[Home]

abhiṣekanāṭakam

atha tṛtīyo 'ṅkaḥ


0.1 tataḥ praviśati śaṅkukarṇaḥ

śaṅkukarṇaḥ
0.2 ka iha bhoḥ kāñcana-toraṇa-dvāram a-śūnyaṃ kurute


0.3 praviśya

pratihārī
0.4 ayya ahaṃ vijaā
0.5 kiṃ karīadu
0.4b ārya ahaṃ vijayā
0.5b kiṃ kriyatāṃ

śaṅkukarṇaḥ
0.6 vijaye nivedyatāṃ nivedyatāṃ mahārājāya laṅkeśvarāya bhagna-prāyā^śoka-vanike^ti
0.7 kutaḥ

1
yasyāṃ na priya-maṇḍanā^pi mahiṣī devasya maṇḍodarī
snehāl lumpati pallavān na ca punar vījanti yasyāṃ bhayāt
vījanto malayānilā api karair a-spṛṣṭa-bāla-drumā
se^yaṃ śakra-ripor aśoka-vanikā bhagne^ti vijñāpyatām

pratihārī
1.1 ayya ṇiccaṃ bhaṭṭi-pāda-mūle vattamāṇassa jaṇassa a-diṭṭha-puruvo aaṃ sambhamo
1.2 kiṃ edaṃ
1.1b ārya nityaṃ bhartṛ-pāda-mūle vartamānasya janasyā^'-dṛṣṭa-pūrvo 'yaṃ saṃbhramaḥ
1.2b kim etad

śaṅkukarṇaḥ
1.3 bhavati atipāti kāryam idam śīghraṃ nivedyatāṃ nivedyatām

pratihārī
1.4 ayya iyaṃ ṇivedemi
1.4b ārya iyaṃ nivedayāmi

1.5 niṣkrāntā

śaṅkukarṇaḥ
1.6 purato vilokya

1.7 aye ayaṃ mahārājo laṅkeśvara ita evā^bhivartate
1.8 ya eṣaḥ

2
a-mala-kamala-sannibho^gra-netraḥ
kanaka-mayo^jjvala-dīpikat-puro-gaḥ
tvaritam abhipataty asau sa-roṣo
yuga-pariṇāma-samudyato yathā^rkaḥ


2.1 tataḥ praviśati yathā nirdiṣṭo rāvaṇaḥ

rāvaṇaḥ

3
kathaṃ kathaṃ bho nava-vākya-vādiñ
chṛṇomi śīghraṃ vada kena ^dya
mumūrṣaṇā mukta-bhayena dhṛṣṭaṃ
vanābhimardāt paridharṣito 'ham

śaṅkukarṇaḥ
3.1 upasṛtya

3.2 jayatu mahārājaḥ
3.3 a-viditā^gamanena kenacid vānareṇa sa-saṃrambham abhimṛditā^śoka-vanikā

rāvaṇaḥ
3.4 sāvajñam

3.5 kathaṃ vānareṇe^ti
3.6 gaccha śīghraṃ nigṛhyā^naya

śaṅkukarṇaḥ
3.7 yad ājñāpayati mahārājaḥ

3.8 niṣkrāntaḥ

rāvaṇaḥ
3.9 bhavatu bhavatu

4
yudhi jagat-traya-bhīti-kṛto 'pi me
yadi kṛtaṃ tridaśair idam apriyam
anubhavantv a-cirād amṛtā^śinaḥ
phalam ato nija-śāṭhya-samudbhavam


4.1 praviśya

śaṅkukarṇaḥ
4.2 jayatu mahārājaḥ
4.3 mahārāja mahā-balaḥ khalu sa vānaraḥ
4.4 tena khalu mṛṇālavad utpāṭitāḥ sāla-vṛkṣāḥ muṣṭinā bhagno dāru-parvatakaḥ pāṇi-talābhyām abhimṛditāni latā-gṛhāṇi nādenai^va visaṃjñī-kṛtāḥ pramadavana-pālāḥ
4.5 tasya grahaṇa-samarthaṃ balam ājñāpayitum arhati mahārājaḥ

rāvaṇaḥ
4.6 tena hi kiṅkarāṇāṃ sahasraṃ balam ājñāpaya vānara-grahaṇāya

śaṅkukarṇaḥ
4.7 yad ājñāpayati mahārājaḥ

4.8 niṣkramya praviśya

4.9 jayatu mahārājaḥ

5
asmadīyair mahā-vṛkṣair asmadīyā mahābalāḥ
kṣipram eva hatās tena kiṅkarā druma-yodhinā

rāvaṇaḥ
5.1 kathaṃ hatā iti
5.2 tena hi kumāram akṣam ājñāpaya vānara-grahaṇāya

śaṅkurakarṇaḥ
5.3 yad ājñāpayati mahārājaḥ

5.4 niṣkrāntaḥ

rāvaṇaḥ
5.5 vicintya

6
kumāro hi kṛtā^straś ca śūraś ca balavān api
prasahya ^pi gṛhṇīyād dhanyād taṃ vanaukasam


6.1 praviśya

śaṅkukarṇaḥ
6.2 an-antarīyaṃ balam ājñāpayitum arhati mahārājaḥ

rāvaṇaḥ
6.3 kim artham

śaṅkukarṇaḥ
6.4 śrotum arhati mahārājaḥ
6.5 kumāraṃ vānaram abhigacchantaṃ dṛṣṭvā mahārājenā^n-ājñāpitā apy anugatāḥ pañca senā-patayaḥ

rāvaṇaḥ
6.6 tatas tataḥ

śaṅkukarṇaḥ
6.7 tatas tān abhidrutān dṛṣṭvā kiñcid bhīta iva toraṇam āśritya kāñcana-parigham udyamya nipātitās tena hariṇā pañca senāpatayaḥ

rāvaṇaḥ
6.8 tatas tataḥ

śaṅkukarṇaḥ
6.9 tataḥ kumāram akṣaṃ

7
krodhāt saṃrakta-netraṃ tvaritatara-hayaṃ syandanaṃ vāhayantaṃ
prāvṛṭ-kālā^bhra-kalpaṃ parama-laghutaraṃ bāṇa-jālān vamantam
tān bāṇān nirvidhūnvan kapir api sahasā tad rathaṃ laṅghayitvā
kaṇṭhe saṅgṛhya dhṛṣṭaṃ muditatara-mukho muṣṭinā nirjaghāna

rāvaṇaḥ
7.1 saroṣam

7.2 āḥ kathaṃ kathaṃ nirjaghāne^ti

8
tiṣṭha tvam aham evai^nam āsādya kapi-jantukam
eṣa bhasmī-karomy asmat-krodhā^nala-kaṇaiḥ kṣaṇāt

śaṅkukarṇaḥ
8.1 prasīdatu prasīdatu mahārājaḥ
8.2 kumāram akṣaṃ nihataṃ śrutvā krodhā^viṣṭa-hṛdayaḥ kumāre^ndrajid abhigatavāṃs taṃ vanaukasam

rāvaṇaḥ
8.3 tena hi gaccha
8.4 bhūyo jñāyatāṃ vṛttāntaḥ

śaṅkukarṇaḥ
8.5 yad ājñāpayati mahārājaḥ

8.6 niṣkrāntaḥ

rāvaṇaḥ
8.7 kumāro hi kṛtā^straś ca

9
avaśyaṃ yudhi vīrāṇāṃ vadho vijayo 'thavā
tathā^pi kṣudra-karme^daṃ mahyamīṣāṃ manojvaraḥ


9.1 praviśya

śaṅkukarṇaḥ
9.2 jayatu mahārājaḥ
9.3 jayatu laṅkeśvaraḥ
9.4 jayatu bhadramukhaḥ

10
saṃvṛttaṃ tumulaṃ yuddhaṃ kumārasya ca tasya ca
tataḥ sa vānaraḥ śīghraṃ baddhaḥ pāśena sāmpratam

rāvaṇaḥ
10.1 ko 'tra vismaya indrajitā śākhā-mṛgo baddha iti
10.2 ko 'tra bhoḥ


10.3 praviśya

rākṣasaḥ
10.4 jayatu mahārājaḥ

rāvaṇaḥ
10.5 gaccha vibhīṣaṇas tāvad āhūyatām

rākṣasaḥ
10.6 yad ājñāpayati mahārājaḥ

10.7 niṣkrāntaḥ

rāvaṇaḥ
10.8 tvam api tāvad vānaram ānaya

śaṅkukarṇaḥ
10.9 yad ājñāpayati mahārājaḥ

10.10 niṣkrāntaḥ

rāvaṇaḥ
10.11 vicintya

10.12 bhoḥ kaṣṭam

11
a-cintyā manasā laṅkā sahitaiḥ sura-dānavaiḥ
abhibhūya daśagrīvaṃ praviṣṭaḥ kila vānaraḥ

11.1 api ca
12
jitvā trailokyam ājau sa-sura-danu-sutaṃ yan mayā garvitena
krāntvā kailāsam īśaṃ sva-gaṇa-parivṛtaṃ sākam ākampya devyā
labdhvā tasmāt prasādaṃ punar aga-sutayā nandinā^n-ādṛtatvād
dattaṃ śaptaṃ ca tābhyāṃ yadi kapi-vikṛti-cchadmanā tan mama syāt


12.1 tataḥ praviśati vibhīṣaṇaḥ

vibhīṣaṇaḥ
12.2 savimarśam

12.3 ahotukhalu mahārājasya viparītā khalu buddhiḥ saṃvṛttā
12.4 kutaḥ

13
mayo^kto maitilī tasmai bahuśo dīyatām iti
na me śṛṇoti vacanaṃ suhṛdāṃ śoka-kāraṇāt

13.1 upetya

13.2 jayatu mahārājaḥ

rāvaṇaḥ
13.3 vibhīṣaṇa ehy ehi
13.4 upaviśa

vibhīṣaṇaḥ
13.5 eṣa eṣa upaviśāmi

13.6 upaviśati

rāvaṇaḥ
13.7 vibhīṣaṇa nirviṇṇam iva tvāṃ lakṣaye

vibhīṣaṇaḥ
13.8 nirveda eva khalv an-ukta-grāhiṇaṃ svāminam upāśritasya bhṛtya-janasya

rāvaṇaḥ
13.9 chidyatām eṣā kathā
13.10 tvam api tāvad vānaram ānaya

vibhīṣaṇaḥ
13.11 yad ājñāpayati mahārājaḥ

13.12 niṣkrāntaḥ


13.13 tataḥ praviśati rākṣasair gṛhīto hanūmān

sarve
13.14 āḥ ita itaḥ

hanūmān

14
nai^^haṃ dharṣitas tena nairṛtena dur-ātmanā svayaṃ grahaṇam āpanno rākṣase^śa-didṛkṣayā

14.1 upagamya

14.2 bho rājan api kuśalī bhavān

rāvaṇaḥ
14.3 sāvajñam

14.4 vibhīṣaṇa kim asya tat karma

vibhīṣaṇaḥ
14.5 mahārāja ato 'py adhikam

rāvaṇaḥ
14.6 kathaṃ tvam avagacchasi

vibhīṣaṇaḥ
14.7 praṣṭum arhati mahārājaḥ kas tvam iti

rāvaṇaḥ
14.8 bho vānara kas tvam
14.9 kena kāraṇena dharṣito 'smākam antaḥpuraṃ praviṣṭaḥ

hanūmān
14.10 bhoḥ śrūyatām

15
añjanāyāṃ samutpanno mārutasyau^rasaḥ sutaḥ
preṣito rāghaveṇā^haṃ hanūmān nāma vānaraḥ

vibhīṣaṇaḥ
15.1 mahārāja kiṃ śrutam

rāvaṇaḥ
15.2 kiṃ śrutena

vibhīṣaṇaḥ
15.3 hanūman kim āha tatrabhavān rāghavaḥ

hanūmān
15.4 bhoḥ śrūyatāṃ rāma-śāsanam

rāvaṇaḥ
15.5 kathaṃ kathaṃ rāma-śāsanam ity āha
15.6 āḥ hanyatām ayaṃ vānaraḥ

vibhīṣaṇaḥ
15.7 prasīdatu prasīdatu mahārājaḥ
15.8 sarvā^parādheṣv avadhyāḥ khalu dūtāḥ
15.9 athavā rāmasya vacanaṃ śrutvā paścād yathe^ṣṭaṃ kartum arhati mahārājaḥ

rāvaṇaḥ
15.10 bho vānara kim āha sa mānuṣaḥ

hanūmān
15.11 bhoḥ śrūyatāṃ

16
vara-śaraṇam upehi śaṅkaraṃ praviśa ca durgatamaṃ rasātalaṃ
śara-vara-paribhinna-sarva-gātraṃ
yama-sadanaṃ pratiyāpayāmy ahaṃ tvām

16.1 iti

rāvaṇaḥ
16.2 ha ha ha

17
divyā^strais tridaśa-gaṇā mayā^bhibhūtā
daitye^ndrā mama vaśa-vartinaḥ samastāḥ
paulastyo 'py apahṛta-puṣpako 'vasanno
bho rāmaḥ katham abhiyāti mānuṣo mām

hanūmān
17.1 evaṃ-vidhena bhavatā kim arthaṃ pracchannaṃ tasya dārā^paharaṇaṃ kṛtam

vibhīṣaṇaḥ
17.2 samyag āha hanūmān

18
apāsya māyayā rāmaṃ tvayā rākṣasa-puṅgava
bhikṣu-veṣaṃ samāsthāya cchalenā^pahṛtā hi

rāvaṇaḥ
18.1 vibhīṣaṇa kiṃ vipakṣa-pakṣam avalambase

vibhīṣaṇaḥ

19
prasīda rājan vacanaṃ hitaṃ me
pradīyatāṃ rāghava-dharma-patnī
idaṃ kulaṃ rākṣasa-puṅgavena
tvayā hi ne^cchāmi vipadyamānam

rāvaṇaḥ
19.1 vibhīṣaṇa alam alaṃ bhayena

20
kathaṃ lamba-saṭaḥ siṃho mṛgeṇa vinipātyate
gajo su-mahān mattaḥ sṛgālena nihanyate

hanūmān
20.1 bho rāvaṇa vipadyamāna-bhāgyena bhavatā kiṃ yuktaṃ rāghavaṃ evaṃ vaktum
20.2 tāvad bhoḥ

21
naktañcarāpaśada rāvaṇa rāghavam taṃ
vīrāgragaṇyamatulaṃ tridaśe^ndra-kalpam
prakṣīṇapuṇya bhavatā bhuvanai^ka-nāthaṃ
vaktuṃ kim evam ucitaṃ gata-sāra nīcaiḥ

rāvaṇaḥ
21.1 kathaṃ kathaṃ nāmā^bhidhatte
21.2 hanyatām ayaṃ vānaraḥ
21.3 athavā dūta-vadhaḥ khalu vacanīyah
21.4 śaṅkukarṇa lāṅgūlam ādīpya visṛjyatām ayaṃ vānaraḥ

śaṅkukarṇaḥ
21.5 yad ājñāpayati mahārājaḥ
21.6 ita itaḥ

rāvaṇaḥ
21.7 athavā ehi tāvat

hanūmān
21.8 ayam asmi

rāvaṇaḥ
21.9 abhidhīyatāṃ mad-vacanāt sa mānuṣaḥ

22
abhibhūto mayā rāma dārā^paharaṇād asi
yadi te 'sti dhanuḥ ślāghā dīyatāṃ me raṇo mahān

hanūmān
22.1 a-cirād drakṣyasi

23
abhihata-vara-vapra-gopurāṭṭāṃ
raghu-vara-kārmuka-nāda-nirjitas tvam
hari-gaṇa-paripīḍitaiḥ samantāt
pramada-vanair abhisaṃvṛtāṃ sva-laṅkām

rāvaṇaḥ
23.1 āḥ nirvāsyatām ayaṃ vānaraḥ

rākṣasāḥ
23.2 ita itaḥ


23.3 rakṣobhiḥ saha niṣkrānto hanūmān

vibhīṣaṇaḥ
23.4 prasīdatu prasīdatu maharājaḥ
23.5 asti kācid vivakṣā mahārājasya hitam antareṇa

rāvaṇaḥ
23.6 ucyatāṃ tac chreyo vayam api śrotāraḥ

vibhīṣaṇaḥ
23.7 sarvathā rākṣasa-kulasya vināśo 'bhyāgata iti manye

rāvaṇaḥ
23.8 kena kāraṇena

vibhīṣaṇaḥ
23.9 mahārājasya vipratipattyā

rāvaṇaḥ
23.10 me vipratipattiḥ

vibhīṣaṇaḥ
23.11 nanu sītā^paharaṇam eva

rāvaṇaḥ
23.12 sītā^paharaṇena ko doṣaḥ syāt

vibhīṣaṇaḥ
23.13 a-dharmaś ca

rāvaṇaḥ
23.14 ca-śabdena ^vaśeṣam iva te vacanam
23.15 tad brūhi

vibhīṣaṇaḥ
23.16 tad eva nanu

rāvaṇaḥ
23.17 vibhīṣaṇa kiṃ gūhase mama khalu prāṇaiḥ śāpitaḥ syāḥ yadi satyaṃ na brūyāḥ

vibhīṣaṇaḥ
23.18 a-bhayaṃ dātum arhati mahārājaḥ

rāvaṇaḥ
23.19 dattam abhayam
23.20 ucyatām

vibhīṣaṇaḥ
23.21 balavad-vigrahaś ca

rāvaṇaḥ
23.22 saroṣam

23.23 kathaṃ kathaṃ balavad-vigraho nāma

24
śatru-pakṣam upāśritya mām ayaṃ rākṣasā^dhamaḥ
krodham āhārayaṃs tīvram abhīrur abhibhāṣate

24.1 ko 'tra
25
mamā^n-avekṣya saubhrātraṃ śatru-pakṣam upāśritam no^tsahe purato draṣtuṃ tasmād eṣa nirasyatām

vibhīṣaṇaḥ
25.1 prasīdatu prasīdatu mahārājaḥ
25.2 aham eva yāsyāmi

26
śāsito 'haṃ tvayā rājan prayāmi na ca doṣavān
tyaktvā roṣaṃ ca kāmaṃ ca yathā kāryaṃ tathā kuru

26.1 parikramya

26.2 ayam idānīm
27
adyai^va taṃ kamala-locanam ugra-cāpaṃ
rāmaṃ hi rāvaṇa-vadhāya kṛta-pratijñam
saṃśritya saṃśrita-hita-prathitaṃ nṛ-devaṃ
naṣṭaṃ niśā-cara-kulaṃ punar uddhariṣye


27.1 niṣkrāntaḥ

rāvaṇaḥ
27.2 hanta nirgato vibhīṣaṇaḥ
27.3 yāvad aham api nagara-rakṣāṃ sampādayāmi

27.4 niṣkrāntaḥ

tṛtīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn