[Home]

cārudattam

atha dvitīyo 'ṅkaḥ


0.1 tataḥ praviśati gaṇikā ceṭī ca

gaṇikā
0.2 tado tado [17622.85.a.6][4.117.b.]
0.2b tatas tataḥ

ceṭī
0.3 ammahe ṇa kiñci mae bhaṇidaṃ
0.4 kiṃ tado tado tti
0.3b ammahe na kiñcin mayā bhaṇitam
0.4b kiṃ tatas tata iti

gaṇikā
0.5 hañje kiṃ mae mantidaṃ
0.5b hañje kiṃ mayā mantritam

ceṭī
0.6 ajjue siṇeho pucchadi ṇa puro-bhāidāe
0.7 kiṃ cintīadi
0.6b ajjuke snehaḥ pṛcchati na puro-bhāgitayā
0.7b kiṃ cintyate

gaṇikā
0.8 hañje tumaṃ dāva kiṃ tti takkesi
0.8b hañje tvaṃ tāvat kim iti tarkayasi

ceṭī
0.9 a-ppaoaṇadāe gaṇiā-bhāvassa ajjuā kaṃ pi kāmedi tti takkemi
0.9b a-prayojanatayā gaṇikā-bhāvasyā^jjukā kam api kāmayata iti tarkayāmi

gaṇikā
0.10 suṭṭhu tue kidaṃ
0.11 a-vañcidā de diṭṭhī
0.12 īdisa-vaṇṇai^va
0.10b suṣṭhu tvayā kṛtam
0.11b a-vañcitā te dṛṣṭiḥ
0.12b īdṛśa-varṇai^va

ceṭī
0.13 aṇ-aḷaṃkidaṃ pi ajjuaṃ maṇḍiaṃ via pekkhāmi [17622.85.b.]
0.14 kāmo hi bhaavaṃ aṇ-avagīdo ūsuvo taruṇa-jaṇassa
0.13b an-alaṅkṛtām apy ajjukāṃ maṇḍitām iva paśyāmi
0.14b kāmo hi bhagavān an-avagīta utsavas taruṇa-janasya

gaṇikā
0.15 hadā^se ukkaṇṭhidavve de radī
0.15b hatā^śe utkaṇṭhitavye te ratiḥ

ceṭī
0.16 ajjue icchāmi pucchiduṃ bahu-māṇo via ramaṇīo ko-cci rāa-kumāro
0.16b ajjuke icchāmi praṣṭuṃ bahu-māna iva ramaṇīyaḥ kaś-cid rāja-kumāraḥ

gaṇikā
0.17 ramiduṃ icchāmi ṇa seviduṃ
0.17b rantum icchāmi na sevitum

ceṭī
0.18 kiṇ ṇu khu vijjā-visesa-ramaṇīo ko-cci bahmaṇa-dārao
0.18b kin nu khalu vidyā-viśeṣa-ramaṇīyaḥ kaś-cid brāhmaṇa-dārakaḥ

gaṇikā
0.19 atthi adi-bahu-mado vissaṃbho
0.20 pūaṇīo khu so jaṇo
0.19b asty ati-bahu-mato visrambhaḥ
0.20b pūjanīyaḥ khalu sa janaḥ

ceṭī
0.21 kiṇ ṇu hu vaṇij-dārao ko-cci āgantuo
0.21b kin nu khalu vaṇig-dārakaḥ kaś-cid āgantukaḥ

gaṇikā
0.22 ummattie āsā-cchedaṃ ukkaṇṭhantā sahedi [22848.71.b.]
0.22b unmattike āśā-cchedam utkaṇṭhamānā sahate

ceṭī
0.23 kiṃ ṇa sakkaṃ soduṃ
0.24 ko ahmāṇaṃ maṇo-rahā^utto
0.23b kiṃ na śakyaṃ śrotum
0.24b ko 'smākaṃ mano-rathā^vuttaḥ

gaṇikā
0.25 kiṃ tuvaṃ kāma-devā^ṇuyāṇe ṇa āadā si
0.25b kiṃ tvaṃ kāma-devā^nuyāne ^gatā^si

ceṭī
0.26 ṇaṃ āadā hmi
0.26b nanv āgatā^smi

gaṇikā
0.27 keṇa udāsīṇaṃ mantesi
0.27b keno^dāsīnaṃ mantrayase

ceṭī
0.28 bhaṇādu bhaṇādu ajjuā bhaṇādu
0.28b bhaṇatu bhaṇatv ajjukā bhaṇatu

gaṇikā
0.29 hañje suṇāhi dāva
0.30 atthi satthavāha-putto cārudatto ṇāma
0.29b hañje śṛṇu tāvat
0.30b asti sārthavāha-putraś cārudatto nāma

ceṭī
0.31 jeṇa saraṇā^gadā tuvaṃ rakkhidā
0.31b yena śaraṇā^gatā tvaṃ rakṣitā

gaṇikā
0.32 so evva [4.119.a.]
0.32b sa eva

ceṭī
0.33 haddhi dariddo khu so
0.33b hādhik daridraḥ khalu saḥ

gaṇikā
0.34 ado khu kāmīadi
0.35 adi-daridda-purusa-sattā gaṇiā a-vaaṇīā hoi
0.34b ataḥ khalu kāmyate
0.35b ati-daridra-puruṣa-saktā gaṇikā a-vacanīyā bhavati

ceṭī
0.36 ajjue uddhūda-pupphaṃ sahaāraṃ mahuarāo uvāsanti
0.36b ajjuke uddhūta-puṣpaṃ sahakāraṃ madhukarā upāsate

gaṇikā
0.37 hañje evaṃ uvāsanti
0.38 de mahuarā tti pucchīanti [17622.87.a.]
0.37b hañje evam upāsate
0.38b te madhukarā iti pṛcchyante

ceṭī
0.39 kiṃ vihava-mandadāe vesa-vāsa-ppasaṅga-kādaro dukkhaṃ tti jai ṇa āacche
0.39b kiṃ vibhava-mandatayā veśa-vāsa-prasaṅga-kātaro duḥkham iti yadi ^gacchet

gaṇikā
0.40 ṇaṃ ahaṃ taṃ kāmemi
0.40b nanv ahaṃ taṃ kāmaye

ceṭī
0.41 jai ettao bahumāṇo kiṃ ṇā^bhisarīadi
0.41b yady etāvān bahumānaḥ kiṃ ^bhisriyate

gaṇikā
0.42 ṇa hu ṇa gacchāmi
0.43 kintu sahasā abhisarido paccuaāra-duḷḷabhadāe puṇo me duḷḷabho bhave tti viḷambemi
0.42b na khalu na gacchāmi
0.43b kintu sahasā^bhisṛtaḥ pratyupakāra-durlabhatayā punar me durlabho bhaved iti vilambe

ceṭī
0.44 haṃ kiṃ etaṇ ṇimittaṃ tahiṃ evva so aḷaṅkāro ṭṭhāvido [834.315.a.]
0.44b haṃ kim etan nimittaṃ tatrai^va so 'laṅkāraḥ sthāpitaḥ

gaṇikā
0.45 īdisaṃ evva
0.45b īdṛśam eva


0.46 tataḥ praviśaty a-paṭā^kṣepeṇa saṃvāhakaḥ

saṃvāhakaḥ
0.47 ayye saraṇā^gado hmi
0.47b ārye śaraṇā^gato 'smi

gaṇikā
0.48 aḷaṃ ayyassa sambhameṇa
0.48b alam āryasya sambhrameṇa

ceṭī
0.49 haṃ ko dāṇi eso
0.49b haṃ ka idānīm eṣaḥ

gaṇikā
0.50 ummattie kiṃ saraṇā^ado pucchīadi
0.50b unmattike kiṃ śaraṇā^gataḥ pṛcchyate

ceṭī
0.51 avi ṇāma sāhasio bhave [4.119.b.]
0.51b api nāma sāhasiko bhavet

gaṇikā
0.52 ummattie guṇavanto rakkhidavvo hodi
0.52b unmattike guṇavān rakṣitavyo bhavati

saṃvāhakaḥ
0.53 ayye ṇaṃ bhaeṇa uvaāro vissarido ṇa paribhaveṇa
0.54 pekkhadu ayyā bhīdāha padharisidāha āvaṇṇāha suḷabha-cāritta-vañcaṇāha avarāheduṃ samatthā honti
0.53b ārye nanu bhayeno^pacāro vismṛtaḥ na paribhavena
0.54b paśyatv āryā bhītā pradharṣitā āpannā sulabha-cāritra-vañcanā aparādhayituṃ samarthā bhavanti

gaṇikā
0.55 bhodu bhodu
0.56 vissattho bhodu ayyo
0.57 gaṇiā khu ahaṃ
0.55b bhavatu bhavatu
0.56b viśvasto bhavatv āryaḥ
0.57b gaṇikā khalv aham

saṃvāhakaḥ
0.58 abhijaṇeṇa ṇa sīḷeṇa
0.58b abhijanena na śīlena

gaṇikā
0.59 hañje evaṃ via
0.59b hañje evam iva

ceṭī
0.60 ajjuā ayyaṃ pucchadi kudo ayyassa bhaaṃ ti
0.60b ajjukā^ryaṃ pṛcchati kuta āryasya bhayam iti

saṃvāhakaḥ
0.61 ayye dhaṇiādo [17622.87.b.]
0.61b ārye dhanikāt

gaṇikā
0.62 jai evaṃ āsaṇaṃ dedu ayyassa
0.62b yady evam āsanaṃ dīyatām āryasya

ceṭī
0.63 taha
0.63b tathā

0.64 āsanaṃ dadāti

gaṇikā
0.65 uvavisadu ayyo
0.65b upaviśatv āryaḥ

saṃvāhakaḥ
0.66 svagatam

0.67 pūā-viseseṇa jāṇāmi kayyaṃ ti
0.67b pūjā-viśeṣeṇa jānāmi kāryam iti

0.68 upaviśati

gaṇikā
0.69 hañje evaṃ via [22848.73.a.]
0.69b hañje evam iva

ceṭī
0.70 ajjue taha
0.71 ayya rāa-magge vissattha-sampādaṃ ayyaṃ kāduṃ icchadi ajjuā
0.72 kassa kiṃ kattavvaṃ
0.70b ajjuke tathā
0.71b ārya rāja-mārge viśvasta-sampātam āryaṃ kartum icchaty ajjukā
0.72b kasya kiṃ kartavyam

saṃvāhakaḥ
0.73 suṇādu ayyā
0.73b śṛṇotv āryā

gaṇikā
0.74 avahidā hmi
0.74b avahitā^smi

saṃvāhakaḥ
0.75 pāḍaḷiputtaṃ me jamma-bhūmī
0.76 pakidīe vaṇijao ahaṃ
0.77 tado bhāadhea-parivuttadāe dasāe saṃvāhaa-vuttiṃ uvajīvāmi
0.75b pāṭaliputraṃ me janma-bhūmiḥ
0.76b prakṛtyā vaṇig aham
0.77b tato bhāgadheya-parivṛttatayā daśayā saṃvāhaka-vṛttim upajīvāmi

gaṇikā
0.78 saṃvāhao ayyo
0.79 su-umārā kaḷā sikkhidā ayyeṇa
0.78b saṃvāhaka āryaḥ
0.79b su-kumārā kalā śikṣitā^ryeṇa

saṃvāhakaḥ
0.80 kaḷe^tti sikkhidā
0.81 ājīviaṃ dāṇi saṃvuttam
0.80b kale^ti śikṣitā
0.81b ājīvitam idānīṃ saṃvṛttam

gaṇikā
0.82 ṇivveda-sūaaṃ via vaaṇaṃ ayyassa
0.83 tado tado
0.82b nirveda-sūcakam iva vacanam āryasya
0.83b tatas tataḥ

saṃvāhakaḥ
0.84 ajjue so dāṇi ahaṃ āantuāṇaṃ suṇia purusa-visesa-kodūhaḷeṇa [4.121.a.]āado hmi imaṃ ujjaaṇiṃ
0.84b ajjuke sa idānīm aham āgantukānāṃ śrutvā puruṣa-viśeṣa-kautūhalenā^gato 'smī^mām ujjayanīm

gaṇikā
0.85 tado tado
0.85b tatas tataḥ

saṃvāhakaḥ
0.86 tado iha āada-matta evva ko-cci satthavāha-putto samāsādido
0.86b tata ihā^gata-mātra eva kaś-cit sārthavāha-putraḥ samāsāditaḥ

gaṇikā
0.87 keriso
0.87b kīdṛśaḥ

saṃvāhakaḥ
0.88 āidimanto ā-vabbhamanto aṇ-ucchito ḷaḷido ḷaḷidadāe a-vihmao cauro mahuro dakkho sa-dakkhiñño abhimado [17622.89.a.]āido tuṭṭo hodi [834.315.b.]
0.89 dayya ṇa vikatthedi
0.90 appaṃ vi sumariduṃ sumaradi bahuaṃ pi avaidaṃ visumaradi
0.91 ajjue kiṃ bahuṇā tassa kuḷa-vuttassa guṇāṇaṃ caub-bhāaṃ pi su-diggheṇa vi gihma-diaheṇa vaṇṇiduṃ ṇa sakkaṃ
0.92 kiṃ bahuṇā dakkhiññadāe parakeraaṃ via attaṇo sarīraṃ dhāredi
0.88b ākṛtimān a-vibhraman an-utsikto lalito lalitatayā^'-vismayaś caturo madhuro dakṣaḥ sa-dākṣiṇyo 'bhimata ācitas tuṣṭo bhavati
0.89b dattvā na vikatthate
0.90b alpam api sumariduṃ smarati bahukam apy apakṛtaṃ vismarati
0.91b ajjuke kiṃ bahunā tasya kula-putrasya guṇānāṃ catur-bhāgam api su-dīrgheṇā^pi grīṣma-divasena varṇayituṃ na śakyam
0.92b kiṃ bahunā dakṣiṇatayā parakīyam ivā^tmanaḥ śarīraṃ dhārayati

gaṇikā
0.93 apavārya

0.94 hañje ko ṇu khu so ayya-cārudattassa guṇāṇaṃ aṇukaredi
0.94b hañje ko nu khalu sa ārya-cārudattasya guṇānām anukaroti

ceṭī
0.95 mama vi kodūhaḷaṃ soduṃ
0.96 ko ṇu hu ujjaaṇiṃ attaṇo guṇehi maṇḍedi
0.95b mamā^pi kautūhalaṃ śrotum
0.96b ko nu khalū^jjayanīm ātmano guṇair maṇḍayati

gaṇikā
0.97 tado tado
0.97b tatas tataḥ

saṃvāhakaḥ
0.98 tado tassa guṇa-vikkiṇid-sarīro vissarida-kaḷatto uvajīvio saṃvutto
0.98b tatas tasya guṇa-vikrīta-śarīro vismṛta-kalatra upajīvī saṃvṛttaḥ

gaṇikā
0.99 kiṃ so dariddo
0.99b kiṃ sa daridraḥ

saṃvāhakaḥ
0.100 kahaṃ aṇ-ācikkhide ayyā jāṇādi
0.100b katham an-ākhyāta āryā jānāti

gaṇikā
0.101 eassiṃ duḷḷaho guṇa-vibhavo tti
0.102 tado tado
0.101b ekasmin durlabho guṇa-vibhava iti
0.102b tatas tataḥ

ceṭī
0.103 ko ṇāma so ayyo
0.103b ko nāma sa āryaḥ

saṃvāhakaḥ
0.104 ayya-cārudatto ṇāma
0.104b ārya-cārudatto nāma

gaṇikā
0.105 jujjai
0.106 tado tado
0.105b yujyate
0.106b tatas tataḥ

saṃvāhakaḥ
0.107 tado so vibhava-mandadāe a-ssāhīṇa-parijaṇo visajjia-kuḍumba-bharaṇo [4.121.b.]cāritta-mattā^vaseso satthavāh-kuḷe paḍivasadi [22848.73.b.]
0.108 ahaṃ pi teṇa ayyeṇa abbhaṇuññādo aṇṇaṃ uvaciṭṭhadu tti
0.109 kahaṃ aṇṇaṃ erisaṃ maṇussa-raaṇaṃ ḷabheanti kahaṃ ca tassa komaḷa-ḷaḷida-mahura-sarīra-pparisa-kidā^tthaṃ me hatthaṃ sāhāraṇa-sarīra-sammaddeṇa [17622.89.b.]soaṇīaṃ karissaṃ ti jāda-ṇivvedo daddha-sarīra-rakkhaṇā^tthaṃ jūdo^vajīvī saṃvuto
0.107b tataḥ sa vibhava-mandatayā^'-svādhīna-parijano visarjita-kuṭumba-bharaṇaś cāritra-mātrā^vaśeṣaḥ sārthavāha-kule prativasati
0.108b aham api tenā^ryeṇā^bhyanujñāto 'nyam upatiṣṭhatām iti
0.109b katham anyam īdṛśaṃ manuṣya-ratnaṃ labheyeti kathaṃ ca tasya komala-lalita-madhura-śarīra-sparśa-kṛtā^rthaṃ me hastaṃ sādhāraṇa-śarīra-saṃmardena śocanīyaṃ kariṣyāmī^ti jāta-nirvedo dagdha-śarīra-kṣaṇā^rthaṃ dyūto^pajīvī saṃvṛttaḥ


0.110 gaṇikā sa-harṣa-bāṣpaṃ ceṭīm avalokayati

ceṭī
0.111 tado tado
0.111b tatas tataḥ

saṃvāhakaḥ
0.112 tado bahūṇi diṇāṇi mae parāideṇa puruseṇa kadā-i ahaṃ pi dahasu suvaṇṇesu parāido hmi
0.112b tato bahūni dināni mayā parājitena puruṣeṇa kadā-cid aham api daśasu suvarṇeṣu parājito 'smi

gaṇikā
0.113 tado tado
0.113b tatas tataḥ

saṃvāhakaḥ
0.114 tado ajja vesa-magge jaiccho^vaṇado samāsādido hmi
0.115 tassa bhaeṇa iha paviṭṭho
0.116 evaṃ ayyā jāṇādu
0.114b tato 'dya veśa-mārge yadṛccho^panataḥ samāsādito 'smi
0.115b tasya bhayene^ha praviṣṭaḥ
0.116b evam āryā jānātu

gaṇikā
0.117 ātmagatam

0.118 aho accāhidaṃ
0.119 evaṃ khu maṇṇe vāsa-pāda-pa-viṇāseṇa pakkhiṇo āhiṇḍanti tti
0.118b aho atyāhitam
0.119b evaṃ khalu manye vāsa-pāda-pa-vināśena pakṣiṇa āhiṇḍanta iti

0.120 prakāśam

0.121 evaṃ gade attakerao ayyo
0.122 haḷā ehi taṃ jaṇaṃ visajjehi
0.121b evaṃ gata ātmīya āryaḥ
0.122b halā ehi taṃ janaṃ visarjaya

ceṭī
0.123 taha
0.123b tathā

0.124 niṣkrāntā

gaṇikā
0.125 ṇa khu ayyeṇa attha-ṇimittā [834.317.a.]cintā kādavvā
0.126 ayya-cārudatto eva dedi tti ayyo jāṇādu
0.125b na khalv āryeṇā^rtha-nimittā cintā kartavyā
0.126b ārya-cārudatta eva dadātī^ty āryo jānātu


0.127 praviśya

ceṭī
0.128 ajjue visajjido so jaṇo parituṭṭho gado a
0.128b ajjuke visarjitaḥ sa janaḥ parituṣṭo gataś ca

saṃvāhakaḥ
0.129 aṇuggahido hmi
0.129b anugṛhīto 'smi

gaṇikā
0.130 gacchadu ayyo su-hij-jaṇa-daṃsaṇeṇa pīdiṃ ṇivvatteduṃ
0.130b gacchatv āryaḥ su-hṛj-jana-darśanena prītiṃ nirvartayitum

saṃvāhakaḥ
0.131 ajja eva kadā-i ṇivvedeṇa [4.123.a.]pavvajeaṃ
0.132 jai iaṃ pariaṇe saṅkantā kaḷā bhave tado ayyāe aṇuggahido bhaveaṃ
0.131b adyai^va kadā-cin nirvedena pravrajeyam
0.132b yadī^yaṃ parijane saṅkrāntā kalā bhavet tata āryayā^nugṛhīto bhaveyam

gaṇikā
0.133 jassa kide iaṃ kaḷā sikkhidā so evva ayyeṇa uvaciṭṭhidavvo bhavissadi
0.133b yasya kṛte iyaṃ kalā śikṣitā sa evā^ryeṇo^pasthātavyo bhaviṣyati

saṃvāhakaḥ
0.134 svagatam

0.135 ṇiuṇaṃ khu paccācakkhido hmi
0.136 ko hi [17622.91.a.]ṇāma appaṇā kidaṃ paccuaāreṇa viṇāsedi
0.135b nipuṇaṃ khalu pratyākhyāto 'smi
0.136b ko hi nāmā^tmanā kṛtaṃ pratyupakāreṇa vināśayati

0.137 prakāśam

0.138 ayye gacchāmi dāva ahaṃ
0.138b ārye gacchāmi tāvad aham

gaṇikā
0.139 gacchadu ayyo puṇo daṃsaṇāa
0.139b gacchatv āryaḥ punar darśanāya

saṃvāhakaḥ
0.140 ayye taha
0.140b ārye tathā

0.141 niṣkrāntaḥ

gaṇikā
0.142 haṃ saddo via
0.142b haṃ śabda iva


0.143 praviśya

ceṭaḥ
0.144 vicchittie vicchittie kahiṃ kahiṃ ajjuā
0.144b vicchittike vicchittike kutra kutrā^jjukā

gaṇikā
0.145 hañje kiṃ edaṃ
0.145b hañje kim etat

ceṭaḥ
0.146 haṃ vippaḷaddho hmi vādāaṇa-ṇikkhāmida-puvva-kāāe oṇamia-pao-harāe kaṇṇaūrassa paripphando ajjuāe jeṇa ṇa diṭṭho [22848.75.a.]
0.146b haṃ vipralabdho 'smi vātāyana-niṣkrāmita-pūrva-kāyayā^vanamita-payo-dharayā karṇapūrasya parispando 'jjukayā yena na dṛṣṭaḥ

gaṇikā
0.147 ḷahu-jaṇassa su-ḷaho vihmao
0.148 kiṃ de usseassa kāraṇam
0.147b laghu-janasya su-labho vismayaḥ
0.148b kiṃ te utsekasya kāraṇam

ceṭaḥ
0.149 suṇādu ajjuā eso ugga-vegeṇa ogāhaṇa-ṇivvattideṇa passuda-mada-gandhaṃ rāa-maggaṃ karanteṇa maṅgaḷa-hatthiṇā bhaddakavodaeṇa aṇ-ea-purusa-saṅkuḷesu rāa-maggesu uttaria-paḍa-virāadāe ahia-ḷakkhaṇīo ko-cci ppavvaido samāsādido
0.149b śṛṇotv ajjukā eṣa ugra-vegenā^vagāhana-nivartitena prasruta-mada-gandhaṃ rāja-mārgaṃ kurvatā maṅgala-hastinā bhadrakapotakenā^n-eka-puruṣa-saṅkuleṣu rāja-mārgeṣū^ttarīya-paṭa-virāgatayā^dhika-lakṣaṇīyaḥ kaś-cit pravrajitaḥ samāsāditaḥ

gaṇikā
0.150 haṃ tado tado
0.150b haṃ tatas tataḥ

ceṭaḥ
0.151 tado mae hatthi-hatthā^midda-tāḍiamāṇo dantā^ntara-parivattamāṇo hatthi-hattha-paḍida-caraṇo tado vipāḍido hado [4.123.b.]tti jaṇa-vāde saṃvutte tado diṇṇa-kara-ppahāreṇa parivattidaṃ hatthiṃ karia moido so parivvājo
0.151b tato mayā hasti-hastā^marda-tāḍyamāno dantā^ntara-parivartamāno hasti-hasta-patita-caraṇaḥ tato vipāṭito hata iti jana-vāde saṃvṛtte tato datta-kara-prahāreṇa parivartitaṃ hastinaṃ kṛtvā mocitaḥ sa parivrāṭ

gaṇikā
0.152 piaṃ me
0.153 tado tado
0.152b priyaṃ me
0.153b tatas tataḥ

ceṭaḥ
0.154 tado savvo [834.317.b.]jaṇo bhaṇādi aho ceḍassa kamma tti
0.155 ṇa [17622.91.b.]uṇa ko-cci kiṃ pi icchai dāuṃ
0.156 tado ajjue keṇa vi kuḷa-vutteṇa uidāṇi ābharaṇa-ṭṭhāṇāṇi viḷoia aṅguṭṭheṇā^ṇia vi uṇa a-ḷaddhaṃ pekkhia davvaṃ uvāḷabhia digghaṃ ṇissasia ettao me vibhavo tti karia parijaṇa-hatthe aaṃ pāvarao pesido
0.154b tataḥ sarvo jano bhaṇati aho ceṭasya karme^ti
0.155b na punaḥ kaś-cit kim apī^cchati dātum
0.156b tato 'jjuke kenā^pi kula-putreṇo^citāny ābharaṇa-sthānāni vilokyā^ṅguṣṭhenā^nīyā^pi punar a-labdhaṃ prekṣya daivam upālabhya dīrghaṃ niḥśvasyai^tāvān me vibhava iti kṛtvā parijana-haste 'yaṃ prāvārakaḥ preṣitaḥ

gaṇikā
0.157 ko ṇu khu ayya-cārudattassa guṇāṇaṃ aṇukaredi
0.157b ko nu khalv ārya-cārudattasya guṇān anukaroti

ceṭī
0.158 ajjue mama vi kodūhaḷaṃ atthi
0.159 ko ṇu khu eso
0.158b ajjuke mamā^pi kautūhalam asti
0.159b ko nu khalv eṣaḥ

gaṇikā
0.160 keṇa vi sāhuṇā puruseṇa hodavvaṃ
0.160b kenā^pi sādhunā puruṣeṇa bhavitavyam

ceṭī
0.161 sāhu pucchīadu dāva
0.161b sādhu pṛcchyatāṃ tāvat

gaṇikā
0.162 hañje eka-purusa-pakkha-vādidā savva-guṇāṇaṃ hanti
0.162b hañje eka-puruṣa-pakṣa-pātitā sarva-guṇān hanti

ceṭī
0.163 bhadda se ṇāma tuvaṃ jāṇāsi
0.163b bhadra asya nāma tvaṃ jānāsi

ceṭaḥ
0.164 ṇa hu jāṇāmi
0.164b na khalu jānāmi

gaṇikā
0.165 adi-ḷahu tue kidaṃ
0.165b ati-laghu tvayā kṛtam

ceṭī
0.166 jai evaṃ iha tue kim ti mantidaṃ
0.166b yady evam iha tvayā kim iti mantritam

ceṭaḥ
0.167 ahaṃ ettaaṃ tu jāṇāmi bhaddao a-vihmao tti
0.167b aham etāvat tu jānāmi bhadrako '-vismaya iti

gaṇikā
0.168 ehi dāva taṃ pekkhāmo
0.168b ehi tāvat taṃ paśyāmaḥ

ceṭaḥ
0.169 pekkhadu pekkhadu ajjuā
0.170 eso gacchai
0.169b paśyatu paśyatv ajjukā
0.170b eṣa gacchati

gaṇikā
0.171 prāsādād vilokya

0.172 hañje eso hi so ayya-cārudatto evva jaṇṇo^bavīda-matta-pāvarao gacchai
0.173 jāva dūraṃ gao ṇa bhavissadi eso pekkhahma dāva ṇaṃ
0.172b hañje eṣa hi sa ārya-cārudatta eva yajño^pavīta-mātra-prāvārako gacchati
0.173b tad yāvad dūraṃ gato na bhaviṣyaty eṣa paśyāmas tāvad enam


0.174 niṣkrāntāḥ sarve

dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn