ
2
dūrvā^ṅkura-stimita-nīla-maṇi-prarohaiḥ
pīnā^ṅgadaiḥ parigataiḥ pariṇihitā^ṃsaḥ
asmād ghanāt kanaka-tāla-vanai^ka-deśān
nirdhāvitaḥ śara-vaṇād iva kārtikeyaḥ


2.1 niṣkrāntaḥ


2.2 viṣkambhakaḥ


2.3 tataḥ praviśati rājā saparivāraḥ

rājā

3
mama haya-khura-bhinnaṃ mārga-reṇuṃ nare^ndrā
mukuṭa-taṭa-vilagnaṃ bhṛtya-bhūtā vahanti
na ca mama paritoṣo yan na māṃ vatsarājaḥ
praṇamati guṇa-śāḷī kuñjara-jñāna-dṛptaḥ

3.1 bādarāyaṇa


3.2 praviśya

kāñcukīyaḥ
3.3 jayatu mahāsenaḥ

rājā
3.4 niveśito jaivantiḥ

kāñcukīyaḥ
3.5 niveśito 'nurūpataś ca sat-kṛtaḥ

rājā
3.6 nyāyyaṃ kṛtaṃ rāja-vaṃśya-guṇā^bhilāṣiṇā
3.7 samāgatānāṃ yuktaḥ pūjayā pratigrahaḥ
3.8 atha sarvo 'pi kanyā-pradānaṃ prati pṛṣṭaś cet para-cchandena tiṣṭhati

3.9 kāñcukīyam avalokya

3.10 bādarāyaṇa vaktu-kāmam iva tvāṃ lakṣaye

kāñcukīyaḥ
3.11 na khalu kiñcit kanyā-pradānaṃ prati samutpanno 'bhimarśaḥ

rājā
3.12 alam alaṃ parihṛtya
3.13 sarva-sādhāraṇo hy eṣa vidhiḥ abhidhīyatām

kāñcukīyaḥ
3.14 mahāsena eṣā me vivakṣā evaṃ nāmā^hany ahani gotrā^nukūlebhyo rāja-kulebhyaḥ kanyā-pradānaṃ prati dūta-sampreṣaṇā vartate
3.15 na ca mahāsenaḥ kañcid api pratyācaṣṭe na ^py anugṛhṇīte
3.16 kin nu khalv idam iti

rājā
3.17 bādarāyaṇa evam etat
3.18 ati-lobhād vara-guṇānām ati-snehāc ca vāsavadattāyāṃ na śaknomi niścayaṃ gantum

4
kulaṃ tāvac chlāghyaṃ prathamam abhikāṅkṣe hi manasā
tataḥ ^nukrośaṃ mṛdur api guṇo hy eṣa balavān
tato rūpe kāntiṃ na khalu guṇataḥ strī-jana-bhayāt
tato vīryo^dagraṃ na hi na paripālyā yuvatayaḥ

kāñcukīyaḥ
4.1 mahāsenaṃ varjayitvā na ^dānīm ete guṇāḥ kvacid eka-sthā dṛśyante

rājā
4.2 ataḥ khalu cintyate

5
kanyāyā vara-sampattiḥ pituḥ prāyaḥ prayatnataḥ
bhāgyeṣu śeṣam āyattaṃ dṛṣṭa-pūrvaṃ na ^nyathā

5.1 duhituḥ pradāna-kāle duḥkha-śīlā hi mātaraḥ
5.2 tasmād devī tāvad āhūyatām

kāñcukīyaḥ
5.3 yad ājñāpayati mahāsenaḥ

5.4 niṣkrāntaḥ

rājā
5.5 bhoḥ kāśi-rāja-dūta-sampreṣaṇena vatsa-rāja-grahaṇā^rthaṃ gataṃ śālaṅkāyanaṃ prati gatā me buddhiḥ
5.6 kin nu khalv adyā^pi vṛttāntaṃ na preṣayati sa brāhmaṇaḥ

6
kāmaṃ tasya līlā tatrai^^nugataṃ manaḥ
ye tv asya sacivāḥ sarve yatnam āsthāya te sthitāḥ


6.1 tataḥ praviśati devī saparivārā

devī
6.2 jedu mahāseṇo
6.2b jayatu mahāsenaḥ

rājā
6.3 āsyatām

devī
6.4 jaṃ mahāseṇo āṇavedi
6.4b yan mahāsena ājñāpayati

6.5 upaviśati

rājā
6.6 vāsavadattā kva

devī
6.7 uttarāe vedāḷiāe saāse vīṇaṃ sikkhiduṃ ṇāradīaṃ gaā āsī
6.7b uttarāyā vaitālikāyāḥ sakāśe vīṇāṃ śikṣituṃ nāradīyāṃ gatā^sīt

rājā
6.8 katham utpanno 'syā gāndharve 'bhilāṣaḥ

devī
6.9 keṇa vi kiḷa ugghādeṇa kañcaṇamāḷaṃ vīṇā-joggaṃ karaantiṃ pekkhia sikkhidu-kāmā āsī
6.9b kenā^pi kilo^dghātena kāñcanamālāṃ vīṇā-yogyāṃ kurvatīṃ prekṣya śikṣitu-kāmā^sīt

rājā
6.10 sadṛśaṃ bālyasya

devī
6.11 mahāseṇaṃ vi kiṃvi viṇṇavidu-kāmā hmi
6.11b mahāsenam api kimapi vijñāpayitu-kāmā^smi

rājā
6.12 kim iti

devī
6.13 āayyaṃ icchāmi tti
6.13b ācāryam icchāmī^ti

rājā
6.14 upasthita-vivāha-kālāyāḥ kim idānīm ācāryeṇa
6.15 patir evai^nāṃ śikṣayiṣyati

devī
6.16 haṃ eso dāṇi me dāriāe kāḷo
6.16b ham eṣa idānīṃ me dārikāyāḥ kālaḥ

rājā
6.17 bhoḥ nityaṃ pradīyatām ity asmān uparudhya kim idānīṃ santapyase

devī
6.18 abhippedaṃ me padāṇaṃ vioo maṃ santāvedi
6.19 aha kassa uṇa diṇṇā
6.18b abhipretaṃ me pradānam viyogo māṃ santāpayati
6.19b atha kasmai punar dattā

rājā
6.20 na tāvan niścayo gamyate

devī
6.21 idāṇiṃ pi ṇa dāva
6.21b idānīm api na tāvat

rājā

7
a-datte^ty āgatā lajjā datte^ti vyathitaṃ manaḥ
dharma-snehā^ntare nyastā duḥkhitāḥ khalu mātaraḥ

7.1 sarvathā śvaśura-paricaraṇa-samarthe vayasi vartate vāsavadattā
7.2 eṣa ^paraḥ kāśi-rājo^pādhyāya ārya-jaivantir adya dautyena prāpto
7.3 vilobhayati māṃ cāritreṇa

7.4 ātmagatam

7.5 na kiñcid āha
7.6 aśru-pūrvā vy-ākulā kathaṃ niścayaṃ gamiṣyati
7.7 bhavatu nivedayāmy asyai

7.8 prakāśam

7.9 śrūyante 'smat-sambandha-prayojanāyā^gatā rājānaḥ

devī
7.10 kiṃ dāṇi vitthareṇa
7.11 jahiṃ daia ṇa santappāmo tahiṃ dīadu
7.10b kim idānīṃ vistareṇa
7.11b yatra dattvā na santapyāmahe tatra dīyatām

rājā
7.12 aho mahān khalu līlā^bhihito duḥkha-vistara idānīṃ paścād upālambhanaṃ śrotum
7.13 tasmād devī tāvan niścayaṃ gacchatu
7.14 śrūyatām

8
asmat-sambaddho māgadhaḥ kāśi-rājo
vāṅgaḥ saurāṣṭro maithilaḥ śūrasenaḥ
ete nānā^rthair lobhayante guṇair māṃ
kas te vai^teṣāṃ pātratāṃ yāti rājā


8.1 praviśya

kāñcukīyaḥ
8.2 vatsarājaḥ

rājā
8.3 kiṃ vatsarājaḥ

kāñcukīyaḥ
8.4 prasīdatu prasīdatu mahāsenaḥ
8.5 priya-vacana-nivedana-tvarayā krama-viśeṣo ^vekṣitaḥ

8.6

rājā
8.7 priya-vacanam iti

devī
8.8 utthāya

8.9 jedu mahāseṇo
8.9b jayatu mahāsenaḥ

rājā
8.10 saharṣaṃ priya-vacana-parihāryā hi devī
8.11 āsyatām

devī
8.12 jaṃ mahāseṇo āṇavedi
8.12b yad mahāsena ājñāpayati


8.13 upaviśati

rājā
8.14 uttiṣṭho^ttiṣṭha svairam abhidhīyatām

kāñcukīyaḥ
8.15 utthāya

8.16 tatra-bhavatā^mātyena śālaṅkāyanena gṛhīto vatsa-rājaḥ

rājā
8.17 saharṣam

8.18 kim āha bhavān

kāñcukīyaḥ
8.19 tatrabhavatā^mātyena śālaṅkāyanena gṛhīto vatsarājaḥ

rājā
8.20 udayanaḥ

kāñcukīyaḥ
8.21 athakim

rājā
8.22 śatānīkasya putraḥ

kāñcukīyaḥ
8.23 dṛḍham

rājā
8.24 sahasrānīkasya naptā

kāñcukīyaḥ
8.25 sa eva

rājā
8.26 kauśāmbīśaḥ

kāñcukīyaḥ
8.27 su-vyaktam

rājā
8.28 gāndharvavittakaḥ

kāñcukīyaḥ
8.29 evaṃ bruvanti

rājā
8.30 vatsarājo nanu

kāñcukīyaḥ
8.31 atha kiṃ vatsarājaḥ

rājā
8.32 atha kim uparato yaugandharāyaṇaḥ

kāñcukīyaḥ
8.33 na khalu kauśāmbyāṃ kila

rājā
8.34 yady evaṃ na gṛhīto vatsarājaḥ

kāñcukīyaḥ
8.35 śraddhattāṃ mahāsenaḥ

rājā

9
na śraddadhāmy udayana-grahaṇaṃ tvayo^ktaṃ
vyāvartanaṃ karatalair iva mandarasya
yasyā^haveṣu ripavaḥ kathayanti śauryaṃ
yaugandharāyaṇa-matāni ca naḥ svananti

kāñcukīyaḥ
9.1 prasīdatu mahāsenaḥ
9.2 vṛddho 'smi brāhmaṇaḥ khalv aham
9.3 na mahāsena-samīpe 'nṛtam abhihita-pūrvam

rājā
9.4 ā asty etat
9.5 atha kaḥ priya-dūtaḥ śālaṅkāyanena preṣitaḥ

kāñcukīyaḥ
9.6 na puruṣaḥ
9.7 javā^tiśaya-yuktena khara-rathena vatsarājam agrataḥ kṛtvā svayam evā^mātyaḥ prāptaḥ

rājā
9.8 evaṃ prāptaḥ
9.9 hanta bhoḥ adya vimukta-sannāhā sukhaṃ viśrāmyatv akṣauhiṇī
9.10 adya-prabhṛti pracchanna-kṛta-dūta-sampreṣaṇā a-śaṅkitāḥ sthāsyanti rājānaḥ
9.11 eṣa samāsaḥ
9.12 adyā^smi mahāsenaḥ

devī
9.13 kiṃ amacceṇa āṇīdo
9.13b kim amātyenā^nītaḥ

rājā
9.14 atha kim

devī
9.15 edaṇ-ṇimittaṃ kassa vi ṇa dissāmo vāsavadattaṃ
9.15b etan-nimittaṃ kasmā api na ditsāmo vāsavadattām

rājā
9.16 yuddhā^vajita-śatruḥ khalv eṣa mama
9.17 bādarāyaṇa śālaṅkāyanaḥ kva

kāñcukīyaḥ
9.18 āhito bhadradvāre

rājā
9.19 gaccha
9.20 bharatarohakaṃ brūhi kumāra-vidhi-viśiṣṭeṇa satkāreṇa vatsarājam agrataḥ kṛtvā praveśyatām amātya iti

kāñcukīyaḥ
9.21 yad ājñāpayati mahāsenaḥ

rājā
9.22 ehi tāvat

kāñcukīyaḥ
9.23 ayam asmi

rājā
9.24 vatsa-rāja-darśane kaścin no^tsārayitavyaḥ

10
śatruṃ paśyantu me paurāḥ śruta-pūrvaṃ sva-karmabhiḥ
siṃham antar-gatā^'-marṣaṃ yajñā^rtham iva saṃyatam

kāñcukīyaḥ
10.1 yad ājñāpayati mahāsenaḥ

10.2 niṣkrāntaḥ

devī
10.3 bahūṇi abbhudaāṇi imassiṃ rāauḷe aṇubhūdāṇi
10.4 ṇa khu ahaṃ īdisaṃ pīdi-joggaṃ mahāseṇassa sumarāmi
10.3b bahavo 'bhyudayā 'smin rājakule 'nubhūtāḥ
10.4b na khalv aham īdṛśaṃ prīti-yogyaṃ mahāsenasya smarāmi

rājā
10.5 aham apy etādṛśaṃ prīti-viśeṣaṃ na śruta-pūrvaṃ smarāmi yathā gṛhīto vatsarāja iti

devī
10.6 vaccharāo ṇaṃ
10.6b vatsarājo nanu

rājā
10.7 atha kim

devī
10.8 bahūṇi me sambandha-ppaoaṇā^gadāṇi rāa-uḷāṇi sudāṇi
10.9 ediṇā ṇa pesida-puruvo puruso
10.8b bahūni me sambandha-prayojanā^gatāni rāja-kulāni śrutāni
10.9b etena na preṣita-pūrvaḥ puruṣaḥ

rājā
10.10 devi mahāsena-śabdam api na gaṇayati
10.11 kiṃ sambandham abhilaṣati

devī
10.12 ṇa gaṇedi
10.13 kiṃ bāḷo a-paṇḍido
10.12b na gaṇayati
10.13b kiṃ bālaḥ a-paṇḍito

rājā
10.14 bālo na tv a-paṇḍitaḥ

devī
10.15 kiṇṇu hu eṇaṃ usseaadi
10.15b kinnu khalv enam utsekayati

rājā
10.16 utsekayaty enaṃ prakāśa-rājarṣi-nāmadheyo vedā^kṣara-samavāya-praviṣṭoo bhārato vaṃśaḥ
10.17 darpayaty enaṃ dāyā^dyā^gato gāndharvo vedaḥ
10.18 vibhramayaty enaṃ vayas-sahajaṃ rūpaṃ
10.19 visrambhayaty enaṃ katham apy utpanno 'sya paurā^nurāgaḥ

devī
10.20 abhiḷāsaṇīā vara-guṇā
10.21 kassa vāmadāe doso saṃvutto
10.20b abhilaṣaṇīyāḥ vara-guṇāḥ
10.21b kasya vāmatayā doṣaḥ saṃvṛttaḥ

rājā
10.22 devi kim idānīm a-sthāne vismitā^si
10.23 paśya

11
agniḥ kakṣa ivo^tsṛṣṭo dahat kārtsnyena medinīm
asya me śāsanaṃ dīptaṃ viṣayā^nte 'vasīdati


11.1 praviśya

kāñcukīyaḥ
11.2 jayatu mahāsenaḥ
11.3 yathā^jñā-prayukta-sat-kāraṃ praviṣṭaḥ śālaṅkāyanaḥ
11.4 sa tu vijñāpayati idaṃ bharata-kulo^pabhuktaṃ vatsa-rāja-kule draṣṭavyaṃ ghoṣavatī nāma vīṇā-ratnaṃ mahāsenaḥ pratigrāhayitavya iti

11.5 vīṇāṃ darśayati

rājā
11.6 pratigṛhītaṃ jaya-maṅgalam

11.7 vīṇāṃ gṛhītvā

11.8 iyaṃ ghoṣavatī nāma
11.9 yai^ṣā

12
śruti-sukha-madhurā sva-bhāva-raktā
kara-ja-mukho^llikhitā^gra-ghṛṣṭa-tantrī
ṛṣi-vacana-gate^va mantra-vidyā
gaja-hṛdayāni balād vaśī-karoti

12.1 bhoḥ samarā^vajitānāṃ ratnānām iṣṭa-sambhogaḥ prītim utpādayati
13
artha-śāstra-guṇa-grāhī jyeṣṭho gopālakaḥ sutaḥ
gāndharva-dveṣī vyāyāma-śālī ^py anupālakaḥ

13.1 kva nu khalv iyaṃ sunyastā bhavet
13.2 devi vāsavadattā vīṇām upakrāntā nanu

devī
13.3 āma
13.3b āma

rājā
13.4 tena hi iyam asyai pradīyatām

devī
13.5 vīṇā-ppadāṇeṇa bhūo vi ummattā via ciṭṭhadi
13.5b vīṇā-pradānena bhūyo 'py unmatte^va tiṣṭhati

rājā
13.6 krīḍatu krīḍatu
13.7 nai^tat su-labhaṃ śvaśura-kule
13.8 bādarāyaṇa kva

kāñcukīyaḥ
13.9 amātyena saho^paviṣṭā

rājā
13.10 atha vatseṣv adhikṛtaḥ

kāñcukīyaḥ
13.11 āhita-vinayatvāt pādayor aṅge tasya bahu-prahāratvāc ca skandha-vāhyena śayanīyena madhyama-gṛhe praveśitaḥ

rājā
13.12 dhig bahu-prahāraḥ
13.13 eṣa idānīṃ nir-upaskṛtasya tejaso doṣaḥ
13.14 nṛśaṃsaḥ khalv asmin kāla upekṣitavān
13.15 bādarāyaṇa gaccha
13.16 bharatarohakaṃ brūhi kriyatām asya vraṇa-pratikarme^ti

kāñcukīyaḥ
13.17 yad ājñāpayati mahāsenaḥ

rājā
13.18 athavā ehi tāvat

kāñcukīyaḥ
13.19 ayam asmi

rājā
13.20 asya sarva-darśanam a-vimukta-sat-kāram avagantavyam
13.21 ākāra-sūcitā asya prītayo vijñeyāḥ
13.22 atikrānta-vigrahā^śritāḥ kathā na kathayitavyāḥ
13.23 kṣutādi-prayogeṣv āśiṣo 'bhidheyāḥ
13.24 kāla-saṃvādinā stavenā^rcyaḥ

kāñcukīyaḥ
13.25 yad ājñāpayati mahāsenaḥ

13.26 niṣkramya praviśya

13.27 jayatu mahāsenaḥ
13.28 pathy eva kṛta-vraṇa-pratikarmā vatsarājaḥ
13.29 a-kālas tāvad idānīṃ dvitīyasya pratikarmaṇa iti
13.30 madhyā^hnam ārohati divā-karaḥ

rājā
13.31 atha kasmin pradeśe vīra-mānī

kāñcukīyaḥ
13.32 mayūra-yaṣṭi-mukhe

rājā
13.33 dhig anāśrayaṇīyaḥ khalv ayaṃ deśaḥ
13.34 ātapa-prātikūlyā^rthaṃ maṇi-bhūmikāyāṃ praveśaye^ty ājñāpaya

kāñcukīyaḥ
13.35 yad ājñāpayati mahāsenaḥ

13.36 niṣkramya praviśya

13.37 yad ājñaptaṃ mahāsenena tat sarvam anuṣṭhitam
13.38 amātyas tu bharatarohako mahāsenaṃ draṣṭum icchati

rājā
13.39 vyaktaṃ na rocate tasmai vatsa-rāja-sat-kriyā
13.40 asyai^ṣa nīteḥ pariśramaḥ
13.41 aham evai^nam anunayāmi

devī
13.42 kiṃ sambandho ṇiccido
13.42b kiṃ sambandho niścitaḥ

rājā
13.43 na tāvan niścayo gamyate

devī
13.44 aḷaṃ dāṇi tuvaria
13.45 bāḷā me dāriā
13.44b alam idānīṃ tvaritvā
13.45b bālā me dārikā

rājā
13.46 yad abhirucitaṃ bhavatyai
13.47 praviśatv abhyantaram

devī
13.48 jaṃ mahāseṇo āṇavedi
13.48b yan mahāsena ājñāpayati


13.49 niṣkrāntā saparivārā

rājā
13.50 vicintya

14
pūrvaṃ tāvad vairam asyā^valepād
ānīte 'smin syāt tu madhya-sthatā me
yuddha-kliṣṭaṃ saṃśaya-sthaṃ vipannaṃ
śrutvā tv enaṃ saṃśayaṃ cintayāmi


14.1 niṣkrāntau


14.2 dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn