[Home]

svapnavāsavadattam

atha tṛtīyo 'ṅkaḥ


0.1 tataḥ praviśati vicintayantī vāsavadattā

vāsavadattā
0.2 vivāhā^moda-saṅkuḷe ante-ura-caussāḷe parittajia padumāvadiṃ iha āada 'hmi pamada-vaṇaṃ
0.3 jāva dāṇiṃ bhāa-dhea-ṇivvuttaṃ duḥkhaṃ viṇodemi
0.2b vivāhā^moda-saṅkule antaḥ-pura-catuśśāle parityajya padmāvatīm ihā^gatā^smi pramada-vanam
0.3b yāvad idānīṃ bhāga-dheya-nirvṛttaṃ duḥkhaṃ vinodayāmi

0.4 parikramya

0.5 aho accāhidaṃ
0.6 ayya-'utto vi ṇāma parakerao saṃvutto
0.7 jāva uvavisāmi
0.5b aho atyāhitam
0.6b ārya-putro 'pi nāma parakīyaḥ saṃvṛttaḥ
0.7b yāvad upaviśāmi

0.8 upaviśya

0.9 dhaññā khu cakkavāa-vahū aṇṇoṇṇa-virahidā ṇa jīvai
0.10 ṇa khu ahaṃ pāṇāṇi parittajāmi
0.11 ayya-'uttaṃ pekkhāmi tti ediṇā maṇoraheṇa jīvāmi manda-bhāā
0.9b dhanyā khalu cakravāka-vadhūḥ ^nyonya-virahitā na jīvati
0.10b na khalv ahaṃ prāṇān parityajāmi
0.11b ārya-putraṃ paśyāmī^ty etena manorathena jīvāmi manda-bhāgā


0.12 tataḥ praviśati puṣpāṇi gṛhītvā ceṭī

ceṭī
0.13 kahiṃ ṇu khu gadā ayyā āvantiā
0.13b kva nu khalu gatā āryā^vantikā

0.14 parikramyāvalokya

0.15 ammo iaṃ cintā-suñña-hiaā ṇīhāra-paḍihada-canda-ḷehā via a-maṇḍida-bhaddaaṃ vesaṃ dhāraandī piaṅgu-siḷā-paṭṭae uvaviṭṭhā
0.16 jāva uvasappāmi
0.15b ammo iyaṃ cintā-śūnya-hṛdayā nīhāra-pratihata-candra-lekhe^^'-maṇḍita-bhadrakaṃ veṣaṃ dhārayantī priyaṅgu-śilā-paṭṭake upaviṣṭā
0.16b yāvad upasarpāmi

0.17 upasṛtya

0.18 ayye āvantie ko kāḷo tumaṃ aṇṇesāmi
0.18b ārye āvantike kaḥ kālaḥ tvām anviṣyāmi

vāsavadattā
0.19 kiṇ-ṇimittaṃ
0.19b kin-nimittam

ceṭī
0.20 ahmāaṃ bhaṭṭiṇī bhaṇādi mahā-kuḷa-ppasūdā siṇiddhā ṇiuṇā tti
0.21 imaṃ dāva kodua-māḷiaṃ guhmadu ayyā
0.20b asmākaṃ bhaṭṭinī bhaṇati mahā-kula-prasūtā snigdhā nipuṇe^ti
0.21b imāṃ tāvat kautuka-mālikāṃ gumphatv āryā

vāsavadattā
0.22 aha kassa kiḷa guhmidavvaṃ
0.22b atha kasmai kila gumphitavyam

ceṭī
0.23 ahmāaṃ bhaṭṭi-dāriāe
0.23b asmākaṃ bhartṛ-dārikāyai

vāsavadattā
0.24 ātmagatam

0.25 edaṃ pi mae kattavvaṃ āsī
0.26 aho a-karuṇā khu issarā
0.25b etad api mayā kartavyam āsīt
0.26b aho a-karuṇāḥ khalv īśvarāḥ

ceṭī
0.27 ayye dāṇiṃ aññaṃ cintia
0.28 eso jāmāduo maṇi-bhūmīe hṇāadi
0.29 sigghaṃ dāva guhmadu ayyā
0.27b ārye me^dānīm anyac cintayitvā
0.28b eṣa jāmātā maṇi-bhūmyāṃ snāyati
0.29b śīghraṃ tāvad gumphatv āryā

vāsavadattā
0.30 ātmagatam

0.31 ṇa sukkuṇomi aṇṇaṃ cinteduṃ
0.31b na śaknomy anyac cintayitum

0.32 prakāśam

0.33 haḷā kiṃ diṭṭho jāmāduo
0.33b halā kiṃ dṛṣṭo jāmātā

ceṭī
0.34 āma diṭṭho bhaṭṭii-dāriāe siṇeheṇa ahmāaṃ kaudūhaḷeṇa a
0.34b āma dṛṣṭo bhartṛ-dārikāyāḥ snehenā^smākaṃ kautūhalena ca

vāsavadattā
0.35 kīdiso jāmāduo
0.35b kīdṛśo jāmātā

ceṭī
0.36 ayye bhaṇāmi dāva ṇa īriso diṭṭha-puruvo
0.36b ārye bhaṇāmi tāvad ne^dṛśo dṛṣṭa-pūrvaḥ

vāsavadattā
0.37 haḷā bhaṇāhi bhaṇāhi kiṃ daṃsaṇīo
0.37b halā bhaṇa bhaṇa kiṃ darśanīyaḥ

ceṭī
0.38 sakkaṃ bhaṇiduṃ sara-cāva-hīṇo kāma-devo tti
0.38b śakyaṃ bhaṇituṃ śara-cāpa-hīnaḥ kāma-deva iti

vāsavadattā
0.39 hodu ettaaṃ
0.39b bhavatv etāvat

ceṭī
0.40 kiṇ-ṇimittaṃ vāresi
0.40b kin-nimittaṃ vārayasi

vāsavadattā
0.41 a-juttaṃ para-purusa-saṅkittaṇaṃ soduṃ
0.41b a-yuktaṃ para-puruṣa-saṅkīrtanaṃ śrotum

ceṭī
0.42 teṇa hi guhmadu ayyā sigghaṃ
0.42b tena hi gumphatv āryā śīghram

vāsavadattā
0.43 iaṃ guhmāmi
0.44 āṇehi dāva
0.43b iyaṃ gumphāmi
0.44b ānaya tāvat

ceṭī
0.45 gahṇadu ayyā
0.45b gṛhṇātv āryā

vāsavadattā
0.46 varjayitvā vilokya

0.47 iaṃ dāva osahaṃ kiṃ ṇāma
0.47b idaṃ tāvad auṣadhaṃ kiṃ nāma

ceṭī
0.48 a-vihavā-karaṇaṃ ṇāma
0.48b a-vidhavā-karaṇaṃ nāma

vāsavadattā
0.49 ātmagatam

0.50 idaṃ bahuso guhmidavvaṃ mama a padumāvadīe a
0.50b idaṃ bahuśo gumphitavyaṃ mama ca padmāvatyāś ca

0.51 prakāśam

0.52 imaṃ dāva osahaṃ kiṃ ṇāma
0.52b idaṃ tāvad auṣadhaṃ kiṃ nāma

ceṭī
0.53 sa-vatti-maddaṇaṃ ṇāma
0.53b sa-patnī-mardanaṃ nāma

vāsavadattā
0.54 idaṃ ṇa guhmidavvaṃ
0.54b idaṃ na gumphitavyam

ceṭī
0.55 kīsa
0.55b kasmāt

vāsavadattā
0.56 uvaradā tassa bhayyā taṃ ṇippaoaṇaṃ tti
0.56b uparatā tasya bhāryā tan niṣprayojanam iti


0.57 praviśyā^parā

ceṭī
0.58 tuvaradu tuvaradu ayyā
0.59 eso jāmāduo a-vihavāhi abbhantara-caussāḷaṃ pavesīadi
0.58b tvaratāṃ tvaratām āryā
0.59b eṣa jāmātā a-vidhavābhir abhyantara-catuśśālaṃ praveśyate

vāsavadattā
0.60 ai vadāmi gahṇa edaṃ
0.60b ayi vadāmi gṛhāṇai^tat

ceṭī
0.61 sohaṇaṃ
0.62 ayye gacchāmi dāva ahaṃ
0.61b śobhaṇaṃ
0.62b ārye gacchāmi tāvad aham


0.63 ubhe niṣkrānte

vāsavadattā
0.64 gadā esā
0.65 aho accāhidaṃ
0.66 ayya-'utto vi ṇāma parakerao saṃvutto
0.67 avidā sayyāe mama dukkhaṃ viṇodemi jadi ṇiddaṃ ḷabhāmi
0.64b gatai^ṣā
0.65b aho atyāhitam
0.66b ārya-putro 'pi nāma parakīyaḥ saṃvṛttaḥ
0.67b avidā śayyāyāṃ mama duḥkhaṃ vinodayāmi yadi nidrāṃ labhe


0.68 niṣkrāntā

tṛtīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn