[Home]

mudrārākṣasam

saptamoṅkaḥ


0.1 tataḥ praviṣati caṇdālaḥ

caṇḍā
0.2 osaleha ajjā osaleha
0.3 aveha māṇahe aveha
0.2b apasarata āryā apasarata
0.3b apeta manuṣā apeta

1
jai mahaha lakkhiduṃ śe ppāṇe vidave kulaṃ kulattaṃ a
palihaleha visamaṃ lāā^patthaṃ su-dūleṇa
1b
yadi icchata rakṣituṃ svān prāṇān vibhavān kulaṃ kalatraṃ ca
tat pariharata viṣamaṃ rājā^pathyaṃ su-dūreṇa

1.1 avi a
1.1b api ca
2
hodi pulisassa vāhī malaṇaṃ sevide apatthammi
lāā^patthe uṇa sevide saalaṃ vi kulaṃ maladi
2b
bhavati puruṣasya vyādhir maraṇaṃ sevite apathye
rājā^pathye punaḥ sevite sakalam api kulaṃ mriyate

2.1 jadi ṇa padijjaha eha pekkhaha eaṃ lāā^pattha-kālīṇaṃ seṣṭhi-candaṇadāsaṃ sa-utta-kalattaṃ vajjha-ṭhṭhāṇaṃ ṇīamāṇaṃ
2.1b tad yadi na pratītha tad atra prekṣadhvam enaṃ rājā^pathya-kāriṇaṃ śreṣṭhi-candanadāsaṃ sa-putra-kalatraṃ vadhya-sthānaṃ nīyamānam

2.2 ākāṣe śrutvā

2.3 ajjā kiṃ bhaṇaha
2.4 atthi se ko vi mokkho^vāo tti
2.5 ajjā atthi amacca-rakkhasassa ghara-aṇaṃ jai samappedi
2.3b āryāḥ kiṃ bhaṇatha
2.4b asty asya ko 'pi mokṣo^pāya iti
2.5b āryā asty amātya-rākṣasasya gṛha-janaṃ yadi samarpayati

2.6 punar ākāśe

2.7 kiṃ bhaṇaha
2.8 ese salaṇā^gada-vacchale attaṇo jīvida-metassa kālaṇe īdisaṃ a-kajjaṃ ṇa kalissadi tti
2.9 ajjā teṇa hi avadhāleha se suhāṃ gadiṃ
2.10 kiṃ dāṇiṃ tuhmāṇaṃ ettha paḍiāra-viāreṇa
2.7b kiṃ bhaṇatha
2.8b eṣa śaraṇā^gata-vatsala ātmano jīvita-mātrasya kāraṇene^dṛśam a-kāryaṃ na kariṣyatī^ti
2.9b āryāḥ tena hi avadhārayatā^sya sukhāṃ gatim
2.10b kim idānīṃ yuṣmākam atra pratīkāra-vicāreṇa


2.11 tataḥ praviśati dvitīya-caṇḍālā^nugato vadhya-veśadhārī śūlaṃ skandhenā^dāya kuṭumbinyā putreṇa ^nugamyamānaś candanadāsaḥ

canda
2.12 sa-bāṣpam

2.13 had dhī had dhī ahmārisāṇaṃ vi ṇiccaṃ cāritta-bhaṅga-bhīrūṇaṃ cora-jaṇo^cidaṃ maraṇaṃ hodi tti ṇamo kidantassa
2.14 ahavā ṇa ṇisaṃsāṇaṃ udāsīṇesu idaresu viseso tthi
2.15 tahahi
2.13b dhik dhik asmādṛśānām api nityaṃ cāritra-bhaṅga-bhīrūṇāṃ cora-jano^citaṃ maraṇaṃ bhavatī^ti namaḥ kṛtāntāya
2.14b athavā na nṛśaṃsānām udāsīneṣv itareṣu viśeṣo 'sti
2.15b tathāhi

3
mottūṇa āmisāi maraṇa-bhaeṇa tiṇehiṃ jīvantam
vāhāṇaṃ muddha-hariṇaṃ hantuṃ ko ṇāma ṇibbandho
3b
muktvā āmiṣāṇi maraṇa-bhayena tṛṇair jīvantam
vyādhānāṃ mugdha-hariṇaṃ hantuṃ ko nāma nirbandhaḥ

3.1 samantād avalokya

3.2 bho pia-vaassa vihnudāsa kahaṃ paḍivaaṇaṃ vi ṇa me paḍivajjasi
3.3 ahavā dul-lahā te kkhu māṇusā je edassiṃ kāle diṭhṭhi-pathe vi ciṭhṭhanti
3.2b bho pria-vayasya viṣṇudāsa kathaṃ prativacanam api na me pratipadyase
3.3b athavā dur-labhās te khalu mānuṣā ya etasmin kāle dṛṣṭi-pathe 'pi tiṣṭhanti

3.4 sa-bāṣpam

3.5 ede ahma-pia-vaassā aṃsu-pāda-mettakeṇa kida-padīāra sva-sarīrehi kahaṃ vi ṇivattamāṇā parivaḍhḍhamāṇa-soa-dīṇa-vaaṇā vāha-guruāe diṭhṭhīe maṃ aṇugagacchandi
3.5b ete 'smākaṃ priya-vayasyā aśru-pāta-mātreṇa kṛta-pratīkārāḥ sva-śarīraiḥ katham api nivartamānāḥ parivardhita-śoka-dīna-vadanā bāṣpa-gurukayā dṛṣṭyā mām anugacchanti

3.6 iti parikrāmati

caṇḍā
3.7 ajja candaṇadāsa āado si vajjha-ṭhṭhāṇaṃ visajjehi ghara-jaṇam
3.7b ārya candanadāsa āgato 'si vadhya-sthānaṃ tad visarjaya gṛha-janam

canda
3.8 kuṭumviṇi ṇivattehi saṃpadaṃ sa-puttā
3.9 ṇa juttaṃ kkhu ado-varaṃ aṇugacchidum
3.8b kuṭumbini nivartasva sāṃprataṃ sa-putrā
3.9b na yuktaṃ khalv ataḥ-param anugantum

kuṭu
3.10 sa-bāṣpam

3.11 para-loaṃ patthido ajjo ṇa des-antaraṃ
3.11b para-lokaṃ prasthita āryo na deśā^ntaram

canda
3.12 ajje aaṃ mitta-kajjeṇa me viṇāso ṇa uṇa purisa-doseṇa alaṃ visādeṇa
3.12b ārye ayaṃ mitra-kāryeṇa me vināśo na punaḥ puruṣa-doṣeṇa tad alaṃ viṣādena

kuṭu
3.13 ajja jai evaṃ dāṇiṃ a-kālo kula-jaṇassa ṇivaṭhṭhidum
3.13b ārya yady evaṃ tad idānīm a-kālaḥ kula-janasya nivartium

canda
3.14 aha kiṃ vavasidaṃ kuḍumbiṇīe
3.14b atha kiṃ vyavasitaṃ kuṭumbinyā

kuṭu
3.15 bhattuṇo calaṇe aṇugacchantīe appā^ṇuggaho hodu tti
3.15b bhartuś caraṇāv anugacchantyā ātmā^nugraho bhavatv iti

canda
3.16 ajje duv-vavasidaṃ edaṃ
3.17 tue aaṃ puttao a-suṇida-loa-saṃvavahāro bālo aṇugehṇidavvo
3.16b ārye dur-vyavasitam idam
3.17b tvayā^yaṃ putrako '-śruta-loka-saṃvyavahāro bālo 'nugṛhītavyaḥ

kuṭu
3.18 aṇugihṇandu ṇa pasaṇṇāā devadāo
3.19 jāda puatta pata paccimesu piduṇo pādesu
3.18b anugṛhṇantv enaṃ prasannā devatāḥ
3.19b jāta putraka pata paścimayāḥ pituḥ pādayoḥ

putra
3.20 pādaryor niptya

3.21 tāda kiṃ dāṇiṃ mae tāda-virahideṇa aṇuciṭhṭhidavvam
3.21b tāta kim idānīṃ mayā tāta-virahitenā^nuṣṭhātavyam

canda
3.22 putta cāṇakka-virahide dese vasidavvam
3.22b putra cāṇakya-virahite deśe vastavyam

caṇḍā
3.23 ajja candaṇadāsa ṇikhāde śūle sajjo hohi
3.23b ārya candanadāsa nikhātaḥ śūlas tat sajjo bhava

kuṭu
3.24 ajjā parittāadha parittāadha
3.24b āryāḥ paritrāyadhvaṃ paritrāyadhvam

canda
3.25 ajje aha kiṃ ettha ākkandasi
3.26 saggaṃ gadāṇaṃ dāva devā dukkhiaṃ pariaṇaṃ kaṇukampandi
3.27 aṇṇaṃ a mitta-kajjeṇa me viṇāso ṇa a-jutta-kajjeṇa
3.28 kiṃ harisa-ṭhṭhāṇe vi rodīadi
3.25b ārye atha kim atrā^krandasi
3.26b svargaṃ gatānāṃ tāvad devā duḥkhitaṃ parijanam anukampante
3.27b anyac ca mitra-kāryeṇa me vināśo ^'-yukta-kāryaṇa
3.28b tat kiṃ harṣa-sthāne 'pi rudyate

prathamaś caṇḍālaḥ
3.29 ale villapatta gehṇa candaṇadāsaṃ
3.30 saaṃ evva ghala-jaṇo gamissadi
3.29b are bilvapatra gṛhāṇa candanadāsam
3.30b svayam eva gṛha-jano gamiṣyati

dvitīyaś caṇḍālaḥ
3.31 ale vajjalomā ese gehṇāmi
3.31b are vajraloman eṣa gṛhṇāmi

canda
3.32 bhadda muhuttaṃ ciṭhṭha jāva puttaaṃ parissaāmi
3.32b bhadra muhūrtaṃ tiṣṭha yāvat putrakaṃ pariṣvaje

3.33 putraṃ pariṣvajya mūrdhny āghrāya

3.34 jāda a-vassaṃ bhavidavve viṇāse mitta-kajjaṃ samuvvahamāṇo viṇāsam aṇubhavehi
3.34b jāta a-vaśyaṃ bhavitavye vināśe mitra-kāryaṃ samudvahamāno vināśam anubhava

putra
3.35 tāda kiṃ edaṃ vi bhaṇidavvaṃ
3.36 kula-dhammo kkhu eso ahmāṇaṃ
3.35b tāta kim idam api bhaṇitavyam
3.36b kula-dharmaḥ khalv eṣo 'smākam

3.37 iti pādayoḥ patati

caṇḍā
3.38 ale gehṇa eṇaṃ
3.38b are gṛhāṇai^nam

3.39 caṇḍālau gṛhītaś candanadāsam

kuṭu
3.40 so^ras-tāḍam

3.41 ajjā parittāadha parittāadha
3.41b āryā paritrāyadhvaṃ paritrāyadhvam


3.42 praviśya paṭākṣepeṇa rākṣasaḥ

rākṣa
3.43 bhavati na bhetavyam
3.44 bho bhoḥ śūlā^yatanāḥ na khalu vyāpādayitavyaś candanadāsaḥ

4
yena svāmi-kulaṃ ripor iva kulaṃ dṛṣṭaṃ vinaśyat purā
mitrāṇāṃ vyasane maho^tsava iva svasthena yena sthitam
ātmā yasya vadhāya vaḥ paribhava-kṣetrī-kṛto 'pi priyas
tasye^yaṃ mama mṛtyu-loka-padavī vadhya-srag ābadhyatām

canda
4.1 sa-bāṣpam vilokya

4.2 amacca kiṃ edaṃ
4.2b amātya kim idam

rākṣa
4.3 tvadīya-sucaritai^ka-deśasyā^nukaraṇaṃ kilai^tat

canda
4.4 amacca savvaṃ vi imaṃ paāsaṃ ṇipphalaṃ karanteṇa tue kiṃ aṇuciṭhṭhidaṃ
4.4b amātya sarvam apī^maṃ prayāsaṃ niṣphalaṃ kurvatā tvayā kim anuṣṭhitam

rākṣa
4.5 sakhe svā^rtha evā^nuṣṭhitaḥ
4.6 kṛtam upālambhena
4.7 bhadramukha nivedyatāṃ dur-ātmane cāṇakyāya

ajra
4.8 kiṃ tti
4.8b kim iti

rākṣa

5
duṣ-kāle 'pi kalāv a-saj-jana-rucau prāṇaiḥ paraṃ rakṣatā
nītaṃ yena yaśasvinā^ti-laghutām auśīnarīyaṃ yaśaḥ
buddhānām api ceṣṭhitaṃ su-caritaiḥ kliṣṭaṃ viśuddhā^tmanā
pūjā^rho 'pi sa yat-kṛte tava gato vadhyatvam eṣo 'smi saḥ

prathama
5.1 ale bilapattaa tumaṃ dāva candaṇadāsaṃ gehṇia iha edassa masāṇa-pāda-passa chāāe muhuttaṃ ciṭhṭha jāva ahaṃ ajja-cāṇakkassa ṇivedemi gihīdo amacca-rakkhaso tti
5.1b are bilvapatraka tvaṃ tāvac candanadāsaṃ gṛhītve^hai^tasya śmaśāna-pāda-pasya chāyāyāṃ muhūrtaṃ tiṣṭha yāvad aham ārya-cāṇakyāya nivedayāmi gṛhīto 'mātya-rākṣasa iti

dvitīya
5.2 ale vajjalomā evaṃ hodu
5.2b are vajraloman evaṃ bhavatu


5.3 iti sa-putra-dāreṇa candanadāsena saha niṣkrāntaḥ

prathamaḥ
5.4 edu ammacco
5.4b etv amātyaḥ

5.5 rākṣasena saha parikramya

5.6 atthi ettha ko vi ṇivedeha dāva ṇanda-kuha-ṇaga-kulisassa maulia-kula-paḍiṭhṭhāvakassa ajja-cāṇakkassa
5.6b asty atra ko 'pi nivedayata tāvan nanda-kula-naga-kuliśasya maurya-kula-pratiṣṭhāpakasyā^rya-cāṇakyasya

rākṣa
5.7 sva-gatam

5.8 etad api nāma śrotavyam

5.9 eso ajja-ṇīdi-saṃjamida-buddhi-pulisa-āle gihīde amacca-rakkhase tti
5.9b eṣa ārya-nīti-saṃyamita-buddhi-puruṣa-kāro gṛhīto 'mātya-rākṣasa iti

caṇḍā
5.10 bhadra kathaya kathaya


5.11 tataḥ praviśati javanikā-vṛta-śarīro mukha-mātra-dṛśyañ cāṇakyaḥ

cāṇa

6
keno^ttuṅga-śikhā-kalāpa-kapilo baddhaḥ paṭā^nte śikhī
pāśaiḥ kena sadā-gater a-gatitā sadyaḥ samāsāditā
kenā^n-eka-pa-dāna-vāsita-saṭaḥ siṃho 'rpitaḥ pañjare
bhīmaḥ kena ca nai^ka-nakra-makaro dorbhyāṃ pratīrṇo 'rṇavaḥ

caṇḍā
6.1 ṇaṃ ṇīdi-ṇiuṇa-buddhiṇā ajjeṇa
6.1b nanu nīti-nipuṇa-buddhinā^ryeṇa

cāṇa
6.2 evam
6.3 nanda-kula-vidveṣiṇā daivene^ti brūhi

rākṣa
6.4 sva-gatam

6.5 ayaṃ dur-ātmā athavā mahā^tmā kauṭilyaḥ

7
a-kāraḥ sarva-śāstrāṇāṃ ratnānām iva sāgaraḥ
guṇair na parituṣyāmo yasya matsariṇo vayam

cāṇa
7.1 vilokya sa-harṣaṃ sva-gatam

7.2 aye ayam asāv amātya-rākṣasaḥ
7.3 yena mahā^tmanā

8
gurubhiḥ kalpanā-kleśair dīrgha-jāgara-hetubhiḥ
ciram āyāsitā senā vṛṣalasya matiś ca me

8.1 javanikām apanīyo^pasṛtya ca

8.2 bho amātya-rākṣasa viṣṇugupto 'ham abhivādaye

rākṣa
8.3 sva-gatam

8.4 amātya iti lajjā-karam idānīṃ viśeṣaṇam

8.5 prakāśam

8.6 viṣṇugupta na cāṇḍāla-sparśa-dūṣitaṃ spraṣṭum arhasi

cāṇa
8.7 amātya-rākṣasa ne^mau cāṇḍālalau
8.8 ayaṃ khalu iṣṭa-pūrva eva bhavatā siddhārthako nāma rāja-puruṣaḥ
8.9 yo 'py asau dvitīyaḥ so 'pi samiddhārthako nāma rāja-puruṣa eva
8.10 śakaṭadāso 'pi tapasvī taṃ tādṛśaṃ kapaṭa-lekham ajānann eva mayā lekhitaḥ

rākṣa
8.11 sva-gatam

8.12 diṣṭyā śakaṭadāsaṃ pratyapanīto vikalpaḥ

cāṇa
8.13 kiṃ bahunā
8.14 eṣa saṃkṣepataḥ kathayāni

9
bhṛtyā bhadrabhaṭā^dayaḥ sa ca tathā lekhaḥ sa siddhārthakas
tac ^laṅkaraṇa-trayaṃ sa bhavato mitraṃ bhadantaḥ kila
jīrṇo^dyāna-gataḥ sa ^rta-puruṣaḥ kleśaḥ sa ca śreṣṭhinaḥ
sarvo 'sau mama

9.1 ityarddhokte lajjāṃ nāṭayati
9
vṛṣalasya vīra bhavatā saṃyogam icchor nayaḥ

9.2 tad ayaṃ vṛṣalas tvāṃ dṛṣṭum icchati
9.3 paśyai^nam

rākṣa
9.4 sva-gatam

9.5 gatiḥ eṣa paśyāmi


9.6 tataḥ praviśati rājā vibhavataś ca parivāraḥ

rājā
9.7 sva-gatam

9.8 vinai^va yuddhād āryeṇa jitaṃ dur-jayaṃ para-balam iti lajjita evā^smi
9.9 mama hi

10
phala-yogam avāpya sāyakānām a-niyogena vilakṣatāṃ gatānām
sva-śuce^va bhavaty adho-mukhānāṃ nija-tūṇī-śayana-vrata-pratiṣṭhā

10.1 athavā
11
viguṇī-kṛta-kārmuko 'pi jetuṃ bhuvi jetavyam asau samartha eva
svapato 'pi mame^va yasya tantre guravo jāgrati kārya-jāgarūkāḥ

11.1 cāṇakyam upasṛtya

11.2 ārya candraguptaḥ praṇamati

cāṇa
11.3 vṛṣala saṃpannās te sarvā^śiṣaḥ
11.4 ayam amātya-rākṣasaḥ prāptaḥ tad abhivādyasvā^tra-bhavantam amātya-mukhyam

rākṣa
11.5 sva-gatam

11.6 yojito 'nena saṃbandhaḥ

cāṇa
11.7 rākṣasam upasṛtya

11.8 ārya candragupto 'bhivādayate

rākṣa
11.9 vilokya sva-gatam

11.10 aye candraguptaḥ
11.11 ya eṣaḥ

12
bāla eva hi loke 'smin saṃbhāvita-maho^dayaḥ
krameṇā^rūḍhavān rājyaṃ yūthai^śvaryam iva dvi-paḥ

12.1 prakāśam

12.2 rājan vijayasva

rājā
12.3 ārya

13
jagataḥ kiṃ na vijitaṃ maye^ti pravicintyatām
gurau ṣāḍguṇya-cintāyām ārye cārye ca jāgrati

rākṣa
13.1 sva-gatam

13.2 spṛśati māṃ bhṛtya-bhāvena kauṭilya-śiṣyaḥ
13.3 athavā vinaya evai^ṣa candraguptasya matsaras tu me viparītaṃ kalpayati
13.4 sarvathā sthāne yaśasvī cāṇakyaḥ
13.5 kutaḥ

14
dravyaṃ jigīṣum adhigamya jaḍā^tmano 'pi
netur yaśasvini pade niyatā pratiṣṭhā
a-dravyam etya tu viśuddha-nayo 'pi mantrī
śīrṇā^śrayaḥ patati kūla-ja-vṛkṣa-vṛttyā

cāṇa
14.1 amātya rākṣasa apī^ṣyate candanadāsasya jīvitam

rākṣa
14.2 bho viṣṇugupta kaḥ sandehaḥ

cāṇa
14.3 amātya rākṣasa a-gṛhīta-śastreṇa bhavatā^nugṛhyate vṛṣala ity ataḥ sandehaḥ
14.4 tad yadi satyam eva candanadāsasya jīvitam iṣyate tato gṛhyatām idaṃ śastram

rākṣa
14.5 bho viṣṇugupta mai^vam
14.6 a-yogya vayam asya viśeṣatas tvayā gṛhītasya grahaṇe

cāṇa
14.7 amātya rākṣasa yogyo 'ham a-yogyo bhavān iti katham etat
14.8 paśya

15
aśvaiḥ sārddham ajasra-datta-kavikaiḥ kṣāmair a-śūnyā^sanaiḥ
snānā^hāra-vihāra-pāna-śayana-svecchā-sukhair vārjitān
māhātmyāt tava pauruṣasya matiman-dṛptā^ri-darpa-cchidaḥ
paśyai^tān parikalpanā-vyatikara-procchūna-vaṃśān gajān

15.1 athavā kiṃ bahunā
15.2 na khalu bhavataḥ śastra-grahaṇam antareṇa candanadāsasya jīvitam asti

rākṣa
15.3 sva-gatam

16
nanda-sneha-guṇāḥ spṛśanti hṛdayaṃ bhṛtyo 'smi tad-vidviṣāṃ
ye siktāḥ svayam eva vṛddhim agamaṃś chinnās ta eva drumāḥ
śastraṃ mitra-śarīra-rakṣaṇa-kṛte vyāpāraṇīyaṃ mayā
kāryāṇāṃ gatayo vidher api na yanty ājñā-karatvaṃ cirāt

16.1 prakāśam

16.2 viṣṇugupta namaḥ sarva-kārya-pratipatti-hetave suhṛt-snehāya
16.3 gatir eṣa prahvo 'smi

cāṇa
16.4 sa-harṣaṃ śastram arpayitvā

16.5 vṛṣala vṛṣala amātya-rākṣasene^dānīm anugṛhīto 'si
16.6 diṣṭyā varddhate bhavān

rājā
16.7 ārya-prasāda eva candraguptenā^nubhūyate


16.8 praviśya

puruṣaḥ
16.9 jedu ajjo
16.10 eso kkhu bhaddabhaṭa-bhāurāaṇa-ppamuhehiṃ saṃjamida-kala-calaṇo malaakedū paḍihāra-bhūmiṃ uvaṭhṭhāvido
16.11 idaṃ suṇia ajjo ppamāṇam
16.9b jayatv āryaḥ
16.10b eṣa khalu bhadrabhaṭa-bhāgurāyaṇa-pramukhaiḥ saṃyamita-kara-caraṇo malayaketuḥ pratihāra-bhūmim upasthāpitaḥ
16.11b idaṃ śrutvā āryaḥ pramāṇam

cāṇa
16.12 bhadra nivedyatām amātya-rākṣasāya
16.13 so 'yam idānīṃ jānīte

rākṣa
16.14 sva-gatam

16.15 kathaṃ dāsī-kṛtya mām idānīṃ vijñāpanāyāṃ mukharī-karoti kauṭilyaḥ
16.16 gatiḥ

16.17 prakāśam

16.18 rājan candragupta viditam eva te yathā vayaṃ malayaketau kaṃcit kālam uṣitās tat parirakṣyantām asya prāṇāḥ

rājā
16.19 cāṇakya-mukham avalokayati

cāṇa
16.20 vṛṣala pratimānayitavyo 'mātya-rākṣasasya prathamaḥ praṇayaḥ

16.21 puruṣaṃ prati

16.22 bhadra asmad-vacanād ucyantāṃ bhadrabhaṭa-pramukhā amātya-rākṣasena vijñāpito devaś candraguptaḥ prayacchati malayaketave pitryam eva viṣayam
16.23 ato gacchantu bhavantaḥ sahā^nena
16.24 pratiṣṭhite ^smin punar āgantavyam iti

puru
16.25 jaṃ ajjo āṇavedi
16.25b yad ārya ājñāpayati

16.26 iti parikrāmati

cāṇa
16.27 bhadra tiṣṭha tiṣṭha
16.28 a-paraṃ ca vaktavyo durgapālo vijayapālaḥ
16.29 amātya-rākṣasa-lābhena su-prītaś candraguptaḥ samājñāpayati ya eṣa śreṣṭhī candanadāsaḥ sa pṛthivyāṃ sarva-nagara-śreṣṭhi-padam āropyatām iti
16.30 api ca vinā hasty-aśvaṃ kriyatāṃ sarva-mokṣa iti
16.31 athavā^mātya-rākṣase netari kiṃ hasty-aśvena prayojanam
16.32 tad idānīm

17
vinā vāhana-hastibhyo mucyatāṃ sarva-bandhanam
pūrṇa-pratijñena mayā kevalaṃ badhyate śikhā

puru
17.1 jaṃ ajjo āṇaved
17.1b yad ārya ājñāpayati

17.2 iti nikrāntaḥ

cāṇa
17.3 bho rājan candragupta bho amātya rākṣasa ucyatāṃ kiṃ vāṃ bhūyaḥ priyaṃ karomi

rājā
17.4 kim ataḥ param api priyam asti

18
rākṣasena samaṃ maitrī rājye ^ropitā vayam
nandāś co^nmūlitāḥ sarve kiṃ kartavyam ataḥ priyam

rākṣa
18.1 tathā^^dam astu bharatavākyam

19
vārāhīm ātma-yones tanum avana-vidhāv āsthitasyā^nurūpāṃ
yasya prāg danta-koṭiṃ pralaya-parigatā śiśriye bhūta-dhātrī
mlecchair udvijyamānā bhuja-yugam adhunā saṃśritā rāja-mūrteḥ
sa śrīmad-bandhu-bhṛtyaś ciram avatu mahīṃ pārthivaś candraguptaḥ


19.1 iti nikrāntaḥ sarve

iti saptamo 'ṅkaḥ samāptaḥ

iti viṣākhadatta-viracitaṃ mudrārākṣasaṃ nāṭakaṃ samāptam





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn