[Home]

pratijñāyaugandharāyaṇa

atha caturtho 'ṅkaḥ


0.1 tataḥ praviśati bhaṭaḥ

bhaṭaḥ
0.2 ko kāḷo ahaṃ bhaṭṭi-dāriāe vāsavadattāe udae kīḷidu-kāmāe bhaddavadī-paricāraaṃ gatta-sevaaṃ ṇa pekkhāmi
0.3 bhāva pupphadantaa gatta-sevaaṃ ṇa pekkhasi
0.4 kiṃ bhaṇāsi eso gatta-sevao kaṇḍiḷasuṇḍigiṇīe gehaṃ pavisia suraṃ pibadi tti
0.5 gacchadu bhāvo
0.2b kaḥ kālo 'haṃ bhartṛ-dārikāyā vāsavadattāyā udake krīḍitu-kāmāyā bhadravatī-paricārakaṃ gātra-sevakaṃ na prekṣe
0.3b bhāva puṣpadantaka gātra-sevakaṃ na prekṣase
0.4b kiṃ bhaṇasi eṣa gātra-sevakaḥ kaṇḍilaśauṇḍikyā gehaṃ praviśya surāṃ pibatī^ti
0.5b gacchatu bhāvaḥ

0.6 parikramya

0.7 idaṃ kaṇḍiḷasuṇḍigiṇīe gehaṃ
0.8 jāva ṇaṃ saddāvemi
0.9 bho gatta-sevaa gatta-sevaa
0.7b idaṃ kaṇḍilaśauṇḍikyā geham
0.8b yāvad enaṃ śabdāpayāmi
0.9b bho gātra-sevaka gātra-sevaka

nepathye
0.10 ko dāṇiṃ eso ettha rāa-magge gatta-sevaa gatta-sevaa tti maṃ saddāvedi
0.10b ka idānīm eṣo 'tra rāja-mārge gātra-sevaka gātra-sevake^ti māṃ śabdāpayati

bhaṭaḥ
0.11 eso gatta-sevao suraṃ pibia pibia hasia hasia madia madia javā-pupphaṃ via ratta-ḷoaṇo ido evva āacchadi
0.12 edassa purado ṇa ciṭṭhissaṃ
0.11b eṣa gātra-sevakaḥ surāṃ pītvā pītvā hasitvā hasitvā maditvā maditvā japā-puṣpam iva rakta-locana ita evā^gacchati
0.12b etasya purato na sthāsyāmi

0.13 nivṛtya sthitaḥ


0.14 tataḥ praviśati gātra-sevakaḥ

gātrasevakaḥ
0.15 ko dāṇiṃ eso ettha rāa-magge gatta-sevaa gatta-sevaa tti maṃ saddāvedi
0.16 pāṇā^gārādo ṇikkanto diṭṭha hmi mama susureṇa su-ruṭṭheṇa amudaa-maḷḷaeṇa ghida-maria-ḷoṇa-rūśide maṃśa-khaṇḍe muhe pakkhitte a
0.17 ṇusā rajjai pīdā jai
0.18 attā ṇaṃ daṇḍ-ujjuā hoi
0.15b ka idānīm eṣo 'tra rāja-mārge gātra-sevaka gātra-sevaka iti māṃ śabdāpayati
0.16b pānā^gārān niṣkrānto dṛṣṭo 'smi mama śvaśureṇa su-ruṣṭenā^mṛtaka-mallakena ghṛta-marica-lavaṇa-rūṣito māṃsa-khaṇḍo mukhe prakṣiptaś ca
0.17b snuṣā rajyati pītā yadi
0.18b śvaśrūr nanu daṇḍo^dyatā bhavati

2
dhaṇṇā surāhi mattā
dhaṇṇā surāhi aṇuḷittā
dhaṇṇā surāhi hṇādā
dhaṇṇā surāhi saṃñavidā
2b
dhanyāḥ surābhir mattā
dhanyāḥ surābhir anuliptāḥ
dhanyāḥ surābhiḥ snātā
dhanyāḥ surābhiḥ saṃjñāpitāḥ

2.1 adhaṇṇā attaṇo putta-dārāṇaṃ kaṭṭhaṃ piṭṭhaṃ suṇantā je mūḍhā ṇarā su-samiddhā surā-taḍāaṃ ṇa jojaaṃti
2.2 to jāṇe jamaḷoe ṇaraaṃ atthi ṇa tthi a
2.1b adhanyā ātmanaḥ putra-dārāṇāṃ kaṣṭaṃ piṣṭaṃ śṛṇvanto ye mūḍhā narāḥ su-samṛddhāḥ surā-taṭākaṃ na yojayanti
2.2b tato jāne yamaloke narako 'sti ^sti ca

bhaṭaḥ
2.3 upasṛtya bho gatta-sevaa ko kāḷo tumaṃ aṇṇesāmi
2.4 bhaṭṭi-dāriāe vāsavadattāe udae kīḷidu-kāmāe bhaddavadī ṇa dissadi
2.5 tumaṃ dāva matto ettha āhiṇḍasi
2.3b upasṛtya bho gātra-sevaka kaḥ kālas tvām anveṣe
2.4b bhartṛ-dārikāyā vāsavadattāyā udake krīḍitu-kāmāyā bhadravatī na dṛśyate
2.5b tvaṃ tāvad matto 'trā^hiṇḍase

gātrasevakaḥ
2.6 jujjai
2.7 a ṇam mattā so puruso vi matto ahaṃ vi matto tuvaṃ vi matto savvaṃ matta-samaṃ hoi
2.6b yujyate
2.7b ca nanu mattā sa puruṣo 'pi matto 'ham api mattaḥ tvam api mattaḥ sarvaṃ matta-samaṃ bhavati

bhaṭaḥ
2.8 savvaṃ dāva ciṭṭhadu
2.9 rāa-uḷe bhaddapīṭhiaṃ ṇa ṇikkamia kudo aaṃ āhiṇḍadi tti
2.8b sarvaṃ tāvat tiṣṭhatu
2.9b rāja-kule bhadrapīṭhikāṃ na niṣkrāmya kuto 'yam āhiṇḍata iti

gātrasevakaḥ
2.10 ido āhiṇḍāmi ettha pibāmi edeṇa pibāmi saṃrambheṇa
2.11 kiṃ karīadu
2.10b ita āhiṇḍe atra pibāmi etena pibāmi saṃrambheṇa
2.11b kiṃ kriyatām

bhaṭaḥ
2.12 hijjau a-sambandha-ppaḷāvo
2.13 sigghaṃ bhaddavadiṃ pavesehi
2.12b bhavatu a-sambandha-pralāpaḥ
2.13b śīghraṃ bhadravatīṃ praveśaya

gātrasevakaḥ
2.14 pavisadu pavisadu bhaddavadī
2.15 aṃgho mae bhaddavadīe aṅkusaṃ āḍhattaṃ
2.14b praviśatu praviśatu bhadravatī
2.15b aṅgho mayā bhadravatyā aṅkuśam āhitam

bhaṭaḥ
2.16 sa-bhāva-viṇīdāe bhaddavadīe aṅkuseṇa kiṃ kayyaṃ
2.17 gaccha sigghaṃ bhaddavadiṃ pavesehi
2.16b sva-bhāva-vinītāyā bhadravatyā aṅkuśena kiṃ kāryam
2.17b gaccha śīghraṃ bhadravatīṃ praveśaya

gātrasevakaḥ
2.18 pavisadu pavisadu bhaddavadī
2.19 aṃgho mae bhaddavadīe khurappa-māḷā āḍhattā
2.18b praviśatu praviśatu bhadravatī
2.19b aṅgho mayā bhadravatyāḥ kṣurapra-mālā^hitā

bhaṭaḥ
2.20 puppha-bandhiāe bhaddavadīe khurappa-māḷāe kiṃ kayyaṃ
2.21 sigghaṃ bhaddavadiṃ pavesehi
2.20b puṣpa-bandhikāyā bhadravatyāḥ kṣurapra-mālayā kiṃ kāryam
2.21b śīghraṃ bhadravatīṃ praveśaya

gātrasevakaḥ
2.22 pavisadu pavisadu bhaddavadī
2.23 aṃgho mae bhaddavadīe ghaṇṭā āḍhattā
2.22b praviśatu praviśatu bhadravatī
2.23b aṅgho mayā bhadravatyā ghaṇṭā^hitā

bhaṭaḥ
2.24 udae kīḷidu-kāmāe bhaddavadīe ghaṇṭāe kiṃ kayyaṃ
2.25 sigghaṃ bhaddavaddiṃ pavesehi
2.24b udake krīḍitu-kāmāyā bhadravatyā ghaṇṭayā kiṃ kāryam
2.25b śīghraṃ bhadravatīṃ praveśaya

gātrasevakaḥ
2.26 pavisadu pavisadu bhaddavadī
2.27 aṃgho mae bhaddavadīe kasiaṃ āḍhattaṃ
2.26b praviśatu praviśatu bhadravatī
2.27b aṅgho mayā bhadravatyāḥ kaśikā^hitā

bhaṭaḥ
2.28 kasieṇa kiṃ kayyaṃ
2.29 sigghaṃ bhaddavadiṃ pavesehi
2.28b kaśikayā kiṃ kāryam
2.29b śīghraṃ bhadravatīṃ praveśaya

gātrasevakaḥ
2.30 pavisadu pavisadu bhaddavadī
2.31 aṃgho
2.30b praviśatu praviśatu bhadravatī
2.31b aṅgho

bhaṭaḥ
2.32 kiṃ aṃgho
2.32b kim aho

gātrasevakaḥ
2.33 aṃgho mae
2.33b aṅgho mayā

bhaṭaḥ
2.34 kiṃ tue
2.34b kiṃ tvayā

gātrasevakaḥ
2.35 aṃgho bhadda
2.35b aṅgho bhadra

bhaṭaḥ
2.36 kiṃ bhadda tti
2.36b kiṃ bhadra iti

gātrasevakaḥ
2.37 aṃgho bhaddavadī
2.37b aṅgho bhadravatī

bhaṭaḥ
2.38 kiṃ bhaddavadī
2.38b kiṃ bhadravatī

gātrasevakaḥ
2.39 bhaddavadī pi āḍhattā
2.39b bhadravaty apy āhitā

bhaṭaḥ
2.40 ṇa tuvaṃ ettha avarajjho
2.41 kaṇḍiḷasuṇḍikiṇī khu avaraddhā rāa-vāhaṇaṃ gahṇia suraṃ dedi
2.40b na tvam atrā^parāddhaḥ
2.41b kaṇḍilaśauṇḍikī khalv aparāddhā rāja-vāhanaṃ gṛhītvā surāṃ dadāti

gātrasevakaḥ
2.42 aṃgho mae uttā
2.43 mūḷa-viddhiṃ viṇāsehi tti
2.42b aṅgho mayo^ktā
2.43b mūla-vṛddhiṃ vināśaye^ti

bhaṭaḥ
2.44 haṃ saddo via
2.44b haṃ śabda iva

gātrasevakaḥ
2.45 aṃgho jāṇāmi jāṇāmi kaṇḍiḷasuṇḍikiṇīe gehaṃ bhindia bhaddavadī paḷāadi
2.45b aṅgho jānāmi jānāmi kaṇḍilaśauṇḍikinyā gehaṃ bhittvā bhadravatī palāyata

bhaṭaḥ
2.46 kiṃ bhaṇāsi ākāśe
2.47 eso bhaṭṭā vaccharāo vāsavadattaṃ gahṇia ṇiggado tti
2.46b kiṃ bhaṇasi ākāśe
2.47b eṣa bhartā vatsarājo vāsavadattāṃ gṛhītvā gata iti

gātrasevakaḥ
2.48 saharṣam

2.49 avighnam astu svāminaḥ

bhaṭaḥ
2.50 piba piba
2.51 ajja vi tumaṃ matto āhiṇḍehi
2.50b piba piba
2.51b adyā^pi tvaṃ matta āhiṇḍasva

gātrasevakaḥ
2.52 āḥ ko mattaḥ kasya madaḥ vayaṃ khalv ārya-yaugandharāyaṇena sveṣu sveṣu sthāneṣu sthāpitāś cārapuruṣāḥ
2.53 yāvad aham api suhṛj-janasya saṃjñāṃ karomi

2.54 ete te suhṛdo nirodha-muktā iva kṛṣṇa-sarpā itas tato nirdhāvanti
2.55 bho bhoḥ suhṛdaḥ śṛṇvantu śṛṇvantu bhavantaḥ

3
navaṃ śarāvaṃ salilaiḥ su-pūrṇaṃ
su-saṃskṛtaṃ darbha-kṛto^ttarīyam
tat tasya bhūn narakaṃ sa gacched
yo bhartṛ-piṇḍasya kṛte na yudhyet

3.1 kva nu khalv ārya-yaugandharāyaṇaḥ
3.2 aye ayam atrabhavān āryo yaugandharāyaṇaḥ
3.3 ya eṣaḥ
4
niśita-vimala-khaḍgaḥ saṃhṛto^nmatta-veṣaḥ
kanaka-racita-carma-vyagra-vāmā^gra-hastaḥ
viracita-bahu-cīraḥ pāṇḍarā^baddha-paṭṭaḥ
sa-taḍid iva payo-daḥ kiñcid udgīrṇa-candraḥ

4.1 aho mahat-pravṛttaṃ yuddham
5
hatvā gajān sa-gajinaḥ sa-hayāṃś ca yaudhān
akṣauhiṇīm ativigāhya balān muhūrtam
nāge^ndra-danta-musalā^hata-bhagna-bāhur
bhraṣṭā^yudho 'pi na nivṛtta-pado 'bhiyātaḥ

5.1 dhig grahaṇam upagataḥ khalv ārya-yaugandharāyaṇaḥ
5.2 yāvad aham apy ārya-yaugandharāyaṇasya pratyantarī-bhaviṣyāmi

5.3 niṣkrāntaḥ

bhaṭaḥ
5.4 kiṃṇukhu edam
5.5 pākāra-toraṇa-vajjaṃ savvaṃ kosambī khu idaṃ
5.6 hodu imaṃ vuttantaṃ amaccassa ṇivedemi
5.4b kinnukhalv idaṃ
5.5b prākāra-toraṇa-varjaṃ sarvaṃ kauśāmbī khalv iyam
5.6b bhavatv imaṃ vṛttāntam amātyāya nivedayāmi


5.7 niṣkrāntaḥ

praveśakaḥ


5.8 tataḥ praviśataḥ sādhāraṇau

ubhau
5.9 ussaraha ussaraha ayyā ussaraha
5.9b utsarato^tsaratā^ryā utsarata

prathamaḥ
5.10 aṃgho kaṇṭhassa dīamāṇassa ṇa uccaṃ viramadi
5.10b aṅgho kaṇṭhasya dīryamāṇasya no^ccaṃ viramati

dvitīyaḥ
5.11 aṃgho bhaṭṭidāriāe vāsavadattāe avaṇaaṇa-vibbhamadāe viruvantassa me vaaṇaṃ kocci ṇa suṇādi
5.11b aṅgho bhartṛdārikāyā vāsavadattāyā apanayana-vibhramatayā viruvato me vacanaṃ kaścin na śṛṇoti

5.12 aṃgho kiṃ bhaṇāsi kiṇ-ṇimittaṃ ussāraṇā vattadi tti
5.13 gahīdo ayya-joandharāaṇo
5.14 kiṃ bhaṇaha kahaṃ gahīda tti
5.12b aṅgho kiṃ bhaṇatha kin-nimittam utsāraṇā vartata iti
5.13b gṛhīta ārya-yaugandharāyaṇaḥ
5.14b kiṃ bhaṇatha kathaṃ gṛhīta iti

5.15 suṇantu ayyā
5.16 ayya-joandharāaṇeṇa asi-dudīeṇa akkhohiṇīe agga-vego muhuttaaṃ dhārido
5.17 vijayasundarassa hatthiṇo dant-anta codido asī vivaṇṇo
5.18 asi-doseṇa gahīdo ṇa purusa-doseṇa
5.15b śṛṇvantv āryāḥ
5.16b ārya-yaugandharāyaṇenā^si-dvitīyenā^kṣauhiṇyā agra-vego muhūrtaṃ dhāritaḥ
5.17b vijayasundarasya hastino dantā^nta-codito 'sir vipannaḥ
5.18b asi-doṣeṇa gṛhīto na puruṣa-doṣeṇa

prathamaḥ
5.19 aṃgho a-ppamattā hotha
5.20 pāāra-toraṇa-vajjaṃ savvaṃ kosambī khu iaṃ
5.19b aṅgho a-pramattā bhavata
5.20b prākāra-toraṇa-varjaṃ sarvaṃ kauśāmbī khalv idam

ubhau
5.21 odaradu odaradu ayyo odaradu
5.21b avataratv avataratv āryo 'vataratu


5.22 tataḥ praviśati yaugandharāyaṇaḥ baddha-bāhuḥ phalaka-śayanenā^nīyamānaḥ

yaugandharāyaṇaḥ
5.23 ayam aham avatarāmi

6
ripu-gatam apanīya vatsa-rājaṃ
grahaṇam upetya raṇe sva-śastra-doṣāt
ayam aham apanīta-bhartṛ-duḥkho
jitam iti rāja-kule sukhaṃ viśāmi

6.1 bhoḥ sukhaṃ khalu niṣ-kalatrāṇāṃ kāntāra-praveśaḥ ramaṇīyataraḥ khalu prāpta-mano-rathānāṃ vinipātaḥ a-paścāt-tāpa-karaḥ khalu sañcita-dharmāṇāṃ mṛtyuḥ
6.2 mayā hi
7
vairaṃ bhayaṃ paribhavaṃ ca samaṃ vihāya
kṛtvā nayaiś ca vinayaiś ca śaraiś ca karma
śatroḥ śriyaṃ ca suhṛdām a-yaśaś ca hitvā
prāpto jayaś ca nṛpatiś ca mahāṃś ca śabdaḥ

ubhau
7.1 ussaraha ussaraha ayyā ussaraha
7.1b utsarato^tsaratā^ryāḥ utsarata

yaugandharāyaṇaḥ
7.2 mad-darśanā^bhilāṣī jano na kaścid apy utsārayitavyaḥ

8
paśyantu māṃ nara-pateḥ puruṣāḥ sa-sattvā
rājā^nurāga-niyamena vipadyamānam
ye prārthayanti ca manobhir amātya-śabdaṃ
teṣāṃ sthirī-bhavatu naśyatu ^bhilāṣaḥ

ubhau
8.1 ussaraha ussaraha
8.2 kiṃ tuhmehi ṇa diṭṭha-puruvo ayya-joandharāaṇo
8.1b utsarato^tsarata
8.2b kiṃ yuṣmābhir na dṛṣṭa-pūrva ārya-yaugandharāyaṇaḥ

yaugandharāyaṇaḥ
8.3 dṛṣṭaḥ pūrvaṃ na tv evam

9
unmatta-cchanna-veṣasya rathyāsu paridhāvataḥ
avagītam idaṃ rūpaṃ karma samprati dṛśyate


9.1 praviśya

bhaṭaḥ
9.2 ayya piaṃ de ṇivedemi
9.3 gahīdo kiḷa vaccha-rāo
9.2b ārya priyaṃ te nivedayāmi
9.3b gṛhītaḥ kila vatsa-rājaḥ

yaugandharāyaṇaḥ
9.4 nai^tad asti

10
ciram ari-nagare nirodha-muktaḥ
sa kila vanāny upalabhya bhadravatyā
grahaṇam upagamiṣyati prayāto
nimiṣita-mātra-gateṣu yojaneṣu

10.1 bhadra kathaṃ gṛhīta iti śrutaṃ

bhaṭaḥ
10.2 aṇusāria ṇaḷāgiriṇā gahīdo kiḷa
10.2b anusārya nalāgiriṇā gṛhītaḥ kila

yaugandharāyaṇaḥ
10.3 asti vāhana-sāmarthyam
10.4 a-samāyuktas tu saḥ

11
gajasyā^dhoraṇā^yukto javo bhavati śikṣayā
vimuktaṃ vatsa-rājena ka enaṃ vāhayiṣyati

bhaṭaḥ
11.1 ayya amacco āha āuhā^gāre ciṭṭhadu kiḷa ayyo
11.2 purusa-gutto aaṃ deso tti
11.1b ārya amātya āha āyudhā^gāre tiṣṭhatu kila āryo
11.2b puruṣa-gupto 'yaṃ deśa iti

yaugandharāyaṇaḥ
11.3 aho hāsyam abhidhānam

12
agniṃ baddhvā vatsa-rājā^bhidhānaṃ
yasmin kāle sarvato rakṣitavyam
tasmin kāle suptam āsīd amātyair
nīte ratne bhājane ko nirodhaḥ


12.1 parikramya

bhaṭaḥ
12.2 idaṃ āuhā^gāram
12.3 pavisadu ayyo
12.2b idam āyudhā^gāram
12.3b praviśatv āryaḥ


12.4 praviśya

bhaṭaḥ
12.5 amacco āha avaṇīadu bandhaṇaṃ tti
12.5b amātya āha apanīyatāṃ bandhanam iti

yaugandharāyaṇaḥ
12.6 akṣīṇaṃ māṃ kuru
12.7 vyaktaṃ bharatarohako māṃ draṣṭum icchati aham api tāvad bharatarohakaṃ draṣṭum icchāmi

13
mad-vākyaiḥ paribhidyamāna-hṛdayaṃ roṣāt pramattā^kṣaraiḥ
prārabdheṣu naya-cchaleṣu tulitaṃ tulyā^dhikāro^jjhitam
sūktaiḥ śāstra-viniścitair virahitaṃ buddhyā^dhikaṃ vañcitaṃ
draṣṭuṃ mallam apakriyā-vinihataṃ vrīḷād ivā^dho-mukham


13.1 tataḥ praviśati bharatarohakaḥ

bharatarohakaḥ
13.2 kvā^sau kvā^sau yaugandharāyaṇaḥ

14
avasita-nija-kāryaṃ vañcanair dur-nirīkṣaṃ
katham iva paribhāṣe bhartur arthe vipannam
ciram avanata-kāryaṃ ^pi niryukta-mantraṃ
bhuja-gam iva sa-roṣaṃ dharṣitaṃ co^cchritaṃ ca

bhaṭaḥ
14.1 ayya-joandharāaṇo ayyaṃ paḍivāḷaanto āuhā^gāre ciṭṭhai
14.1b ārya-yaugandharāyaṇa āryaṃ pratipālayan āyudhā^gāre tiṣṭhati

bharatarohakaḥ
14.2 bhavatu bhavatu

15
mantritve vañcito hy eṣa sa-vyājaṃ nīla-hastinā
pratyādeṣṭuṃ sa tad vairaṃ mām idānīṃ pratīkṣate

bhaṭaḥ
15.1 ayya eso amacco
15.1b ārya eṣo 'mātyaḥ

bharatarohakaḥ
15.2 upagamya

15.3 bho yaugandharāyaṇa

yaugandharāyaṇaḥ
15.4 bhoḥ

bhaṭaḥ
15.5 aho sarassa gambhīradā
15.6 ayyassa ek-akkhareṇa pūrido ayaṃ deso
15.5b aho svarasya gambhīratā
15.6b āryasyai^^kṣareṇa pūrito 'yaṃ deśaḥ

bharatarohakaḥ
15.7 upaviśya
15.8 bhoḥ yaugandharāyaṇa ity a-śarīrāṇy akṣarāṇi śrūyante
15.9 diṣṭyā bhavān dṛśyate

yaugandharāyaṇaḥ
15.10 diṣṭyā bhavān dṛśyata iti
15.11 paśyatu mām

16
evaṃ rudhira-digdhā^ṅgaṃ vairaṃ niyamam āśritam
guror avajitaṃ hatvā śāntaṃ drauṇim iva sthitam

bharatarohakaḥ
16.1 aho chalenā^gata-gajā^rambhasyā^tma-sambhāvanā

yaugandharāyaṇaḥ
16.2 kiṃ chalene^ti
16.3 tat punar idānīṃ yuktam

17
mallika-sāla-vṛkṣa-racitā nāgā^śritā vañcanā
baddhaḥ sevitavān hi no nara-patir bāhū^padhānāṃ kṣitim
rājño vāraṇa-nigrahe paricayād vīṇā^śritā vañcanā
pūrvaṃ prastutam eva yāmi bhavatā nai^^parādho mama

bharatarohakaḥ
17.1 bhoḥ yaugandharāyaṇa yad agni-sākṣikaṃ mahāsenasya duhitaraṃ śiṣyāṃ pratigṛhya a-dattā^panayanaṃ kṛtaṃ yukte^yaṃ bhos taskara-pravṛttiḥ

yaugandharāyaṇaḥ
17.2 bhavān evam
17.3 vivāhaḥ khalv eṣa svāminaḥ

18
bhāratānāṃ kule jāto vatsānām ūrjitaḥ patiḥ
a-kṛtvā dāra-nirdeśam upadeśaṃ kariṣyati

bharatarohakaḥ
18.1 adyā^pi mahāsenena prayukta-sat-kāro vatsarājaḥ
18.2 tad idānīṃ kiṃ ^vekṣate

yaugandharāyaṇaḥ
18.3 bhavān evam

19
yad asya ^jñāṃ kurute nalāgiriḥ
sa śikṣitānāṃ vacaneṣu tiṣṭhati
tato vimuktaḥ sva-śarīra-rakṣaṇe
yaśaḥ pradātuṃ su-hṛdāṃ ca jīvitam

bharatarohakaḥ
19.1 yady evaṃ nalāgiri-grahaṇā^rthaṃ vimuktaś ced na punar baddhas te svāmī

yaugandharāyaṇaḥ
19.2 ne^ti paśyaty upakrośa-bhayāt

bharatarohakaḥ
19.3 aparokṣa-rājya-vyavahāro bhavān iti bravīti
19.4 samarā^vajiteṣu śatruṣu kim āha śāstram

yaugandharāyaṇaḥ
19.5 vadhaḥ

bharatarohakaḥ
19.6 vadhā^rho vatsa-rājaś cet kim asmābhiḥ sa sat-kṛtaḥ

yaugandharāyaṇaḥ
19.7 etad avekṣya khalu yad asya śarīraṃ ^pahṛtam

bharatarohakaḥ
19.8 etad api sambhāvyaṃ manyate svāmī

yaugandharāyaṇaḥ
19.9 kaḥ saṃśayaḥ

20
hasta-prāpto hi vo rājā rakṣitas tena sādhunā
na hy an-āruhya nāge^ndraṃ vaijayantī nipātyate

bharatarohakaḥ
20.1 bhavatu bhavatu
20.2 mahāsenasya pratikūlaṃ kṛtvā kauśāmbīṃ prati kṛtā te buddhiḥ

yaugandharāyaṇaḥ
20.3 aho hāsyam abhidhānam

21
bhavatāṃ ^grato yātaḥ śeṣa-kāryeṣu kathā
sa-mūlaṃ vṛkṣam utpāṭya śākhāś chettuṃ kutaḥ śramaḥ


21.1 praviśya

kāñcukīyaḥ
21.2 karṇe

21.3 evam iva

bharatarohakaḥ
21.4 prakāśam ucyatām

kāñcukīyaḥ

22
kāraṇair bahubhir yuktaiḥ kāmaṃ ^pakṛtaṃ tvayā
guṇeṣu na tu me dveṣo bhṛṅgāraḥ pratigṛhyatām

22.1 iti

yaugandharāyaṇaḥ
22.2 dhik

23
gṛhā na nirvānti mayā pradīpitās
tathai^va tāvad dhṛdayāni mantriṇām
iyaṃ tu pūjā mama daṇḍa-dhāriṇaḥ
kṛtā^parādhasya hi sat-kṛtir vadhaḥ


23.1 nepathye hāhā-kāraḥ kriyate

bharatarohakaḥ
23.2 aye

24
ko nu khalv eṣa sahasā prāsādā^grād vinissṛtaḥ
śyena-pakṣā^bhimṛṣṭānāṃ kurarīṇām iva dhvaniḥ

24.1 bhoḥ jñāyatāṃ śabdaḥ

kāñcukīyaḥ
24.2 yad ājñāpayaty āryaḥ

24.3 niṣkramya praviśya

24.4 eṣā tatra-bhavaty aṅgāravatī śokā^bhibhūta-hṛdayā prāsādāc charīraṃ vimoktu-kāmā mahāsenenā^bhihitā yathā kṣatra-dharmeṇo^ddiṣṭas te duhitur vivāhaḥ
24.5 kim idānīṃ harṣa-kāle santapyase
24.6 tac citra-phalaka-sthayor vatsa-rāja-vāsavadattayor vivāho 'nuṣṭhīyatām iti
24.7 tatra hi

25
strī-janenā^dya sahasā praharṣa-vyākula-kramā
kriyate maṅgalā^kīrṇā sa-bāṣpā kautuka-kriyā

yaugandharāyaṇaḥ
25.1 evaṃ sambandhaṃ manyate mahāsenaḥ
25.2 tena hy ānīyatāṃ bhṛṅgāraḥ

kāñcukīyaḥ
25.3 gṛhyatām

25.4 upanayati

bharatarohakaḥ
25.5 bho yaugandharāyaṇa kiṃ te bhūyaḥ priyam upaharati mahāsenaḥ

yaugandharāyaṇaḥ
25.6 yadi me mahāsenaḥ prasannaḥ kim ataḥ param icchāmi

bharatavākyam

26
bhavantv a-rajaso gāvaḥ para-cakraṃ praśāmyatu
imām api mahīṃ kṛtsnāṃ rāja-siṃhaḥ praśāstu naḥ


26.1 niṣkrāntāḥ sarve


26.2 caturtho 'ṅkaḥ


26.3 pratijñā-nāṭikā^vasitā


26.4 śubhaṃbhūyāt





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn