[Home]

pratijñāyaugandharāyaṇa


0.1 nāndy-ante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
pātu vāsava-dattā^yo mahā-seno 'ti-vīryavān
vatsarājas tu nāmnā sa-śaktir yaugandharāyaṇaḥ

1.1 parikramya nepathyā^bhimukham avalokya

1.2 ārye itas tāvat


1.3 praviśya

naṭī
1.4 ayya ia 'hmi
1.4b ārya iyam asmi

sūtradhāraḥ
1.5 ārye gīyatāṃ tāvat kiñcid vastu
1.6 tatas tava gīta-prasādite raṅge vayam api prakaraṇam ārabhāmahe
1.7 ārye kim idaṃ cintyate
1.8 nanu gīyate

naṭī
1.9 ajja mae siviṇe ññādi-kuḷassa a-ssatthaṃ via diṭṭhaṃ
1.10 icchāmi ayyeṇa kusaḷa-viññāṇa-ṇimittaṃ kañci purusaṃ pesiduṃ
1.9b adya mayā svapne jñāti-kulasyā^'-svāsthyam iva dṛṣṭam
1.10b tad icchāmy āryeṇa kuśala-vijñāna-nimittaṃ kañcit puruṣaṃ preṣayitum

sūtradhāraḥ
1.11 bāḍham

2
puruṣaṃ preṣayiṣyāmi vyaktam ātma-hite kṣamam

nepathye
2.1 sālaka sajjas tvam

sūtradhāraḥ

2
puruṣaṃ preṣayaty eṣa yathā yaugandharāyaṇaḥ


2.2 niṣkrāntau


2.3 sthāpanā


2.4 tataḥ praviśati yaugandharāyaṇaḥ sālakena saha

yaugandharāyaṇaḥ
2.5 sālaka sajjas tvam

sālakaḥ
2.6 ayya aha iṃ
2.6b ārya atha kim

yaugandharāyaṇaḥ
2.7 mahān khalv adhvā gantavyaḥ

sālakaḥ
2.8 mahattareṇa siṇeheṇa ayyaṃ uvaciṭṭhāmi
2.8b mahattareṇa snehenā^ryam upatiṣṭhe

yaugandharāyaṇaḥ
2.9 hanta yāsyati balavān yasya sauhārdam
2.10 kutaḥ

3
snigdheṣv āsajyaṃ karma yad duṣkaraṃ syād
yo vijñātā sat-kṛtānāṃ guṇānām
krītaṃ sāmarthyaṃ yasya tasya krameṇa
daiva-prāmāṇyād bhraśyate vardhate

3.1 atha veṇu-vanāt triṣu gahaneṣu nāga-vanaṃ śvaḥ prayātā svāmī prāg eva sambhāvayitavyaḥ

sālakaḥ
3.2 ayya ḷeho khu maṃ ovajjhai jahiṃ āattaṃ kayya-sarīraṃ
3.2b ārya lekhaḥ khalu mām avabadhnāti yasmin āyattaṃ kārya-śarīram

yaugandharāyaṇaḥ
3.3 vijaye


3.4 praviśya

vijayā
3.5 ayya ia 'hmi
3.5b ārya iyam asmi

yaugandharāyaṇaḥ
3.6 vijaye tvaryatāṃ lekhaḥ pratisarā ca

vijayā
3.7 ayya taha
3.7b ārya tathā

3.8 niṣkrāntā

yaugandharāyaṇaḥ
3.9 atha dṛṣṭa-pūrvas tvayai^ṣa panthāḥ

sālakaḥ
3.10 ṇahi suda-puruvo
3.10b nahi śruta-pūrvaḥ

yaugandharāyaṇaḥ
3.11 etad api medhāvi-lakṣaṇam
3.12 bhoḥ vana-gaja-pracchādita-śarīraṃ nīla-hastinam upanyasya pradyotaḥ svāminaṃ chalayitu-kāma iti pravṛttir upagatā naḥ
3.13 apī^dānīṃ svāmino buddhy-atikramo na syāt
3.14 aho tu khalu vatsarāja-bhīrutvaṃ pradyotasya
3.15 vyaktī-kṛtam a-sāmarthyam akṣauhiṇyāḥ
3.16 kutaḥ

4
vyaktaṃ balaṃ bahu ca tasya na cai^ka-kāryaṃ
saṅkhyāta-vīra-puruṣaṃ ca na ^nuraktam
vyājaṃ tataḥ samabhinandati yuddha-kāle
sarvaṃ hi sainyam anurāgam ṛte kalatram


4.1 praviśya

vijayā
4.2 ḷeho khu aaṃ
4.3 paḍisarā savva-vahū-jaṇa-hatthādo tuvārīadi tti bhaṭṭi-mādā āha
4.2b lekhaḥ khalv ayam
4.3b pratisarā sarva-vadhū-jana-hastāt tvaryata iti bhartṛ-mātā^ha

yaugandharāyaṇaḥ
4.4 vijaye vijñāpyatām tatrabhavatyai sarva-vadhū-jana-hasta-prayuktā ekā pratisarā dīyatām iti

vijayā
4.5 ayya taha
4.5b ārya tathā

4.6 niśkrāntā


4.7 praviśya

nirmuṇḍakaḥ
4.8 suhaṃ ayyassa
4.8b sukham āryasya

yaugandharāyaṇaḥ
4.9 kathaṃ nirmuṇḍakaḥ

nirmuṇḍakaḥ
4.10 ayya eso bhaṭṭi-pāda-mūḷādo ovaṭṭhiio haṃsao āado
4.10b ārya eṣa bhartṛ-pāda-mūlād aupasthitiko haṃsaka āgataḥ

yaugandharāyaṇaḥ
4.11 kathaṃ haṃsaka ekaḥ prāpta iti
4.12 sālaka viśramyatām idānīṃ muhūrtam
4.13 tvaritataraṃ yāsyati sa-viśramo

sālakaḥ
4.14 ayya taha
4.14b ārya tathā

4.15 niṣkrāntaḥ

yaugandharāyaṇaḥ
4.16 nirmuṇḍaka praveśyatāṃ haṃsakaḥ

nirmuṇḍakaḥ
4.17 ayya taha
4.17b ārya tathā

4.18 niṣkrāntaḥ

yaugandharāyaṇaḥ
4.19 svāminā^'-virahita-pūrvo haṃsaka ekaḥ prāpta iti ^vignam iva me manaḥ
4.20 kutaḥ

5
yathā narasyā^kula-bāndhavasya
gatvā^nya-deśaṃ gṛham āgatasya
tathā hi me samprati buddhi-śaṅkā
śroṣyāmi kin nu priyam a-priyaṃ


5.1 tataḥ praviśati haṃsako nirmuṇḍakaś ca

nirmuṇḍakaḥ
5.2 edu edu ayyo
5.2b etv etv āryaḥ

haṃsakaḥ
5.3 kahiṃ kahiṃ ayyo
5.3b kutra kutrā^ryaḥ

nirmuṇḍakaḥ
5.4 eso ayyo ciṭṭhai uvasappadu ṇaṃ
5.4b eṣa āryas tiṣṭhati upasarpatv enam

haṃsakaḥ
5.5 upagamya

5.6 suhaṃ ayyassa
5.6b sukham āryasya

yaugandharāyaṇaḥ
5.7 haṃsaka na khalu gataḥ svāmī nāga-vanam

haṃsakaḥ
5.8 ayya hijjo evva gado bhaṭṭā
5.8b ārya hya eva gato bhartā

yaugandharāyaṇaḥ
5.9 hanta niṣ-phalam anupreṣaṇam
5.10 chalitāḥ smaḥ
5.11 athā^sti pratyāśā athavā adyai^va prāṇā moktavyāḥ

haṃsakaḥ
5.12 dharadi khu dāva bhaṭṭā
5.12b dharate khalu tāvad bhartā

yaugandharāyaṇaḥ
5.13 dharate tāvad ity an-ūrjitā vipattir abhihitā
5.14 gṛhītena svāminā bhavitavyaṃ nanu

haṃsakaḥ
5.15 suṭṭhu ayyeṇa viññādaṃ gahīdo bhaṭṭā
5.15b suṣṭhv āryeṇa parijñātaṃ gṛhīto bhartā

yaugandharāyaṇaḥ
5.16 kathaṃ gṛhītaḥ svāmī
5.17 hanta bhoḥ mahān khalu bhāraḥ pradyotasya bhāgyair nistīrṇaḥ
5.18 adya-prabhṛti vatsarāja-sacivānāṃ pratiṣṭhitam a-sāmarthyam a-yaśaś ca
5.19 idānīm an-utpanna-kārya-paṇḍito rumaṇvān kva gataḥ
5.20 idānīm aśvārohaṇīyaṃ kva gatam
5.21 kutaḥ

6
snigdhaṃ ca sauhṛda-hṛtaṃ ca kulo^dgataṃ ca
vyāyāma-yogya-puruṣaṃ ca guṇā^rjitaṃ ca
krītaṃ parair gahana-dur-gatayā pranaṣṭaṃ
yuddhe samastam ati-bhāratayā vipannam

haṃsakaḥ
6.1 jai samagga-joha-baḷa-parivāro bhave bhaṭṭā ṇa eso doso bhave
6.1b yadi samagra-yodha-bala-parivāro bhavet bhartā nai^sa doṣo bhavet

yaugandharāyaṇaḥ
6.2 katham a-samagra-yodha-bala-parivāro nāma svāmī

haṃsakaḥ
6.3 suṇādu ayyo
6.3b śṛṇotv āryaḥ

yaugandharāyaṇaḥ
6.4 adhva-śrānto bhavān
6.5 āsyatām

haṃsakaḥ
6.6 ayya taha
6.6b ārya tathā

6.7 upaviśya

6.8 suṇādu ayyo
6.9 ^vasesa-ppaccūsāe raaṇīe vāhaṇa-suhāe veḷāe vāḷuā-tittheṇa ṇaiṃ ṇammadaṃ taria veṇu-vaṇe kaḷattaṃ āvāsia chatta-matta-paricchadeṇa gaja-jūha-vimadda-joggeṇa baḷeṇa maggamadaaṇīe vīhīe ṇāa-vaṇaṃ paādo bhaṭṭā
6.8b śṛnotv āryaḥ
6.9b ^vaśeṣa-pratyūṣāyāṃ rajanyāṃ vāhana-sukhāyāṃ velāyāṃ vālukā-tīrthene nadīṃ narmadāṃ tīrtvā veṇu-vane kalatram āvāsya chatra-mātra-paricchadena gaja-yūtha-vimarda-yogyena balena mārgamadanyā vīthyā nāga-vanaṃ prayāto bhartā

yaugandharāyaṇaḥ
6.10 tatas tataḥ

haṃsakaḥ
6.11 tado isu-kkheva-matto^tthide suyye ettia-mattāṇi via joaṇāṇi gacchia kosa-matteṇa via madaaṃdhīra-pavvadaṃ aṇ-āsādia taḍāa-paṅku-kkhittaṃ addha-ṇimmida-siḷā-kammaṃ via visama-daṃsaṇaṃ diṭṭhaṃ ṇo ṇāa-jūhaṃ
6.11b tata iṣu-kṣepa-mātro^tthite sūrye etāvan-mātrāṇī^va yojanāni gatvā krośa-mātreṇe^va madagandhīra-parvatam an-āsādya taṭāka-paṅko^tkṣiptam ardha-nirmita-śilā-karme^va viṣama-darśanaṃ dṛṣṭaṃ no nāga-yūtham

yaugandharāyaṇaḥ
6.12 tatas tataḥ

haṃsakaḥ
6.13 tado ṇijjhāantīsu seṇāsu samuppaṇṇa-saṅkā-piṇḍide tassiṃ jūhe imassa aṇ-atthassa uppādao kocci padādī bhaṭṭāraṃ eva uvaṭṭhido
6.13b tato nidhyāyantīṣu senāsu samutpanna-śaṅkā-piṇḍite tasmin yūthe 'syā^n-arthasyo^tpādakaḥ kaścit padātiḥ bhartāram evo^pasthitaḥ

yaugandharāyaṇaḥ
6.14 tiṣṭha
6.15 itaḥ krośa-mātre mallikā-sāla-pracchādita-śarīro nakha-danta-varjam eka-nīlo hastī mayā dṛśyata ity uktavān nanu

haṃsakaḥ
6.16 kahaṃ pariṇṇādaṃ khu edaṃ ayyeṇa
6.17 jāgatti khu samuppaṇṇo aaṃ doso
6.16b kathaṃ parijñātaṃ khalv etad āryeṇa
6.17b jāgrati khalu samutpanno 'yaṃ doṣaḥ

yaugandharāyaṇaḥ
6.18 haṃsaka jāgrato 'pi balavattaraḥ kṛtāntaḥ
6.19 tatas tataḥ

haṃsakaḥ
6.20 tado suvaṇṇa-sada-ppadāṇeṇa taṃ ṇisaṃsaṃ paḍipūjia bhaṭṭiṇā uttaṃ atthi eso cakkavattī hatthī ṇīḷa-kuvaḷaa-taṇū ṇāma hatthi-sikkhāe paṭhido
6.21 a-ppamattā hoha tuhme imassiṃ jūhe
6.22 gaaṃ taṃ ahaṃ vīṇā-dudīo āṇemi tti
6.20b tataḥ suvarṇa-śata-pradānena taṃ nṛśaṃsaṃ paripūjya bhartro^ktam asty eṣa cakravartī hastī nīla-kuvalaya-tanur nāma hasti-śikṣāyāṃ paṭhitaḥ
6.21b tad a-pramattā bhavata yūyam asmin yūthe
6.22b gajaṃ tam ahaṃ vīṇā-dvitīya ānayāmī^ti

yaugandharāyaṇaḥ
6.23 atha katham upekṣitas tadānīṃ svāmī rumaṇvatā

haṃsakaḥ
6.24 ṇahi ṇahi
6.25 pasādia bhaṭṭā amacceṇa viṇṇāvido ṇa hu de eḷāvaṇā^dīṇaṃ vi disā-gaāṇaṃ gahaṇaṃ ṇa sambhāvaṇīaṃ
6.26 avi du dur-ārakkhadāe āsaṇṇa-dosāṇi visaa-'ntarāṇi
6.27 tahiṃ ṇiḷ-ḷajjo ṇir-abhijaṇo paccanta-vāsī jaṇo
6.28 padādi-mattā^hiṭṭhidaṃ imaṃ jūhaṃ karia savva evva gacchāmo ṇa ekāiṇā sāmiṇā gantavvaṃ tti
6.24b nahi nahi
6.25b prasādya bhartā^mātyena vijñāpitaḥ na khalu te airāvaṇā^dīnām api daśā-gajānāṃ grahaṇaṃ na sambhāvanīyam
6.26b api tu dur-ārakṣatayā^sanna-doṣāṇi viṣayā^ntarāṇi
6.27b tatra nir-lajjo nir-abhijanaḥ pratyanta-vāsī janaḥ
6.28b tat padāti-mātrā^dhiṣṭhitam idaṃ yūthaṃ kṛtvā sarva eva gacchāmaḥ nai^kākinā svāminā gantavyam iti

yaugandharāyaṇaḥ
6.29 api mahā-jana-samakṣam evam uktaḥ svāmī rumaṇvatā
6.30 evam apy a-vaktavyāṃ svāmi-bhaktim icchāmi
6.31 tatas tataḥ

haṃsakaḥ
6.32 tado atta-jīvida-ṇiddiṭṭheṇa savaheṇa ṇivāria amaccaṃ ṇīḷa-vaḷāhaādo hatthiṇo odaria sundara-pāḍaḷaṃ ṇāma assaṃ āḷuhia aṇ-addhā^gae suyye viṃsadi-mattehi padādihi saha paādo bhaṭṭā
6.32b tata ātma-jīvita-nirdiṣṭena śapathena nivāryā^mātyaṃ nīla-valāhakād hastino 'vatīrya sundara-pāṭalaṃ nāmā^śvam āruhyā^n-ardhā^gate sūrye viṃśati-mātraiḥ padātibhiḥ saha prayāto bhartā

yaugandharāyaṇaḥ
6.33 vijayāya
6.34 dhik snehāt pūrva-vṛttānto ^vekṣitaḥ
6.35 tatas tataḥ

haṃsakaḥ
6.36 tado di-'uṇaṃ via addhāṇaṃ gacchia sāḷa-ḷukkha-cchāāe savaṇṇa-ṇaṭṭha-ṇīḷadāe parubbhāsidehi a-sarīra-viṇikkhittehi via danta-juaḷehi sūido dhaṇu-sada-matteṇa via diṭṭho so divva-vāraṇa-paḍicchando
6.36b tato dvi-guṇam iva adhvānaṃ gatvā sāla-vṛkṣa-cchāyāyāṃ sāvarṇya-naṣṭa-nīlatayā prodbhāsitābhyām a-śarīra-vinikṣiptābhyām iva danta-yugalābhyāṃ sūcito dhanuḥ-śata-mātreṇe^va dṛṣṭaḥ sa divya-vāraṇa-praticchandaḥ

yaugandharāyaṇaḥ
6.37 haṃsaka asmat-paritāpa ity ucyatām
6.38 tatas tataḥ

haṃsakaḥ
6.39 tado bhaṭṭiṇā odaria assādo āamia devadāṇaṃ paṇāmaṃ karia gahīdā vīṇā
6.40 tado piṭṭhado ekka-kida-ṇiccao via mahanto kaṇṭhīravo samuppaṇṇo
6.39b tato bhartrā^vatīryā^śvād āgamya devatānāṃ praṇāmaṃ kṛtvā gṛhītā vīṇā
6.40b tata pṛṣṭhata eka-kṛta-niścaya iva mahān kaṇṭhīravaḥ samutpannaḥ

yaugandharāyaṇaḥ
6.41 kaṇṭhīrava iti
6.42 tatas tataḥ

haṃsakaḥ
6.43 tado kaṇṭhīrava-pariññāṇa-ṇimittaṃ parivuttā a vaaṃ
6.44 mahā-matto^ttarā^uhīā^hiṭṭhido paccuggado so kidaa-hatthī
6.43b tataḥ kaṇṭhīrava-parijñāna-nimittaṃ parivṛttāś ca vayam
6.44b mahā-mātro^ttarā^yudhīyā^dhiṣṭhitaḥ pratyudgataḥ sa kṛtaka-hastī

yaugandharāyaṇaḥ
6.45 tatas tataḥ

haṃsakaḥ
6.46 tado ṇāma-gotta-ggahaṇeṇa samassāsia kuḷa-vutta-jaṇaṃ savvahā pajjoda-ppaoo eso aṇugacchaha maṃ ahaṃ dāṇiṃ parassa uvaṇṇāsaṃ visamā^rambhaṃ parakkameṇa samī-karomi tti bhaṇia bhaṭṭā paviṭṭho evva taṃ para-baḷaṃ
6.46b tato nāma-gotra-grahaṇena samāśvāsya kula-putra-janaṃ sarvathā pradyota-prayoga eṣaḥ anugacchata mām aham idānīṃ parasyo^panyāsaṃ viṣamā^rambhaṃ parākrameṇa samī-karomī^ti bhaṇitvā bhartā praviṣṭa eva tat para-balam

yaugandharāyaṇaḥ
6.47 praviṣṭa iti
6.48 athavā nanu sthāne

7
vrīlito vañcanāṃ prāpya mānī sattvam upāśritaḥ
śūraś cai^^yana-sthaś ca kim anyat pratipadyate

7.1 tatas tataḥ

haṃsakaḥ
7.2 tado kīḷāamāṇo via atta-cchandā^ṇuvattiṇā sundara-pāḍaḷeṇa asseṇa attā^bhippāādo vi ahiaṃ paharanto adi-bahukadāe para-baḷassa adi-ppaujjamāṇa-vāāmo visaṇṇa-ṇaṭṭha-savva-parijaṇo mae ekkāiṇā ṇahi ṇahi bhaṭṭiṇā eva rakkhiamāṇo aṇubaddha-divasa-juddha-parissanto bahu-ppahāra-ṇipāḍia-turao tammāamāṇa-suyya-dāruṇāe veḷāe mohaṃ gado bhaṭṭā
7.2b tataḥ krīḍann ivā^tma-cchandā^nuvartinā sundara-pāṭalenā^śvenā^tmā^bhiprāyād apy adhikaṃ praharan ati-bahukatayā para-balasyā^ti-prayujyamāna-vyāyāmo viṣaṇṇa-naṣṭa-sarva-parijano mayai^kākinā nahi nahi bhartrai^va rakṣyamāṇo 'nubaddha-divasa-yuddha-pariśrānto bahu-prahāra-nipātita-turagas tāmyat-sūrya-dāruṇāyāṃ velāyāṃ mohaṃ gato bhartā

yaugandharāyaṇaḥ
7.3 kathaṃ moham upagataḥ svāmī
7.4 tatas tataḥ

haṃsakaḥ
7.5 tado jahā-satti saṇṇihida-gahaṇ-uppāḍidāhi a-viṇṇāamāṇa-jādīhi kakkasāhi ḷadāhi pākido via sarīra-antaṇādo paharisido bhaṭṭā
7.5b tato yathā-śākti sannihita-gahano^tpāṭitābhir a-vijñāyamāna-jātibhiḥ karkaśābhir latābhiḥ prākṛta iva śarīra-yantraṇāt pradharṣito bhartā

yaugandharāyaṇaḥ
7.6 kathaṃ pradharṣitaḥ svāmī

8
pīnā^ṃsasya vikṛṣṭa-parva-mahato nāge^ndra-hastā^kṛteś
cāpā^sphāli-karasya dūra-haraṇād bāṇā^dhikā^ropiṇaḥ
viprā^bhyarcayituḥ śrameṣu suhṛdāṃ sat-kartur āliṅganair
nyastaṃ tasya bhuja-dvayasya valaya-sthānā^ntare bandhanam

8.1 atha kasyāṃ velāyāṃ pratyāgata-prāṇaḥ svāmī

haṃsakaḥ
8.2 ayya avasidā^vaḷevesu pāvesu
8.2b ārya avasitā^valepeṣu pāpeṣu

yaugandharāyaṇaḥ
8.3 diṣṭyā śarīraṃ dharṣitaṃ na tejaḥ
8.4 tatas tataḥ

haṃsakaḥ
8.5 tado paccāada-ppāṇaṃ dāṇi bhaṭṭāraṃ pekkhia aṇena mama bhādā hado aṇeṇa mama pidā aṇeṇa mama sudo mama vaasso tti aññahā bhaṭṭiṇo parakkamaṃ vaṇṇaantā savvado abhiddudā de pāvā
8.5b tataḥ pratyāgata-prāṇam idānīṃ bhartāraṃ prekṣyā^nena mama bhrātā hato anena mama pitā anena mama suto mama vayasya iti anyathā bhartuḥ parākramaṃ varṇayantaḥ sarvato 'bhidrutās te pāpāḥ

yaugandharāyaṇaḥ
8.6 tatas tataḥ

haṃsakaḥ
8.7 aṇṇaṃ ca dāṇi acchariaṃ
8.8 aññoññāṇuṇaeṇa tahiṃ ekko vavasido akayyaṃ kattuṃ
8.9 so dakkhiṇā^himuhaṃ parivattia bhaṭṭāraṃ samara-vāāma-saṅkhohidāṇi ṇir-uvaāraṃ saṅkhivia kesāṇi pīḍia kareṇa kara-vāḷaṃ pahāra-vegaṃ uppādaidu-kāmo āhāvanto
8.7b anyac ce^dānīm āścaryam
8.8b anyonyānunayena tatraiko vyavasito '-kāryaṃ kartum
8.9b sa dakṣiṇā^bhimukhaṃ parivartya bhartāraṃ samara-vyāyāma-saṃkṣobhitān nir-upacāraṃ saṃkṣipya keśān pīḍayitvā kareṇa kara-vālaṃ prahāra-vegam utpādayitu-kāma ādhāvan

yaugandharāyaṇaḥ
8.10 haṃsaka vṛttāntaṃ tāvad ādhāraya yāvad ahaṃ ucchvasāmi

haṃsakaḥ
8.11 tado ḷuhiḷa-paḍaḷa-picchiḷāe bhūmīe so ṇisaṃsao saeṇa veeṇa oghaṭṭida-caḷaṇo paḍihadā^rambho hado paḍido
8.11b tato rudhira-paṭala-picchilāyāṃ bhūmau sa nṛśaṃsakaḥ svena vegenā^vaghaṭṭita-caraṇaḥ pratihatā^rambho hataḥ patitaḥ

yaugandharāyaṇaḥ
8.12 patitaḥ pāpa eṣaḥ
8.13 bhoḥ

9
para-cakrair an-ākrāntā dharma-saṅkara-varjitā
bhūmir bhartāram āpannaṃ rakṣitā parirakṣati

9.1

haṃsakaḥ
9.2 tado bhaṭṭiṇā puḍhamaṃ kunta-ppahāra-jaṇida-moho sāḷaṅkāaṇo ṇāma pajjodassa amacco khu khu sāhasaṃ ti bhaṇia taṃ desaṃ uvaṭṭhido
9.2b tato bhartrā prathamaṃ kunta-prahāra-janita-mohaḥ śālaṅkāyano nāma pradyotasyā^mātyo khalu khalu sāhasam iti bhaṇitvā taṃ deśam upasthitaḥ

yaugandharāyaṇaḥ
9.3 tatas tataḥ

haṃsakaḥ
9.4 tado tak-kāḷa-duḷ-ḷahaṃ paṇāmaṃ karia sarīra-antaṇādo teṇa moido bhaṭṭā
9.4b tatas tat-kāla-dur-labhaṃ praṇāmaṃ kṛtvā śarīra-yantraṇāt tena mocito bhartā

yaugandharāyaṇaḥ
9.5 vimuktaḥ svāmī
9.6 sādhu bhoḥ śālaṅkāyana sādhu
9.7 avasthā khalu nāma śatrum api suhṛttve kalpayati
9.8 haṃsaka vyasanāt kiñcid ucchvasitam iva me manaḥ
9.9 atha kiṃ pratipannaṃ tena sādhunā

haṃsakaḥ
9.10 tado teṇa ayyeṇa aṇ-eaṃ so^vaāraṃ santi-vaaṇam bhaṇia gāḍha-bahu-ppahāradāe a-samattho vāhaṇā^saṇa tti khandha-saaṇaṃ ārovia ujjaiṇiṃ evva ṇīdo bhaṭṭā
9.10b tatas tenā^ryeṇā^n-ekaṃ so^pacāraṃ śānti-vacanaṃ bhaṇītvā gāḍha-bahu-prahāratayā^'-samartho vāhanā^sana iti skandha-śayanam āropyo^jjayinīm eva nīto bhartā

yaugandharāyaṇaḥ
9.11 nītaḥ svāmī
9.12 eṣa so 'narthaḥ

10
etat tan nyaṅgam asmākam eṣa so 'ti-manorathaḥ
pradyotasya manasvitvāt svāmī duḥkheṣu vartate

10.1 atha
11
katham a-gaṇita-pūrvaṃ drakṣyate taṃ narendraḥ
katham a-puruṣa-vākyaṃ śroṣyate siddha-vākyaḥ
katham a-viṣaya-vandhyaṃ dhārayiṣyaty a-marṣaṃ
praṇipatati niruddhaḥ sat-kṛto dharṣito


11.1 praviśya

pratīhārī
11.2 ayya esā paḍisarā
11.2b ārya eṣā pratisarā

yaugandharāyaṇaḥ
11.3

12
etāni tāny āpatitāni kāle
bhāgya-kṣayān niṣ-phalam udyatāni
turaṅgamasye^va raṇe nivṛtte
nīrājanā-kautuka-maṅgalāni

pratīhārī
12.1 ayya imā paḍisarā
12.1b ārya iyaṃ pratisarā

yaugandharāyaṇaḥ
12.2 vijaye sthāpyatām

pratīhārī
12.3 kiṃ tti bhaṭṭi-mādaraṃ ṇivedemi
12.3b kim iti bhartṛ-mātaraṃ nivedayāmi

yaugandharāyaṇaḥ
12.4 vijaye evam etat

pratīhāri
12.5 kiṃ edaṃ
12.5b kim etat

yaugandharāyaṇaḥ
12.6 idam

pratīhārī
12.7 bhaṇādu bhaṇādu ayyo bhaṇādu
12.7b bhaṇatu bhaṇatv āryo bhaṇatu

yaugandharāyaṇaḥ
12.8 athavā nai^tac chakyaṃ parihartum
12.9 nivedayiṣyāmy atrabhavatyai
12.10 vijaye sthirī-kriyatām ātmā

12.11 karṇe

12.12 evam iva

pratīhārī
12.13 haṃ
12.13b haṃ

yaugandharāyaṇaḥ
12.14 vijayā khalv asi

pratīhārī
12.15 esā gacchāmi manda-bhāā
12.15b eṣā gacchāmi manda-bhāgā

yaugandharāyaṇaḥ
12.16 vijaye na khalu tvayā^trabhavatyai gṛhītaḥ svāmī^ti sahasā nivedayitavyam
12.17 sneha-dur-balaṃ mātṛ-hṛdayaṃ rakṣyam

pratīhārī
12.18 kahaṃ dāṇi ṇivedemi
12.18b katham idānīṃ nivedayāmi

yaugandharāyaṇaḥ
12.19 śṛṇu

13
pūrvaṃ tāvad yuddha-sambaddha-doṣāḥ
prastotavyā bhāvanāḥ saṃśayānām
sandigdhe 'rthe cintyamāne vināśe
rūḍhe śoke kārya-tattvaṃ nivedyam

pratīhārī
13.1 ghattissaṃ
13.1b grahiṣyāmi

13.2 niṣkrāntā

yaugandharāyaṇaḥ
13.3 haṃsaka tvam idānīṃ svāminā kiṃ na gataḥ

haṃsakaḥ
13.4 ayya vavasido khu ahaṃ attāṇaṃ aṇuggahiduṃ sāḷaṅkāaṇeṇa ṇiutto gaccha imaṃ vuttantaṃ kosambīe ṇivedehi tti
13.4b ārya vyavasitaḥ khalv aham ātmānam anugrahītuṃ śālaṅkāyanena niyuktaḥ gacche^maṃ vṛttāntaṃ kauśāmbyāṃ nivedaye^ti

yaugandharāyaṇaḥ
13.5 kinnukhalv idānīṃ nir-āśam anusāraṃ kartu-kāmaḥ utāho snigdha-puruṣa-sannikarṣaṃ pariharati

haṃsakaḥ
13.6 aha iṃ
13.6b atha kim

yaugandharāyaṇaḥ
13.7 sa svakaṃ vismayād ātmānam āviṣ-karoti uta sarvā^rambha-siddhau ramaṇīyaṃ bhavati
13.8 atha mām antareṇa svāmī na kiñcid āha

haṃsakaḥ
13.9 ayya atthi padakkhiṇī-karaanto bhaṭṭāraṃ antaj-jaḷā^vagāḍhāe diṭṭhīe bahukaṃ sandaṭṭhu-kāmeṇa via hmi bhaṭṭiṇā utto gaccha joandha
13.9b ārya asti pradakṣiṇī-kurvan bhartāram antar-jalā^vagāḍhayā dṛṣṭyā bahukaṃ sandeṣṭu-kāmene^^smi bhartro^ktaḥ gaccha yaugandha

13.10 ity ardhokte tiṣṭhati

yaugandharāyaṇaḥ
13.11 svairam abhidhīyatāṃ svāmi-vākyam etat

haṃsakaḥ
13.12 joandharāaṇaṃ pekkhehi tti
13.12b yaugandharāyaṇaṃ prekṣasve^ti

yaugandharāyaṇaḥ
13.13 tāvat
13.14 sarva-saciva-maṇḍalam atikramyai^ko yaugandharāyaṇo draṣṭavya ity āha

haṃsakaḥ
13.15 aha iṃ
13.15b atha kim

yaugandharāyaṇaḥ
13.16 tena hi an-arha-pratikriyam a-nirviṣṭa-bhartṛ-piṇḍam an-upakṛta-rāja-satkāraṃ yadi khalu māṃ draṣṭavyaṃ manyate svāmī

haṃsakaḥ
13.17 bāhaṃ
13.17b bāḍham

yaugandharāyaṇaḥ
13.18 puruṣā^ntaritaṃ māṃ drakṣyati svāmī

14
ripu-nṛpa-nagare bandhane vane
samupagata-vināśaḥ pretya tulya-niṣṭham
jitam iti kṛta-buddhiṃ vañcayitvā nṛpaṃ taṃ
punar-adhigata-rājyaḥ pārśvataḥ ślāghanīyam

nepathye
14.1 bhaṭṭā
14.1b bhartaḥ

yaugandharāyaṇaḥ

15
eṣa śoka-pratīkāro yathā-śakti nivedyate
etat strībhir a-sāmarthyaṃ mantriṇām anuvarṇyate


15.1 praviśya

pratīhārī
15.2 ayya bhaṭṭimādā
15.2b ārya bhartṛmātā

yaugandharāyaṇaḥ
15.3 kiṃ kim

pratīhārī
15.4 āha
15.4b āha

yaugandharāyaṇaḥ
15.5 kim iti

pratīhārī
15.6 evaṃ vihassa suhij-jaṇeṇa parigahīdassa vaccha-rāassa aaṃ vuttanto
15.7 kiṃ sakkaṃ kattuṃ antareṇa vihāṇaṃ
15.8 sammāṇia suhij-jaṇaṃ samatthiadu
15.9 jo khu dāṇi saṅkaṭesu ṇa visīdadi visama-gado ṇa payyavaciṭṭhadi vañcido ṇa ṇivvedaṃ gacchadi paḍighādesu pāṇā ṇa samujjhadi so khu buddhimanto pucchijjai paḍhamaṃ evva me vacchassa vaasso paccā amacco āṇedu me puttaaṃ puttao tti
15.6b evaṃ-vidhasya suhṛj-janena parigṛhītasya vatsa-rājasyā^yaṃ vṛttāntaḥ
15.7b kiṃ śakyaṃ kartum antareṇa vidhānam
15.8b tasmāt sammānya suhṛj-janaṃ samarthyatām
15.9b yaḥ khalv idānīṃ saṅkaṭeṣu na visīdati viṣama-gato na paryavatiṣṭhate vañcito na nirvedaṃ gacchati pratighāteṣu prāṇān na samujjhati sa khalu buddhimān pṛcchyate prathamam eva me vatsasya vayasyaḥ paścād amātya ānayatu me putrakaṃ putraka iti

yaugandharāyaṇaḥ
15.10 aho tu khalv atrabhavatyā rāja-vaṃśā^śritaṃ dhīra-vākyam abhihitam
15.11 atrabhavatyāḥ sambhāvanāṃ pūjayāmi
15.12 vijaye āpas tāvat

pratīhārī
15.13 ayya taha
15.13b ārya tathā

15.14 niṣkramya praviśya

15.15 imā āvo
15.15b imā āpaḥ

yaugandharāyaṇaḥ
15.16 ānaya

15.17 ācamya

15.18 vijaye kim āha tatrabhavatī

pratīhārī
15.19 āṇedu me puttaaṃ puttao tti
15.19b ānayatu me putrakaṃ putraka iti

yaugandharāyaṇaḥ
15.20 haṃsaka kim āha svāmī

hamsakaḥ
15.21 joandharāaṇaṃ pekkhehi tti
15.21b yaugandharāyaṇaṃ prekṣasve^ti

yaugandharāyaṇaḥ
15.22 vijaye

16
yadi śatru-bala-grasto rāhuṇā candramā iva
mocayāmi na rājānaṃ ^smi yaugandharāyaṇaḥ

pratīhārī
16.1 ayya taha
16.1b ārya tathā

16.2 niṣkrāntā


16.3 praviśya

nirmuṇḍakaḥ
16.4 ayya acchariaṃ ṇivvuttaṃ
16.5 bhaṭṭiṇo santi-ṇimittaṃ uvaṭṭhia-bhoaṇaṃ bahmaṇa-jaṇam pekkhia keṇa vi kiḷa ummatta-vesa-dhāriṇā bahmaṇeṇa uccaṃ hasia uttaṃ seraṃ seraṃ ahṇantu bhavanto
16.6 abbhudaaṃ khu imassa rāa-uḷassa bhavissadi tti
16.7 tado vaaṇa-sama-āḷaṃ evva a-daṃsaṇaṃ gado
16.4b ārya āścaryaṃ nirvṛttam
16.5b bhartuḥ śānti-nimittam upasthita-bhojanaṃ brāhmaṇa-janaṃ prekṣya kena api kilo^nmatta-veṣa-dhāriṇā brāhmaṇeno^ccaṃ hasitvo^ktaṃ svairaṃ svairam aśnantu bhavantaḥ
16.6b abhyudayaḥ khalv asya rāja-kulasya bhaviṣyatī^ti
16.7b tato vacana-sama-kālam evā^'-darśanaṃ gataḥ

yaugandharāyaṇaḥ
16.8 api satyam


16.9 tataḥ praviśati brāhmaṇaḥ

brāhmaṇaḥ
16.10 ime 'trabhavatā parigṛhītā ātma-prayojano^tsṛṣṭāḥ paricchada-viśeṣāḥ
16.11 ebhiḥ pracchādita-śarīro bhagavān dvaipāyanaḥ prāptaḥ

yaugandharāyaṇaḥ
16.12 evaṃ dvaipāyanaḥ prāptaḥ

brāhmaṇaḥ
16.13 bāḍham

yaugandharāyaṇaḥ
16.14 tena hi paśyāmas tāvat

brāhmaṇaḥ
16.15 paśyatu bhavān

yaugandharāyaṇaḥ
16.16 katham anyad rūpam iva me saṃvṛttaṃ
16.17 hanta bhoḥ gato 'smi svāmi-sannikarṣam eva
16.18 idānīṃ mamo^padeśā^rtham ivo^tsṛṣṭāḥ

17
unmatta-sadṛśo veṣo dhāritas tena sādhunā
mocayiṣyati rājānaṃ māṃ ca pracchādayiṣyati


17.1 praviśya

pratīhārī
17.2 ayya bhaṭṭi-mādā āha icchāmi me puttaaṃ pekkhiduṃ tti
17.2b ārya bhartṛ-mātā^ha icchāmi me putrakaṃ prekṣitum iti

yaugandharāyaṇaḥ
17.3 ayam ayam āgacchāmi
17.4 ārya śānti-gṛhe māṃ pratīkṣasva

brāhmaṇaḥ
17.5 bāḍham

17.6 niṣkrāntaḥ

yaugandharāyaṇaḥ
17.7 haṃsaka viśramyatām idānīm

haṃsakaḥ
17.8 ayya taha
17.8b ārya tathā

17.9 niṣkrāntaḥ

yaugandharāyaṇaḥ
17.10 vijaye gacchā^grataḥ

pratīhārī
17.11 ayya taha
17.11b ārya tathā

17.12 niṣkrāntā

yaugandharāyaṇaḥ
17.13 bhoḥ

18
kāṣṭhād agnir jāyate mathyamānād
bhūmis toyaṃ khanyamānā dadāti
so^tsāhānāṃ ^sty a-sādhyaṃ narāṇāṃ
mārgā^rabdhāḥ sarva-yatnāḥ phalanti


18.1 niṣkrāntaḥ


18.2 prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn