[Home]

abhiṣekanāṭakam

atha ṣaṣṭho 'ṅkaḥ


0.1 tataḥ praviśati vidyādharās trayaḥ

sarve
0.2 ete smo bho ete smaḥ

prathamaḥ

1
ikṣvāku-vaṃśa-vipulo^jjvala-dīpta-ketoḥ

dvitīyaḥ

1
rāmasya rāvaṇa-vadhāya kṛto^dyamasya

tṛtīyaḥ

1
saṅgrāma-darśana-kutūhala-baddha-cittāḥ

sarve

1
prāptā vayaṃ himavataḥ śikharāt pratūrṇam

prathamaḥ
1.1 citraratha ete deva-devarṣi-siddha-vidyādharā^dayo nirantaraṃ nabhaḥ kṛtvā sthitāḥ
1.2 tasmād vayam apy eteṣām etān gaṇān pariharantaḥ svairam ekānte sthitvā rāma-rāvaṇayor yuddha-viśeṣaṃ paśyāmaḥ

ubhau
1.3 bāḍham


1.4 tathā kṛtvā

prathamaḥ
1.5 aho pratibhaya-darśanīyā khalv iyaṃ yuddha-bhūmiḥ
1.6 iha hi

2
rajanicara-śarīra-nīra-kīrṇā
kapi-vara-vīci-yutā varā^si-nakrā
udadhir iva vibhāti yuddha-bhūmī
raghu-vara-candra-śarā^ṃśu-vṛddha-vegā

dvitīyaḥ
2.1 evam etat

3
ete pādapa-śaila-bhagna-śiraso muṣṭi-prahārair hatāḥ
kruddhair vānara-yūthapair ati-balair ut-puccha-karṇair vṛtāḥ
kaṇṭha-grāha-vivṛtta-tuṅga-nayanair daṣṭoṣṭha-tīvrair mukhaiḥ śailā vajra-hatā ivā^śu samare rakṣo-gaṇāḥ pātitāḥ

tṛtīyaḥ
3.1 ete ^pi draṣṭavyā bhavadbhyāṃ

4
niśita-vimala-khaḍgāḥ krodha-viṣphāritā^kṣā
vimala-vikṛta-daṃṣṭrā nīla-jīmūta-kalpāḥ
hari-gaṇa-pati-sainyaṃ hantukāmāḥ samantād
rabhasa-vivṛta-vaktrā rākṣasāḥ sampatantaḥ

prathamaḥ
4.1 aho tu khalu

5
bāṇāḥ pātyante rākṣasair vānareṣu

dvitīyaḥ

5
śailā kṣipyante vānarair nairṛteṣu

tṛtīyaḥ

5
muṣṭi-prakṣepair jānu-saṅghaṭṭanaiś ca

sarve

5
bhīmaś citraṃ bhoḥ sampramardaḥ pravṛttaḥ

prathamaḥ
5.1 rāvaṇam api paśyetāṃ bhavantau

6
kanaka-racita-daṇḍāṃ śaktim ullālayantaṃ
vimala-vikṛta daṃṣṭraṃ syandanaṃ vāhayantam
udaya-śikhari-madhye pūrṇa-bimbaṃ śaśāṅkaṃ
graham iva bhagaṇe^śaṃ rāmam ālokya ruṣṭam

dvitīyaḥ
6.1 rāmam api paśyetāṃ bhavantau

7
savyena cāpam avalambya kareṇa vīram
anyena sāyaka-varaṃ parivartayantam
bhūmau sthitaṃ ratha-gataṃ ripum īkṣamāṇaṃ
krauñcaṃ yathā giri-varaṃ yudhi kārttikeyam

tṛtīyaḥ
7.1 hahaha

8
rāvaṇena vimukte^yaṃ śaktiḥ kālāntako^pamā
rāmeṇa smayamānena dvidhā chinnā dhanuṣmatā

prathamaḥ

9
śaktiṃ nipātitāṃ dṛṣṭvā krodha-viṣphārite^kṣaṇaḥ
rāmaṃ pratyaiṣavaṃ varṣam abhivarṣati rāvaṇaḥ

dvitīyaḥ
9.1 aho rāmasya śobhā

10
etā rāvaṇa-jīmūtād bāṇa-dhārā vinissṛtāḥ
vibhānti rāmam āsādya vāri-dhārā vṛṣaṃ yathā

tṛtīyaḥ
10.1 eṣa eṣa

11
kanaka-racita-cāpaṃ tīkṣṇam udyamya śīghraṃ
raṇa-śirasi su-ghoraṃ bāṇa-jālaṃ vidhūnvan
ratha-gatam abhiyāntaṃ rāvaṇaṃ yāti padbhyāṃ
gaja-patim iva mattaṃ tīkṣṇa-daṃṣṭro mṛge^ndraḥ

sarve
11.1 aye jvalita iva prabhayā^yaṃ deśaḥ
11.2 kinnukhalv idam

prathamaḥ
11.3 ā yuddha-sāmānya-janita-śaṅkena mahe^ndreṇa preṣito mātali-vāhito rathaḥ

dvitīyaḥ
11.4 upasthitaṃ mātaliṃ dṛṣṭvā tasya vacanād ratham ārūḍhavān rāmaḥ

tṛtīyaḥ
11.5 eṣa hi

12
sura-vara-jaya-darpa-deśike 'smin
diti-suta-nāśa-kare rathe vibhāti
rajanicara-vināśa-kāraṇaḥ saṃs
tripura-vadhāya yathā purā kapardī

prathamaḥ
12.1 aho mahat pravṛttaṃ yuddhaṃ

13
śara-vara-paripīta-tīvra-bāṇaṃ
nara-vara-nairṛtayoḥ samīkṣya yuddham
virata-vividha-śastra-pātam ete
hari-vara-rākṣasa-sainikāḥ sthitāś ca

dvitīyaḥ
13.1 ahotukhalu

14
cārībhir etau parivartamānau
rathe sthitau bāṇa-gaṇān vamantau
sva-raśmi-jālair dharaṇiṃ dahantau
sūryāv iva dvau nabhasi bhramantau

tṛtīyaḥ
14.1 rāvaṇam api paśyetāṃ bhavantau

15
śarair bhīma-vegair hayān mardayitvā
dhvajaṃ ^pi śīghraṃ balenā^bhihatya
mahad bāṇa-varṣaṃ sṛjantaṃ nadantaṃ
hasantaṃ nṛ-devaṃ bhṛśaṃ bhīṣayantam

prathamaḥ
15.1 eṣa hi rāmaḥ

16
sthānā^krāmaṇa-vāmanī-kṛta-tanuḥ kiñcit samāśvāsya vai
tīvraṃ bāṇam avekṣya rakta-nayano madhyāhna-sūrya-prabhaḥ
vyaktaṃ mātalinā svayaṃ nara-patir dattā^spado vīryavān
kruddhaḥ saṃhitavān varā^stram a-mitaṃ paitāmahaṃ pārthivaḥ

dvitīyaḥ
16.1 etad astraṃ

17
raghu-vara-bhuja-vega-vipramuktaṃ
jvalana-divākara-yukta-tīkṣṇa-dhāraṃ
rajani-cara-varaṃ nihatya saṅkhye
punar abhigacchati rāmam eva śīghram

sarve
17.1 hanta nipātito rāvaṇaḥ

prathamaḥ

18
rāvaṇaṃ nihataṃ dṛṣṭvā puṣpa-vṛṣṭir nipātitā
etā nadanti gambīraṃ bheryas tridiva-sadmanām

dvitīyaḥ
18.1 bhavatu
18.2 siddhaṃ deva-kāryam

prathamaḥ
18.3 tad āgamyatām
18.4 vayam api tāvat sarvahitaṃ rāmaṃ sambhāvayiṣyāmaḥ

ubhau
18.5 bāḍham
18.6 prathamaḥ kalpaḥ


18.7 niṣkrāntāḥ sarve

viṣkambhakaḥ


18.8 tataḥ praviśati rāmaḥ

rāmaḥ

19
hatvā rāvaṇam āhave 'dya tarasā mad-bāṇa-vegā^rditaṃ
kṛtvā ^pi vibhīṣaṇaṃ śubha-matiṃ laṅke^śvaraṃ sāmpratam
tīrtvā cai^vam an-alpa-sattva-caritaṃ dorbhyāṃ pratijñā^rṇavaṃ
laṅkāṃ abhyupayāmi bandhu-sahitaḥ sītāṃ samāśvāsitum


19.1 praviśya

lakṣmaṇaḥ
19.2 jayatv āryaḥ
19.3 ārya eṣā hy āry āryasya samīpam upasarpati

rāma
19.4 vatsa lakṣmaṇa

20
apāyāc ca hi vaidehyā uṣitāyā ripu-kṣaye
darśanāt sāmprataṃ dhairyaṃ manyur me vārayiṣyati

lakṣmaṇaḥ
20.1 yad ājñāpayaty ārya

20.2 niṣkrāntaḥ


20.3 praviśya

vibhīṣaṇaḥ
20.4 jayatu devaḥ

21
eṣā hi rājaṃs tava dharma-patnī
tvad-bāhu-vīryeṇa vidhūta-duḥkhā
lakṣmīḥ purā daitya-kula-cyute^va
tava prasādāt samupasthitā

rāmaḥ
21.1 vibhīṣaṇa tatrai^va tāvat tiṣṭhatu rajanicarā^vamarśa-jāta-kalmaṣā ikṣvāku-kulasyā^ṅka-bhūtā
21.2 rājānaṃ daśarathaṃ pitaram uddiśya na yuktaṃ bho laṅkā^dhipate māṃ draṣṭum
21.3 api ca

22
majjamānam a-kāryeṣu puruṣaṃ viṣayeṣu vai
nivārayati yo rājan sa mitraṃ ripur anyathā

vibhīṣaṇaḥ
22.1 prasīdatu devaḥ

rāmaḥ
22.2 ^rhati bhavān ataḥ paraṃ pīḍayitum


22.3 praviśya

lakṣmaṇaḥ
22.4 jayatv āryaḥ
22.5 āryasyā^bhiprāyaṃ śrutvā evā^gni-praveśāya prasādaṃ pratipālayaty āryā

rāmaḥ
22.6 lakṣmaṇa asyāḥ pati-vratāyāś chandam anutiṣṭha

lakṣmaṇaḥ
22.7 yad ājñāpayati āryaḥ

22.8 parikramya

22.9 bhoḥ kaṣṭam

23
vijñāya devyāḥ śaucaṃ ca śrutvā ^ryasya śāsanam
dharma-snehā^ntare nyastā buddhir dolāyate mama

23.1 ko 'tra


23.2 praviśya

hanūmān
23.3 jayatu kumāraḥ

lakṣmaṇaḥ
23.4 hanūman yadi te śaktir asti evam ājñāpayaty āryaḥ

hanūmān
23.5 atra kiṃ tarkayati kumāraḥ

lakṣmaṇaḥ
23.6 niṣphalo mama tarkaḥ
23.7 athavā vayam āryasyā^bhiprāyam anuvartitāraḥ
23.8 gacchāmas tāvat

hanūmān
23.9 yad ājñāpayati kumāraḥ


23.10 niṣkrāntau


23.11 praviśya

lakṣmaṇaḥ
23.12 prasīdatv āryaḥ
23.13 ārya āścaryam āścaryam
23.14 eṣā hy āryā

24
vikasita-śata-patra-dāma-kalpā
jvalanam ihā^śu vimukta-jīvitā^śā
śramam iha tava niṣphalaṃ ca kṛtvā
praviśati padma-vanaṃ yathai^va haṃsī

rāmaḥ
24.1 āścaryam āścaryam
24.2 lakṣmaṇa nivāraya nivāraya

lakṣmaṇaḥ
24.3 yad ājñāpayaty āryaḥ


24.4 praviśya

hanūmān
24.5 jayatu devaḥ

25
eṣā kanaka-māle^va jvalanād vardhita-prabhā
pāvanā pāvakaṃ prāpya nirvikāram upāgatā

rāmaḥ
25.1 savismayam

25.2 kim iti kim iti

lakṣmaṇaḥ
25.3 aho āścaryam


25.4 praviśya

sugrīvaḥ
25.5 jayatu devaḥ

26
konukhalv eṣa jīvantīm ādāya janakā^tmajām
praṇamya-rūpaḥ sambhūto jvalato havya-vāhanāt

lakṣmaṇaḥ
26.1 aye ayam āryāṃ puras-kṛtye^ta evā^bhivartate bhagavān vibhāvasuḥ

rāmaḥ
26.2 aye ayaṃ bhagavān hutāśanaḥ
26.3 upasarpāmas tāvat


26.4 sarve upasarpanti


26.5 tataḥ praviśaty agniḥ sītāṃ gṛhītvā

agniḥ
26.6 eṣa bhagavān nārāyaṇaḥ
26.7 jayatu devaḥ

rāmaḥ
26.8 bhagavan namaste

agniḥ
26.9 na me namaskāraṃ kartum arhati deveśaḥ

27
imāṃ gṛhṇīṣva rājendra sarva-loka-namas-kṛtām
apāpām akṣatāṃ śuddhāṃ jānakīṃ puruṣottama

27.1 api ca
28
imāṃ bhagavatīṃ lakṣmīṃ jānīhi janakā^tmajām
bhavantam anuprāptā mānuṣīṃ tanum āsthitā

rāmaḥ
28.1 anugṛhīto 'smi

29
jānatā^pi ca vaidehyāḥ śucitāṃ dhūmaketana
pratyayā^rthaṃ hi lokānām evam eva mayā kṛtam

nepathye divyagandharvā gāyanti
29.1 namo bhagavate trailokyakāraṇāya nārāyaṇāya

30
brahmā te hṛdayaṃ jagattraya-pate rudraś ca kopas tava
netre candra-divākau surapate jihvā ca te bhāratī
sa-brahme^ndra-marud-gaṇaṃ tri-bhuvanaṃ sṛṣṭaṃ tvayai^va prabho
sīte^yaṃ jala-sambhavā^laya-ratā viṣṇur bhavān gṛhyatām

punar nepathye apare gāyanti

31
magne^yaṃ hi jale varāha-vapuṣā bhūmis tvayai^vo^ddhṛtā
vikrāntaṃ bhuvana-trayaṃ surapate pāda-trayeṇa tvayā
svairaṃ rūpam upasthitena bhavatā devyā yathā sāmprataṃ
hatvā rāvaṇam āhave na hi tathā devāḥ samāśvāsitāḥ

agniḥ
31.1 bhadramukha ete deva-devarṣi-siddha-vidyādhara-gandharvā^psaro-gaṇāḥ sva-vibhavair bhavantaṃ vardhayanti

rāmaḥ
31.2 anugṛhīto 'smi

agniḥ
31.3 bhadramukha abhiṣekā^rtham ita ito bhavān

rāmaḥ
31.4 yad ājñāpayati bhagavān


31.5 niṣkrāntau

nepathye
31.6 jayatu devaḥ jayatu svāmī
31.7 jayatu bhadramukhaḥ
31.8 jayatu mahārājaḥ
31.9 jayatu rāvaṇāntakaḥ
31.10 jayatv āyuṣmān

vibhīṣaṇaḥ
31.11 eṣa eṣa mahārājaḥ

32
tīrtvā pratijñā^rṇavam āhave 'dya
samprāpya devīṃ ca vidhūta-pāpām
devaiḥ samastaiś ca kṛtā^bhiṣeko
vibhāti śubhre nabhasī^va candraḥ

lakṣmaṇaḥ
32.1 ahotukhalv āryasya vaiṣṇavaṃ tejaḥ

33
yama-varuṇa-kubera-vāsavā^dyais
tridaśa-gaṇair abhisaṃvṛto vibhāti
daśaratha-vacanāt kṛtā^bhiṣekas
tridaśa-patitvam avāpya vṛtrahe^va


33.1 tataḥ praviśati kṛtābhiṣeko rāmaḥ sītayā saha

rāmaḥ
33.2 vatsa lakṣmaṇa

34
yenā^haṃ kṛta-maṅgala-pratisaro bhadrā^sanā^ropito
'py ambāyāḥ priyam icchatā nṛpatinā bhinnā^bhiṣekaḥ kṛtaḥ
vyaktaṃ daiva-gatiṃ gatena guruṇā pratyakṣataḥ sāmprataṃ
tenai^^dya punaḥ prahṛṣṭa-manasā prāptā^bhiṣekaḥ kṛtaḥ

agniḥ
34.1 bhadramukha etā hi mahendra-niyogād bharata-śatru-ghna-puraḥsarāḥ prakṛtayo bhavantam upasthitāḥ

rāmaḥ
34.2 bhagavan prahṛṣṭo 'smi

agniḥ
34.3 ime mahendrā^dayo 'mṛta-bhujo bhavantam abhivardhayanti

rāmaḥ
34.4 anugṛhīto 'smi

agniḥ
34.5 bhadramukha kiṃ te bhūyo priyam upaharāmi

rāmaḥ
34.6 yadi me bhagavān prasannaḥ kim ataḥ param aham icchāmi

bharatavākyam

34
bhavantv arajaso gāvaḥ paracakraṃ praśāmyatu
imām api mahīṃ kṛtsnāṃ rājasiṃhaḥ praśāstu naḥ


34.1 niṣkrāntāḥ sarve

ṣaṣṭho aṅkaḥ

abhiṣekanāṭakaṃ samāptam

śubham bhūyāt





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn