[Home]

abhijñānaśakuntalam

tṛtīyo 'ṅkaḥ


0.1 tataḥ praviśati kuśānā^dāya yajamāna-śiṣyaḥ

śiṣyaḥ
0.2 aho mahānubhāvaḥ pārthivo duṣyantaḥ
0.3 praviṣṭa evā^śramaṃ tatrabhavati rājani nir-upadravāṇi naḥ karmāṇi saṃvṛttāni

1
kathā bāṇa-saṃdhāne
jyā-śabdenai^va dūrataḥ
huṃ-kāreṇe^va dhanuṣaḥ
sa hi vighnān apohati

1.1 yāvad imān vedi-saṃstaraṇā^rthaṃ darbhān ṛtvigbhya upanayāmi

1.2 parikramyā^valokya ca
1.3 ākāśe

1.4 priyaṃvade kasye^dam uśīrā^nulepanaṃ mṛṇālavanti ca nalinī-pantrāṇi nīyante

1.5 śrutim abhinīya

1.6 kiṃ bravīṣi
1.7 ātapa-laṅghanād balavad-asvasthā śakuntalā
1.8 tasyāḥ śarīra-nirvāpaṇāye^ti
1.9 tarhi tvaritaṃ gamyatām
1.10 sakhī khalu bhagavataḥ kaṇvasya kula-pater ucchvasitam
1.11 aham api tāvad vaitānikaṃ śānty-udakam asyai gautamī-haste visarjayiṣyāmi

1.12 iti niṣkrāntaḥ

viṣkambhakaḥ


1.13 tataḥ praviśati kāmayamānā^vastho rājā

rājā

2
jāne tapaso vīryaṃ bālā paravatī^ti me viditam
alam asmi tato hṛdayaṃ tathā^pi ne^daṃ nivartayitum

2.1 madana-bādhāṃ nirūpya
2.2 ^sūyam

2.3 bhagavan manmatha kutas te kusumā^yudhasya śara-taikṣṇyam etat

2.4 smṛtvā

2.5 āṃ jñātam
3
adyā^pi nūnaṃ hara-kopa-vahnis
tvayi jvalaty aurva ivā^mbu-rāśau
tvam anyathā manmatha mad-vidhānāṃ
bhasmā^vaśeṣaḥ katham evam uṣṇaḥ

3.1 tvayā candra-masā ca viśvasanīyābhyām atisaṃdhīyate kāmi-jana-sārthaḥ
3.2 kutaḥ
4
tava kusuma-śaratvaṃ śīta-raśmitvam indor
dvayam idam a-yathā^rthaṃ dṛśyate mad-vidheṣu
visṛjati hima-garbhair agnim indur mayūkhais
tvam api kusuma-bāṇān vajra-sārī-karoṣi

4.1 sa-khedaṃ parikramya

4.2 kva nu khalu saṃsthite karmaṇi sadasyair anujñātaḥ śrama-klāntam ātmānaṃ vinodayāmi

4.3 niḥśvasya

4.4 kiṃ nu khalu me priyā-darśanād ṛte śaraṇam anyat
4.5 yāvad enām anviṣyāmi

4.6 sūryam avalokya

4.7 imām ugrā^tapāṃ velāṃ prāyeṇa latā-valayavatsu mālinī-tīreṣu sa-sakhī-janā śakuntalā gamayati
4.8 tatrai^va tāvad gacchāmi

4.9 parikramya
4.10 sparśaṃ rūpayitvā

4.11 aho pravāta-subhago 'yam uddeśaḥ
5
śakyam aravinda-surabhiḥ kaṇa-vāhī mālinī-taraṃgāṇāṃ
aṅgair an-aṅga-taptair a-viralam āliṅgituṃ pavanaḥ

5.1 parikramyā^valokya ca

5.2 asmin vetasa-parikṣipte latā-maṇḍape saṃnihitayā tayā bhavitavyam
5.3 tathā hi
6
abhyunnatā purastād avagāḍhā jaghana-gauravāt paścāt
dvāre 'sya pāṇḍu-sikate pada-paṅktir dṛśyate 'bhinavā

6.1 yāvad viṭapā^ntareṇā^valokayāmi

6.2 parikramya
6.3 tathā kṛtvā
6.4 saharṣam

6.5 aye labdhaṃ netra-nirvāṇam
6.6 eṣā me manoratha-priyatamā sa-kusumā^staraṇaṃ śilā-paṭṭam adhiśayānā sakhībhyām anvāsyate
6.7 bhavatu
6.8 śroṣyāmy āsāṃ viśrambha-kathitāni

6.9 iti vilokayan sthitaḥ


6.10 tataḥ praviśati yathā-nirdiṣtā saha sakhībhyāṃ śakuntalā

sakhyau
6.11 upavījya
6.12 sa-sneham

6.13 halā sauntale avi suhāadi de ṇaliṇī-vatta-vādo

śakuntalā
6.14 kiṃ vīaanti maṃ pia-sahīo
6.15 sakhyau viṣādaṃ nāṭayitvā parasparam avalokayataḥ

rājā
6.16 balavad a-svastha-śarīrā śakuntalā dṛśyate

6.17 sa-vitarkam

6.18 tat kim ayam ātapa-doṣaḥ syāt
6.19 uta yathā me manasi vartate

6.20 ^bhilāṣaṃ nirvarṇya

6.21 atha
6.22 kṛtaṃ saṃdehena

7
stana-nyasto^śīraṃ śithilita-mṛṇālai^ka-valayaṃ
priyāyāḥ ^bādhaṃ tad api kamanīyaṃ vapur idam
samas tāpaḥ kāmaṃ manasija-nidāgha-prasarayor
na tu grīṣmasyai^vaṃ subhagam aparāddhaṃ yuvatiṣu

anasūyā
7.1 halā sauntale aṇ-abbhantarā khu amhe maaṇa-gadassa vuttantassa
7.2 kiṃ tu jādisī idihāsa-ṇibandhesu kāmaamāṇāṇaṃ avatthā suṇīadi tādisiṃ de pekkhāmi
7.3 kadhehi kiṃṇimittaṃ de saṃtāvo
7.4 viāraṃ khu paramatthado a-jāṇia aṇ-ārambho paḍiārassa

rājā
7.5 anasūyām apy anugato madīyas tarkaḥ

śakuntalā
7.6 ātma-gatam

7.7 baliaṃ khu me ahiṇiveso
7.8 sahasā edāṇaṃ pi ṇa sakkuṇomi ṇivediduṃ

priyaṃvadā
7.9 sahi sauntale suṭṭhu esā bhaṇādi
7.10 kiṃ attaṇo ātaṅkaṃ uvekkhasi
7.11 aṇudiasaṃ khu parihīasi aṅgehiṃ
7.12 kevalaṃ lāvaṇamaī chāā tumaṃ ṇa muñcadi

rājā
7.13 a-vitatham āha priyaṃvadā
7.14 tathā hi

8
kṣāma-kṣāma-kapolam ānanam uraḥ kāṭhinya-mukta-stanaṃ
madhyaḥ klāntataraḥ prakāma-vinatāv aṃsau chaviḥ pāṇḍurā
śocyā ca priya-darśanā ca madana-kliṣṭe^yam ālakṣyate
patrāṇām iva śoṣaṇena marutā spṛṣṭā latā mādhavī

śakuntalā
8.1 sahi kassa aṇassa kadhaissaṃ
8.2 āāsaittiā dāṇiṃ vo bhavissaṃ

priyaṃvadā
8.3 adojj evva ṇibbandho
8.4 saṃvibhattaṃ hi dukkhaṃ sajjha-veaṇaṃ bhodi

rājā

9
pṛṣṭā janena sama-duḥkha-sukhena bālā
ne^yaṃ na vakṣyati mano-gatam ādhi-hetum
dṛṣṭo nivṛtya bahuśo 'py anayā sa-tṛṣṇam
atrā^ntare śravaṇa-kātaratāṃ gato 'smi

śakuntalā
9.1 sahi jado pahudi mama daṃsaṇa-padhaṃ āado so tavo-vaṇa-rakkhidā rāesī tado ārahia tag-gadeṇā ahilāseṇa edāvattha 'mhi saṃvuttā

rājā
9.2 sa-harṣam

9.3 śrutaṃ śrotavyam

10
smara eva tāpa-hetur nirvāpayitā sa eva me jātaḥ
divasa ivā^bhra-śyāmas tapā^tyaye jīva-lokasya

śakuntalā
10.1 taṃ jai vo aṇumadaṃ tadhā vaṭṭadha jadhā tassa rāesiṇo aṇukampaṇīā homi
10.2 aṇadhā avassaṃ siñcadha me tilo^daaṃ

rājā
10.3 vimarśa-cchedi vacanam

priyaṃvadā
10.4 janāntikam

10.5 aṇasūe dūra-gada-mammadhā a-kkhamā iaṃ kāla-haraṇassa

anasūyā
10.6 ko uṇa uvāo bhave jeṇa a-vilambidaṃ ṇihudaṃ ca sahīe maṇoradhaṃ saṃpādemha

priyaṃvadā
10.7 ṇihudaṃ ti cintaṇīaṃ bhave
10.8 sigghaṃ ti suaraṃ

anasūyā
10.9 kadhaṃ via

priyaṃvadā
10.10 ṇaṃ so rāesī imassiṃ siṇiddha-diṭṭhi-sūidā^hilāso imāiṃ diasāiṃ pajjāara-kiso via lakkhīadi

rājā
10.11 satyam itthaṃ-bhūta evā^smi
10.12 tathā hi

11
idam a-śiśirair antas-tāpād vi-varṇa-maṇī-kṛtaṃ
niśi niśi bhuja-nyastā^pāṅga-prasāribhir aśrubhiḥ
an-abhilulita-jyāghātā^ṅkaṃ muhur maṇi-bandhanāt
kanaka-valayaṃ srastaṃ srastaṃ mayā pratisāryate

priyaṃvadā
11.1 vicintya

11.2 halā maaṇa-leho se karīadu
11.3 imaṃ deva-sesā^vadeseṇa sumaṇo-govidaṃ kadua se hatthaṃ pāvaissaṃ

anasūyā
11.4 roadi me suumāro paoo
11.5 kiṃ sauntala bhaṇādi

śakuntalā
11.6 ko ṇioo viappīadi

priyaṃvadā
11.7 teṇa hi attaṇo uvaṇṇāaa-puvvaṃ cintehi dāva kiṃ pi lalida-pada-bandhaṇaṃ

śakuntalā
11.8 halā cintemi ahaṃ
11.9 avahīraṇa-bhīruaṃ uṇa vevadi me hiaaṃ

rājā
11.10 sa-harṣam

12
ayaṃ sa te tiṣṭati saṃgamo^tsuko
viśaṅkase bhīru yato 'vadhīraṇam
labheta prārthayitā na śriyaṃ
śriyā dur-āpaḥ katham īpsito bhavet

sakhyau
12.1 atta-guṇā^vamāṇiṇi ko dāṇiṃ sarīra-ṇivvāvaittiaṃ sāradīaṃ josiṇiṃ paḍ-anteṇa vāredi

śakuntalā
12.2 sa-smitam

12.3 ṇioidā dāṇi mhi
12.4 ity upaviṣṭā cintayati

rājā
12.5 sthāne khalu vismṛta-nimeṣeṇa cakṣuṣā priyām avalokayāmi
12.6 yataḥ

13
unnamitai^ka-bhrū-latam
ānanam asyāḥ padāni racayantyāḥ
kaṇṭakitena prathayati
mayy anurāgaṃ kapolena

śakuntalā
13.1 halā cintidaṃ mae gīda-vatthu
13.2 ṇa hu saṃṇihidāiṃ uṇa lehaṇa-sāhaṇāiṃ

priyaṃvadā
13.3 imassiṃ suo^dara-suumāre ṇaliṇī-vatte ṇahehiṃ ṇikkhitta-vaṇṇaṃ karehi

śakuntalā
13.4 yatho^ktaṃ rūpayitvā

13.5 halā suṇadha dāṇiṃ saṃgad-atthaṃ ṇa va tti

ubhe
13.6 uvahida mha

śakuntalā
13.7 vācayati

14
tujjha ṇa āṇe hiaaṃ mama uṇa kāmo divā vi rattiṃ pi
ṇigghiṇa tavei baliaṃ tui vutta-maṇorahāi aṅgāiṃ

rājā
14.1 sahaso^pasṛtya

15
tapati tanu-gātri madanas
tvām aniśaṃ māṃ punar dahaty eva
glapayati yathā śaśāṅkaṃ
na tathā hi kumudvatīṃ divasaḥ

sakhyau
15.1 sa-harṣam

15.2 sāadaṃ a-vilambiṇo maṇoradhassa
15.3 śakuntalā^bhyutthātum icchati

rājā
15.4 alam alam āyasena

16
saṃdaṣṭa-kusuma-śayanāny
āśu-klānta-bisa-bhaṅga-surabhīṇi
guru-paritāpāni na te
gātrāṇy upacāram arhanti

anasūyā
16.1 ido silā-dal-ekka-desaṃ alaṃ-karedu vaasso


16.2 rājo^paviśati
16.3 śakuntalā sa-lajjaṃ tiṣṭhaṭi

priyaṃvadā
16.4 duveṇaṃ pi vo aṇṇonā^ṇurāo paccakkho
16.5 sahī-siṇeho uṇa maṃ puṇar-utta-vādiṇiṃ karedi

rājā
16.6 bhadre nai^tat parihāryam
16.7 vivakṣitaṃ hy anuktam anutāpaṃ janayati

priyaṃvadā
16.8 āvaṇṇassa visaa-vāsiṇo atti-hareṇa raṇṇā hodavvaṃ ti eso vo dhammo

rājā
16.9 ^smāt param

priyaṃvadā
16.10 teṇa hi iaṃ ṇo pia-sahī tumaṃ uddisia imaṃ avatth-antaraṃ bhaavadā maaṇeṇa ārovidā
16.11 arihasi abbhuvavattīe jīvidaṃ se avalambiduṃ

rājā
16.12 bhadre sādhāraṇo 'yaṃ praṇayaḥ
16.13 sarvathā^nugṛhīto 'smi

śakuntalā
16.14 priyaṃvadām avalokya

16.15 halā kiṃ ante-ura-viraha-pajjussuassa rāesiṇo uvaroheṇa

rājā
16.16 sundari

17
idam an-anya-parāyaṇam anyathā
hṛdaya-saṃnihite hṛdayaṃ mama
yadi samarthayase madire^kṣaṇe
madana-bāṇa-hato 'smi hataḥ punaḥ

anasūyā
17.1 vaasa bahu-vallahā rāāṇo suṇīanti
17.2 jadhā ṇo piasahī bandhu-aṇa-soaṇīā ṇa bhodi tadhā ṇivvāhehi

rājā
17.3 bhadre kiṃ bahunā

18
parigraha-bahutve 'pi
dve pratiṣṭhe kulasya me
samudra-vasanā co^rvī
sakhī ca yuvayor iyam

ubhe
18.1 ṇivvuda hma

priyaṃvadā
18.2 sa-dṛṣṭi-kṣepam

18.3 aṇasūe eso ido diṇṇa-diṭṭhī ussuo mia-podao mādaraṃ aṇṇesadi
18.4 ehi
18.5 saṃjoemha ṇaṃ
18.6 ity ubhe prasthite

śakuntalā
18.7 halā a-saraṇa mhi
18.8 aṇṇadarā vo āacchadu

ubhe
18.9 puḍhavīe jo saraṇe so tuha samīve vaṭṭadi
18.10 iti niṣkrānte

śakuntalā
18.11 kadhaṃ gadāojj evva

rājā
18.12 alam āvegena
18.13 nanv ayam ārādhayitā janas tava samīpe vartate

19
kiṃ śītalaiḥ klama-vinodibhir ārdra-vātān
saṃcārayāmi nalinī-dala-tālavṛntaiḥ
aṅke nidhāya karabho^ru yathā-sukhaṃ te
saṃvāhayāmi caraṇāv uta padma-tāmrau

śakuntalā
19.1 ṇa māṇaṇīesu attāṇaṃ avarāhaissaṃ
19.2 ity utthāya gantum icchati

rājā
19.3 sundari aparinirvāṇo divasaḥ
19.4 iyaṃ ca te samavasthā

20
utsṛjya kusuma-śayane
nalinī-dala-kalpitaṃ stanā^varaṇaṃ
katham ātape gamiṣyasi
paribādhā-pelavair aṅgaiḥ

20.1 iti balād enāṃ nivartayati

śakuntalā
20.2 porava rakkha aviṇaaṃ
20.3 maaṇa-saṃtattā vi ṇa hu attaṇo pahavāmi

rājā
20.4 bhīru alaṃ guru-jana-bhayena
20.5 dṛṣṭvā te vidita-dharmā tatrabhavān atra na doṣaṃ grahīṣyati kula-patiḥ

śakuntalā
20.6 muñca dāva maṃ
20.7 bhūo vi sahīaṇaṃ aṇumāṇaissaṃ

rājā
20.8 bhavatu
20.9 mokṣyāmi

śakuntalā
20.10 kadā

rājā

21
a-parikṣata-komalasya yāvat
kusumasye^va navasya ṣaṭpadena
adharasya pipāsatā mayā te
sadayaṃ sundari gṛhyate raso 'sya

21.1 iti mukham asyāḥ samunnamayitum icchati
21.2 śakuntalā pariharati nāthyena

nepathye
21.3 cakkavāa-vahue āmantehi sahaaraṃ
21.4 uvaṭṭhidā raaṇī

śakuntalā
21.5 sa-saṃbhramam

21.6 porava a-saṃsaaṃ mama sarīra-vuttanto^valambhāa ajjā godamī ido jjevva āachadi
21.7 viḍava-'ntarido hohi

rājā
21.8 tathā

21.9 ity ātmānam āvṛtya tiṣṭati


21.10 tataḥ praviśati pātra-hastā gautamī sakhyau ca

sakhyau
21.11 ido ido ajjā godamī

gautamī
21.12 śakuntalām upetya

21.13 jāde avi lahu-saṃtāvāiṃ de aṅkāiṃ

śakuntalā
21.14 atthi me viseso

gautamī
21.15 imiṇā dabbho^daeṇa ṇir-ābādhaṃ jevva de sarīraṃ bhavissadi
21.16 śirasi śakuntalām abhyukṣya

21.17 vacche pariṇado diaso
21.18 ehi uḍaaṃ jevva gacchamha
21.19 iti prasthitāḥ

śakuntalā
21.20 ātma-gatam

21.21 hiaa paḍhamaṃ jevva suho^vaṇade maṇoradhe kādara-bhāvaṃ ṇa muñcasi
21.22 aṇusaa-vighaṭṭidassa kadhaṃ de saṃpadaṃ saṃtāvo
21.23 padāntare sthitvā
21.24 prakāśam

21.25 ladā-valaa saṃtāva-hāraa āmantemi tumaṃ bhuo vi paribhoāa


21.26 iti niṣkrantā śakuntalā sahetarābhiḥ

rājā
21.27 pūrva-sthānam upetya
21.28 saniḥśvāsam

21.29 aho vighnavatyaḥ prārthitā^rtha-siddhayaḥ
21.30 mayā hi

22
muhur aṅguli-saṃvṛtā^dharoṣṭhaṃ
pratiṣedhā^kṣara-viklavā^bhirāmam
mukham aṃsa-vivarti pakṣmalā^kṣyāḥ
katham apy unnamitaṃ na cumbitaṃ tat

22.1 kva nu khalu saṃprati gacchāmi
22.2 atha ihai^va priyā-bhukta-mukte latā-valaye muhūrtaṃ sthāsyāmi

22.3 sarvato 'valokya
23
tasyāḥ puṣpamayī śarīra-lulitā śayyā śilāyām iyaṃ
klānto manmatha-lekha eṣa nalinī-patre nakhair arpitaḥ
hastād bhraṣṭam idaṃ bisā^bharaṇam ity āsajyamāne^kṣaṇo
nirgantuṃ sahasā na vetasa-gṛhāc chakto 'smi śūnyād api

ākāśe
23.1 rājan

24
sāyantane savana-karmaṇi saṃpravṛtte
vedīṃ hutāśanavatīṃ paritaḥ prayastāḥ
chāyāś caranti bahudhā bhayam ādadhānāḥ
saṃdhyā^bhra-kūṭa-kapiśāḥ piśitā^śanānām

rājā
24.1 ayam aham āgacchāmi

24.2 iti niṣkrāntaḥ

tṛtīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn