[Home]

svapnavāsavadattam

atha dvitīyo 'ṅkaḥ


0.1 tataḥ praviśati ceṭī

ceṭī
0.2 kuñjarie kuñjarie kahiṃ kahiṃ bhaṭṭi-dāriā padumāvadī
0.3 kiṃ bhaṇāsi esā bhaṭṭi-dāriā māhavīḷadā-maṇḍavassa passado kandueṇa kīḷadi tti
0.4 jāva bhaṭṭi-dāriaṃ uvasappāmi
0.2b kuñjarike kuñjarike kutra kutra bhartṛ-dārikā padmāvatī
0.3b kiṃ bhaṇasi eṣā bhartṛ-dārikā mādhavīlatā-maṇḍapasya pārśvataḥ kandukena krīḍatī^ti
0.4b yāvad bhartṛ-dārikām upasarpāmi

0.5 parikramya avalokya

0.6 ammo iaṃ bhaṭṭi-dāriā ukkarida-kaṇṇa-cūḷieṇa vāāma-sañjāda-seda-bindu-viittideṇa parissanta-ramaṇīa-daṃsaṇeṇa muheṇa kandueṇa kīḷandī ido evva āacchadi
0.7 jāva uvasappissaṃ
0.6b ammo iyaṃ bhartṛ-dārikā utkṛta-karṇa-cūlikena vyāyāma-sañjāta-sveda-bindu-vicitritena pariśrānta-ramaṇīya-darśanena mukhena kandukena krīḍantī^ta evā^gacchati
0.7b yāvad upasārpsyāmi


0.8 niṣkrāntā

praveśakaḥ


0.9 tataḥ praviśati kandukena krīḍantī padmāvatī sa-parivārā vāsavadattayā saha

vāsavadattā
0.10 haḷā eso de kanduo
0.10b halā eṣa te kandukaḥ

padmāvatī
0.11 ayye bhodu dāṇiṃ ettaaṃ
0.11b ārye bhavatv idānīm etāvat

vāsavadattā
0.12 haḷā adi-ciraṃ kandueṇa kīḷia ahia-sañjāda-rāā parakeraā via de hatthā saṃvuttā
0.12b haḷā ati-ciraṃ kandukena krīḍitvā^dhika-sañjāta-rāgau parakīyāv iva te hastau saṃvṛttau

ceṭī
0.13 kīḷadu kīḷadu dāva bhaṭṭi-dāriā
0.14 ṇivvattīadu dāva aaṃ kaṇṇā-bhāva-ramaṇīo kāḷo
0.13b krīḍatu krīḍatu tāvad bhartṛ-dārikā
0.14b nirvartyatāṃ tāvad ayaṃ kanyā-bhāva-ramaṇīyaḥ kālaḥ

padmāvatī
0.15 ayye kiṃ dāṇiṃ maṃ ohasiduṃ via ṇijjhāasi
0.15b ārye kim idānīṃ mām apahasitum iva nidhyāyasi

vāsavadattā
0.16 ṇahi ṇahi
0.17 haḷā adhiaṃ ajja sohadi
0.18 abhido via de ajja vara-mukhaṃ pekkhāmi
0.16b nahi nahi
0.17b haḷā adhikam adya śobhate
0.18b abhita iva te 'dya vara-mukhaṃ paśyāmi

padmāvatī
0.19 avehi
0.20 dāṇiṃ maṃ ohasa
0.19b apehi
0.20b me^dānīṃ mām apahasa

vāsavadattā
0.21 esa 'hmi tuhnīā bhavissam mahāseṇa-vahū
0.21b eṣā^smi tūṣṇīkā bhaviṣyan mahāsena-vadhūḥ

padmāvatī
0.22 ko eso mahāseṇo ṇāma
0.22b ka eṣa mahāseno nāma

vāsavadattā
0.23 atthi ujjaiṇīo rāā pajjodo ṇāma
0.24 tassa baḷa parimāṇa-ṇivvuttaṃ ṇāmaheaṃ mahāseṇo tti
0.23b asty ujjayinīyo rājā pradyoto nāma
0.24b tasya bala-parimāṇa-nirvṛttaṃ nāmadheyaṃ mahāsena iti

ceṭī
0.25 bhaṭṭi-dāriā teṇa raññā saha sambandhaṃ ṇe^cchadi
0.25b bhartṛ-dārikā tena rājñā saha saṃbandhaṃ ne^cchati

vāsavadattā
0.26 aha keṇa khu dāṇiṃ abhiḷasadi
0.26b atha kena khalv idānīm abhilaṣati

ceṭī
0.27 atthi vaccharāo uaaṇo ṇāma
0.28 tassa guṇāṇi bhaṭṭi-dāriā abhiḷasadi
0.27b asti vatsarāja udayano nāma
0.28b tasya guṇān bhartṛ-dārikā^bhilaṣati

vāsavadattā
0.29 ātmagatam

0.30 ayya-'uttaṃ bhattāraṃ abhiḷasadi
0.30b ārya-putraṃ bhartāram abhilaṣati

0.31 prakāśam

0.32 keṇa kāraṇeṇa
0.32b kena kāraṇena

ceṭī
0.33 ^ṇukkoso tti
0.33b ^nukrośa iti

vāsavadattā
0.34 ātmagatam

0.35 jāṇāmi jāṇāmi
0.36 aaṃ vi jaṇo evvaṃ ummādido
0.35b jānāmi jānāmi
0.36b ayam api jana evam unmāditaḥ

ceṭī
0.37 bhaṭṭi-dārie jadi so rāā virūvo bhave
0.37b bhartṛ-dārike yadi sa rājā virūpo bhavet

vāsavadattā
0.38 ṇahi ṇahi
0.39 daṃsaṇīo evva
0.38b nahi nahi
0.39b darśanīya eva

padmāvatī
0.40 ayye kahaṃ tuvaṃ jāṇāsi
0.40b ārye kathaṃ tvaṃ jānāsi

vāsavadattā
0.41 ātmagatam

0.42 ayya-'utta-pakkha-vādeṇa adikkando samudāāro
0.43 kiṃ dāṇiṃ karissaṃ
0.44 hodu diṭṭhaṃ
0.42b ārya-putra-pakṣa-pātenā^tikrāntaḥ samudācāraḥ
0.43b kim idānīṃ kariṣyāmi
0.44b bhavatu dṛṣṭam

0.45 prakāśam

0.46 haḷā evvaṃ ujjaiṇīo jaṇo mantedi
0.46b haḷā evam ujjayinīyo jano mantrayate

padmāvatī
0.47 jujjai
0.48 ṇa khu eso ujjaiṇī-duḷḷaho
0.49 savva-jaṇa-maṇo-'bhirāmaṃ khu sobhaggaṃ ṇāma
0.47b yujyate
0.48b na khalv eṣa ujjayinī-durlabhaḥ
0.49b sarva-jana-mano-'bhirāmaṃ khalu saubhāgyaṃ nāma


0.50 tataḥ praviśati dhātrī

dhātrī
0.51 jedu bhaṭṭi-dāriā
0.52 bhaṭṭi-dārie diṇṇā 'si
0.51b jayatu bhartṛ-dārikā
0.52b bhartṛ-dārike dattā^si

vāsavadattā
0.53 ayye kassa
0.53b ārye kasmai

dhātrī
0.54 vaccharāassa udaaṇassa
0.54b vatsarājāyo^dayanāya

vāsavadattā
0.55 aha kusaḷī so rāā
0.55b atha kuśalī sa rājā

dhātrī
0.56 kusaḷī so āado
0.57 tassa bhaṭṭi-dāriā paḍicchidā a
0.56b kuśalī sa āgataḥ
0.57b tasya bhartṛ-dārikā pratīṣṭā ca

vāsavadattā
0.58 accāhidaṃ
0.58b atyāhitam

dhātrī
0.59 kiṃ ettha accāhidaṃ
0.59b kim atrā^tyāhitam

vāsavadattā
0.60 ṇa hu kiñci
0.61 taha ṇāma santappia udāsīṇo hodi tti
0.60b na khalu kiñcit
0.61b tathā nāma santapyo^dāsīno bhavatī^ti

dhātrī
0.62 ayye āama-ppahāṇāṇi su-ḷaha-payyavatthāṇāṇi mahā-purusa-hiaāṇi honti
0.62b ārye āgama-pradhānāni su-labha-paryavasthānāni mahā-puruṣa-hṛdayāni bhavanti

vāsavadattā
0.63 ayye saaṃ evva teṇa varidā
0.63b ārye svayam eva tena varitā

dhātrī
0.64 ṇahi ṇahi
0.65 aṇṇa-ppaoaṇeṇa iha āadassa abhijaṇa-viññāṇa-vao-rūvaṃ pekkhia saaṃ evva mahārāeṇa diṇṇā
0.64b nahi nahi
0.65b anya-prayojanene^^gatasyā^bhijana-vijñāna-vayo-rūpaṃ dṛṣṭvā svayam eva mahārājena dattā

vāsavadattā
0.66 ātmagatam

0.67 evvaṃ
0.68 aṇ-avaraddho dāṇiṃ ettha ayya-'utto
0.67b evam
0.68b an-aparāddha idānīm atrā^rya-putraḥ


0.69 praviśyāparā

ceṭī
0.70 tuvaradu tuvaradu dāva ayyā
0.71 ajja evva kiḷa sobhaṇaṃ ṇakkhattaṃ
0.72 ajja evva kodua-maṅgaḷaṃ kādavvaṃ tti ahmāṇaṃ bhaṭṭiṇī bhaṇādi
0.70b tvaratāṃ tvaratāṃ tāvad āryā
0.71b adyai^va kila śobhanaṃ nakṣatram
0.72b adyai^va kautuka-maṅgalaṃ kartavyam ity asmākaṃ bhaṭṭinī bhaṇati

vāsavadattā
0.73 ātmagatam

0.74 jaha jaha tuvaradi taha taha andhī-karedi me hiaaṃ
0.74b yathā yathā tvarate tathā tathā^ndhī-karoti me hṛdayam

dhātrī
0.75 edu edu bhaṭṭi-dāriā
0.75b etv etu bhartṛ-dārikā


0.76 niṣkrāntāḥ sarve

dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn