[Home]

avimārakam

atha ṣaṣṭhoṅkaḥ


0.1 tataḥ praviśati dhātrī

dhātrī
0.2 aho aṇ-avatthā kida-'ntassa jaṃ rāa-dāriā paḍhamaṃ mahārāeṇa sovīra-rāeṇa taṃ vihṇuseṇaṃ uddisia varidā
0.3 ajja a-vidia-sambhaveṇa māṇusa-ḷoa-duḷḷabhā^kidi-guṇa-viseseṇa keṇa vi saṃoo jādo
0.4 aha a dāṇi kāsi-rāa-putto jaavammā ṇāma bhaṭṭiṇīe su-dassaṇāe saha amacceṇa bhūdieṇa āṇīdo sampadi rāa-'uḷaṃ paviṭṭho
0.5 saaṃ kiḷa kāsi-rāo jaṇṇa-vāvāreṇa ṇa āado
0.6 kiṃṇukhu edaṃ bhavissadi
0.2b aho an-avasthā kṛtā^ntasya yad rāja-dārikā prathamaṃ mahārājena sauvīra-rājena taṃ viṣṇusenam uddiśya vṛtā
0.3b adyā^'-vidita-sambhavena mānuṣa-loka-durlabhā^kṛti-guṇa-viśeṣeṇa kenā^pi saṃyogo jātaḥ
0.4b atha ce^dānīṃ kāśi-rāja-putro jayavarmā nāma bhaṭṭinyā su-darśanayā sahā^mātyena bhūtikenā^nītaḥ saṃprati rāja-kulaṃ praviṣṭaḥ
0.5b svayaṃ kila kāśi-rājo yajña-vyāpāreṇa ^gataḥ
0.6b kinnukhalv etad bhaviṣyati


0.7 tataḥ praviśati vasumitrā

vasumitrā
0.8 aho visama-sīḷā saṃvacchariā ṇāma attaṇo ṇakkhatta-visesaṃ evva cintaanti kamma-goravaṃ ṇa jāṇanti
0.9 ajja paviṭṭho kumāro ajja eva vivāho ṇiutto
0.8b aho viṣama-śīlāḥ sāṃvatsarikā nāmā^tmano rakṣatra-viśeṣam eva cintayanti karma-gauravaṃ na jānanti
0.9b adya praviṣṭaḥ kumāro 'dyai^va vivāho niyuktaḥ

0.10 parikramya

0.11 kiṇṇukhu jaadā iaṃ kiṃ vi cintaantī a-ppasaṇṇā via ussuā dīsai
0.12 jaade bhaṭṭiṇī bhaṇādi āacchehi tti
0.11b kiṃnukhalu jayade^yaṃ kim api cintayanty a-prasanne^vo^tsukā dṛśyate
0.12b jayade bhaṭṭinī bhaṇati āgacche^ti

dhātrī
0.13 haḷā jāṇāsi kiṃ ṇimittaṃ tti
0.13b halā jānāsi kiṃ nimittam iti

vasumitrā
0.14 kiṃ aṇṇaṃ edassiṃ kayye kattavvaṃ cinteduṃ
0.14b kim anyat etasmin kārye kartavyaṃ cintayitum

dhātrī
0.15 sampadi bhaṭṭiṇīe ko abhippāo
0.15b saṃprati bhaṭṭinyāḥ ko 'bhiprāyaḥ

vasumitrā
0.16 attaṇo vaṃsa-jādassa vihṇuseṇassa avatthaṃ a-jāṇia ṇe^cchadi jaavammaṇo dāriaṃ dāduṃ
0.17 kintu mahārāo sovīra-rāa-'uttaṃ a-jāṇanto ajja kiḷa ahia-sandāvo jādo
0.16b ātmano vaṃśa-jātasya viṣṇusenasyā^vasthām a-jñātvā ne^cchati jayavarmaṇe dārikāṃ dātum
0.17b kintu mahārājaḥ sauvīra-rāja-putram a-jānann adya kilā^dhika-santāpo jātaḥ


0.18 praviśya

nalinikā
0.19 ajja kida-saṅkedā via ahmāaṃ savva-saṅkaḍā
0.19b adya kṛta-saṃketānī^^smākaṃ sarva-saṃkaṭāni

0.20 parikramyāvalokya

0.21 kiṇṇuhu esā mama mādā vasumittāe saha kiṃ vi cintedi
0.22 imaṃ upasappia a-suha-vuttantaṃ suṇāmi
0.21b kiṃnukhalv eṣā mama mātā vasumitrayā saha kim api cintayati
0.22b imām upasarpyā^'-sukha-vṛttāntaṃ śṛṇomi

vasumitrā
0.23 haḷā ṇaḷiṇie ehi dāva
0.24 tumaṃ kañcui-saha-vāseṇa rāa-'uḷa-vuttantaṃ jāṇāsi
0.23b halā nalinike ehi tāvat
0.24b tvaṃ kañcuki-saha-vāsena rāja-kula-vṛttāntaṃ jānāsi

nalinikā
0.25 abhiṇavo vuttanto
0.26 ṇaṃ taṃ ṇivediuṃ āada 'hmi
0.25b abhinavo vṛttāntaḥ
0.26b nanu taṃ nivedayitum āgatā^smi

vasumitrā
0.27 bhaṇāhi jāde
0.27b bhaṇa jāte

nalinikā
0.28 pesido khu sovīra-rāassa amaccehi dūdo ahmāaṃ sāmī tuhmāṇaṃ ṇaare sa-putta-dāra-kaḷatto pacchaṇṇo paḍivasadi tti ahmāaṃ gūḍha-purusehi vuttanto jāṇiadu sāmiṇe^tti
0.28b preṣitaḥ khalu sauvīra-rājasyā^mātyair dūtaḥ asmākaṃ svāmī yuṣmākaṃ nagare sa-putra-dāra-kalatraḥ pracchannaḥ prativasatī^ty asmākaṃ gūḍha-puruṣair vṛttānto jñāyatāṃ svāmine^ti

ubhe
0.29 kahaṃ pacchaṇṇa-veso vattadi tti
0.30 tado tado
0.29b kathaṃ pracchanna-veṣo vartata iti
0.30b tatas tataḥ

nalinikā
0.31 tado edaṃ savvaṃ suṇia tassa ḷehassa avasāṇaṃ pekkhia ayya-bhūdieṇa saha gao kiḷa mahārāo taṃ aṇṇesiduṃ
0.31b tata etat sarvaṃ śrutvā tasya lekhasyā^vasānaṃ prekṣyā^rya-bhūtikena saha gataḥ kila mahārājas tam anveṣitum

dhātrī
0.32 kiṇṇukhu bhave
0.32b kinnukhalu bhavet

vasumitrā
0.33 ṇaḷiṇie tuvaṃ dāva abbhantaraṃ pavisa
0.33b nalinike tvaṃ tāvad abhyantaraṃ praviśa

nalinikā
0.34 jaṃ ayyā bhaṇādi
0.34b yad āryā bhaṇati

0.35 niṣkrāntā

vasumitrā
0.36 ehi dāva
0.37 vaaṃ bhaṭṭiṇīṃ pekkhāmo
0.36b ehi tāvat
0.37b āvāṃ bhaṭṭinīṃ paśyāvaḥ

dhātrī
0.38 evaṃ karehma
0.38b evaṃ kurvaḥ


0.39 niṣkrānte

praveśakaḥ


0.40 tataḥ praviśati kuntibhojaḥ sauvīrarājabhūtikābhyām

kuntibhojaḥ
0.41 vayasya

1
kiṃ prekṣase mama mukhaṃ cira-kāla-dṛṣṭo
gāḍhaṃ pariṣvaja sakhe smara bāla-bhāvam
prītyā bhavantam animeṣam avekṣituṃ me
snehān navī-kṛta ivā^dya vayasya-bhāvaḥ

sauvīrarājaḥ
1.1 yad iṣṭaṃ bhavataḥ


1.2 ubhau pariṣvajete

kuntibhojaḥ
1.3

2
cintā^kulatvaṃ vrajatī^va buddhir
vākyaṃ ca bāṣpā^hata-gadgadaṃ ca
netre sa-bāṣpe mukham a-prasannaṃ
kiṃ harṣa-kāle kriyate vikāraḥ

sauvīrarājaḥ
2.1 na khalv aham a-prahṛṣṭo bhavat-saṅgamena
2.2 kintu balavān putra-sneho nāma

3
yo me putra-gataḥ śoko hṛdaya-stho vijṛmbhate
so 'dya labdhvā sahāyaṃ tvāṃ bāṣpa-rūpeṇa nirgataḥ

kuntibhojaḥ
3.1 kathaṃ putra-gataḥ śoka iti

bhūtikaḥ
3.2 viditam astu svāminā
3.3 na dṛśyate kilā^smin saṃvatsare kumāraḥ

sauvīrarājaḥ
3.4 balavān putra-sneho nāma
3.5 paśyatu bhavān

4
anupama-bala-vīrya-rūpavantaṃ
sutam avimārakam adya cintayāmi
tava caraṇa-rajo-'ñcitā^gra-keśo
yadi sa bhaved iha ko nu mad-viśiṣṭaḥ

bhūtikaḥ
4.1 ātmagatam

4.2 mahān khalv ayaṃ santāpo vardhata eva hi kumāram antareṇa
4.3 vilopayāmy enam

4.4 prakāśam

4.5 kathaṃ svāmino 'bhyāgatā vyāpat

kuntibhojaḥ
4.6 aham apy anena vyākṣepeṇa vismṛtavān etat praṣṭum

sauvīrarājaḥ
4.7 śrūyatām
4.8 athavā bhūtikas tu vijānāti
4.9 apy asman-mukhāc chrotum icchati

kuntibhojaḥ
4.10 vayam avahitāḥ smaḥ

sauvīrarājaḥ
4.11 api jñāyate caṇḍabhārgavo nāmā^tyanta-roṣī brahmarṣiḥ

kuntibhojaḥ
4.12 śrūyate tatrabhavāṃs tapo-nidhiḥ

sauvīrarājaḥ
4.13 so 'smad-viṣayam abhyāgataḥ
4.14 kāntāre tasya śiṣyo vyāghreṇā^bhibhūya māritaḥ

kuntibhojaḥ
4.15 tatas tataḥ

sauvīrarājaḥ
4.16 tato 'ham api tasmin kāle mṛgayā-vaśād yadṛcchayai^va taṃ deśam abhyupagataḥ

kuntibhojaḥ
4.17 tatas tataḥ

sauvīrarājaḥ
4.18 atha māṃ dṛṣṭvā vijṛmbhamāṇa-roṣa-bhrukuṭī-puṭa-viṣamī-kṛta-vadanaḥ pralamba-jaṭā-bhāraḥ śiṣye sa nyasta-karaḥ kruddho dahann iva krodhā^gninā mad-vacanam a-śrotukāmaḥ saṃrambha-skhalita-vacano māṃ bahudhā kṣeptum ārabdhaḥ

kuntibhojaḥ
4.19 tatas tataḥ

sauvīrarājaḥ
4.20 tato 'ham api bhavitavyasyā^rthasya prāvalyenā^dhṛtiḥ vṛttāntaḥ na bravīṣi niṣ-kāraṇaṃ kṣipasi iti saṃkruddhavān asmi

5
na bhāṣase vṛttam upaiṣi roṣaṃ
niṣ-kāraṇaṃ prakṣipasi prakāmam
a-bhājanaṃ tvaṃ tapasāṃ prakopād
brahmarṣi-rūpeṇa bhavāñ chvapākaḥ

kuntibhojaḥ
5.1 a-sadṛśam uktaṃ bhavatā

sauvīrarājaḥ
5.2 tatas tac chrutvai^^jya-dhārā^vasikto bhagavān hutāśana iva prajvalita-netro bahuśaḥ śiraḥ kampayan kathaṃ katham ity uktvā māṃ śaptum ārabdhavān

6
yasmād brahmarṣi-mukhyo 'haṃ śvapāka iti bhāṣitaḥ
tasmāt sa-putra-dāras tvaṃ śvapākatvam avāpsyasi

6.1 iti

kuntibhojaḥ
6.2 aho alpa-mūlatvaṃ mahatāṃ ^n-arthasya

bhūtikaḥ
6.3 sabhāgyaṃ sauvīra-rāja-kulam
6.4 kutaḥ

7
brahmarṣiṇā praruṣṭena śvapākatvaṃ tadā kṛtam
yasmāt tenai^va rūpeṇa na sarvaṃ bhasmasāt kṛtam

kuntibhojaḥ
7.1 yuktam abhihitaṃ bhavatā
7.2 tatas tataḥ

sauvīrarājaḥ
7.3 tatas tac-chāpa-prakṣubdha-manasā mayā su-ciram anunīyamānaḥ śanaiḥ śanaiḥ prakṛti-stho bhūtvā^nugrahaṃ kṛtavān

8
yāvat pracchanna-rūpeṇa tāvat saṃvatsaraṃ vraje t
tataḥ saṃvatsare pūrṇe mukta-śāpo bhaviṣyasi

8.1 iti
8.2 evam uktvā prasanna-cittena ehi bhoḥ kāśyapa ity āhūyata sa tam anugato vyāghreṇa mārito vaṭuḥ
8.3 caritaṃ ca mayā saṃvatsaraṃ śvapāka-vratam
8.4 adyā^smi śāpān muktaḥ

kuntibhojaḥ
8.5 aho vyāpadaḥ pravṛttir nivṛttiś ca
8.6 diṣṭyā bhavān vardhate

bhūtikaḥ
8.7 jayatu svāmī

kuntibhojaḥ
8.8 nanu viṣṇusena-mātā sa-parivāram antaḥ-puraṃ praviṣṭā

bhūtikaḥ
8.9 tatrabhavatī praviśyā^bhyantaraṃ cira-kāla-prasuptaṃ praṇayam udbodhayati

kuntibhojaḥ
8.10 athe^dānīṃ viṣṇusenaḥ katham avimārako jātaḥ

bhūtikaḥ
8.11 śṛṇotu svāmī asti dhūmaketur-nāmā^suraḥ
8.12 sarva-loka-māraṇāya paribhraman sa kadācit sauvīra-rāṣṭram utsādayituṃ pravṛttaḥ

kuntibhojaḥ
8.13 a-pūrvā khalu kathā
8.14 tatas tataḥ

bhūtikaḥ
8.15 tataḥ sva-deśe sarva-prajānām ārtiṃ dṛṣṭvā tasya rākṣasasya ca pratikriyām an-avekṣamāṇaḥ svāmī kleśam upagataḥ

kuntibhojaḥ
8.16 tatas tataḥ

bhūtikaḥ
8.17 tatas tat sarvaṃ buddhvā kumāro viṣṇusenaḥ kṣiti-reṇu-paruṣa-gātraḥ pralambamāna-kāka-pakṣaḥ śiśubhis tulya-vayobhiḥ prakrīḍamāno daiva-yogāt pramatteṣu rakṣi-puruṣeṣu sahasai^va taṃ deśam abhyupagato yatrā^sau rākṣasaḥ

kuntibhojaḥ
8.18 aho āścaryam āścaryam
8.19 tatas tataḥ

bhūtikaḥ
8.20 tataḥ sa rākṣasaḥ prītyā su-sampannam ivā^hāraṃ kumāram abhisamīkṣya sva-karma kartum ārabdhaḥ

kuntibhojaḥ
8.21 aho nṛśaṃsatā rākṣasasya
8.22 tatas tataḥ

bhūtikaḥ
8.23 atha kumāreṇa kiñcit prahasya

9
prapata-daśaninā yathā girī^ndro
dava-dahanena yathā vana-pradeśaḥ
yudhi lalitam an-āyudhena tena
kṣitipa-sutena tadā hataḥ sa nīcaḥ

kuntibhojaḥ
9.1 prathamam eva hasti-sambhrame mayo^ktaṃ daivād utpādito 'yaṃ kevalo mānuṣo na bhavatī^ti

sauvīrarājaḥ
9.2 bhavān sahasra-netraś caraiḥ kathaṃ cintayaty avimārakaḥ prati

bhūtikaḥ
9.3 svāmin

10
gamyās tu deśāḥ su-parīkṣitā me
na dṛśyate kvā^pi caraiḥ kumāraḥ
parīkṣituṃ taṃ manaso 'sti śaktir
nūnaṃ hi māyām anugacchatī^ti


10.1 tataḥ praviśati nāradaḥ

nāradaḥ

11
vedaiḥ pitāmaham ahaṃ paritoṣayāmi
gītaiḥ karomi harim udgata-romaharṣam
utpādayāmy ahar ahar vividhair upāyais
tantrīṣu ca svara-gaṇān kalahāṃś ca loke

11.1 bhoḥ kuntibhojasya pitrā duryodhanena vayaṃ su-ciram ārādhitāḥ
11.2 tasmin mānuṣa-sva-bhāvam upagate kuntibhojaś ^smāsu bhṛtyatvam ācarati
11.3 adya kuntibhojasya sauvīrarājasya ca mahān avimārakā-darśanena kārya-saṅkaṭo vartate
11.4 tad idānīm aham avimāraka-pradarśanena tayor vyākṣepaṃ samākṣipāmī^ty avatīrṇo 'smi bhūmyām

11.5 iti kuntibhoja-sauvīrarājayoḥ purataḥ sthitaḥ

kuntibhojaḥ
11.6 aye bhagavān devarṣir nāradaḥ
11.7 bhagavan abhivādaye

nāradaḥ
11.8 svasti bhavate

kuntibhojaḥ
11.9 anugṛhīto 'smi

sauvīrarājaḥ
11.10 bhagavan abhivādaye

nāradaḥ
11.11 śāntir astu te

sauvīrarājaḥ
11.12 anugṛhīto 'smi

kuntibhojaḥ
11.13 karṇe

11.14 bhūtika evaṃ kriyatām

bhūtikaḥ
11.15 yad ājñāpayati svāmī

11.16 niṣkramya praviśya

11.17 idam arghyaṃ pādyaṃ ca

kuntibhojaḥ
11.18 bhagavan kriyatām anugrahaḥ

nāradaḥ
11.19 evam astu

kuntibhojaḥ
11.20 abhyarcya

11.21 bhagavan asmad-gṛhaṃ paripūtaṃ bhavad-avataraṇena

sauvīrarājaḥ
11.22 idānīṃ mukta-śāpo 'smi devarṣi-darśanena

nāradaḥ
11.23 ^haṃ sāmprataṃ yuṣmad-darśanā^rtham evā^gato 'tra
11.24 avimārakā^'-darśanena sambhūtaṃ duḥkhaṃ bhavator jñātvā^vatīrṇo 'smi

ubhau
11.25 yady evaṃ vimukta-santāpau svaḥ

nāradaḥ
11.26 bhūtika sudarśanām ānaya

bhūtikaḥ
11.27 yad ājñāpayati bhagavān

11.28 niṣkramya sudarśanayā sārdhaṃ praviṣṭaḥ

sudarśanā
11.29 abbhāado devarisī
11.29b abhyāgato devarṣiḥ

bhūtikaḥ
11.30 evam

sudarśanā
11.31 sa-ṇāho dāṇi me puttaassa vivāho saṃvutto
11.31b sa-nātha idānīṃ me putrakasya vivāhaḥ saṃvṛttaḥ

11.32 upagamya

11.33 bhaavaṃ vandāmi
11.33b bhagavan vande

nāradaḥ

12
evam eva mahābhāge nityaṃ prītim avāpnuhi
kuntibhojaś ca bhūpālo nityaṃ syāt prīti-pīḍitaḥ

sudarśanā
12.1 aṇuggahīda 'hmi
12.1b anugṛhītā^smi

nāradaḥ
12.2 idānīṃ pṛcchatāṃ bhavantau praṣṭavyam

ubhau
12.3 anugṛhītau svaḥ

kuntibhojaḥ
12.4 bhagavan kiṃ jīvati sauvīra-rājaputraḥ

nāradaḥ
12.5 bāḍham

sauvīrarājaḥ
12.6 kena kāraṇena na dṛśyate

nāradaḥ
12.7 vivāha-vyākṣepāt

sauvīrarājaḥ
12.8 kathaṃ nirviṣṭaḥ kumāraḥ

kuntibhojaḥ
12.9 atha kasmin pradeśe

nāradaḥ
12.10 nagare vairantye

kuntibhojaḥ
12.11 vairantyaṃ nāma nagaram apy astī^ti
12.12 bhavatu kasya jāmātṛtvam upagataḥ

nāradaḥ
12.13 kuntibhojasya

kuntibhojaḥ
12.14 kaḥ saḥ

nāradaḥ

13
pitā kuraṅgyā bhū-pālo vairantya-nagare^śvaraḥ
duryodhanasya tanayaḥ kuntibhojo bhavān nanu

kuntibhojaḥ
13.1 kiṃ bahubhiḥ praśnaiḥ
13.2 mat-sutāyāṃ kuraṅgyāṃ nirviṣṭa ity ucyate bhagavatā

nāradaḥ
13.3 evam etat

kuntibhojaḥ
13.4 lajjita ivā^smi
13.5 kena dattā kathaṃ kathaṃ ^yaṃ praviṣṭaḥ kanyā-puram

nāradaḥ

14
dattā vidhinā pūrvaṃ dṛṣṭā gaja-sambhrame
pūrvaṃ pauruṣam āśritya praviṣṭo māyayā punaḥ

kuntibhojaḥ
14.1 bhavatv evaṃ tāvan niṣ-prativacanam ṛṣi-vacanam
14.2 bhagavan idānīṃ kiṃ prāpta-kālaṃ kumārasya kuraṅgyāś ca
14.3 vivāhaḥ pūrvam ārabdhavyaḥ

nāradaḥ
14.4 niṣṭhito vivāho nanu gāndharvaḥ sva-samaya eva
14.5 idānīm

kuntibhojaḥ
14.6 agni-sākṣikam icchāmi

nāradaḥ
14.7 nityam agnisākṣy eva
14.8 tathā^pi sva-jana-paritoṣaṇā^rtham abhyantara-samaya-mātram upādhyāyena kārayitvā śīghram ānīyatām iha kumāraḥ saha bhāryayā

kuntibhojaḥ
14.9 bhagavan eṣa gacchāmi

nāradaḥ
14.10 tiṣṭhatu bhavān
14.11 bhūtika gaccha tvam

bhūtikaḥ
14.12 yad ājñāpayati bhagavān

14.13 niṣkrāntaḥ

kuntibhojaḥ
14.14 bhagavan vijñāpyam asti

nāradaḥ
14.15 itas tāvat
14.16 svairam abhidhīyatām

kuntibhojaḥ
14.17 bhagavan sudarśanāyāḥ putrāya jayavarmaṇe kuraṅgī dāsyāmī^ti mayā^nītā pūrvaṃ sa-nāthā
14.18 kiṃ kartavyam idānīm abhidhīyatām

nāradaḥ
14.19 evaṃ karomi
14.20 muhūrtam ekānte tiṣṭha

kuntibhojaḥ
14.21 tathā^stu

14.22 tathā karoti

nāradaḥ
14.23 sudarśane itas tāvat

sudarśanā
14.24 bhaavaṃ ia 'hmi
14.24b bhagavan iyam asmi

nāradaḥ
14.25 nanu śrutam asmad-vacanam

sudarśanā
14.26 sudaṃ sovīra-rāa-'uttassa guṇa-saṅkīttaṇaṃ
14.26b śrutaṃ sauvīra-rāja-putrasya guṇa-saṅkīrtanam

nāradaḥ
14.27 nanu śrutam asmad-vacanam

sudarśanā
14.28 sudaṃ sovīra-rāa-'uttassa guṇa-saṅkīttaṇaṃ
14.28b śrutaṃ sauvīra-rāja-putrasya guṇa-saṅkīrtanam

nāradaḥ
14.29 mai^vam
14.30 bhavatyā vismṛto 'gni-devād utpanno 'gra-jas te putraḥ

sudarśanā
14.31 haṃ edaṃ pi bhaavaṃ jāṇādi
14.31b ham etad api bhagavān jānāti

nāradaḥ
14.32 mamai^^jñāṃ kuruṣva tāvat

sudarśanā
14.33 evaṃ karomi
14.34 bhaavaṃ bhaṇādu
14.33b evaṃ karomi
14.34b bhagavān bhaṇatu

nāradaḥ
14.35 tavā^yaṃ putro 'gner utpannaḥ
14.36 tvad-bhaginyāḥ sucetanāyāḥ prasava-samakāla eva tat-sutaḥ svargaṃ gataḥ
14.37 tavā^yaṃ putras tvad-bhaginyai tvayā dattaḥ
14.38 sauvīra-rājaś ^sāv atyanta-santuṣṭaḥ prīti-sadṛśīḥ kriyāḥ kṛtvā viṣṇusena iti saṃjñām akarot
14.39 a-mānuṣa-sva-rūpa-bala-vīrya-parākrameṇā^nena vardhamānena yasmād avi-rūpa-dhārī mārito 'suraḥ tasmād avimāraka iti viṣṇusenaṃ loko bravīti
14.40 tataḥ so 'pi brahma-śāpa-paribhraṣṭo hasti-sambhrama-divase kuraṅgī dṛṣṭvā samuttha-madanā^bhilāṣaḥ pareṇa pauruṣeṇa suṅgamya kuraṅgyā darśana-śaṅkitaiḥ kanyā-pura-rakṣibhiḥ parīkṣyamāṇo 'gninā bhagavatā pracchādito nirgataḥ
14.41 tena nirvedenā^gniṃ praviṣṭaḥ pitrā bhagavatā^gninā prītyā pariṣvajyamāno na dahaty agnir iti marut-prapātā^rthaṃ kañcit parvatam ārūḍhaḥ

sudarśanā
14.42 aho accāhidaṃ
14.42b aho atyāhitam

nāradaḥ
14.43 tatra kenā^pi vidyādhareṇa tad-rūpadarśana-mātra-prahṛṣṭena prītyāntar-dhāna-kārya-mātram aṅgulīyakaṃ dattaṃ yad dakṣiṇāṅgulyā dhārayann a-dṛśyo bhavati vāmena prakṛti-sthaś ca

sudarśanā
14.44 accharīaṃ accharīaṃ
14.44b āścaryam āścaryam

nāradaḥ
14.45 tatas tad dakṣiṇāṅgulyā dhārayan santuṣṭa-nāmadheyena brāhmaṇena saha kuntibhojasya kanyā-puraṃ sva-gṛhavat praviśya kuraṅgyā yathe^ṣṭam abhiramamāṇaḥ sukham āste
14.46 eṣa vṛttāntaḥ
14.47 kim idānīṃ kartavyam

sudarśanā
14.48 aṇ-antaraṃ ayyāe vañcidāe caḷadī via me hiaaṃm kodūhaḷeṇa tussadi
14.49 bhaavaṃ eṣu diasesu kuraṅgī jaavammaṇo bhayya tti pucchadi
14.50 ajja-ppahudi tassa vandaṇīā saṃvuttā
14.48b an-antaram āryayā vañcitayā calatī^va me hṛdayaṃ kautūhalena tuṣyati
14.49b bhagavan eṣu divaseṣu kuraṅgī jayavarmaṇo bhārye^ti pṛcchyate
14.50b adya-prabhṛti tasya vandanīyā saṃvṛttā

nāradaḥ
14.51 abhijana-yuktam evā^bhihitaṃ bhavatyā
14.52 katham idānīṃ jyeṣṭha-patnī kanīyase dīyate
14.53 sudarśane abhidhīyatāṃ kāśi-rājāya jayavarmaṇaḥ kuraṅgī vayasādhiketi
14.54 nanv asti kuraṅgyāḥ kanīyasī sumitrā nāma
14.55 jayavarmaṇo bhāryā bhavaṣyati

sudarśanā
14.56 paḍiggahidaṃ isi-vaaṇaṃ
14.56b pratigṛhītam ṛṣi-vacanam

nāradaḥ
14.57 gaccha kuntibhojam anuvartasva

sudarśanā
14.58 jaṃ bhaavaṃ āṇavedi
14.58b yad bhagavān ājñāpayati


14.59 tataḥ praviśati varaveṣeṇāvimārakaḥ kuraṅgī bhūtikaśca

avimāraka
14.60 bhoḥ lajjita ivā^smy anena vṛttāntena

15
dṛṣṭvā tadānīṃ gaja-sambhrame māṃ
mad-vikramaṃ ye parikīrtayanti
te kin nu vṛttāntam imaṃ viditvā
cāritra-doṣaṃ mayi pātayanti

15.1 parikramya dṛṣṭvā

15.2 aye ayaṃ khalu bhagavān nāradaḥ
15.3 ya eṣaḥ
16
śāpe prasādeṣu ca sakta-buddhir
vedeṣu gīteṣu ca rakta-kaṇṭhaḥ
snigdheṣu vairā ṇy u papādya yatnān
naṣṭāni kāryāṇi śamī-karoti

kuntibhojaḥ
16.1 ita itaḥ kumāraḥ
16.2 abhivādayasvā^tma-kula-daivataṃ devarṣim

avimāraka
16.3 bhagavan abhivādaye

nāradaḥ
16.4 svasti bhavate sapatnīkāya

avimāraka
16.5 anugṛhīto 'smi
16.6 mātula abhivādaye

kuntibhojaḥ
16.7 ehy ehi vatsa

17
kṣamayā jaya viprendrān dayayā jaya saṃśritān
tattva-buddhyā jayā^tmānaṃ tejasā jaya pārthivān

avimāraka
17.1 anugṛhīto 'smi

kuntibhojaḥ
17.2 vatsa ita itaḥ pitaram abhivādayasva

avimāraka
17.3 bhos tāta abhivādaye

sauvīrarājaḥ
17.4 ehy ehi vatsa

18
viracita-vara-veṣa-darśanīyo
guru-jana-vandana-miśra-śubhra-vaktraḥ
vayam iva bha va harṣa bāṣpa-netras
tvam iha bhavat-tanayaṃ samīkṣamāṇaḥ

18.1 putra abhivādayasva mātulam

avimāraka
18.2 mātula abhivādaye

kuntibhojaḥ
18.3 ehy ehi vatsa

19
yajñaiḥ śubhair hari-samo bhava nitya-yuktaiḥ
satyair dṛḍhair daśaratha-pratimo bhava tvam
ityepite pitṛ-samo bhava sampradānaiḥ
svenā^tmanā su-sadṛśena parākrameṇa

sauvīrarājaḥ
19.1 putra sudarśanām abhivādayasva

kuntibhojaḥ
19.2 a-yuktam iva sucetanām anabhivādya sudarśanām abhivādayitum

nāradaḥ
19.3 asti kāraṇam
19.4 abhivādyatāṃ sudarśanā

ubhau
19.5 evaṃ kriyatām

avimāraka
19.6 bhavati abhivādaye

sudarśanā
19.7 putra ciraṃ jīva edāe saha
19.7b putra ciraṃ jīvai^tayā saha

19.8 pariṣvajya

19.9 cireṇa diṭṭho si
19.10 ajja mae aṇubhūdo putta-sampatti-raso
19.9b civeṇa dṛṣṭo 'si
19.10b adya mayā^nubhūtaḥ putra-saṃpatti-rasaḥ

19.11 roditi

kuntibhojaḥ

20
imāṃ tu bāṣpā^rdra-kutūhalā^kṣīṃ
sampra-sravad-dugdha-payo-da-yugmām
avekṣitāṃ mātaram aprakāśya
dhātrītvam evai^ti sucetanā me

nāradaḥ
20.1 alam atisnehena
20.2 praviśatu kanyā-puraṃ sucetanā sucetanā sudarśanā sudarśanā ca sabhāryeṇa putreṇa

kuntibhojaḥ
20.3 yad ājñāpayati bhagavān

sudarśanā
20.4 jaṃ bhaavaṃ āṇavedi
20.4b yad bhagavān ājñāpayati

nāradaḥ
20.5 acireṇa sauvīrarājo visṛjyatāṃ sva-deśa-gamanāya
20.6 jayavarmaṇe sumitrāṃ pradīyatāṃ kāśi-rājñe
20.7 tvam api sannihito bhava

kuntibhojaḥ
20.8 anugṛhīto 'smi

nāradaḥ
20.9 kuntibhoja kim anyat te priyam upaharāmi

kuntibhojaḥ
20.10 bhagavān yadi me prasannaḥ kim ataḥ param aham icchāmi

21
go-brāhmaṇānāṃ hitam astu nityaṃ
sarva-prajānāṃ sukham astu loke

nāradaḥ
21.1 sauvīra-rāja kiṃ te bhūyaḥ priyam upaharāmi

sauvīrarājaḥ
21.2 yadi me bhagavān prasannaḥ kim ataḥ param aham icchāmi

21
imām udīrṇā^rṇava-nīla-vastrāṃ
nareśvaro naḥ pṛthivīṃ praśāstu

bharatavākyam

22
bhavantv a-rajaso gāvaḥ para-cakraṃ praśāmyatu
imām api mahīṃ kṛtsnāṃ rāja-siṃhaḥ praśāstu naḥ


22.1 niṣkrāntāḥ sarve

ṣaṣṭho 'ṅkaḥ

avimārakasya ṣaṣṭho 'ṅkaḥ eṣo 'vasitaśca

śubhaṃ bhūyāt





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn