[Home]

pratimānāṭakam

atha tṛtīyo 'ṅkaḥ


0.1 tataḥ praviśati sudhākāraḥ

sudhākāraḥ
0.2 sammārjanā^dīni kṛtvā

0.3 bhodu dāṇi kidaṃ ettha kayyaṃ ayya-sambhavaassa āṇattaṃ
0.4 jāva muhuttaṃ suvissaṃ
0.3b bhavatu idānīṃ kṛtam atra kāryam ārya-saṃbhavakasyā^jñaptam
0.4b yāvan muhūrtaṃ svapsyāmi

0.5 svapiti


0.6 praviśya

bhaṭaḥ
0.7 ceṭam upagamya tāḍayitvā

0.8 aṅgho dāsīe-putta kiṃ dāṇi kammaṃ ṇa karesi
0.8b aṅgho dāsyāḥ-putra kim idānīṃ karma na karoṣi

0.9 tāḍayati

sudhākāraḥ
0.10 buddhvā

0.11 tāḷehī maṃ tāḷehi maṃ
0.11b tāḍaya māṃ tāḍaya mām

bhaṭaḥ
0.12 tāḍide tuvaṃ kiṃ karissasi
0.12b tāḍite tvaṃ kiṃ kariṣyasi

sudhākāraḥ
0.13 a-haṇṇassa mama kattavīassa via bāhu-sahassaṃ ṇa 'tthi
0.13b a-dhanyasya mama kārtavīryasye^va bāhu-sahasraṃ ^sti

baṭaḥ
0.14 bāhu-sahasseṇa kiṃ kayyaṃ
0.14b bāhu-sahasreṇa kiṃ kāryam

sudhākāraḥ
0.15 tumaṃ haṇissaṃ
0.15b tvāṃ haniṣyāmi

baṭaḥ
0.16 ehi dāsīe-putta mude muñcissaṃ
0.16b ehi dāsyāḥ-putra mṛte mokṣyāmi

0.17 punar api tāḍayati

sudhākāraḥ
0.18 ruditvā

0.19 sakkaṃ dāṇi bhaṭṭā me avarāhaṃ jāṇiduṃ
0.19b śakyam idānīṃ bhartaḥ me 'parādhaṃ jñātum

bhaṭaḥ
0.20 ṇa 'tthi kiḷa avarāho ṇa 'tthi
0.21 ṇaṃ mae sandiṭṭho bhaṭṭi-dāraassa rāmassa rajja-vibbhaṭṭha-kida-sandāveṇa saggaṃ gadassa bhaṭṭiṇo dasarahassa paḍimā-gehaṃ deṭṭhuṃ ajja kosaḷḷā-puroehi savvehi anteurehi iha āantavvaṃ tti
0.22 ettha dāṇi tue kiṃ kidaṃ
0.20b ^sti kilā^parādho ^sti
0.21b nanu mayā sandiṣṭo bhartu-dārakasya rāmasya rājya-vibhraṣṭa-kṛta-santāpena svargaṃ gatasya bhartur daśarathasya pratimā-gehaṃ draṣṭum adya kausalyā-purogaiḥ sarvair antaḥpurair ihā^gantavyam iti
0.22b atre^dānīṃ tvayā kiṃ kṛtam

sudhākāraḥ
0.23 pekkhadu bhaṭṭā avaṇīda-kavoda-sandāṇaaṃ dāva gabbha-gihaṃ
0.24 soha-vaṇṇaa-datta-candaṇa-pañcā^ṅguḷā bhittīo
0.25 osatta-maḷḷa-dāma-sohīṇi duvārāṇi
0.26 paiṇṇā vāḷuā
0.27 ettha dāṇi mae kiṃ ṇa kidaṃ
0.23b paśyatu bhartā apanīta-kapota-sandānakaṃ tāvad garbha-gṛham
0.24b saudha-varṇaka-datta-candana-pañcā^ṅgulā bhittayaḥ
0.25b avasakta-mālya-dāma-śobhīni dvārāṇi
0.26b prakīrṇā vālukāḥ
0.27b atre^dānīṃ mayā kiṃ na kṛtam

bhaṭaḥ
0.28 jai evaṃ vissattho gaccha
0.29 jāva ahaṃ vi savvaṃ kidaṃ tti amaccassa ṇivedemi
0.28b yady evaṃ viśvasto gaccha
0.29b yāvad aham api sarvaṃ kṛtam ity amātyāya nivedayāmi


0.30 niṣkrāntau

praveśakaḥ


0.31 tataḥ praviśati bharato rathena sūtaś ca

bharataḥ
0.32 ^vegam

0.33 sūta ciraṃ mātula-kula-paricayād a-vijñāta-vṛttānto 'smi
0.34 śrutaṃ mayā dṛḍham a-kalya-śarīro mahārāja iti
0.35 tad ucyatāṃ

1
pitur me ko vyādhiḥ

sūtaḥ

1
hṛdaya-paritāpaḥ khalu mahān

bharataḥ

1
kim āhus taṃ vaidyāḥ

sūtaḥ

1
na khalu bhiṣajas tatra nipuṇāḥ

bharataḥ

1
kim āhāraṃ bhuṅkte śayanam api

sūtaḥ

1
bhūmau niraśanaḥ

bharataḥ

1
kim āśā syād

sūtaḥ

1
daivaṃ

bharataḥ

1
sphurati hṛdayaṃ vāhaya ratham

sūtaḥ
1.1 yad ājñāpayaty āyuṣmān

1.2 rathaṃ vāhayati

bharataḥ
1.3 rathavegaṃ nirūpya

1.4 ahotu khalu ratha-vegaḥ
1.5 ete te

2
drumā dhāvantī^va druta-ratha-gati-kṣīṇa-viṣayā
nadī^vo^dvṛttā^mbur nipatati mahī nemi-vivare
ara-vyaktir naṣṭā sthitam iva javāc cakra-valayaṃ
rajaś ^śvo^ddhūtaṃ patati purato ^nupatati

sūtaḥ
2.1 āyuṣman so^pasnehatayā vṛkṣāṇām abhitaḥ khalv ayodhyayā bhavitavyam

bharataḥ
2.2 ahotukhalu sva-jana-darśano^tsukasya tvaratā me manasaḥ
2.3 samprati hi

3
patitam iva śiraḥ pituḥ pādayoḥ snihyate^^smi rājñā samutthāpitaḥ
tvaritam upagatā iva bhrātaraḥ kledayantī^va mām aśrubhir mātaraḥ
sadṛśa iti mahān iti vyāyataś ce^ti bhṛtyair ivā^haṃ stutaḥ sevayā
parihasitam ivā^tmanas tatra paśyāmi veṣaṃ ca bhāṣā ca saumitriṇā

sūtaḥ
3.1 ātmagatam

3.2 bhoḥ kaṣṭam yad ayam avijñāya mahārāja-vināśam udarke niṣphalām āśāṃ parivahann ayodhyāṃ pravekṣyati kumāraḥ
3.3 jānadbhir apy asmābhir na nivedyate
3.4 kutaḥ

4
pituḥ prāṇa-parityāgaṃ
mātur aiśvarya-lubdhatāṃ
jyeṣṭa-bhrātuḥ pravāsaṃ ca
trīn doṣān ko 'bhidhāsyati


4.1 praviśya

bhaṭaḥ
4.2 jayatu kumāraḥ

bharataḥ
4.3 bhadra kiṃ śatrughno mām abhigataḥ

bhaṭaḥ
4.4 abhigataḥ khalu vartate kumāraḥ
4.5 upādhyāyās tu bhavantam āhuḥ

bharataḥ
4.6 kim iti kim iti

bhaṭaḥ
4.7 eka-nāḍikā^vaśeṣaḥ kṛttikā-viṣayaḥ
4.8 tasmāt pratipannāyām eva rohiṇyām ayodhyāṃ pravekṣyati kumāraḥ

bharataḥ
4.9 bāḍham evam
4.10 na mayā guru-vacanam atikrānta-pūrvam
4.11 gaccha tvam

bhaṭaḥ
4.12 yad ājñāpayati kumāraḥ

4.13 niṣkrāntaḥ

bharataḥ
4.14 atha kasmin pradeśe viśramiṣye
4.15 bhavatu dṛṣṭam
4.16 etasmin vṛkṣā^ntar-āviṣkṛte deva-kule muhūrtaṃ viśramiṣye
4.17 tad ubhayaṃ bhaviṣyati daivata-pūjā viśramaś ca
4.18 atha ca upopaviśya praveṣṭavyāni nagarāṇī^ti sat-samudācāraḥ
4.19 tasmāt sthāpyatāṃ rathaḥ

sūtaḥ
4.20 yad ājñāpayaty āyuṣmān

4.21 rathaṃ sthāpayati

bharataḥ
4.22 rathād avatīrya

4.23 sūta ekānte viśrāmayā^śvān

sūtaḥ
4.24 yad ājñāpayaty āyuṣmān

4.25 niṣkrāntaḥ

bharataḥ
4.26 kiñcid gatvā^valokya

4.27 sādhu-mukta-puṣpa-lājā^viṣkṛtā balayaḥ datta-candana-pañcā^ṅgulā bhittayaḥ avasakta-mālya-dāma-śobhīni dvārāṇi prakīrṇā vālukāḥ
4.28 kinnukhalu pārvaṇo 'yaṃ viśeṣaḥ athavā āhnikam āstikyam
4.29 kasyanukhalu daivatasya sthānaṃ bhaviṣyati
4.30 ne^ha kiñcit praharaṇaṃ dhvajo bahiś-cihnaṃ dṛśyate
4.31 bhavatu praviśya jñāsye

4.32 praviśyā^valokya

4.33 aho kriyā-mādhuryaṃ pāṣāṇānām
4.34 aho bhāva-gatir ākṛtīnām
4.35 daivato^ddiṣṭānām api mānuṣa-viśvāsatā^sāṃ pratimānām
4.36 kinnukhalu catur-daivato 'yaṃ stomaḥ
4.37 athavā yāni tāni bhavantu
4.38 asti tāvan me manasi praharṣaḥ

5
kāmaṃ daivatam ity eva
yuktaṃ namayituṃ śiraḥ
vārṣalas tu praṇāmaḥ syād
a-mantrā^rcita-daivataḥ


5.1 praviśya

devakulikaḥ
5.2 bhoḥ naityakā^vasāne prāṇi-dharmam anutiṣṭhati mayi konukhalv ayam āsāṃ pratimānām alpā^ntarā^kṛtir iva pratimā-gṛhaṃ praviṣṭaḥ
5.3 bhavatu praviśya jñāsye

5.4 praviśati

bharataḥ
5.5 namo 'stu

devakulikaḥ
5.6 na khalu na khalu praṇāmaḥ kāryaḥ

bharataḥ
5.7 tāvad bhoḥ

6
vaktavyaṃ kiñcid asmāsu
viśiṣṭaḥ pratipālyate
kiṃ-kṛtaḥ pratiṣedho 'yaṃ
niyama-prabhaviṣṇutā

devakulikaḥ
6.1 na khalv etaiḥ kāraṇaiḥ pratiṣedhayāmi bhavantam
6.2 kintu daivata-śaṅkayā brāhmaṇa-janasya praṇāmaṃ pariharāmi
6.3 kṣattriyā hy atrabhavantaḥ

bharataḥ
6.4 evam
6.5 kṣattriyā hy atrabhavantaḥ
6.6 atha ke nāmā^trabhavantaḥ

devakulikaḥ
6.7 ikṣvākavaḥ

bharataḥ
6.8 sa-harṣam

6.9 ikṣvākava iti
6.10 ete te 'yodhyā-bhartāraḥ

7
ete te daivatānām asura-pura-vadhe gacchanty abhisarīm
ete te śakra-loke sa-pura-jana-padā yānti sva-sukṛtaiḥ
ete te prāpnuvantaḥ sva-bhuja-bala-jitāṃ kṛtsnāṃ vasumatīm
ete te mṛtyunā ye ciram an-avasitāś chandaṃ mṛgayatā

7.1 bhoh yadṛcchayā khalu mayā mahat phalam āsāditam
7.2 abhidhīyatāṃ kas tāvad atrabhavān

devakulikaḥ
7.3 ayaṃ khalu tāvat sannihita-sarva-ratnasya viśvajito yajñasya pravartayitā prajvalita-dharma-pradīpo dilīpaḥ

bharataḥ
7.4 namo 'stu dharma-parāyaṇāya
7.5 abhidhīyatāṃ kas tāvad atrabhavān

devakulikaḥ
7.6 ayaṃ khalu tāvat saṃveśano^tthāpanayor aneka-brāhmaṇa-jana-sahasra-prayukta-puṇyāha-śabda-ravo raghuḥ

bharataḥ
7.7 aho balavān mṛtyur etām api rakṣām atikrāntaḥ
7.8 namo 'stu brāhmaṇa-janā-vedita-rājya-phalāya
7.9 abhidhīyatāṃ kas tāvad atrabhavān

devakulikaḥ
7.10 ayaṃ khalu tāvat priyā-viyoga-nirveda-parityakta-rājya-bhāro nityā^vabhṛtha-snāna-praśānta-rajā ajaḥ

bharataḥ
7.11 namo 'stu ślāghanīya-paścāt-tāpāya

7.12 daśarathasya pratimām avalokayan paryākulo bhūtvā

7.13 bhoḥ bahumāna-vyakṣiptena manasā suvyaktaṃ ^vadhāritam
7.14 abhidhīyatāṃ kas tāvad atrabhavān

devakulikaḥ
7.15 ayaṃ dilīpaḥ

bharataḥ
7.16 pitṛ-pitāmaho mahārājasya
7.17 tatas tataḥ

devakulikaḥ
7.18 atrabhavān raghuḥ

bharataḥ
7.19 pitāmaho mahārājasya
7.20 tatas tataḥ

devakulikaḥ
7.21 atrabhavān ajaḥ

bharataḥ
7.22 pitā tātasya
7.23 kim iti kim iti

devakulikaḥ
7.24 ayaṃ dilīpaḥ ayaṃ raghuḥ ayam ajaḥ

bharataḥ
7.25 bhavantaṃ kiñcit pṛcchāmi
7.26 dharamāṇānām api pratimāḥ sthāpyante

devakulikaḥ
7.27 na khalu atikrāntānām eva

bharataḥ
7.28 tena hy āpṛcche bhavantam

devakulikaḥ
7.29 tiṣṭha

8
yena prāṇāś ca rājyaṃ ca
strī-śulkā^rthe visarjitāḥ
imāṃ daśarathasya tvaṃ
pratimāṃ kiṃ na pṛcchase

bharataḥ
8.1 tāta

8.2 mūrchitaḥ patati
8.3 punaḥ pratyāgatya

9
hṛdaya bhava sa-kāmaṃ yat-kṛte śaṅkase tvaṃ
śṛṇu pitṛ-nidhanaṃ te gaccha dhairyaṃ ca tāvat
spṛśati tu yadi nīco mām ayaṃ śulka-śabdas tv atha ca bhavati satyaṃ yatra deho viśodhyaḥ

9.1 ārya

devakulikaḥ
9.2 ārye^ti ikṣvāku-kulā^lāpaḥ khalv ayam

9.3 kaccit kaikeyī-puttro bharato bhavān nanu

bharataḥ
9.4 atha kim atha kim
9.5 daśaratha-puttro bharato 'smi na kaikeyyāḥ

devakulikaḥ
9.6 tena hy āpṛcche bhavantam

bharataḥ
9.7 tiṣṭha
9.8 śeṣam abhidhīyatām

devakulikaḥ
9.9 gatiḥ
9.10 śrūyatām uparatas tatrabhavān daśarathaḥ
9.11 sītā-lakṣmaṇa-sahāyasya rāmasya vana-gamana-prayojanaṃ na jāne

bharataḥ
9.12 kathaṃ katham āryo 'pi vanaṃ gataḥ

9.13 dviguṇaṃ moham upagataḥ

devakulikaḥ
9.14 kumāra samāśvasihi samāśvasihi

bharataḥ
9.15 samāśvasya

10
ayodhyām aṭavī-bhūtāṃ
pitrā bhrātrā ca varjitām
pipāsā^rto 'nudhāvāmi
kṣīṇa-toyāṃ nadīm iva

10.1 ārya vistara-śravaṇaṃ me manasaḥ sthairyam utpādayati
10.2 tat sarvam an-avaśeṣam abhidhīyatām

devakulikaḥ
10.3 śrūyatāṃ tatra bhavatā rājñā^bhiṣicyamāne tatra bhavati rāme bhavato jananyā^bhihitaṃ kila

bharataḥ
10.4 tiṣṭha

11
taṃ smṛtvā śulka-doṣaṃ bhavatu mama suto rāje^ty abhihitaṃ
tad-vairyeṇā^śvasatyā vraja suta vanam ity āryo 'py abhihitaḥ
taṃ dṛṣṭvā baddha-cīraṃ nidhanam a-sadṛśaṃ rājā nanu gataḥ
pātyante dhik-pralāpā nanu mayi sadṛśāḥ śeṣāḥ prakṛtibhiḥ


11.1 moham upagataḥ

nepathye
11.2 ussaraha ayyā ussaraha
11.2b utsaratā^ryāḥ utsarata

devakulikaḥ
11.3 vilokya

11.4 aye

12
kāle khalv āgatā devyaḥ
putre moham upāgate
hasta-sparśo hi mātṝṇām
a-jalaḥ sa-jalā^ñjaliḥ


12.1 tataḥ praviśanti devyaḥ sumantraś ca

sumantraḥ
12.2 ita ito bhavatyaḥ

13
idaṃ gṛhaṃ tat pratimā-nṛpasya naḥ
samucchrayo yasya sa harmya-dur-labhaḥ
a-yantritair a-pratihārikāgatair
vinā praṇāmaṃ pathikair upāsyate

13.1 praviśyā^valokya

13.2 bhavatyaḥ na khalu na khalu praveṣṭavyam
14
ayaṃ hi patitaḥ ko 'pi
vayasstha iva pārthivaḥ

devakulikaḥ

14
para-śaṅkām alaṃ kartuṃ
gṛhyatāṃ bharato hy ayam


14.1 niṣkrāntaḥ

devyaḥ
14.2 sahaso^pagamya

14.3 jāda bharada
14.3b jāta bharata

bharataḥ
14.4 kiñcit samāśvasya

14.5 ārya

sumantraḥ
14.6 jayatu mahā

14.7 ity ardho^kte sa-viṣādam

14.8 aho svara-sādṛśyam
14.9 manye pratimā-stho mahārājo vyāharatī^ti

bharataḥ
14.10 atha mātṝṇām idānīṃ ^vasthā

devyaḥ
14.11 jāda esā ṇo avatthā
14.11b jāta eṣā no 'vasthā

14.12 avaguṇṭhanam apanayanti

sumantraḥ
14.13 bhavatyaḥ nigṛhyatām utkaṇṭhā

bharataḥ
14.14 sumantraṃ vilokya

14.15 sarva-samudācāra-sannikarṣas tu māṃ sūcayati kaccit
14.16 tāta sumantro bhavān nanu

sumantraḥ
14.17 kumāra atha kim
14.18 sumantro 'smi

15
anvāsyamānaś cira-jīva-doṣaiḥ
kṛtaghna-bhāvena viḍambamānaḥ
ahaṃ hi tasmin nṛpatau vipanne
jīvāmi śūnyasya rathasya sūtaḥ

bharataḥ
15.1 tāta

15.2 utthāya

15.3 tāta abhivādana-kramam upadeṣṭum icchāmi mātṝṇām

sumantraḥ
15.4 bāḍham
15.5 iyaṃ tatra bhavato rāmasya jananī devī kausalyā

bharataḥ
15.6 amba anaparāddho 'ham abhivādaye

kausalyā
15.7 jāda ṇis-sandāvo hohi
15.7b jāta niḥ-santāpo bhava

bharataḥ
15.8 ātmagatam

15.9 ākruṣṭa ivā^smy anena

15.10 prakāśam

15.11 anugṛhīto 'smi
15.12 tatas tataḥ

sumantraḥ
15.13 iyaṃ tatrabhavato lakṣmaṇasya jananī devī sumitrā

bharataḥ
15.14 amba lakṣmaṇena atisandhito 'ham abhivādaye

sumitrā
15.15 jāda jaso-bhāī hohi
15.15b jāta yaśo-bhāgī bhava

bharataḥ
15.16 amba idaṃ prayatiṣye
15.17 anugṛhīto 'smi
15.18 tatas tataḥ

sumantraḥ
15.19 iyaṃ te jananī

bharataḥ
15.20 saroṣam utthāya

15.21 āḥ pāpe

16
mama mātuś ca mātuś ca
madhya-sthā tvaṃ na śobhase
gaṅgā-yamunayor madhye
ku-nadī^va praveśitā

kaikeyī
16.1 jāda kiṃ mae kidaṃ
16.1b jāta kiṃ mayā kṛtam

bharataḥ
16.2 kiṃ kṛtam iti vadasi

17
vayam a-yaśasā cīreṇā^ryo nṛpo gṛha-mṛtyunā
pratata-ruditaiḥ kṛtsnā^yodhyā mṛgaiḥ saha lakṣmaṇaḥ
dayita-tanayāḥ śokenā^mbāḥ snuṣā^dhva-pariśramair
dhig iti vacasā co^greṇā^tmā tvayā nanu yojitāḥ

kausalyā
17.1 jāda savva-samudāāra-majjha-ttho kiṃ ṇa vandasi mādaraṃ
17.1b jāta sarva-samudācāra-madhya-sthaḥ kiṃ na vandase mātaram

bharataḥ
17.2 mātaram iti
17.3 amba tvam eva me mātā
17.4 amba abhivādaye

kausalyā
17.5 ṇahi ṇahi
17.6 iaṃ de jaṇaṇī
17.5b nahi nahi
17.6b iyaṃ te jananī

bharataḥ
17.7 āsīt purā
17.8 na tv idānīm
17.9 paśyatu bhavatī

18
tyaktvā snehaṃ śīla-saṅkrānta-doṣaiḥ
putrās tāvan nanv a-putrāḥ kriyante
loke '-pūrvaṃ sthāpayāmy eṣa dharmaṃ
bhartṛ-drohād astu mātā^py a-mātā

kaikeyī
18.1 jāda mahārāassa sacca-vaaṇaṃ rakkhantīe mae taha uttaṃ
18.1b jāta mahārājasya satya-vacanaṃ rakṣantyā mayā tatho^ktam

bharataḥ
18.2 kim iti kim iti

kaikeyī
18.3 puttao me rāā hodu tti
18.3b putrako me rājā bhavatv iti

bharataḥ
18.4 atha sa idānīm āryo 'pi bhavatyāḥ kaḥ

19
pitur me nau^rasaḥ putro
na krameṇā^bhiṣicyate
dayitā bhrātaro na syuḥ
prakṛtīnāṃ na rocate

kaikeyī
19.1 jāda sukka-ḷuddhā ṇaṇu pucchidavvā
19.1b jāta śulka-lubdhā nanu praṣṭavyāḥ

bharataḥ

20
valkalair hṛta-rāja-śrīḥ
padātiḥ saha bhāryayā
vana-vāsaṃ tvayājñaptaḥ
śulke 'py etad udāhṛtam

kaikeyī
20.1 jāda desa-kāḷe ṇivedemi
20.1b jāta deśa-kāle nivedayāmi

bharataḥ

21
a-yaśasi yadi lobhaḥ kīrtayitvā kim asmān
kimu nṛpa-phala-tarṣaḥ kiṃ narendro na dadyāt
atha tu nṛpati-māte^ty eṣa śabdas tave^ṣṭo vadatu bhavati satyaṃ kiṃ tavā^ryo na putraḥ

21.1 kaṣṭaṃ kṛtaṃ bhavatyā
22
tvayā rājyai^ṣiṇyā nṛpatir asubhir nai^va gaṇitaḥ
sutaṃ jyeṣṭhaṃ ca tvaṃ vraja vanam iti preṣitavatī
na śīrṇaṃ yad dṛṣṭvā janaka-tanayāṃ valkalavatīm
aho dhātrā sṛṣṭaṃ bhavati hṛdayaṃ vajra-kaṭhinam

sumantraḥ
22.1 kumāra etau vasiṣṭha-vāmadevau saha prakṛtibhir abhiṣekaṃ puras-kṛtya bhavantaṃ pratyudnatau vijñāpayataḥ

23
gopa-hīnā yathā gāvo
vilayaṃ yānty a-pālitāḥ
evaṃ nṛpati-hīnā hi
vilayaṃ yānti vai prajāḥ

bharataḥ
23.1 anugacchantu māṃ prakṛtayaḥ

sumantraḥ
23.2 abhiṣekaṃ visṛjya kva bhavān yāsyati

bharataḥ
23.3 abhiṣekam iti
23.4 ihā^trabhavatyai pradīyatām

sumantraḥ
23.5 kva bhavān yāsyati

bharataḥ

24
tatra yāsyāmi yatrā^sau
vartate lakṣmaṇa-priyaḥ
^yodhyā taṃ vinā^yodhyā
^yodhyā yatra rāghavaḥ


24.1 niṣkrāntāḥ sarve

tṛtīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn