[Home]

mudrārākṣasam

pañcamo 'ṅkaḥ


0.1 tataḥ praviśati lekham alaṅkaraṇasthagikāṃ mudritām ādāya siddhārthakaḥ

siddhā
0.2 hīmāṇahe hīmāṇahe
0.2b ārścayam āścaryam

1
buddhi-jala-ṇijjharehiṃ siñcantī desa-kāla-kalasehiṃ
daṃsissadi kajja-phalaṃ guruaṃ cāṇakka-ṇīdi-ladā
1b
buddhi-jala-nirjharaiḥ sicyamānā deśa-kāla-kalaśaiḥ
darśayiṣyati kārya-phalaṃ gurukaṃ cāṇakya-nīti-latā

1.1 gahīdo mae ajja-cāṇakkeṇa paḍhama-lihido amacca-rakkhasassa muddā-laṃcchio aaṃ leho tassa jjevva muddā-laṃchiā iaṃ āharaṇa-peḍiā
1.2 calido 'hmi kila pāḍaliuttaṃ
1.3 jāva gacchāmi
1.1b tad grahīto mayā^rya-cāṇakyena prathama-lekhito 'mātya-rākṣasasya mudrā-lāñchito 'yaṃ leckas tasyai^va mudrā-lāñchite^yam ābharaṇa-peṭikā
1.2b calito 'smi kila pāṭaliputram
1.3b yāvad gacchāmi

1.4 parikramyā^valokya ca

1.5 kahaṃ khavaṇao āacchadi
1.6 jāva se asauṇa-bhūdaṃ daṃsaṇaṃ maha saṃmadaṃ evva ṇa paḍiharāmi
1.5b kathaṃ kṣapaṇaka āgacchati
1.6b yāvad asyā^śakuna-bhūtaṃ darśanaṃ mama saṃmatam eva tasmān na pariharāmi

kṣapaṇakaḥ
1.7 praviśya

2
alahantāṇaṃ paṇamamāmi je de gaṃbhīladāe buddhīe
lo-uttalehiṃ loe siddhiṃ maggehiṃ gacchandi
2b
arhataḥ praṇamāmi ye te gambhīratayā buddheḥ
loko^ttarair loke siddhiṃ mārgair gacchanti

siddhā
2.1 bhadanta vandāmi
2.1b bhadanta vande

kṣapa
2.2 sāvagā dhamma-siddhī hodu
2.2b śrāvaka dharma-siddhir bhavatu

2.3 nirvarṇya

2.4 sāvagā patthāṇa-samuvvahaṇe kida-vvavasāaṃ via tumaṃ pekkhāmi
2.4b śrāvaka prasthāna-samudvahane kṛta-vyavasāyam iva tvāṃ paśyāmi

siddhā
2.5 kahaṃ bhadanto jāṇādi
2.5b kathaṃ bhadanto jānāti

kṣapa
2.6 sāvagā kiṃ ettha jāṇidavvaṃ
2.7 eso de maggā^desa-kusalo sauṇo kara-gado leho a sūadi
2.6b śrāvaka kim atra jñātavyam
2.7b eṣa te mārgā^deśa-kuśalaḥ śakunaḥ kara-gato lekhaś ca sūcayati

siddhā
2.8 jāṇidaṃ bhadanteṇa
2.9 desa-'ntaraṃ patthido 'hmi
2.10 kahedu bhadanto kīdiso ajja divasā
2.8b jñātaṃ bhadantena
2.9b deśā^ntaraṃ prasthito 'smi
2.10b tasmāt kathayatu bhadantaḥ kīdṛśo 'dya divasaḥ

kṣapa
2.11 vihasya

2.12 sāvagā muṇḍia-muṇḍo ṇakkhattāiṃ pucchasi
2.12b śrāvaka muṇḍita-muṇḍo nakṣatrāṇi pṛcchasi

siddhā
2.13 bhadanta sappadaṃ vi kiṃ jādaṃ
2.14 kahehi patthāṇassa jai aṇukūlaṃ bhavissadi tado gamissaṃ
2.15 aṇṇadhā nivattissaṃ
2.13b bhadanta sāṃpratam api kiṃ jātam
2.14b kathaya prasthānasya yady anukūlaṃ bhaviṣyati tadā gamiṣyāmi
2.15b anyathā nivartiṣye

kṣapa
2.16 sāvagā ṇa saṃpadaṃ edassiṃ malaakedu-kaḍae aṇukūlaṃ bhavissadi
2.16b śrāvaka na sāṃapratam etasmin malayaketu-kaṭake 'nukūlaṃ bhaviṣyati

siddhā
2.17 bhadanta kahehi kudo edam
2.17b bhadanta kathaya kuta etat

kṣapa
2.18 sāvagā ṇisāmehi
2.19 puḍhamaṃ dāva ettha kaḍae loassa a-ṇivārido ṇiggama-ppaveso āsī
2.20 dāṇīṃ ido paccāsaṇṇe kusumapule ṇa ko vi a-muddā-laṃcchio ṇiggamiduṃ paveṭhṭhuṃ aṇumodīadi
2.21 jadi bhāurāṇassa muddā-laṃcchio tado gaccha vissaddho aṇṇahā ciṭhṭha
2.22 gummā^hiāriehiṃ sañjamia-kala-calaṇo rāa-kulaṃ pavesīasi
2.18b śravaka niśāmaya
2.19b prathamaṃ tāvad atra kaṭake lokasyā^'-nivārito nirgama-praveśa āsīt
2.20b idānīm itaḥ pratyāsanne kusumapure na ko 'py a-mudrā-lāṅchito nirgantuṃ praveṣṭuṃ ^numodyate
2.21b tad yadi bhāgurāyaṇasya mudrā-lāṅchitas tadā gaccha viśrabdho 'nyathā tiṣṭha
2.22b gulmā^dhikārikaiḥ saṃyamita-kara-caraṇo rāja-kulaṃ praveśyase

siddhā
2.23 kiṃ ṇa jāṇādi bhadanto amacca-rakkhasassa saṇṇihido tti
2.24 a-muddā-laṃcchidaṃ vi maṃ ṇikkamantaṃ kassa sattī ṇivāreduṃ
2.23b kiṃ na jānāti bhadanto amātya-rākṣasasya sannihita iti
2.24b tad a-mudrā-lāñchitam api māṃ niṣkrāmantaṃ kasya śaktir nivārayitum

kṣapa
2.25 ^vegam

2.26 sāvagā rakkhasassa pisācassa hohi ṇa uṇa a-muddā-laṃcchidassa ido ṇikkamaṇo^vāo
2.26b śrāvaka rākṣasasya piśācasya bhava na punar a-mudrā-lāñchitasye^to niṣkramaṇo^pāyaḥ

siddhā
2.27 bhadanta kupya me kajja-siddhī hodu
2.27b bhadanta kupya me kārya-siddhir bhavatu

kṣapa
2.28 sāvagā gaccha
2.29 hodu de kajja-siddhi
2.30 ahaṃ vi bhaurāaṇādo muddaṃ jācemi
2.28b śrāvaka gaccha
2.29b bhavatu te kārya-siddhiḥ
2.30b aham api bhāgurāyaṇān mudrāṃ yāce


2.31 iti niṣkrāntau

iti praveśakaḥ


2.32 tataḥ praviśati puruṣeṇā^nugamyamāno bhāgurāyaṇaḥ

bhāgu
2.33 sva-gatam

2.34 aho vaicitryam ārya-cāṇakya-nīteḥ

3
muhur lakṣyo^dbhedā muhur adhigamā^'-bhāva-gahanā
muhuḥ saṃpūrṇā^ṅgī muhur atikṛśā kārya-vaśataḥ
muhur naśyad-bījā muhur api bahu-prāpita-phale^
ty aho citrā^kārā niyatir iva nītir naya-vidaḥ

3.1 prakāśām

3.2 bhadra bhāsuraka na māṃ dūrī-bhavantam icchati kumāraḥ
3.3 ato 'sminn evā^sthāna-maṇḍape nyasyatām āsanam

puru
3.4 edaṃ āsaṇaṃ
3.5 upaviśadu ajjo
3.4b etad āsanam
3.5b upaviśatv āryaḥ

bhāgu
3.6 upaviśya

3.7 bhadra yaḥ kaścin mudrā^rthī māṃ draṣṭum icchati sa tvayā praveśayitavyaḥ

puru
3.8 jaṃ ajjo āṇavedi
3.8b yad ārya ājñāpayati

3.9 iti niṣkrāntaḥ

bhāgu
3.10 sva-gatam

3.11 kaṣṭam evam ayam asmāsu snehavān kumāro malayaketur atisandhātavya ity aho duṣkaram
3.12 athavā

4
kule lajjāyāṃ ca sva-yaśasi ca māne ca vimukhaḥ
śarīraṃ vikrīya kṣaṇika-dhana-lobhād dhanavati
tad-ājñāṃ kurvāṇo hitam a-hitam ity etad adhunā
vicārā^tikrāntaḥ kim iti para-tantro vimṛśati

4.1 tataḥ praviśati pratīhāry anugamyamāno malayaketuḥ

mala
4.2 sva-gatam

4.3 aho rākṣasaṃ prati vikalpa-bāhulyād ākulā me buddhir na niścayam adhigacchati
4.4 kutaḥ

5
bhaktyā nanda-kulā^nurāga-dṛḍhayā nandā^nvayā^lambinā
kiṃ cāṇakya-nirākṛtena kṛtinā mauryeṇa sandhāsyate
sthairyaṃ bhakti-guṇasya ^dhigaṇayan kiṃ satya-sandho bhaved
ity ārūḍha-kulālacakram iva me cetaś ciraṃ bhrāmyati

5.1 prakāśam

5.2 vijaye kva bhāgurāyaṇaḥ

pratīhārī
5.3 kumāra eso khu kaḍaādo ṇikkamidu-kāmāṇaṃ muddā-saṃpadāṇaṃ aṇuciṭhṭhadi
5.3b kumāra eṣa khalu kaṭakān niṣkramitu-kāmānāṃ mudrā-saṃpradānam anutiṣṭhati

mala
5.4 vijaye muhūrtam a-sañcārā bhava yāvad asya parāṅ-mukhasyai^va pāṇibhyāṃ nayane pidadhāmi

pratī
5.5 jaṃ kumāro āṇavedi
5.5b yat kumāra ājñāpayati

puruṣaḥ
5.6 praviśya

5.7 ajja eso khu khavaṇao muddā-ṇimittaṃ ajjaṃ pekkhidum icchadi
5.7b ārya eṣa khalu kṣapaṇako mudrā-nimittam āryaṃ prekṣitum icchati

bhāgu
5.8 praveśya

puruṣaḥ
5.9 tahā
5.9b tathā

5.10 iti niṣkrāntaḥ

kṣapaṇakaḥ
5.11 praviśya

5.12 dhamma-siddhī sāvagāṇaṃ hodu
5.12b dharma-siddhiḥ śrāvakāṇāṃ bhavatu

bhāgu
5.13 avalokya sva-gatam

5.14 aye rākṣasasya mitraṃ jīvasiddhiḥ

5.15 prakāśam

5.16 bhadanta na khalu rākṣasasya prayojanam eva kiṃ cid uddiśya gamyate

kṣapa
5.17 karṇau pidhāya

5.18 santaṃ pāvaṃ santaṃ pāvaṃ
5.19 sāvagā tahiṃ gamissaṃ jahiṃ rakkhasassa pisācassa ṇāmaṃ vi ṇa suṇīadi
5.18b śāntaṃ pāpaṃ śāntaṃ pāpam
5.19b śrāvaka tatra gamiṣyāmi yatra rākṣasasya piśācasya nāmā^pi na śrūyate

bhāgu
5.20 balavān suhṛdi praṇaya-kopaḥ
5.21 tat kim aparāddhaṃ rākṣasena bhadantasya

kṣapa
5.22 sāvagā ṇa mama kiṃ vi rakkhaseṇa avaraddhaṃ
5.23 saaṃ jevva manda-bhāo attaṇo avaladdhāmi
5.22b śrāvaka na me kim api rākṣasenā^parāddham
5.23b svayam eva manda-bhāgya ātmano 'parādhyāmi

bhāgu
5.24 bhadanta varddhayasi me kutūhalam
5.25 śrotum icchāmi

mala
5.26 sva-gatam

5.27 aham api śrotum icchāmi

kṣapa
5.28 sāvagā kiṃ aṇeṇa a-suṇidavveṇa sudeṇa
5.28b śravaka kim anenā^'-śrotavyena śrutena

bhāgu
5.29 yadi rahasyaṃ tat tiṣṭhatu

kṣapa
5.30 sāvagā ṇa rahasyaṃ kiṃ du adi-ṇisaṃsaṃ
5.30b śrāvaka na rahasyaṃ kiṃ tv ati-nṛśaṃsam

bhāgu
5.31 yadi na rahasyaṃ tat kathyatām

kṣapa
5.32 sāvaga ṇa rahassaṃ edaṃ taha vi ṇa kahissaṃ
5.32b śravaka na rahasyam etat tathā 'pi na kathayiṣyāmi

bhāgu
5.33 aham api mudrāṃ na dāsyāmi

kṣapa
5.34 sva-gatam

5.35 yuktam idānīm arthine kathayitum

5.36 prakāśam

5.37 gadī suṇādu sāvago
5.38 atthi dāva ahaṃ manda-bhaggo paḍhaṃ pāḍaliutte ṇivasamāṇe lakkhaseṇa mittattaṇaṃ uvagade
5.39 tahiṃ avasale lakkhaseṇa gūḍhaṃ visa-kaṇṇaā-paoaṃ uppādia ghādide deve pavvadīsale
5.37b gatiḥ śṛṇotu śrāvakaḥ
5.38b asti tāvad ahaṃ manda-bhāgyaḥ prathamaṃ pāṭaliputre nivasan rākṣasena mitratvam upagataḥ
5.39b tasminn avasare rākṣasena gūḍha-viṣa-kanyakā-prayogam utpādya ghātito devaḥ parvateśvaraḥ

mala
5.40 sa-bāṣpam ātma-gatam

5.41 kathaṃ rākṣasena ghātitas tāto na cāṇakyena

bhāgu
5.42 bhadanta tatas tataḥ

kṣapa
5.43 tato hage lakkhasassa mittaṃ tti kadua cāṇakka-hadaeṇa sa-ṇikālaṃ ṇaarādo ṇivvāside
5.44 dāṇīṃ vi lakkhaseṇa aṇea-a-kajja-kusaleṇa kiṃ vi tālisaṃ ālahīadi jeṇa hage jīa-loādo ṇikkāsijjemi
5.43b tato 'haṃ rākṣasasya mitram iti kṛtvā cāṇakya-hatakena sa-nikāraṃ nagarān nirvāsitaḥ
5.44b idānīm api rākṣasenā^nekā^'-kārya-kuśalena kim api tādṛśam ārabhyate yenā^haṃ jīva-lokān niṣkāsiṣye

bhāgu
5.45 bhadanta pratiśruta-rājyā^rddham a-yacchatā cāṇakya-hatakene^dam a-kāryam anuṣṭhitaṃ na rākṣasene^ti śrutam asmābhiḥ

kṣapa
5.46 karṇau pidhāya

5.47 santaṃ pāvaṃ
5.48 cāṇakkeṇa visa-kaṇṇāe ṇāmaṃ vi ṇa sudam
5.47b śāntaṃ pāpam
5.48b cāṇakyena viṣa-kanyāyā nāmā^pi na śrutam

bhāgu
5.49 bhadanta iyaṃ mudrā dīyate
5.50 ehi kumāraṃ śrāvaya

mala
5.51 upasṛtya

6
śrutaṃ sakhe śravaṇa-vidāraṇaṃ vacaḥ
suhṛn-mukhād ripum adhikṛtya bhāṣitam
pitur vadha-vyasanam idaṃ hi yena me
cirād api dvi-guṇam ivā^dya vardhate

kṣapa
6.1 sva-gatam

6.2 aye śrutaṃ malayaketu-hatakena
6.3 hanta kṛtā^rtho 'smi

6.4 iti niṣkrāntaḥ

mala
6.5 pratyakṣavad ākāśe lakṣyaṃ baddhvā

6.6 rākṣasa rākṣasa yuktaṃ yuktam

7
mitraṃ mamā^yam iti nirvṛta-citta-vṛttiṃ
viśrambhatas tvayi niveśita-sarva-kāryam
tātaṃ nipātya saha bandhu-janā^śru-toyair
anvarthato 'pi nanu rākṣasa rākṣaso 'si

bhāgu
7.1 sva-gatam

7.2 rakṣaṇīyā rākṣasasya prāṇā ity āryā^deśaḥ
7.3 bhavatv evaṃ tāvat

7.4 prakāśam

7.5 kumāra alam āvegena
7.6 āsana-sthaṃ kumāraṃ kiṃ cid vijñāpayitum icchāmi

mala
7.7 upaviśya

7.8 sakhe kim asi vaktu-kāmaḥ

bhāgu
7.9 kumāra iha khalv artha-śāstra-vyavahāriṇām artha-vaśād ari-mitro^dāsīna-vyavasthā na laukikānām iva sve^cchā-vaśāt
7.10 yatas tasmin kāle sarvā^rtha-siddhiṃ rājānam icchato rākṣasasya candraguptād api balīyastayā sugṛhīta-nāmā devaḥ parvateścara evā^rtha-paripanthī mahān arātir āsīt
7.11 tasmiṃś ca rākṣasene^dam anuṣṭhitam iti ^ti-doṣam ivā^tre^ti paśyāmi
7.12 paśyatu kumāraḥ

8
mitrāṇi śatrutvam upānayantī mitratvam arthasya vaśāc ca śatrūn
nītir nayaty a-smṛta-pūrva-vṛttaṃ janmā^ntaraṃ jīvata eva puṃsaḥ

8.1 tad atra vastuni no^pālambhanīyo rākṣasaḥ
8.2 ā nanda-rājya-lābhād upagrāhyaś ca
8.3 parataś ca parigrahe parityāge kumāraḥ pramāṇam

mala
8.4 evam
8.5 sakhe samyag-dṛṣṭavān asi
8.6 yato 'mātya-vadhe prakṛti-kṣobhaḥ syād evaṃ ca sandigdho vijayaḥ


8.7 praviśya

puruṣaḥ
8.8 jedu kumāro
8.9 ajja gumma-ṭhṭhāṇā^dhikido dīharakkho viṇṇavedi
8.10 eso khu ahmehiṃ kaḍaādo ṇikkamanto a-gahīda-muddo sa-leho puriso gahīdo
8.11 paccakkhī-karedu ṇaṃ ajjo tti
8.8b jayatu kmāraḥ
8.9b ārya gulma-sthānā^dhikṛto dīrgharakṣo vijñāpayati
8.10b eṣa khalv asmabhiḥ kaṭakān niṣkrāmann a-gṛhīta-mudraḥ sa-lekhaḥ puruṣo gṛhītaḥ
8.11b tat pratyakṣī-karotv enam ārya iti

bhāgu
8.12 bhadra praveśaya

puru
8.13 jaṃ ajjo āṇavedī
8.13b yad ārya ājñāpayati

8.14 iti niṣkrāntaḥ

siddhā
8.15 sva-gatam

9
āṇaṃtīe guṇesu dosesu paraṃ-muhaṃ kuṇantīe
ahmārisa-jaṇaṇīe paṇamāmo sāmi-bhattīe
9b
ānayantyai guṇeṣu doṣeṣu parāṅ-mukhaṃ kurvatyai
asmādṛśa-jananyai praṇamāmaḥ svāmi-bhaktyai

puru
9.1 ajja aaṃ so puriso
9.1b ārya ayaṃ sa puruṣaḥ

bhāgu
9.2 nāṭyenā^valokya

9.3 bhadra kim ayam āgantuka āhosvid ihai^va kasya cit parigrahaḥ

siddhā
9.4 ajja ahaṃ khu amacca-rakkhasassa sevao
9.4b ārya ahaṃ khalu amātya-rākṣasasya sevakaḥ

bhāgu
9.5 bhadra tat kim a-gṛhīta-mudraḥ kaṭakān niṣkrāmasi

siddhā
9.6 ajja kajja-goraveṇa tuvarāvido 'hmi
9.6b ārya kārya-gauraveṇa tvārito 'smi

bhāgu
9.7 kīdṛśaṃ tat kārya-gauravaṃ yad rāja-śāsanam ullaṅghayati

mala
9.8 sakhe bhāgurāyaṇa lekham apanaya

bhāgu
9.9 siddhārthaka-hastād gṛhītvā patra-mudrāṃ dṛṣṭvā

9.10 kumāra ayaṃ lekhaḥ
9.11 rākṣasa-nāmā^ṅkite^yaṃ mudrā

mala
9.12 mudrāṃ paripālayann udghāṭya darśaya

bhāgu
9.13 tathā kṛtvā darśayati

mala
9.14 vācayati

9.15 svasti yathā-sthānaṃ kuto 'pi ko 'pi kam api puruṣa-viśeṣam avagamayati
9.16 asmat-pratipakṣaṃ nirākṛtya daśitā ^pi satyatā satya-vādinā
9.17 sāṃpratam eteṣām api prathamam upanyasta-sandhīnām asmat-suhṛdāṃ pūrva-pratijñāta-sandhi-paripaṇana-protsāhanena satya-sandhaḥ prītim utpādayitum arhati
9.18 ete 'py evam anugṛhītāḥ santaḥ svā^śraya-vināśeno^pakāriṇam āśrayiṣyanti
9.19 a-vismṛtam etat satyavataḥ smārayāmaḥ
9.20 eteṣāṃ madhye ke cid areḥ koṣa-hastibhyām arthinaḥ ke cid viṣayeṇe^ti
9.21 alaṅkāra-trayaṃ ca satyavatā yad anupreṣitaṃ tad upagatam
9.22 mayā 'pi lekhasyā^'-śūnya-artha kiṃ cid anupreṣitaṃ tad upagamanīyam
9.23 vācikaṃ ^ptatamād asmāc chrotavyam iti
9.24 sakhe bhāgurāyaṇa kīdṛaśo lekhaḥ

bhāgu
9.25 bhadra siddhārthaka kasyā^yaṃ lehaḥ

siddhā
9.26 ajja ṇa jāṇami
9.26b ārya na jānāmi

bhāgu
9.27 he dhūrta lekho nīyate na jñāyate kasyā^yam iti
9.28 sarvaṃ tāvat tiṣṭhatu
9.29 vācikaṃ tvattaḥ kena śrotavyam

siddhā
9.30 bhayaṃ nāṭayan

9.31 tuhmehiṃ
9.31b yuṣmābhiḥ

bhāgu
9.32 kim asmābhiḥ

siddhā
9.33 missehiṃ gihīdo ṇa āṇāmi kiṃ bhaṇāmi tti
9.33b miśrair gṛhīto na jānāmi kiṃ bhaṇāmī^ti

bhāgu
9.34 sa-roṣam

9.35 eṣa jānāsi
9.36 bhāsuraka bahir nītvā tāvat tāḍyatāṃ yāvat kathayati

puru
9.37 jaṃ amajjo āṇavedi
9.37b yad amātya ājñāpayati

9.38 iti tena saha niṣkramya punaḥ praviśya

9.39 ajja iaṃ muddā-laṃcchidā peḍiā tassa tāḍiamāṇassa kakkhādo ṇivaḍidā
9.39b ārya iyaṃ mudrā-lāñchitā peṭikā tasya tāḍyamānasya kakṣāto nipatitā

bhāgu
9.40 vilokya

9.41 kumāra iyam api rākṣasa-mudrā^ṅkitā eva

mala
9.42 sakhe ayaṃ lekhasyā^'-śūnyā^rtho bhaviṣyati
9.43 imām api mudrāṃ paripālayann udghāṭya darśaya

bhāgu
9.44 tathā kṛtvā darśayati

mala
9.45 vilokya

9.46 aye tad idam ābharaṇaṃ mayā sva-śarīrād avatārya rākṣasāya preṣitam
9.47 vyaktaṃ candraguptasya lekhaḥ

bhāgu
9.48 kumāra eṣa nirṇīyata eva saṃśayaḥ
9.49 bhadra punar api tāḍyatām

puru
9.50 jaṃ ajjo āṇavedi
9.50b yad ārya ājñāpayati

9.51 iti niṣkramya siddhārthakena saha punaḥ praviśya

9.52 eso kkhu tāḍiamāṇo kumārassa evva ṇivedami tti bhaṇādi
9.52b eṣa khalu tāḍyamānaḥ kumārasyai^va nivedayāmī^ti bhaṇati

mala
9.53 tathā bhavatu

siddhā
9.54 pādayor nipatya

9.55 a-bhaeṇa me pasādaṃ karedu ajjo
9.55b a-bhayena me prasādaṃ karotv āryaḥ

mala
9.56 bhadra a-bhayam eva paravato janasya
9.57 nivedyatāṃ yathā^vasthitam

siddhā
9.58 ṇisāmedu kumāro
9.59 ahaṃ khu amacca-rakkhaseṇa imaṃ lehaṃ deia candautta-saāsaṃ pesido
9.58b niśāmayatu kumāraḥ
9.59b ahaṃ khalv amātya-rākṣasene^maṃ lekhaṃ dattvā candragupta-sakāśaṃ preṣitaḥ

mala
9.60 vācikam idānīṃ śrotum icchāmi

siddhā
9.61 kumāla ādiṭṭo 'hmi amacceṇa jahā ede maha pia-vaassā pañca rāāṇe tue saha samuppaṇṇa-siṇehā
9.62 te jahā kulūdāhivo cittavammo malaaṇaarāhivo siṃhaṇādo kahmīradesaṇāho pukkharakkho sindhurāo sindhuseṇo pārasīo mehaṇādo tti
9.63 edesu paḍhama-gihīdā tiṇṇi rāāṇo malaakeduṇo visaaṃ icchanti avare hatthi-balaṃ kosaṃ a
9.64 jahā cāṇakkaṃ ṇirākaria mahābhāeṇa maha pīdī samuppādidā tahā edāṇaṃ vi paḍhama-bhaṇido attho saṃpādaidavvo tti ettio vāā-sandeso
9.61b kumāra ādiṣṭo 'smy amātyena yathai^te mama priya-vayasyāḥ pañca rājānas tvayā saha samutpanna-snehāḥ
9.62b te yathā kulūtādhipaś citravarmā malayanagarādhipaḥ siṃhanādaḥ kāśmīradeśanāthaḥ puṣkarākṣaḥ sindhurājaḥ sindhusenaḥ pārasīko meghanāda iti
9.63b eteṣu prathama-gṛhītās trayo rājāno malayaketor viṣayam icchanty aparau hasti-balaṃ koṣaṃ ca
9.64b tad yathā cāṇakyaṃ nirākṛtya mahābhāgena mama prītiḥ samutpāditā tathā eteṣām api prathama-bhaṇito 'rthaḥ saṃpādayitavya ity etāvān vāk-sandeśaḥ

mala
9.65 sva-gatam

9.66 kathaṃ citravarmā^dayo 'pi mām abhidruhyanti
9.67 atha ta eva rākṣase niratiśayā prītiḥ

9.68 prakāśam

9.69 vijaye rākṣasaṃ draṣṭum icchāmi

pratī
9.70 jaṃ kumāro āṇavedi
9.70b yat kumāra ājñāpayati


9.71 iti niṣkrāntāḥ


9.72 tataḥ praviśaty āsana-sthaḥ sva-bhavana-gataḥ puruṣeṇa saha sa-cinto rākṣasaḥ

rākṣa
9.73 ātma-gatam

9.74 pūrṇam asmad-balaṃ candragupta-balair iti yat satyaṃ na me manasaḥ pariśuddhir asti
9.75 kutaḥ

10
sādhye niścitam anvayena ghaṭitaṃ bibhrat sa-pakṣe sthitiṃ
vyāvṛttaṃ ca vi-pakṣato bhavati yat tat sādhanaṃ sidhaye
yat sādhyaṃ svayam eva tulyam ubhayoḥ pakṣe viruddhaṃ ca yat
tasyā^ṅgī-karaṇena vādina iva syāt svāmino nigrahaḥ

10.1 atha vijñātā^parāga-hetubhiḥ prāk parigṛhīto^pajāpair āpūrṇam iti na vikalpayitum arhāmi

10.2 prakāśam

10.3 bhadra priyaṃvadaka ucyantām asmad-vacanāt kumārā^nuyāyino rājānaḥ
10.4 saṃprati dine dine pratyāsīdati kusumapuram
10.5 tat parikalpita-vibhāgair bhavadbhiḥ prayāṇe prayātavyam
10.6 katham iti
11
prasthātavyaṃ purastāt khasa-magadha-gaṇair mām anuvyūhya sainyair
gāndhārair madhya-yāne saya-vana-patibhiḥ saṃvidheyaḥ prayatnaḥ
paścāt tiṣṭhantu vīrāḥ śaka-nara-patayaḥ saṃbhṛtāś cīṇa-hūṇaiḥ
kaulūtā^dyaś ca śiṣṭaḥ pathi pathi vṛṇuyād rāja-lokaḥ kumāram

priyaṃ
11.1 tahā
11.1b tathā

11.2 iti niṣkrāntaḥ


11.3 praviśya

pratīhārī
11.4 jedu amacco
11.5 amacca icchadi tumaṃ kumāro pekkhiduṃ
11.4b jayatv amātyaḥ
11.5b amātya icchati tvāṃ kumāraḥ prekṣitum

rākṣa
11.6 bhadre muhūrtaṃ tiṣṭha
11.7 kaḥ ko 'tra bhoḥ


11.8 praviśya

puruṣaḥ
11.9 āṇavedu amacco
11.9b ājñāpayatv amātyaḥ

rākṣa
11.10 ucyatāṃ śakaṭadāsaḥ
11.11 yathā paridhāpitāḥ kumāreṇā^bharaṇāni vayam
11.12 tan na yuktam an-alaṃkṛtaiḥ kumāra-darśanam anubhavitum
11.13 ato yat tad alaṅkaraṇa-trayaṃ krītaṃ tan madhyād ekaṃ dīyatām iti

puru
11.14 tathā

11.15 iti niṣkramya punaḥ praviśya

11.16 tahā
11.17 amacca idaṃ āharaṇaṃ
11.16b tathā
11.17b amātya idam ābharaṇam

rākṣa
11.18 nāṭyenā^tmānam alaṃkṛtyo^tthāya ca

11.19 bhadre rājo^pagāminaṃ mārgam ādeśaya

pratī
11.20 edu amacco
11.20b etv amātyaḥ

rākṣa
11.21 ātma-gatam

11.22 adhikāra-padaṃ nāma nir-doṣasysā^pi puruṣasya mahad-āśaṅkā-sthānam
11.23 kutaḥ

12
bhayaṃ tāvat sevyād abhiniviśate sevaka-janaṃ
tataḥ pratyāsannād bhavati hṛdaye cai^va nihitam
tato 'dhyārūḍhānāṃ padam a-su-jana-dveṣa-jananaṃ
gatiḥ so^cchrāyāṇāṃ patanam anukūlaṃ kalayati

12.1 parikramya

pratī
12.2 amacca aaṃ kumāro
12.3 upasappadu ṇaṃ amacco
12.2b amātya ayaṃ kumāraḥ
12.3b upasarpatve nam amātyaḥ

rākṣa
12.4 vilokya

12.5 ayaṃ kumāras tiṣṭhati ya eṣa

13
pādā^gre dṛśam avadhāya niścalā^ṅgīṃ
śūnyatvād a-parigṛhīta-tad-viśeṣām
vaktre^nduṃ vahati kareṇa dur-vahāṇāṃ
kāryāṇāṃ kṛtam iva gauraveṇa namram

13.1 upasṛtya

13.2 vijayatāṃ kumāraḥ

mala
13.3 ārya abhivādaye
13.4 idam āsanam āsyatām

rākṣa
13.5 tathā karoti

mala
13.6 ārya ciram a-darśanenā^ryasya vayam udvignāḥ

rākṣa
13.7 kumāra prayāṇe pratividhānam anutiṣṭhatā mayā kumārād ayam upālambho 'dhigataḥ

mala
13.8 ārya prayāṇe kathaṃ prativihitam iti śrotum icchāmi

rākṣa
13.9 kumāra evam ādiṣṭāḥ kumārā^nuyāyino rājānaḥ

13.10 prasthātavyam iti pūrvoktaṃ paṭhati

mala
13.11 sva-gatam

13.12 kathaṃ ya eva mad-vināśena candraguptam ārādhayitum udyatās ta eva māṃ parivṛṇvanti

13.13 prakāśam

13.14 ārya asti kaś cid yaḥ kusumapuraṃ prati gacchati tata āgacchati

rākṣa
13.15 avasitam idānīṃ gatā^gata-prayojanam
13.16 alpair ahobhir vayam eva tatra gantāraḥ

mala
13.17 sva-gatam

13.18 vijñāyate

13.19 prakāśam

13.20 yady evaṃ tataḥ kim āryeṇā^yaṃ sa-lekhaḥ puruṣah preṣitaḥ

rākṣa
13.21 vilokya

13.22 aye siddhārthakaḥ
13.23 bhadra kim idam

siddhā
13.24 sa-bāṣpaṃ lajjāṃ nāṭayanam

13.25 pasīdadu amacco
13.26 tāḍīanteṇa mae ṇa pāridaṃ rahassaṃ dhāriduṃ
13.25b prasīdatv amātyaḥ
13.26b tāḍyamānena mayā na pāritaṃ rahasyaṃ dhārayitum

rākṣa
13.27 bhadra kīdṛśaṃ rahasyam iti na khalv avagacchāmi

siddhā
13.28 ṇaṃ viṇṇavemi tāḍiaṃteṇa mae
13.28b nanu vijñāpayāmi tāḍyamānena mayā

13.29 ityarddhokte sa-bhayam adho-mukhas tiṣṭhati

mala
13.30 bhāgurāyaṇa svāminaḥ purastād bhīto lajjito nai^ṣa kathayiṣyati
13.31 svayam evā^ryāya kathaya

bhāgu
13.32 yad ājñāpayati kumāraḥ
13.33 amātya eva kathayati yathā^ham amātyena lekhaṃ dattvā vācikaṃ sandiśya candragupta-sakāśaṃ preṣita iti

rākṣa
13.34 bhadra siddhārthaka api satyam

siddhā
13.35 lajjāṃ nāṭyan

13.36 evaṃ ati-tāḍiantena mae ṇivedidaṃ
13.36b evam ati-tāḍyamānena mayā niveditam

rākṣa
13.37 anṛtam etat
13.38 tāḍyamānaḥ puruṣaḥ kim iva na brūyāt

mala
13.39 sakhe bhāgurāyaṇa darśaya lekham
13.40 vācikam eṣa bhṛtyaḥ kathayiṣyati

bhāgu
13.41 amātya ayaṃ lekhaḥ

rākṣa
13.42 vācayitvā

13.43 kumāra śatroḥ prayoga eṣaḥ

mala
13.44 lekhasyā^'-śūnyā^rtham āryeṇe^dam apy ābharaṇam anupreṣitam
13.45 tat kathaṃ śatroḥ prayoga eṣaḥ

rākṣa
13.46 ābharaṇaṃ nirvarṇya

13.47 kumāreṇai^tan mahyam anupreṣitam
13.48 mayā^py etat kasmiṃścit paritoṣa-sthāne siddhārthakāya dattam

bhāgu
13.49 īdṛśasya viśeṣataḥ kumāreṇā^tma-gātrād avatārya prasādī-kṛtasye^yaṃ parityāga-bhūmiḥ

mala
13.50 vācikam apy āptatamād asmāc chrotavyam iti likhitam āryeṇa

rākṣa
13.51 kuto vācikaṃ kasya vācikam
13.52 lekha evā^smadīyo na bhavati

mala
13.53 iyaṃ tarhi kasya mudrā

rākṣa
13.54 kapaṭa-mudram utpādayituṃ śaknuvanti dhūrtāḥ

bhāgu
13.55 kumāra samyag amātyo vijñāpayati
13.56 bhadra siddhārthaka kenā^yaṃ likhito lekhaḥ

siddhā
13.57 rākṣasa-mukham avalokya tūṣṇīm adho-mukhas tiṣṭati

bhāgu
13.58 bhadra alaṃ punar ātmānaṃ tāḍayitum
13.59 kathaya

siddhā
13.60 ajja saaḍadāseṇa
13.60b ārya śakaṭadāsena

rākṣa
13.61 kumāra yadi śakaṭadāsena likhitas tato mayai^va likhitaḥ

mala
13.62 vijaye śakaṭadāsaṃ draṣṭum icchāmi

pratī
13.63 jaṃ kumāro āṇavedi
13.63b yat kumāra ājñāpayati

bhāgu
13.64 sva-gatam

13.65 na khalv a-niścitā^rtham ārya-cāṇakya-praṇidhayo 'bhidhāsyanti
13.66 bhavatv evam

13.67 āgatya śakaṭadāso so 'yaṃ lekha iti pratyabhijñāya pūrva-vṛttaṃ prakāśayet
13.68 evaṃ sati sandihāno malayaketur asmin prayoge ślathādaro bhavet

13.69 prakāśam

13.70 kumāra na kadā cid api śakaṭadāso 'mātyasyā^grato mayā likhitam iti pratipatsyate
13.71 ato 'nya-likhitam asyā^nīyatāṃ varṇa-saṃvāda evaitaṃ vibhāvayiṣyati

mala
13.72 vijaye evaṃ kriyatām

bhāgu
13.73 kumāra mudrām apy ānayatv iyam

mala
13.74 ubhayam apy ānīyatām

pratī
13.75 jaṃ kumāro āṇavedi
13.75b yat kumāra ājñāpayati

13.76 iti niṣkramya punaḥ praviśya

13.77 kumāra idaṃ taṃ saaḍadāseṇa sa-hattha-likhidaṃ pattaaṃ muddā vi
13.77b kumāra idaṃ tac chakaṭadāsena sva-hasta-likhitaṃ patraṃ mudrā^pi

mala
13.78 ubhayam api nāṭyena vilokya

13.79 ārya saṃvadanty akṣarāṇi

rākṣa
13.80 sva-gatam

13.81 saṃvadanty akṣarāṇi
13.82 śakaṭadāsas tu mitram iti ca visaṃvadanty akṣarāṇi
13.83 kiṃ nu śakaṭadāsena

14
smṛtaṃ syāt putra-dārāṇāṃ
vismṛta-svāmi-bhaktinā
caleṣv artheṣu lubdhena
na yaśaḥsv an-apāyiṣu

14.1 atha kaḥ sandehaḥ
15
mudrā tasya karā^ṅguli-praṇayinī siddhārthakas tat-suhṛt
tasyai^^para-lekhya-sūcitam idaṃ lekhyaṃ prayogā^śrayam
su-vyaktaṃ śakaṭena bheda-paṭubhiḥ sandhāya sārdhaṃ parair
bhartṛ-sneha-parāṅ-mukhena kṛpaṇaṃ prāṇā^rthinā ceṣṭitam

mala
15.1 vilokya

15.2 ārya alaṅkāra-trayaṃ śrīmatā yad anupreṣitaṃ tad upagatam iti yal likhitaṃ tan madhyāt kim idam ekam

15.3 nirvarṇyā^tmagatam

15.4 kathaṃ tātena dhṛta-pūrvam idam ābharaṇam

15.5 prakāśam

15.6 ārya kuto 'yam alaṅkāraḥ

rākṣa
15.7 vaṇigbhyaḥ krayād adhigataḥ

mala
15.8 vijaye api pratyabhijānāsi bhūṣaṇam idam

pratīhārī
15.9 nirvarṇya sabāṣpam

15.10 kumāra kahaṃ ṇa paccabhijāṇāmi
15.11 idaṃ sugihīda-ṇāmadheeṇa pavvadīsareṇa ghārida-puvvaṃ
15.10b kumāra kathaṃ na pratyabhijānāmi
15.11b idaṃ sugṛhīta-nāmadheyena parvateśvareṇa dhārita-pūrvam

mala
15.12 sa-bāṣpam

15.13 tāta

16
etāni tāni tava bhūṣaṇa-vallabhasya
gātro^citāni kula-bhūṣaṇa bhūṣaṇāni
yaiḥ śobhito 'si mukha-candra-kṛtā^vabhāso
nakṣatravān iva śarat-samaya-pradoṣaḥ

rākṣa
16.1 sva-gatam

16.2 kathaṃ parvateśvareṇa dhṛta-pūrvāṇī^ty āha
16.3 vyaktam evā^sya bhūṣaṇāni cāṇakya-prayuktena vaṇig-janenā^smāsu vikrītāni

mala
16.4 ārya tātena dhṛta-pūrvāṇāṃ viśeṣataś candragupta-hasta-gatānāṃ krayād adhigamaḥ kathaṃ yujyate
16.5 atha yujyata evai^tat
16.6 kataḥ

17
candraguptasya vikretur
adhikaṃ lābham icchataḥ
kalpitā mūlyam eteṣāṃ
krūreṇa bhavatā vayam

rākṣa
17.1 sva-gatam

17.2 aho su-śliṣṭo 'bhūc chatru-prayogaḥ
17.3 kutaḥ

18
lekho 'yaṃ na mame^ti no^ttaram idaṃ mudrā madīyā yataḥ
sauhārdaṃ śakaṭena khaṇḍitam iti śraddheyam etat katham
maurye bhūṣaṇa-vikrayaṃ narapatau ko nāma saṃbhāvayet
tasmāt saṃpratipattir eva hi varaṃ na grāmyam atro^ttaram

mala
18.1 etad āryaṃ pṛcchāmi

rākṣa
18.2 kumāra ya āryas taṃ pṛccha
18.3 vayam idānīm an-āryāḥ saṃvṛttāḥ

mala

19
mauryo 'sau svāmi-putraḥ paricaraṇa-paro mitra-putras tavā^haṃ
dātā so 'rthasya tubhyaṃ sva-matam anugatas tvaṃ tu mahyaṃ dadāsi
dāsyaṃ satkāra-pūrvaṃ nanu saciva-padaṃ tatra te 'smābhyam atra
svā^rthe kasmin samīhā punar adhikatare svām an-āryaṃ karoti

rākṣa
19.1 kumāra evam a-yukta-vyāhāriṇā bhavatai^va nirṇayo dattaḥ
19.2 bhavatu tava ko doṣaḥ

19.3 mauryo 'sau svāmi-putra iti yuṣmad-asmador vyatyayena paṭhati

mala
19.4 lekham alaṃkaraṇa-sthagikāṃ ca nirdiśya

19.5 idam idānīṃ kim

rākṣa
19.6 sa-bāṣpam

19.7 vidhi-vilasitam
19.8 kutaḥ

20
bhṛtyatve paribhāva-dhāmani sati snehāt prabhūṇāṃ satāṃ
putrebhyaḥ kṛta-vedināṃ kṛta-dhiyāṃ yeṣāṃ na bhinnā vayam
te lokasya parīkṣakāḥ kṣiti-bhṛtaḥ pāpena yena kṣatās
tasye^daṃ vipulaṃ vidher vilasitaṃ puṃsāṃ prayatna-cchidaḥ

mala
20.1 sa-roṣam

20.2 kim adyā^pi nihnūyate eva vidheḥ kilai^tad vyavasitaṃ na lobhasye^ti
20.3 anārya

21
kanyāṃ tīvra-viṣa-prayoga-viṣamāṃ kṛtvā kṛta-ghna tvayā
viśrambha-pravaṇaḥ purā mama pitā nītaḥ kathā-śeṣatām
saṃpraty āhita-gauraveṇa bhavatā mantrā^dhikāre ripau
prārabdhāḥ pralayāya māṃsavad aho vikretum ete vayam

rākṣa
21.1 sva-gatam

21.2 ayam aparo gaṇḍasyo^pari sphoṭaḥ

21.3 prakāśam
21.4 karnau pidhāya

21.5 śāntaṃ pāpaṃ śāntaṃ pāpaṃ
21.6 ^haṃ parvateśvare viṣa-kanyāṃ prayuktavān

mala
21.7 kena tarhi vyāpāditas tātaḥ

rākṣa
21.8 daivam atra praṣṭavyam

mala
21.9 sa-krodham

21.10 daivam atra praṣṭavyam
21.11 na kṣapaṇako jīvasiddhiḥ

rākṣa
21.12 sva-gatam

21.13 kathaṃ jīvasiddhir api cāṇakya-praṇidhiḥ
21.14 hanta ripubhir me hṛdayam api svīkṛtam

mala
21.15 sa-krodham

21.16 bhāsuraka ājñāpyatāṃ śikharasenaḥ
21.17 ya ete rākṣasena saha suhṛttām utpādyā^smac charīra-droheṇa candraguptam ārādhayitu-kāmāḥ pañca rājānaḥ kaulūtaś citravarmā malayanarapatiḥ siṃhanādaḥ kāśmīraḥ puṣkarākṣaḥ siṃndhurājaḥ suṣeṇaḥ pārasīkādhipo meghanāda iti
21.18 eteṣu trayaḥ prathame madīyāṃ bhūmiṃ kāmayante te gambhīra-śvabhram abhinīya pāṃśubhiḥ pūryantām
21.19 itarau tu hasti-bala-kāmukau hastinai^va ghātyetām iti

puruṣaḥ
21.20 tahā
21.20b tathā

21.21 iti niṣkrāntaḥ

mala
21.22 sa-krodham

21.23 rākṣasa rākṣasa ^haṃ viśrambha-ghātī rākṣaso malayaketuḥ khalv aham
21.24 tad gaccha samāśrīyatāṃ sarvā^tmanā candraguptaḥ
21.25 paśya

22
viṣṇuguptaṃ ca mauryaṃ ca
samam apy āgatau tvayā
unmūlayitum īśo 'haṃ
trivargam iva durnayaḥ

bhāgu
22.1 kumāra kṛtaṃ kāla-haraṇena
22.2 sāṃprataṃ kusumapuro^parodhāyā^jñāpyantām asmad-balāni

23
gauḍīnāṃ lodhra-dhūlī-parimala-bahulān dhūmayantaḥ kapolān
kliśnantaḥ kṛṣṇimānaṃ bhramara-kula-rucaḥ kuñcitasyā^lakasya
pāṃśu-stambā balānāṃ turaga-khura-puṭa-kṣobha-labdhā^tma-lābhāḥ
śatrūṇām uttamā^ṅge gaja-mada-salila-cchinna-mūlāḥ patantu

23.1 sa-parijano niṣkrānto malayaketuḥ

rākṣa
23.2 ^vegam

23.3 dhik kaṣṭam
23.4 te 'pi ghātitāś citravarmā^dayas tapasvinaḥ
23.5 tat kathaṃ suhṛd-vināśāya rākṣasaś ceṣṭate na ripu-vināśāya
23.6 tat kim idānīṃ manda-bhāgyaḥ karavāṇi

24
kiṃ gacchāmi tapo-vanaṃ na tapasā śāmyet sa-vairaṃ manaḥ
kiṃ bhartṝn anuyāmi jīvati ripau strīṇām iyaṃ yogyatā
kiṃ khaḍga-sakhaḥ patāmy ari-bale nai^tac ca yuktaṃ bhavec
cetaś candanadāsa-mokṣa-rabhasaṃ rundhyāt kṛta-ghnaṃ na cet


24.1 iti niṣkrāntāḥ sarve

iti pañcamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn