[Home]

svapnavāsavadattam


0.1 nāndyante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
udaya-nave^ndu-savarṇāv āsava-dattā^'-balau balasya tvām
padmā^vatīrṇa-pūrṇau vasanta-kamrau bhujau pātām

1.1 evam āryamiśrān vijñāpayāmi
1.2 aye kin nu khalu mayi vijñāpana-vyagre śabda iva śrūyate
1.3 aṅga paśyāmi

nepathye
1.4 ussaraha ussaraha ayyā ussaraha
1.4b utsarato^tsaratā^ryāḥ utsarata

sūtradhāraḥ
1.5 bhavatu vijñātam

2
bhṛtyair magadha-rājasya
snigdhaiḥ kanyā^nugāmibhiḥ
dhṛṣṭham utsāryate sarvas
tapo-vana-gato janaḥ


2.1 niṣkrāntaḥ

sthāpanā


2.2 praviśya

bhaṭau
2.3 ussaraha ussaraha ayyā ussaraha
2.3b utsarato^tsaratā^ryāḥ utsarata


2.4 tataḥ praviśati parivrājaka-veṣo yaugandharāyaṇa āvantikā-veṣa-dhāriṇī vāsavadattā ca

yaugandharāyaṇaḥ
2.5 karṇaṃ dattvā

2.6 katham ihā^py utsāryate
2.7 kutaḥ

3
dhīrasyā^śrama-saṃśritasya vasatas tuṣṭasya vanyaiḥ phalair
mānā^rhasya janasya valkalavatas trāsaḥ samutpādyate
utsikto vinayād apeta-puruṣo bhāgyaiś calair vismitaḥ
ko 'yaṃ bho nibhṛtaṃ tapo-vanam idaṃ grāmī-karoty ājñayā

vāsavadattā
3.1 ayya ko eso ussāredi
3.1b ārya ka eṣa utsārayati

yaugandharāyaṇaḥ
3.2 bhavati yo dharmād ātmānam utsārayati

vāsavadattā
3.3 ayya ṇa hi evvaṃ vattu-kāmā ahaṃ vi ṇāma ussāraidavvā homi tti
3.3b ārya na hy evaṃ vaktu-kāmā aham api nāmo^tsārayitavyā bhavāmī^ti

yaugandharāyaṇaḥ
3.4 bhavati evam a-nirjñātāni daivatāny avadhūyante

vāsavadattā
3.5 ayya taha parissamo parikhedaṃ ṇa uppādedi jaha aaṃ paribhavo
3.5b ārya tathā pariśramaḥ parikhedaṃ no^tpādayati yathā^yaṃ paribhavaḥ

yaugandharāyaṇaḥ
3.6 bhukto^jjhita eṣa viṣayo 'trabhavatyā
3.7 nātra cintā kāryā
3.8 kutaḥ

4
pūrvaṃ tvayā^py abhimataṃ gatam evam āsīc
chlāghyaṃ gamiṣyasi punar vijayena bhartuḥ
kāla-krameṇa jagataḥ parivartamānā
cakrā^ra-paṅktir iva gacchati bhāgya-paṅktiḥ

bhaṭau
4.1 ussaraha ayyā ussaraha
4.1b utsaratā^ryāḥ utsarata


4.2 tataḥ praviśati kāñcukīyaḥ

kāñcukīyaḥ
4.3 sambhaṣaka na khalu na khalū^tsāraṇā kāryā
4.4 paśya

5
pariharatu bhavān nṛpā^pavādaṃ na paruṣam āśramavāsiṣu prayojyam
nagara-paribhavān vimoktum ete vanam abhigamya manasvino vasanti

ubhau
5.1 ayya taha
5.1b ārya tathā


5.2 niṣkrāntau

yaugandharāyaṇaḥ
5.3 hanta sa-vijñānam asya darśanam
5.4 vatse upasarpāvas tāvad enam

vāsavadattā
5.5 ayya taha
5.5b ārya tathā

yaugandharāyaṇaḥ
5.6 upasṛtya

5.7 bhoḥ kiṅkṛte^yam utsāraṇā

kāñcukīyaḥ
5.8 bhos tapasvin

yaugandharāyaṇaḥ
5.9 ātmagatam

5.10 tapasvinn iti guṇavān khalv ayam ālāpaḥ
5.11 a-paricayāt tu na śliṣyate me manasi

kāñcukīyaḥ
5.12 bhoḥ śrūyatām
5.13 eṣā khalu gurubhir abhihita-nāmadheyasyā^smākaṃ mahā-rāja-darśakasya bhaginī padmāvatī nāma
5.14 sai^ṣā no mahā-rāja-mātaraṃ mahā-devīm āśrama-sthām abhigamyā^nujñātā tatra-bhavatyā rāja-gṛham eva yāsyati
5.15 tad adyā^sminn āśramapade vāso 'bhipreto 'syāḥ
5.16 tad bhavantaḥ

6
tīrtho^dakāni samidhaḥ kusumāni darbhān
svairaṃ vanād upanayantu tapo-dhanāni
dharma-priyā nṛpasutā na hi dharma-pīḍām
icchet tapasviṣu kula-vratam etad asyāḥ

yaugandharāyaṇaḥ
6.1 svagatam

6.2 evam
6.3 eṣā magadha-rāja-putrī padmāvatī nāma puṣpakabhadrādibhir ādeśikair ādiṣṭā svāmino devī bhaviṣyatī^ti
6.4 tataḥ

7
pradveṣo bahumāno
saṅkalpād upajāyate
bhartṛ-dārā^bhilāṣitvād
asyāṃ me mahatī svatā

vāsavadattā
7.1 svagatam

7.2 rāa-dāria tti suṇia bhaiṇiā-siṇeho vi me ettha sampajjai
7.2b rāja-dārike^ti śrutvā bhaginikā-sneho 'pi me 'tra saṃpadyate


7.3 tataḥ praviśati padmāvatī sa-parivārā ceṭī ca

ceṭī
7.4 edu edu bhaṭṭi-dāriā
7.5 idaṃ assama-padaṃ pavisadu
7.4b etv etu bhartṛ-dārikā
7.5b idam āśrama-padaṃ praviśatu


7.6 tataḥ praviśaty upaviṣṭā tāpasī

tāpasī
7.7 sāadaṃ rāa-dāriāe
7.7b svāgataṃ rāja-dārikāyāḥ

vāsavadattā
7.8 svagatam

7.9 iaṃ rāa-dāriā
7.10 abhijaṇā^ṇurūvaṃ khu se rūvaṃ
7.9b iyaṃ rāja-dārikā
7.10b abhijanā^nurūpaṃ khalv asyā rūpam

padmāvatī
7.11 ayye vandāmi
7.11b ārye vande

tāpasī
7.12 ciraṃ jīva
7.13 pavisa jāde pavisa
7.14 tavo-vaṇāṇi ṇāma adihi-jaṇassa saa-gehaṃ
7.12b ciraṃ jīva
7.13b praviśa jāte praviśa
7.14b tapo-vanāni nāmā^tithi-janasya sva-geham

padmāvatī
7.15 bhodu bhodu
7.16 ayye vissattha 'hmi
7.17 imiṇā bahu-māṇa-vaaṇeṇa aṇuggahida 'hmi
7.15b bhavatu bhavatu
7.16b ārye viśvastā^smi
7.17b anena bahu-māna-vacanenā^nugṛhītā^smi

vāsavadattā
7.18 svagatam

7.19 ṇa hi rūvaṃ evva vāā vi khu se mahurā
7.19b na hi rūpam eva vāg api khalv asyā madhurā

tāpasī
7.20 bhadde imaṃ dāva bhadda-muhassa bhaiṇiaṃ kocci rāā ṇa varedi
7.20b bhadre imāṃ tāvad bhadra-mukhasya bhaginikāṃ kaścid rājā na varayati

ceṭī
7.21 atthi rāā pajjodo ṇāma ujjaiṇīe
7.22 so dāraassa kāraṇādo dūda-sampādaṃ karedi
7.21b asti rājā pradyoto nāmo^jjayinyāḥ
7.22b sa dārakasya kāraṇād dūta-sampātaṃ karoti

vāsavadattā
7.23 ātmagatam

7.24 bhodu bhodu
7.25 esā a attaṇīā dāṇiṃ saṃvuttā
7.24b bhavatu bhavatu
7.25b eṣā ^tmīye^dānīṃ saṃvṛttā

tāpasī
7.26 arhā khu iaṃ āidī imassa bahu-māṇassa
7.27 ubhaāṇi rāa-uḷāṇi mahattarāṇi tti suṇīadi
7.26b arhā khalv iyam ākṛtir asya bahu-mānasya
7.27b ubhe rāja-kule mahattare iti śrūyate

padmāvatī
7.28 ayya kiṃ diṭṭho muṇi-jaṇo attāṇaṃ aṇuggahīduṃ
7.29 abhippeda-ppadāṇeṇa tavassi-jaṇo uvaṇimantīadu dāva ko kiṃ ettha icchadi tti
7.28b ārya kiṃ dṛṣṭo muni-jana ātmānam anugrahītum
7.29b abhipreta-pradānena tapasvi-jana upanimantryatāṃ tāvat kaḥ kim atre^cchatī^ti

kāñcukīyaḥ
7.30 yad abhipretaṃ bhavatyā
7.31 bho bho āśrama-vāsinas tapasvinaḥ
7.32 śṛṇvantu śṛṇvantu bhavantaḥ
7.33 ihā^tra-bhavatī magadha-rāja-putrī anena visrambheṇo^tpādita-visrambhā dharmā^rtham artheno^panimantrayate

8
kasyā^rthaḥ kalaśena ko mṛgayate vāso yathā-niścitaṃ
dīkṣāṃ pāritavān kim icchati punar deyaṃ guror yad bhavet
ātmā^nugraham icchatī^ha nṛpa- dharmā^bhirāma-priyā
yad yasyā^sti samīpsitaṃ vadatu tat kasyā^dya kiṃ dīyatām

yaugandharāyaṇaḥ
8.1 hanta dṛṣṭa upāyaḥ

8.2 prakāśam

8.3 bhoḥ aham arthī

padmāvatī
8.4 diṭṭhiā sa-haḷaṃ me tavo-vaṇā^bhigamaṇaṃ
8.4b diṣṭyā sa-phalaṃ me tapo-vanā^bhigamanam

tāpasī
8.5 saṃtuṭṭha-tapassi-jaṇaṃ idaṃ assama-padaṃ
8.6 āantueṇa imiṇā hodavvaṃ
8.5b santuṣṭa-tapasvi-janam idam āśrama-padam
8.6b āgantukenā^nena bhavitavyam

kāñcukīyaḥ
8.7 bhoḥ kiṃ kriyatām

yaugandharāyaṇaḥ
8.8 iyaṃ me svasā
8.9 proṣita-bhartṛkām imām icchāmy atra-bhavatyā kaṅ-cit kālaṃ paripālyamānām
8.10 kutaḥ

9
kāryaṃ nai^^rthair ^pi bhogair na vastrair
^haṃ kāṣāyaṃ vṛtti-hetoḥ prapannaḥ
dhīrā kanye^yaṃ dṛṣṭa-dharma-pracārā
śaktā cāritraṃ rakṣituṃ me bhaginyāḥ

vāsavadattā
9.1 ātmagatam

9.2 haṃ
9.3 iha maṃ ṇikkhividu-kāmo ayya-yogandharāyaṇo
9.4 hodu a-viāria kamaṃ ṇa karissadi
9.2b ham
9.3b iha māṃ nikṣeptu-kāma ārya-yaugandharāyaṇaḥ
9.4b bhavatu a-vicārya kramaṃ na kariṣyati

kāñcukīyaḥ
9.5 bhavati mahatī khalv asya vyapāśrayaṇā
9.6 kathaṃ pratijānīmaḥ
9.7 kutaḥ

10
sukham artho bhaved dātuṃ
sukhaṃ prāṇāḥ sukhaṃ tapaḥ
sukham anyad bhavet sarvaṃ
duḥkhaṃ nyāsasya rakṣaṇam

padmāvatī
10.1 ayya paḍhamaṃ ugghosia ko kiṃ icchadi tti a-juttaṃ dāṇiṃ viāriduṃ
10.2 jaṃ eso bhaṇādi taṃ aṇuciṭṭhadu ayyo
10.1b ārya prathamam udghoṣya kaḥ kim icchatī^ty a-yuktam idānīṃ vicārayitum
10.2b yad eṣa bhaṇati tad anutiṣṭhatv āryaḥ

kāñcukīyaḥ
10.3 anurūpam etad bhavatyā^bhihitam

ceṭī
10.4 ciraṃ jīvadu bhaṭṭi-dāriā evaṃ sacca-vādiṇī
10.4b ciraṃ jīvatu bhartṛ-dārikai^vaṃ satya-vādinī

tāpasī
10.5 ciraṃ jīvadu bhadde
10.5b ciraṃ jīvatu bhadre

kāñcukīyaḥ
10.6 bhavati tathā

10.7 upagamya

10.8 bho abhyupagatam atra-bhavato bhaginyāḥ paripālanam atra-bhavatyā

yaugandharāyaṇaḥ
10.9 anugṛhīto 'smi tatra-bhavatyā
10.10 vatse upasarpā^trabhavatīm

vāsavadattā
10.11 ātmagatam

10.12 gaī
10.13 esā gacchāmi manda-bhāā
10.12b gatiḥ
10.13b eṣā gacchāmi manda-bhāgā

padmāvatī
10.14 bhodu bhodu
10.15 attaṇīā dāṇiṃ saṃvuttā
10.14b bhavatu bhavatu
10.15b ātmīye^dānīṃ saṃvṛttā

tāpasī
10.16 īdisī se āidī iyaṃ vi rāa-dāria tti takkemi
10.16b īdṛśy asyā ākṛtiḥ iyam api rāja-dārike^ti tarkayāmi

ceṭī
10.17 suṭṭhu ayyā bhaṇādi
10.18 ahaṃ vi aṇuhūda-suha tti pekkhāmi
10.17b suṣṭhu āryā bhaṇati
10.18b aham apy anubhūta-sukhe^ti paśyāmi

yaugandharāyaṇaḥ
10.19 ātmagatam

10.20 hanta bhoḥ ardham avasitaṃ bhārasya
10.21 yathā mantribhiḥ saha samarthitam tathā pariṇamati
10.22 tataḥ pratiṣṭhite svāmini tatra-bhavatīm upanayato me ihā^tra-bhavatī magadha-rāja-putrī viśvāsa-sthānaṃ bhaviṣyati
10.23 kutaḥ

11
padmāvatī nara-pater mahiṣī bhavitrī
dṛṣṭā vipattir atha yaiḥ prathamaṃ pradiṣṭā
tat pratyayāt kṛtam idaṃ na hi siddha-vākyāny
utkramya gacchati vidhiḥ su-parīkṣitāni


11.1 tataḥ praviśati brahmacārī

brahmacārī
11.2 ūrdhvam avalokya

11.3 sthito madhyā^hnaḥ
11.4 dṛḍham asmi pariśrāntaḥ
11.5 atha kasmin pradeśe viśramayiṣye

11.6 parikramya

11.7 bhavatu dṛṣṭam
11.8 abhitas tapo-vanena bhavitavyam
11.9 tathā hi

12
visrabdhaṃ hariṇāś caranty a-cakitā deśā^gata-pratyayā
vṛkṣāḥ puṣpa-phalaiḥ samṛddha-viṭapāḥ sarve dayā-rakṣitāḥ
bhūyiṣṭhaṃ kapilāni go-kula-dhanāny a-kṣetravatyo diśo
niḥ-sandigdham idaṃ tapo-vanam ayaṃ dhūmo hi bahv-āśrayaḥ

12.1 yāvat praviśāmi

12.2 praviśya

12.3 aye āśrama-viruddhaḥ khalv eṣa janaḥ

12.4 anyato vilokya

12.5 athavā tapasvi-jano 'py atra
12.6 nirdoṣam upasarpaṇam
12.7 aye strī-janaḥ

kāñcukīyaḥ
12.8 svairaṃ svairaṃ praviśatu bhavān
12.9 sarva-jana-sādhāraṇam āśrama-padaṃ nāma

vāsavadattā
12.10 haṃ
12.10b haṃ

padmāvatī
12.11 ammo para-purusa-daṃsaṇaṃ pariharadi ayyā
12.12 bhodu su-parivāḷaṇīo khu maṇ-ṇāso
12.11b ammo para-puruṣa-darśanaṃ pariharaty āryā
12.12b bhavatu su-paripālanīyaḥ khalu man-nyāsaḥ

kāñcukīyaḥ
12.13 bhoḥ pūrvaṃ praviṣṭāḥ smaḥ
12.14 pratigṛhyatām atithi-sat-kāraḥ

brahmacārī
12.15 ācamya

12.16 bhavatu bhavatu
12.17 nivṛtta-pariśramo 'smi

yaugandharāyaṇaḥ
12.18 bhoḥ kuta āgamyate
12.19 kva gantavyam
12.20 kvā^dhiṣṭhānam āryasya

brahmacārī
12.21 bhoḥ śrūyatām
12.22 rāja-gṛhato 'smi
12.23 śruti-viśeṣaṇā^rthaṃ vatsa-bhūmau lāvāṇakaṃ nāma grāmas tatro^ṣitavān asmi

vāsavadattā
12.24 ātmagatam

12.25 ḷāvāṇaaṃ ṇāma
12.26 ḷāvāṇaa-saṃkittaṇeṇa puṇo ṇavī-kido via me sandāvo
12.25b lāvāṇakaṃ nāma
12.26b lāvāṇaka-saṅkīrtanena punar navī-kṛta iva me santāpaḥ

yaugandharāyaṇaḥ
12.27 atha parisamāptā vidyā

brahmacārī
12.28 na khalu tāvat

yaugandharāyaṇaḥ
12.29 yady an-avasitā vidyā kim āgamana-prayojanam

brahmacārī
12.30 tatra khalv ati-dāruṇaṃ vyasanaṃ saṃvṛttam

yaugandharāyaṇaḥ
12.31 katham iva

brahmacārī
12.32 tatro^dayano nāma rājā prativasati

yaugandharāyaṇaḥ
12.33 śrūyate tatra-bhavān udayanaḥ
12.34 kiṃ saḥ

brahmacārī
12.35 tasyāvanti-rāja-putrī vāsavadattā nāma patnī dṛḍham abhipretā kila

yaugandharāyaṇaḥ
12.36 bhavitavyam
12.37 tatas tataḥ

brahmacārī
12.38 tatas tasmin mṛgayā-niṣkrānte rājani grāma-dāhena dagdhā

vāsavadattā
12.39 ātmagatam

12.40 aḷiaṃ aḷiaṃ khu edaṃ
12.41 jīvāmi manda-bhāā
12.40b alīkam alīkam khalu etat
12.41b jīvāmi manda-bhāgā

yaugandharāyaṇaḥ
12.42 tatas tataḥ

brahmacārī
12.43 tatas tām abhyavapattu-kāmo yaugandharāyaṇo nāma sacivas tasminn evā^gnau patitaḥ

yaugandharāyaṇaḥ
12.44 satyaṃ patita iti
12.45 tatas tataḥ

brahmacārī
12.46 tataḥ pratinivṛtto rājā tad-vṛttāntaṃ śrutvā tayor viyoga-janita-santāpas tasminn evā^gnau prāṇān parityaktu-kāmo 'mātyair mahatā yatnena vāritaḥ

vāsavadattā
12.47 ātmagatam

12.48 jāṇāmi jāṇāmi ayya-'uttassa mai ^ṇukkosattaṇaṃ
12.48b jānāmi jānāmy ārya-putrasya mayi ^nukrośatvam

yaugandharāyaṇaḥ
12.49 tatas tataḥ

brahmacārī
12.50 tatas tasyāḥ śarīro^pabhuktāni dagdha-śeṣāṇy ābharaṇāni pariṣvajya rājā moham upagataḥ

sarve
12.51

vāsavadattā
12.52 svagatam

12.53 sa-kāmo dāṇiṃ ayya-joandharāaṇo hodu
12.53b sa-kāma idānīm ārya-yaugandharāyaṇo bhavatu

ceṭī
12.54 bhaṭṭi-dārie rodidi khu iaṃ ayyā
12.54b bhartṛ-dārike roditi khalv iyam āryā

padmāvatī
12.55 ^ṇukkosāe hodavvaṃ
12.55b ^nukrośayā bhavitavyam

yaugandharāyaṇaḥ
12.56 atha kim atha kim
12.57 prakṛtyā sānukrośā me bhaginī
12.58 tatas tataḥ

brahmacārī
12.59 tataḥ śanaiḥ śanaiḥ pratilabdha-saṃjñaḥ saṃvṛttaḥ

padmāvatī
12.60 diṭṭhiā dharai
12.61 mohaṃ gado tti suṇia suṇṇaṃ via me hiaam
12.60b diṣṭyā dhriyate
12.61b mohaṃ gata iti śrutvā śūnyam iva me hṛdayam

yaugandharāyaṇaḥ
12.62 tatas tataḥ

brahmacārī
12.63 tataḥ sa rājā mahī-tala-parisarpaṇa-pāṃsu-pāṭala-śarīraḥ sahaso^tthāya vāsavadatte avanti-rāja-putri priye priya-śiṣye iti kim api bahu pralapitavān
12.64 kiṃ bahunā

13
nai^ve^dānīṃ tāḍṛśāś cakravākā
nai^^py anye strī-viśesair viyuktāḥ
dhanyā strī yāṃ tathā vetti bhartā
bhartṛ-snehāt hi dagdhā^py adagdhā

yaugandharāyaṇaḥ
13.1 atha bhoḥ taṃ tu paryavasthāpayituṃ na kaścid yatnavān amātyaḥ

brahmacārī
13.2 asti rumaṇvān nāmā^mātyo dṛḍhaṃ prayatnavāṃs tatra-bhavantaṃ paryavasthāpayitum
13.3 sa hi

14
an-āhāre tulyaḥ pratata-rudita-kṣāma-vadanaḥ
śarīre saṃskāraṃ nṛ-pati-sama-duḥkhaṃ parivahan
divā rātrau paricarati yatnair nara-patiṃ
nṛpaḥ prāṇān sadyas tyajati yadi tasyā^py uparamaḥ

vāsavadattā
14.1 ātmagatam

14.2 diṭṭhiā suṇikkhitto dāṇīṃ ayyautto
14.2b diṣṭyā sunikṣipta idānīm āryaputraḥ

yaugandharāyaṇaḥ
14.3 ātmagatam

14.4 aho mahad-bhāram udvahati rumaṇvān
14.5 kutaḥ

15
sa-viśramo hy ayaṃ bhāraḥ
prasaktas tasya tu śramaḥ
tasmin sarvam adhīnaṃ hi
yatrā^dhīno narā^dhipaḥ

15.1 prakāśam

15.2 atha bhoḥ paryavasthāpita idānīṃ sa rājā

brahmacārī
15.3 tad idānīṃ na jāne
15.4 iha tayā saha hasitam iha tayā saha kathitam iha tayā saha paryuṣitam iha tayā saha kupitam iha tayā saha śayitam ity evaṃ taṃ vilapantaṃ rājānam amātyair mahatā yatnena tasmād grāmād gṛhītvā^pakrāntam
15.5 tato niṣkrānte rājani proṣita-nakṣatra-candram iva nabho 'ramaṇīyaḥ saṃvṛttaḥ sa grāmaḥ
15.6 tato 'ham api nirgato 'smi

tāpasī
15.7 so khu guṇavanto ṇāma rāā jo āantueṇa vi imiṇā evvaṃ pasaṃsīadi
15.7b sa khalu guṇavān nāma rājā ya āgantukenā^py anenai^vaṃ praśasyate

ceṭī
15.8 bhaṭṭi-dārie kiṃ ṇu khu avarā itthiā tassa hatthaṃ gamissadi
15.8b bhartṛ-dārike kin nu khalv aparā strī tasya hastaṃ gamiṣyati

padmāvatī
15.9 ātmagatam

15.10 mama hiaeṇa evva saha mantidaṃ
15.10b mama hṛdayenai^va saha mantritam

brahmacārī
15.11 āpṛcchāmi bhavantau
15.12 gacchāmas tāvat

ubhau
15.13 gamyatām artha-siddhaye

brahmacārī
15.14 tathā^stu


15.15 niṣkrāntaḥ

yaugandharāyaṇaḥ
15.16 sādhu aham api tatra-bhavatyā^bhyanujñāto gantum icchāmi

kāñcukīyaḥ
15.17 tatra-bhavatyā^bhyanujñāto gantum icchati kila

padmāvatī
15.18 ayyassa bhaiṇiā-ayyeṇa vinā ukkaṇṭhissidi
15.18b āryasya bhagini-kāryeṇa vino^tkaṇṭhiṣyate

yaugandharāyaṇaḥ
15.19 sādhu-jana-hasta-gataiṣā no^tkaṇṭhiṣyati

15.20 kāñcukīyam avalokya

15.21 gacchāmas tāvat

kāñcukīyaḥ
15.22 gacchatu bhavān
15.23 punardarśanāya

yaugandharāyaṇaḥ
15.24 tathā^stu


15.25 niṣkrāntaḥ

kāñcukīyaḥ
15.26 samaya idānīm abhyantaraṃ praveṣṭum

padmāvatī
15.27 ayye vandāmi
15.27b ārye vande

tāpasī
15.28 jāde tava sadisaṃ bhattāraṃ ḷabhehi
15.28b jāte tava sadṛśaṃ bhartāraṃ labhasva

vāsavadattā
15.29 ayye vandāmi dāva ahaṃ
15.29b ārye vande tāvad aham

tāpasī
15.30 tuvaṃ pi aireṇa bhattāraṃ samāsādehi
15.30b tvam apy acireṇa bhartāraṃ samāsādaya

vāsavadattā
15.31 aṇuggahīda 'hmi
15.31b anugṛhītā^smi

kāñcukīyaḥ
15.32 tad āgamyatām
15.33 ita ito bhavati
15.34 samprati hi

16
kha- vāso^petāḥ salilam avagāḍho muni-janaḥ
pradīpto 'gnir bhāti pravicarati dhūmo muni-vanam
paribhraṣṭo dūrād ravir api ca saṃkṣipta-kiraṇo
rathaṃ vyāvartyā^sau praviśati śanair asta-śikharam


16.1 niṣkrāntāḥ sarve

prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn