[Home]

cārudattam

atha caturtho 'ṅkaḥ


0.1 [4.135.b.]tataḥ praviśati so^tkaṇṭhā vasantasenā citra-phalakām ādāya vartikā-karaṇḍa-hastā ceṭī ca

gaṇikā
0.2 hañje pekkhasi sariso tassa jaṇassa
0.2b hañje paśyasi sadṛśas tasya janasya

ceṭī
0.3 ajjue tassiṃ hatthi-vimadda-koḷāhaḷe bahumāṇa-payyatthāe diṭṭhīe dūrado diṭṭho so bhaṭṭi-dārao īdiso evva
0.3b ajjuke tasmin hasti-vimarda-kolāhale bahumāna-paryastayā dṛṣṭyā dūrato dṛṣṭaḥ sa bhartṛ-dāraka īdṛśa eva

gaṇikā
0.4 tumaṃ dāva dakkho vesa-vāsa-jaṇo tti [22848.82.b.]jaṇa-vādaṃ pūraantī aḷiaaṃ bhaṇāsi
0.4b tvaṃ tāvad dakṣo veśa-vāsa-jana iti jana-vādaṃ pūrayanty alīkaṃ bhaṇasi

ceṭī
0.5 kiṃ edaṃ vesa-vāsa-jaṇo savvo dakkhiṇo hoi tti
0.6 pekkhadu ajjuā campaā^rāme picumandā jāanti
0.7 ādi-sarisa tti mama hiaaṃ ahiramadi
0.8 paramā^tthado evva pasaṃsīadi ṇaṃ kāmadevo
0.5b kim etad veśa-vāsa-janaḥ sarvo dakṣiṇo bhavatī^ti
0.6b paśyatv ajjukā campakā^rāme picumandā jāyante
0.7b ati-sadṛśa iti mama hṛdayam abhiramate
0.8b paramā^rtha eva praśasyate nanu kāmadevaḥ

gaṇikā
0.9 hañje sahī-jaṇeṇa avahasaṇīattaṇaṃ attaṇo pariharāmi
0.9b hañje sakhī-janenā^pahasanīyatvam ātmanaḥ pariharāmi

ceṭī
0.10 edaṃ jujjai
0.11 sahī-jaṇa-sa-pattio gaṇiā-jaṇo ṇāma
0.10b etad yucyate
0.11b sakhī-jana-sa-patnīko gaṇikā-jano nāma


0.12 tataḥ praviśaty ābharaṇa-hastā^parā ceṭī

ceṭī
0.13 suhaṃ ajjuāe
0.13b sukham ajjukāyāḥ

gaṇikā
0.14 hañje sāadaṃ de
0.14b hañje svāgataṃ te

ceṭī
0.15 ajjue attā āṇavedi idaṃ duvāraṃ paviṭṭhaṃ pokkharaṃ uvāvattidaṃ pavahaṇaṃ
0.16 tuvaramāṇa-maṇḍaṇā [4.137.a.]gahīdā^vauṇṭhaṇā āacchadu tti
0.17 iha aḷaṅkāraṃ aḷaṅkaredu ajjuā
0.15b ajjuke ambā^jñāpajati idaṃ dvāraṃ praviṣṭaṃ pauṣkaram upāvṛttitaṃ pravahaṇam
0.16b tat tvaramāṇa-maṇḍanā gṛhītā^vaguṇṭhanā^gacchatv iti
0.17b ihā^laṅkāram alaṅkarotv ajjukā

gaṇikā
0.18 kiṃ ayya-cārudatto maṇḍaissidi
0.18b kim ārya-cārudatto maṇḍayiṣyati

ceṭī
0.19 ṇahi jeṇa aḷaṅkāro pesido so rāa-sāḷo saṇṭhāṇo
0.19b nahi yenā^laṅkāraḥ preṣitaḥ saḥ rāja-syālaḥ saṃsthānaḥ

gaṇikā
0.20 avehi aviṇīde
0.20b apehy avinīte

ceṭī
0.21 pasīdadu pasīdadu ajjuā
0.22 sandesaṃ khu ahaṃ mantemi
0.21b prasīdatu prasīdatv ajjukā
0.22b sandeśaṃ khalv ahaṃ mantraye

0.23 pādayoḥ patati

gaṇikā
0.24 uṭṭhehi uṭṭhehi
0.25 ku-sandesaṃ asūāmi ṇa tuvaṃ
0.24b uttiṣṭho^ttiṣṭha
0.25b ku-sandeśam asūyāmi na tvām

ceṭī
0.26 kiṃ ahaṃ attaṃ bhaṇāmi
0.26b kim aham ambāṃ bhaṇāmi

gaṇikā
0.27 bhaṇehi attaṃ jadā ayya-cārudatto abhisāraidavvo tadā maṇḍemi tti
0.27b bhanā^mbāṃ yad ārya-cārudatto 'bhisārayitavyas tadā maṇḍayāmī^ti

ceṭī
0.28 taha
0.28b tathā

0.29 niṣkrāntā


0.30 tataḥ praviśati sajjalakaḥ

sajjalakaḥ

1
kṛtvā niśāyāṃ vacanīya-doṣaṃ nidrāṃ ca hitvā timiraṃ bhayaṃ ca
sa eva sūryo^daya-manda-vīryaḥ śanair divā-candra ivā^smi bhītaḥ

1.1 diṣṭyā karmā^nte prabhātam
1.2 yāvad idānīṃ [834.327.a.]vasantasenāyāḥ paricārikāyā madanikāyā niṣkrayā^rthaṃ maye^daṃ kṛtam [4.137.b.]

1.3 parikramya

1.4 idaṃ vasantasenāyā gṛham
1.5 yāvat praviśāmi

1.6 praviṣya

1.7 kiṃ nu khalv abhyantara-sthā madanikā
1.8 atha pūrvā^hṇe gaṇikānām abhyantare sānnidhyam
1.9 atas tatrai^va tayā bhavitavyam
1.10 yāvac chabdāpayāmi
1.11 madanike madanike

ceṭī
1.12 ākarṇya

1.13 sajjaḷaassa via saro
1.14 vāvudā ajjuā
1.15 upasappissaṃ
1.13b sajjalakasye^va svaraḥ
1.14b vyāpṛtā^jjukā
1.15b tad upasarpiṣyāmi

1.16 upagamya

1.17 ia 'hmi
1.17b iyam asmi

sajjalakaḥ
1.18 itas tāvad

ceṭī
1.19 kiṃ tuvaṃ saṅkida-vaṇṇo via
1.19b kiṃ tvaṃ śaṅkita-varṇa iva

sajjalakaḥ
1.20 na khalu kiñ-cit kathayitu-kāmaḥ

gaṇikā
1.21 hañje imaṃ citta-phaḷaaṃ saaṇīe ṭṭhāvehi
1.21b hañje idaṃ citra-phalakaṃ śayanīye sthāpaya

1.22 vilokya

1.23 kahiṃ gaā hadā^
1.24 aha va a-dūra-gaāe hodavvaṃ
1.25 jāva ṇaṃ pekkhissaṃ
1.23b kutra gatā hatā^śā
1.24b atha a-dūra-gatayā bhavitavyam
1.25b yāvad enāṃ prekṣiṣye

1.26 parikramyā^valokya

1.27 ammo iaṃ adi-siṇiddhāe diṭṭhīe keṇa vi maṇusseṇa pibantī via saha mantaantī ciṭṭhai
1.28 takkemi [22848.84.a.]eso jo ko vi kkaeṇa maṃ yācedi
1.27b ammo iyaṃ ^ti-snigdhayā dṛṣṭyā kenā^pi manuṣyeṇa pibantī^va saha mantrayamāṇā tiṣṭhati
1.28b tarkayāmy eṣa yaḥ ko 'pi krayeṇa māṃ yācate

sajjalakaḥ
1.29 śrūyatāṃ rahasyam

gaṇikā
1.30 a-juttaṃ para-rahassaṃ soduṃ ahaṃ gamissaṃ
1.30b a-yuktaṃ para-rahasyaṃ śrotum ahaṃ gamiṣyāmi

sajjalakaḥ
1.31 api vasantasenā

1.32 ity ardho^kte

gaṇikā
1.33 ahaṃ ahiidā edāaṃ kahāaṃ
1.34 hodu suṇissaṃ dāva bhavissadi
1.33b aham adhikṛtai^tasyāṃ kathāyām
1.34b bhavatu śroṣyāmi tāvad bhaviṣyati

1.35 punaḥ pratinivṛtya sthitā

sajjalakaḥ
1.36 kiṃ dāsyati tvāṃ niṣkrayeṇa

gaṇikā
1.37 so evva eso
1.38 hodu suṇissaṃ
1.37b sa evai^ṣaḥ
1.38b bhavatu śroṣyāmi

ceṭī
1.39 sajjaḷaa mama ppadāṇaṃ puḍhamaṃ eva [4.140.a.]ajjuāe uttaṃ
1.39b sajjalaka mama pradānaṃ prathamam evā^jjukayo^ktam

sajjalakaḥ
1.40 tena ^mam asyai prayaccha evaṃ vaktavyā ca

2
ayaṃ tava śarīrasya pramāṇād iva nirmitaḥ
a-prakāśyo hy alaṅkāro mat-snehād dhāryatām iti

ceṭī
2.1 pekkhāmi dāva
2.1b paśyāmi tāvat

sajjalakaḥ
2.2 gṛhyatām

2.3 darśayati

ceṭī
2.4 diṭṭha-puruvo via aaṃ aḷaṅkāro
2.4b dṛṣṭa-pūrva ivā^yam alaṅkāraḥ

gaṇikā
2.5 mamakerao via aaṃ aḷaṅkāro
2.5b madīya ivā^yam alaṅkāraḥ

ceṭī
2.6 bhaṇāhi bhaṇāhi
2.7 ko imassa āamo
2.6b bhaṇa bhaṇa
2.7b ko 'syā^gamaḥ

sajjalakaḥ
2.8 tvat-snehāt sāhasaṃ kṛtam

ubhe
2.9 haṃ sāhasio
2.9b haṃ sāhasikaḥ

ceṭī
2.10 ātma-gatam

2.11 ā ajjuāe khu imassa āidī kamma-dāruṇadāe uvveaṇīā saṃvuttā
2.11b ā ajjukāyāḥ khalv asyā^kṛtiḥ karma-dāruṇatayo^dvejanīyā saṃvṛttā

2.12 prakāśam

2.13 haddhi mama kide ubhaaṃ saṃsaidaṃ saṃvuttaṃ tava sarīraṃ cārittaṃ ca
2.13b hādhig mama kṛte ubhayaṃ saṃśayitaṃ saṃvṛttaṃ tava śarīraṃ cāritraṃ ca

sajjalakaḥ
2.14 unmattike sāhase khalu śrīr vasati

ceṭī
2.15 a-paṇḍido khu si
2.16 ko hi ṇāma jīvideṇa sarīraṃ vikkīṇissadi
2.17 aha kassa gehe iaṃ vissāsa-vañcaṇā kidā
2.15b a-paṇḍitaḥ khalv asi
2.16b ko hi nāma jīvitena śarīraṃ vikreṣyati
2.17b atha kasya gehe iyaṃ viśvāsa-vañcanā kṛtā

sajjalakaḥ
2.18 yathā prabhāte mayā śrutaṃ śreṣṭhi-catvare prativasati sārthavāha-putraś cārudatto nāma [834.327.b.]

ubhe
2.19 hum

sajjalakaḥ
2.20 ayi

3
viṣāda-srasta-sarvā^ṅgī sambhramo^tphulla-locanā
mṛgī^va śara-viddhā^ṅgī kampase ^nukampase

ceṭī
3.1 saccaṃ bhaṇāhi
3.2 satthavāha-kuḷe sāhasaṃ karanteṇa tue ko-cci kuḷa-vutto [4.140.b.]sattheṇa atthi parikkhado vāvādido
3.1b satyaṃ bhaṇa
3.2b sārthavāha-kule sāhasaṃ kurvatā tvayā kaś-cit kula-putraḥ śastreṇā^sti parikṣato vyāpādito

gaṇikā
3.3 suṭṭhu mae vi pucchidavvaṃ edāe pucchidaṃ
3.3b suṣṭhu mayā^pi praṣṭavyam etayā pṛṣṭam

sajjalakaḥ
3.4 madanike etāvat kiṃ na paryāptaṃ dvitīyam apy a-kāryaṃ kariṣyāmi
3.5 na khalv atra śastreṇa kaś-cit parikṣato vyāpādito

ceṭī
3.6 sajjaḷaa saccaṃ
3.6b sajjalaka satyam

sajjalakaḥ
3.7 satyam

ceṭī
3.8 sāhu sajjaḷaa piaṃ me
3.8b sādhu sajjalaka priyaṃ me

sajjalakaḥ
3.9 kiṃ kiṃ priyam ity āha
3.10 īdṛśaṃ madanike

4
tvat-sneha-baddha-hṛdayo hi karomy a-kāryaṃ
santuṣṭa-pūrva-puruṣe 'pi kule prasūtaḥ
rakṣāmi manmatha-gṛhītam idaṃ śarīraṃ
mitraṃ ca māṃ vyapadiśasy aparaṃ ca yāsi

ceṭī
4.1 sajjaḷaa suṇāhi
4.2 ajjuāe aaṃ aḷaṅkāro
4.1b sajjalaka śṛṇu
4.2b ajjukāyā ayam alaṅkāraḥ

4.3 karṇe

4.4 evaṃ via
4.4b evam iva

sajjalakaḥ
4.5 [22848.84.b.]evam

5
a-jñānād mayā pūrvaṃ śākhā patrair viyojitā
chāyā^rthī grīṣma-santaptas tām eva punar āśritaḥ

gaṇikā
5.1 santappadi tti takkemi edeṇa a-kayyaṃ kidaṃ tti
5.1b saṃtapyata iti tarkayāmi etenā^'-kāryaṃ kṛtam iti

sajjalakaḥ
5.2 madanike evaṃ gate kiṃ kartavyam

ceṭī
5.3 tahiṃ eva ṇiyyādehi ṇahi maṇḍaissadi ajjuā
5.3b tatrai^va niryātaya nahi maṇḍayiṣyaty ajjukā

sajjalakaḥ
5.4 athedānīṃ so 'marṣān māṃ cora iti rakṣi-puruṣair grāhayiṣyati ced atra kiṃ kariṣyāmi

ceṭī
5.5 bhāāhi bhāāhi
5.6 kuḷa-vutto khu so guṇāṇaṃ paritussadi
5.5b bibhīhi bibhīhi
5.6b kula-putraḥ khalu sa guṇānāṃ parituṣyati

gaṇikā
5.7 sāhu bhadde a-vattavvā^si aḷaṅkidā via edeṇa [4.143.a.]vaaṇeṇa
5.7b sādhu bhadre a-vaktavyā^si alaṅkṛte^vai^tena vacanena

sajjalakaḥ
5.8 sarvathā na śakṣyāmy ahaṃ tatra gantum

ceṭī
5.9 aaṃ aṇṇo uvāo
5.9b ayam anya upāyaḥ

gaṇikā
5.10 ede guṇā vesa-vāsassa
5.10b ete guṇā veśa-vāsasya

sajjalakaḥ
5.11 ko 'nya upāyaḥ

ceṭī
5.12 ṇaṃ tava rūpa-ññā ajjuā avi satthavāha-putto a
5.12b nanu tava rūpa-jñā^jjukā^pi sārthavāha-putraś ca

sajjalakaḥ
5.13 na khalu

ceṭī
5.14 teṇa hi imaṃ dāva aḷaṅkāraṃ tassa satthavāha-puttassa vaaṇādo ajjuāe ṇiyyādehi
5.15 evaṃ ca kide tuvaṃ rakkhido so ayyo a a-ṇivviṇṇo bhavissadi [834.329.a.]
5.16 ahaṃ ca pīḍidā ṇa bhavissaṃ
5.17 ādu ajjuaṃ ca puṇo vañcia puṇo evva dāsa-bhāvo bhave
5.14b tena ^maṃ tāvad alaṅkāraṃ tasya sārthavāha-putrasya vacanād ajjukāyai niryātaya
5.15b evaṃ ca kṛte tvaṃ rakṣitaḥ sa āryaś ^'-nirviṇṇo bhaviṣyati
5.16b ahaṃ ca pīḍitā na bhaviṣyāmi
5.17b athavā ajjukāṃ ca punar vañcayitvā punar eva dāsa-bhāvo bhavet

sajjalakaḥ
5.18 madanike prīto 'smi

gaṇikā
5.19 bhodu abbhantaraṃ pavisia uvavisāmi
5.19b bhavatv abhyantaraṃ praviśyo^paviśāmi

5.20 tathā karoti

ceṭī
5.21 sajjaḷaa āaccha kāma-deva-'uḷe maṃ paḍivāḷehi
5.22 ahaṃ osaraṃ jāṇia ajjuāe ṇivedemi
5.21b sajjalaka āgaccha kāma-deva-kule māṃ pratipālaya
5.22b aham avasaraṃ jñātvā^jjukāyai nivedayāmi

sajjalakaḥ
5.23 bāḍham

5.24 niṣkrāntaḥ

5.25 tataḥ praviṣaty aparā ceṭī

ceṭī
5.26 suhaṃ ajjuāe
5.27 eso satthavāha-puttassa saāsādo ko-cci bahmaṇo āado ajjuaṃ pekkhiduṃ
5.26b sukham ajjukāyāḥ
5.27b eṣa sārthavāha-putrasya sakāśāt kaś-cit brāhmaṇa āgato 'jjukāṃ draṣṭum

gaṇikā
5.28 sādaram

5.29 gaccha sigghaṃ pavesehi ṇaṃ
5.29b gaccha śīghraṃ praveśayai^nam

ceṭī
5.30 taha
5.30b tathā

5.31 upasṛtya

5.32 edu edu ayyo
5.32b etv etv āryaḥ


5.33 praviśya

vidūṣakaḥ
5.34 sarvato vilokya

5.35 aho gaṇiā-vāḍassa sassirīadā
5.36 ṇāṇā-paṭṭaṇa-samāgadehi [4.143.b.]āāmiehi putaā vāīanti
5.37 saṃojaanti a āhāra-ppaārāṇi
5.38 vīṇā vādīanti
5.39 suvaṇṇa-ārā aḷaṅkāra-ppaārāṇi ādareṇa jojaanti
5.35b aho gaṇikā-vāṭasya saśrīkatā
5.36b nānā-paṭṭana-samāgatair āgamikaiḥ pustakāni vācyante
5.37b saṃyojyante ^hāra-prakārāḥ
5.38b vīṇā vādyante
5.39b suvarṇa-kārā alaṅkāra-prakārān ādareṇa yojayanti

ceṭī
5.40 esā ajjuā
5.41 uvasappadu ayyo
5.40b eṣā^jjukā
5.41b upasarpatv āryaḥ

vidūṣakaḥ
5.42 upagamya

5.43 sotthi hodīe
5.43b svasti bhavatyai

gaṇikā
5.44 sāadaṃ [22848.86.a.]ayyassa
5.45 hañje āsaṇaṃ ayyassa pādo^daaṃ ca
5.44b svāgatam āryasya
5.45b hañje āsanam āryasya pādo^dakaṃ ca

vidūṣakaḥ
5.46 ātmagatam

5.47 savvaṃ āṇedu vajjia bhoaṇaṃ
5.47b sarvam ānayatu varjayitvā bhojanam

ceṭī
5.48 jaṃ ajjuā āṇavedi
5.48b yad ajjukā^jñāpayati

5.49 āsanaṃ dadāti pādo^dakaṃ ca

vidūṣakaḥ
5.50 upaviśya

5.51 paḍicchadu āsaṇaṃ bhodī
5.52 ahaṃ kiñ-ci bhaṇiduṃ āado
5.51b pratīcchatv āsanaṃ bhavatī
5.52b ahaṃ kiñ-cid bhaṇitum āgataḥ

gaṇikā
5.53 upaviśya

5.54 avahidā hmi
5.54b avahitā^smi

vidūṣakaḥ
5.55 kettiamattaṃ khu tassa aḷaṅkārassa muḷḷa-ppamāṇaṃ
5.55b kiyanmātraṃ khalu tasyā^laṅkārasya mūlya-pramāṇam

gaṇikā
5.56 kiṃṇimittaṃ khu ayyo pucchadi
5.56b kinnimittaṃ khalv āryaḥ pṛcchati

vidūṣakaḥ
5.57 suṇādu bhodī
5.58 tatta-hodo cārudattassa guṇa-ppaccāaṇa-ṇimittaṃ khu tue aḷaṅkāro tahiṃ ṇikkhitto
5.59 so teṇa jūde hārido
5.57b śṛṇotu bhavatī
5.58b tatra-bhavataś cārudattasya guṇa-pratyāyana-nimittaṃ khalu tvayā^laṅkāras tasmin nikṣiptaḥ
5.59b sa tena dyūte hāritaḥ

gaṇikā
5.60 jūde
5.61 jujjai
5.62 tado tado
5.60b dyūte
5.61b yujyate
5.62b tatas tataḥ

vidūṣakaḥ
5.63 tado tassa aḷaṅkārassa muḷḷa-bhūdaṃ imaṃ muttāvaḷiṃ paḍicchadu bhodī
5.63b tatas tasyā^laṅkārasya mūlya-bhūtām imāṃ muktāvalīṃ pratīcchatu bhavatī

gaṇikā
5.64 ātmagatam

5.65 dhik khu gaṇiābhāvaṃ
5.66 ḷuddhatti maṃ tuḷaadi
5.67 jai ṇa paḍicche so evva doso bhavissadi
5.65b dhik khalu gaṇikābhāvam
5.66b lubdheti māṃ tulayati
5.67b yadi na pratīcchāmi sa eva doṣo bhaviṣyati

5.68 prakāśam

5.69 āṇedu ayyo
5.69b ānayatv āryaḥ

vidūṣakaḥ
5.70 idaṃ gahṇadu bhodī
5.70b idaṃ gṛhṇātu bhavatī

gaṇikā
5.71 gṛhītvā

5.72 paḍicchidaṃ tae tti ayyo ṇivededu
5.72b pratīṣṭaṃ tayā 'ty āryo nivedayatu

vidūṣakaḥ
5.73 ātmagatam

5.74 ko vi uvaāro vi ṇa edāe bhaṇido [4.144.a.]
5.74b ko 'py upacāro 'pi nai^tayā bhaṇitaḥ

5.75 prakāśam

5.76 evaṃ hodu
5.76b evaṃ bhavatu

5.77 dattvā niṣkrāntaḥ

gaṇikā
5.78 sāhu cārudatta sāhu
5.79 bhāadhea-parivuttadāe dasāe māṇāva-māṇaṃ rakkhidaṃ
5.78b sādhu cārudatta sādhu
5.79b bhāgadheya-parivṛttatāyāṃ daśāyāṃ mānāva-mānaṃ rakṣitam


5.80 praviśya

madanikā
5.81 ajjue satthavāha-puttassa saāsādo kocci maṇusso āado icchai ajjuaṃ pekkhiuṃ
5.81b ajjuke sārthavāha-putrasya sakāśāt kaścid manuṣya āgata icchaty ajjukāṃ draṣṭum

gaṇikā
5.82 kiṃ diṭṭha-puruvo ṇava-daṃsaṇo
5.82b kiṃ dṛṣṭa-pūrvo nava-darśano

madanikā
5.83 ajjue ṇahi tassakerao tti me paḍibhādi
5.83b ajjuke nahi tadīya iti me pratibhāti

gaṇikā
5.84 gaccha pavesehi ṇaṃ
5.84b gaccha praveśayai^nam

madanikā
5.85 taha
5.85b tathā

5.86 niṣkrāntā

gaṇikā
5.87 aho ramaṇijjadā ajja divasassa
5.87b aho ramaṇīyatā^dya divasasya


5.88 tataḥ praviśati madanikā sajjalakena saha

sajjalakaḥ
5.89 kaṣṭā khalv ātma-śaṅkā nāma

6
yaḥ kaścic cakita-gatir nirīkṣate māṃ sambhrānto drutam upasarpati sthito
sarvāṃs tulayati doṣato mano me svair doṣair bhavati hi śaṅkito manuṣyaḥ

madanikā
6.1 esā ajjuā
6.2 uvasappadu ayyo
6.1b eṣā^jjukā
6.2b upasarpatv āryaḥ

sajjalakaḥ
6.3 upasṛtya

6.4 sukhaṃ bhavatyai

gaṇikā
6.5 sāadaṃ ayyassa
6.6 hañje āsaṇaṃ dedu ayyassa
6.5b svāgatam āryasya
6.6b hañje āsanaṃ dīyatām āryāya

sajjalakaḥ
6.7 bhavatu bhavatu
6.8 gṛhītam āsanam
6.9 tvaritataram anuṣṭheyaṃ [22848.86.b.]kiñcit kāryam asti

gaṇikā
6.10 evaṃ bhaṇādu ayyo
6.10b evaṃ bhaṇatv āryaḥ

sajjalakaḥ
6.11 ārya-cārudattenā^smi preṣitaḥ yas tāvad alaṅkāro mama haste nikṣiptaḥ sa tv a-saṃbhoga-malinatayā gṛhasyā^sānnidhyāt kauḍumbikānāṃ durārakṣaḥ
6.12 tad gṛhyatām iti

gaṇikā
6.13 imaṃ tassa cārudattassa dedu ayyo
6.13b imaṃ tasmai cārudattāya dadātv āryaḥ

sajjalakaḥ
6.14 bhavati na khalv ahaṃ gacchāmi

gaṇikā
6.15 ahaṃ jāṇāmi tassa gehe sāhasaṃ karia āṇīdo aaṃ aḷaṅkāro
6.16 tassa guṇāṇi aṇukampedu ayyo
6.15b ahaṃ jānāmi tasya gehe sāhasaṃ kṛtvā^nīto 'yam alaṅkāraḥ
6.16b tasya guṇān anukampatām āryaḥ

sajjalakaḥ
6.17 ātmagatam

6.18 kathaṃ vidito 'smy anayā

gaṇikā
6.19 ko ettha pavahaṇaṃ dāva ayyassa
6.19b ko 'tra pravahaṇaṃ tāvad āryasya

madanikā
6.20 ṇemi-saddo via suṇīadi
6.21 āadeṇa pavahaṇeṇa hodavvaṃ
6.20b nemi-śabda iva śrūyate
6.21b āgatena pravahaṇena bhavitavyam

gaṇikā
6.22 svair ābharaṇair madanikām alaṅkṛtya

6.23 āruhadu ayyo ayyāe saha pavahaṇaṃ
6.23b ārohatv ārya āryayā saha pravahaṇam

madanikā
6.24 ajjue kiṃ edaṃ
6.24b ajjuke kim etat

gaṇikā
6.25 mākhu mākhu evaṃ mantia
6.26 ayyā khu 'si dāṇiṃ saṃvuttā
6.27 gahṇadu ayyo
6.25b mākhalu mākhalv evaṃ mantrayitvā
6.26b āryā khalv asī^dānīṃ saṃvṛttā
6.27b gṛhṇātv āryaḥ

6.28 madanikāṃ gṛhītvā sajjalakāya prayacchati

sajjalakaḥ
6.29 ātmagatam

6.30 bhoḥ kadā khalv asyāḥ pratikartavyaṃ bhaviṣyati
6.31 athavā śāntaṃ śāntaṃ pāpam

7
naraḥ pratyupakārā^rthī vipattau labhate phalam
dviṣatām eva kālo 'stu yo 'syā bhavatu tasya


7.1 tayā saha niṣkrāntaḥ sajjalakaḥ

gaṇikā
7.2 caurie
7.2b caturike


7.3 praviśya

ceṭī
7.4 ajjue ia 'hmi
7.4b ajjuke iyam asmi

gaṇikā
7.5 hañje pekkha jāgarantīe mae siviṇo diṭṭho evaṃ
7.5b hañje paśya jāgratyā mayā svapno dṛṣṭa evam

ceṭī
7.6 piaṃ me amudaṃkaṇāḍaaṃ saṃvuttaṃ
7.6b priyaṃ me amṛtāṅkanāṭakaṃ saṃvṛttam

gaṇikā
7.7 [4.145.a.]ehi imaṃ aḷaṅkāraṃ gahṇia ayyacārudattaṃ abhisarissāmo
7.7b mam alaṅkāraṃ gṛhītvā^rya-cārudattam abhisariṣyāvaḥ

ceṭī
7.8 ajjue taha
7.9 edaṃ puṇa abhisāriā-sahāa-bhūdaṃ duddiṇaṃ uṇṇamidaṃ
7.8b ajjuke tathā
7.9b etat punar abhisārikā-sahāya-bhūtaṃ durdinam unnamitam

gaṇikā
7.10 hadāse hu baḍḍhāvehi
7.10b hatāśe khalu vardhaya

ceṭī
7.11 edu edu ajjuā
7.11b etv etv ajjukā


7.12 niṣkrānte

caturtho 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn