[Home]

pratijñāyaugandharāyaṇa

atha tṛtīyo 'ṅkaḥ


0.1 tataḥ praviśati ḍiṇḍika-veṣo vidūṣakaḥ

vidūṣakaḥ
0.2 nirūpya bho deva-uḷa-pīṭhiāe mama modaa-maḷḷaaṃ ṇikkhivia dakkhiṇā-māsaāṇi gaṇia bandhia paḍiṇivutto dāṇi modaa-maḷḷaaṃ ṇa pekkhāmi
0.3 vicintya ā eka-modaa-paritosido ṇa dāva oḷaggo maṃ aṇusaradi
0.4 uccadāe pāārassa a-gaī kukkurāṇaṃ
0.5 a-kkhada-bhattadāe a-ḷohaṇīaṃ pahiāṇaṃ
0.6 ādu avi ṇaṃ khāāmi
0.2b nirūpya bhoḥ deva-kula-pīṭhikāyāṃ mama modaka-mallakaṃ nikṣipya dakṣiṇā-māṣakāṇi gaṇayitvā baddhvā prativṛtta idānīṃ modaka-mallakaṃ na prekṣe
0.3b vicintya ā eka-modaka-paritoṣito na tāvad avalagno mām anusarati
0.4b uccatayā prākārasyā^'-gatiḥ kukkurāṇām
0.5b a-kṣata-bhaktatayā^'-lobhanīyaṃ pathikānām
0.6b athavā apy enaṃ khādāmi

0.7 bhodu oggāraissaṃ dāva ahaṃ
0.8 buḍḍho via sūaravatthī suddha-vādaṃ evva uggirāmi
0.9 ahava ḷohida-kaccāaṇīe keraaṃ mama keraaṃ tti karia siveṇa paḍihatthī-kidaṃ bhave
0.10 nirūpya jadi vi eso bahmaārī bahukehi rūvehi a-viṇaaṃ karedi
0.7b bhavatu udgarayiṣye tāvad aham
0.8b vṛddha iva sūkaravastiḥ śuddha-vātam evo^dgirāmi
0.9b athavā lohita-kātyāyanyāḥ sambandhi mama sambandhī^ti kṛtvā śivena pratihastī-kṛto bhavet
0.10b nirūpya yady apy eṣa brahmacārī bahukai rūpair a-vinayaṃ karoti

0.11 bhodu pekkhissaṃ dāva ahaṃ
0.12 bho edaṃ khu mama modaa-maḷḷaaṃ sivassa pāda-mūḷe ciṭṭhai
0.13 jāva ṇaṃ gahṇāmi
0.14 dehi bhaṭṭā dehi me modaa-maḷḷaaṃ
0.15 bhaṭṭā tuvaṃ vi mama coro si
0.16 avihā āḷihidaṃ khu idaṃ mama modaa-maḷḷaaṃ
0.17 saṃdāva-timireṇa suṭṭhu ṇa pekkhāmi
0.11b bhavatu prekṣiṣye tāvad aham
0.12b bhoḥ eṣa khalu mama modaka-mallakaḥ śivasya pāda-mūle tiṣṭhati
0.13b yāvad enaṃ gṛhṇāmi
0.14b dehi bhartaḥ dehi me modaka-mallakam
0.15b bhartaḥ tvam api mama coro 'si
0.16b avihā ālikhitaṃ khalu idaṃ mama modaka-mallakaṃ
0.17b santāpa-timireṇa suṣṭhu na prekṣe

0.18 bhodu pamajjissaṃ dāva ahaṃ
0.19 sāhu ḷe citta-ara bhāva sāhu
0.20 jutta-ḷehadāe vaṇṇāṇaṃ jaha jaha pamajjāmi taha taha ujjaḷadaraṃ hoi
0.18b bhavatu pramārjiṣyāmi tāvad aham
0.19b sādhu re citra-kara bhāva sādhu
0.20b yukta-lekhatayā varṇānāṃ yathā yathā pramārjmi tathā tatho^jjvalataraṃ bhavati

0.21 bhodu udaeṇa pamajjissaṃ
0.22 kahiṃ ṇu hu udaaṃ
0.23 idaṃ sohaṇaṃ suddha-taḍāaṃ
0.24 ahaṃ via sivo vi dāva edassiṃ modaa-maḷḷae ṇirāso hodu
0.21b bhavatu udakena pramārjiṣyāmi
0.22b kutra nu khalū^dakam
0.23b idaṃ śobhanaṃ śuddha-taṭākam
0.24b aham iva śivo 'pi tāvad etasmin modaka-mallake nirāśo bhavatu

nepathye
0.25 modaā modaā hahaha
0.25b modakā modakāḥ hahaha

vidūṣakaḥ
0.26 avihā eso ummattao mama modaa-maḷḷaaṃ gahṇia hasamāṇo pheṇāamāṇa-maḷiṇa-varisā-raccho^daaṃ via ido evvā^hāvai
0.27 ciṭṭha ciṭṭha ummattaa ciṭṭha
0.28 imiṇā daṇḍa-aṭṭheṇa sīsaṃ de bhindāmi
0.26b avidhā eṣa unmattako mama modaka-mallakaṃ gṛhītvā hasamānaḥ phenāyamāna-malina-varṣā-rathyo^dakam ive^ta evā^dhāvati
0.27b tiṣṭha tiṣṭho^nmattaka tiṣṭha
0.28b anena daṇḍa-kāṣṭhena śīrṣaṃ te bhinadmi


0.29 tataḥ praviśaty unmattakaḥ

unmattakaḥ
0.30 modaā modaā hahaha
0.30b modakāḥ modakāḥ hahaha

vidūṣakaḥ
0.31 bho ummattaa āṇehi mama modaa-maḷḷaaṃ
0.31b bho unmattaka ānaya mama modaka-mallakam

unmattakaḥ
0.32 kiṃ modaā
0.33 kahiṃ modaā
0.34 kaśśa modaā
0.35 kiṃ ime modaā ujjhanti ādu viṇajjhanti udāho khajjanti
0.32b kiṃ modakāḥ
0.33b kutra modakāḥ
0.34b kasya modakāḥ
0.35b kim ime modakā ujjhyante athavā pinahyante utāho khādyante

vidūṣakaḥ
0.36 ṇa khajjanti ṇa khajjanti ṇa ujjhanti a
0.36b na khādyante na khādyante no^jjhyante ca

unmattakaḥ
0.37 esā khu mama rasaṇā khāidu-kāmā ḷiṅgāṇi karedi
0.37b eṣā khalu mama rasanā khāditu-kāmā liṅgāni karoti

vidūṣakaḥ
0.38 bho ummattaa āṇehi mama modaa-maḷḷaaṃ
0.39 parakerae siṇehaṃ karia ovajjhehi
0.38b bho unmattaka ānaya mama modaka-mallakam
0.39b parakīye snehaṃ kṛtvā avabadhyasva

unmattakaḥ
0.40 ke ke maṃ bajjhanti
0.41 modaā khu maṃ rakkhanti
0.40b ke ke māṃ badhnanti
0.41b modakāḥ khalu māṃ rakṣanti

1
ṇevaccha-visesa-maṇḍiā pīdiṃ uvadeduṃ uvaṭṭhiā
ḷāa-giha-diṇṇa-muḷḷiā kāḷa-vaseṇa muhutta-dubbaḷā
1b
nepathya-viśeṣa-maṇḍiṭāḥ prītim updātum upasthitāḥ
rāja-gṛha-datta-mūlyāḥ kāla-vaśena muhūrta-durbalāḥ

vidūṣakaḥ
1.1 bho ummattaa āṇehi mama modaa-maḷḷaaṃ
1.2 imiṇā paccaeṇa uvajjhāa-uḷaṃ gantavvaṃ
1.1b bho unmattaka ānaya mama modaka-mallakam
1.2b anena pratyayeno^pādhyāya-kulaṃ gantavyam

unmattakaḥ
1.3 mae vi imiṇā paccaeṇa joaṇa-sadaṃ gantavvaṃ
1.3b mayā^py anena pratyayena yojana-śataṃ gantavyam

vidūṣakaḥ
1.4 kiṃ eḷāvaṇe tuvaṃ
1.4b kim airāvaṇas tvam

unmattakaḥ
1.5 āma eḷāvaṇe ahaṃ
1.6 ṇa hu dāva deva-ḷājo maṃ āśaṇaṃ āḷuhadi
1.7 śudaṃ ca mae pāda-pāśiehi inde bajjha tti dhārā-ṇiaḷehi vijjum-maīhi kaśāhi tāḷia -ubbhāmeṇa paribbhamanteṇa bhindīadi meha-bandhaṇaṃ
1.5b āma airāvaṇo 'ham
1.6b na khalu tāvad deva-rājo mām āsanam ārohati
1.7b śrutaṃ ca mayā pāda-pāśikair indro baddha iti dhārā-nigalaiḥ vidyun-mayībhiḥ kaśābhis tāḍayitvā vāto^dbhrāmeṇa paribhramatā bhidyate megha-bandhanam

vidūṣakaḥ
1.8 bho ummattaa ṇa tuvaṃ mama daissisi viḷavissaṃ dāva ahaṃ
1.8b bho unmattaka na tvaṃ mama dāsyasi vilapiṣyāmi tāvad aham

unmattakaḥ
1.9 viḷava viḷava vikkosa viḷava
1.9b vilapa vilapa vikrośa vilapa

vidūṣakaḥ
1.10 a-bbammaṇṇaṃ bho a-bbammaṇṇaṃ
1.10b a-brahmaṇyaṃ bho a-brahmaṇyaṃ

unmattakaḥ
1.11 ahaṃ pi viḷavissaṃ
1.12 inde vajjhe bho inde vajjhe bho
1.11b aham api vilapiṣyāmi
1.12b indro baddho bho indro baddho bhoḥ

vidūṣakaḥ
1.13 a-bbammaṇṇaṃ bho a-bbammaṇṇaṃ
1.13b a-brahmaṇyaṃ bho a-brahmaṇyam

nepathye
1.14 bhāāhi bhāāhi bahmaṇāusa bhāāhi
1.14b bibhīhi bibhīhi brāhmaṇopāsaka bibhīhi

vidūṣakaḥ
1.15 āade cande samāadāṇi savva-ṇakkhattāṇi
1.16 aghaṃ bahmaṇa-bhāvaṃ
1.17 īhā-mattaeṇa śamaṇaeṇa a-bhaaṃ dīadi
1.15b āgate candre samāgatāni sarva-nakṣatrāṇi
1.16b aghaṃ brāhmaṇa-bhāvaḥ
1.17b īhā-mātrakeṇa śramaṇakenā^'-bhayaṃ dīyate


1.18 tataḥ praviśati śramaṇakaḥ

śramaṇakaḥ
1.19 bhāāhi bhāāhi bahmaṇāusa bhāāhi
1.20 ke ke iha kiṃ kayyaṃ vilavandi
1.19b bibhīhi bibhīhi brāhmaṇopāsaka bibhīhi
1.20b ke ke iha kiṃ kāryaṃ vilapanti

vidūṣakaḥ
1.21 avihā paḍihāra-rakkhaa-uttiṃ khu samaṇao aṇuhodi
1.22 bho samaṇaa bhaavaṃ eso ummattao mama modaa-maḷḷaaṃ gahṇia ṇa dedi
1.21b avidhā pratihāra-rakṣaka-vṛttiṃ khalu śramaṇako 'nubhavati
1.22b bhoḥ śramaṇaka bhagavan eṣa unmattako mama modaka-mallakaṃ gṛhītvā na dadāti

śramaṇakaḥ
1.23 modaaṃ pekkhāmi dāva
1.23b modakaṃ prekṣe tāvat

unmattakaḥ
1.24 pekkhadu pekkhadu śamaṇaa bhavaṃ
1.24b prekṣatāṃ prekṣatāṃ śramaṇaka bhavānn

śramaṇakaḥ
1.25 thu thu
1.25b thu thu

vidūṣakaḥ
1.26 haddhi ummattaassa hatthe īhā-mattaeṇa śamaṇaeṇa thuthū-kidā adhaṇṇassa mama modaā diṭṭha-puruvā evva saṃvuttā
1.26b dhig unmattakasya haste īhāmātrakeṇa śramaṇakena thutthū-kṛtā adhanyasya mama modakā dṛṣṭa-pūrvā eva saṃvṛttāḥ

śramaṇakaḥ
1.27 bho ummattaāusa ṇīādehi ṇīādehi edāṇi modaāṇi katthūḷiā-pheṇa-paṇḍarāṇi bahu-piṭṭha-samiddha-komaḷāṇi ṇiṭṭhāṇiā surā via mahurāṇi
1.28 de khāidāṇi khaaṃ uppādanti
1.27b bho unmattakopāsaka niryātaya niryātaya etāni modakāni kasthūlikā-phena-pāṇḍarāṇi bahu-piṣṭa-samṛddha-komalāni niṣṭhānitā sure^va madhurāṇi
1.28b te khāditāni kṣayam utpādayantu

vidūṣakaḥ
1.29 avihā modaāṇi tti karia kiṇḍiḷaḷaḍḍuā me paḍicchidā
1.29b avidhā modakā iti kṛtvā kaṇḍilalaḍḍukā me pratīṣṭāḥ

śramaṇakaḥ
1.30 ummattaāusa ṇīādehi ṇīādehi
1.31 jadi ṇa ṇīādesi tuvaṃ savemi
1.30b unmattakopāsaka niryātaya niryātaya
1.31b yadi na niryātayasi tvāṃ śapāmi

unmattakaḥ
1.32 paśīdadu paśīdadu śamaṇaa bhaavaṃ khu khu maṃ śaviduṃ
1.33 gahṇa gahṇa
1.32b prasīdatu prasīdatu śramaṇaka bhagavan khalu khalu māṃ śaptum
1.33b gṛhāṇa gṛhāṇa

śramaṇakaḥ
1.34 bahmaṇāusa pekkha pekkha mama ppabhāvaṃ
1.34b brāhmaṇopāsaka prekṣasva prekṣasva mama prabhāvam

vidūṣakaḥ
1.35 eso ummattao edeṇa īhā-mattaeṇa samaṇaeṇa ujjhidaṃ sāvaṃ pekkhia modaa-maḷḷaaṃ bhīda-bhīdaṃ agga-'ṅguḷiāe pasāridāe ṭhāvia ciṭṭhai
1.36 bho ummattaa āṇehi mama modaa maḷḷaaṃ
1.35b eṣa unmattaka etene^-mātrakeṇa śramaṇakena ujjhitaṃ śāpaṃ prekṣya modaka-mallakaṃ bhīta-bhītam agrā^ṅgulyāṃ prasāritāyāṃ sthāpayitvā tiṣṭhati
1.36b bho unmattaka ānaya mama modaka-mallakam

śramaṇakaḥ
1.37 edu edu bhavaṃ
1.38 edehi modaehi maṃ sotthi vāaissasi
1.37b etu etu bhavān
1.38b etair modakair māṃ svasti vācayiṣyasi

vidūṣakaḥ
1.39 mamakeraehiṃ sotthi vāemi
1.40 mae vi koḍumbiassa hatthādo paḍiggaha-gahīdāṇi
1.41 tāṇi bhavado vi uvāaṇaṃ bhavissadi
1.42 so vi samiddho hodu
1.43 eso ummattao aggi-gihaṃ ahimuho gacchai
1.44 ṭṭhido majjha-'hṇo
1.45 puvva-'hṇe vi dāva aaṃ deso suñño bhavissadi
1.46 jāva ahaṃ vi imāṇi dakkhiṇā-māsaāṇi magga-gehe ṇikkhivia gacchāmi
1.47 ekassa śāḍiāe kayyaṃ avarassa muḷḷeṇa
1.39b madīyaiḥ svasti vācayāmi
1.40b mayā^pi kauṭumbikasya hastāt pratigraha-gṛhītāni
1.41b tāni bhavato 'py upāyanaṃ bhaviṣyati
1.42b so 'pi samṛddho bhavatu
1.43b eṣa unmattako 'gni-gṛham abhimukho gacchati
1.44b sthito madhyā^hnaḥ
1.45b pūrvā^hṇe 'pi tāvad ayaṃ deśaḥ śūnyo bhaviṣyati
1.46b yāvad aham apī^mān dakṣiṇā-māṣakān mārga-gehe nikṣipya gacchāmi
1.47b ekasya śāṭikayā kāṛyam aparasya mūlyena


1.48 sarve agni-gṛhaṃ praviśanti

yaugandharāyaṇaḥ
1.49 vasantaka śūnyam idam agni-gṛham

vidūṣakaḥ
1.50 āma bho suññaṃ khu idaṃ
1.50b ām bhoḥ śūnyaṃ khalv idam

yaugandharāyaṇaḥ
1.51 tena hi pariṣvajetāṃ bhavantau

ubhau
1.52 bāḍham

1.53 pariṣvajete

yaugandharāyaṇaḥ
1.54 bhavatu bhavatu tulya-pariśramau bhavantau
1.55 āstāṃ bhavān
1.56 bhavān apy āstām

ubhau
1.57 bāḍham


1.58 sarve upaviṣṭāḥ

yaugandharāyaṇaḥ
1.59 vasantaka api dṛṣṭas tvayā svāmī

vidūṣakaḥ
1.60 āma bho diṭṭho tatta-bhavaṃ
1.60b ām bhoḥ dṛṣṭas tatra-bhavān

yaugandharāyaṇaḥ
1.61 hanta bhoḥ
1.62 atikrānta-yoga-kṣemā rātriḥ
1.63 divasa idānīṃ pratipālyate

2
ahaḥ samuttīrya niśā pratīkṣyate
śubhe prabhāte divaso 'nucintyate
an-āgatā^rthāny a-śubhāni paśyatāṃ
gataṃ gataṃ kālam avekṣya nirvṛtiḥ

rumaṇvān
2.1 samyag bhavān āha
2.2 tulye 'pi kāla-viśeṣe niśai^va bahu-doṣā bandhaneṣu
2.3 kutaḥ

3
vyavahāreṣv a-sādhyānāṃ loke ^'-pratirajyatām
prabhāte dṛṣṭa-doṣāṇāṃ vairiṇāṃ rajanī bhayam

yaugandharāyaṇaḥ
3.1 vasantaka svāminā saha kathitaṃ nanu

vidūṣakaḥ
3.2 āma bho ciraṃ evva ca hmi tatta-hodā ovajjho
3.3 ajja caud-dasīṃ hṇāamāṇo paḍivāḷido a
3.2b āma bhoḥ ciram eva ^smi tatra-bhavatā^vabaddhaḥ
3.3b adya catur-daśīṃ snāyamānaḥ pratipālitaś ca

yaugandharāyaṇaḥ
3.4 snātaḥ svāmī

vidūṣakaḥ
3.5 hṇādo atta-bhavam
3.5b snāto atra-bhavān

yaugandharāyaṇaḥ
3.6 kṛtaṃ deva-kāryam

vidūṣakaḥ
3.7 āma bho paṇāma-matteṇa pūidā devadā
3.7b ām bhoḥ praṇāma-mātreṇa pūjitā devatāḥ

yaugandharāyaṇaḥ
3.8 etām api bahu-matām avasthāṃ prāptaḥ svāmī
3.9 kutaḥ

4
snātasya yasya samupasthita-daivatasya
puṇyā^ha-ghoṣa-virame paṭahā nadanti
tasyai^va kāla-vibhavāt tithi-pūjaneṣu
daiva-praṇāma-calitā nigalāḥ svananti

rumaṇvān
4.1 bhavata idānīṃ prayatna ucitaṃ tithi-sat-kāram āneṣyati svāminaḥ

yaugandharāyaṇaḥ
4.2 vasantaka gaccha bhūyaḥ svāminaṃ paśya
4.3 vijñāpyatāṃ ca svāmī prayāṇaṃ pratī^ha prastutā kathā tasyāḥ śvaḥ prayoga-kāla iti
4.4 kutaḥ sthānā^vagāha-yavasa-śayyā-bhāgeṣv āśrayeṣū^panyastau^ṣadhi-vyājo nalāgirir mantrau^ṣadhi-niyama-sambhṛtaḥ purāṇa-karma-vyāmohitaḥ
4.5 anukūla-māruta-moktavyaḥ sajjito dhūmaḥ
4.6 roṣa-pratikūlo 'sya sajjitaḥ pratigaja-madaḥ
4.7 śālā-sannikṛṣṭam alpa-sādhanaṃ gṛham ādīpayitum agni-trāsitvād vāraṇānām
4.8 gaja-pati-citto^dbhramaṇā^rthaṃ deva-kuleṣu sthāpitāḥ śaṅkha-dundubhayaḥ
4.9 tena nādena sarva-sādhana-parigata-śarīreṇā^vaśyaṃ śvaḥ pradyotena svāmī śaraṇam upagantavyaḥ
4.10 tataḥ svāminā śatror anumatenai^va bandhanān niṣkramya saha vyāpannāṃ ghoṣavatīṃ hasta-gatāṃ kṛtvā nalāgiriḥ svādhīnaḥ kartavyaḥ
4.11 tato vyavasthitā^sanas tadānīṃ svāmī nalāgirau
4.12 tataḥ

5
senābhir manasā^nubaddha-jaghanaṃ kṛtvā jave vāraṇaṃ
siṃhānām a-samāpta eva virute tyaktvā sa-vindhyaṃ vanam
ekā^he vyasane vane sva-nagare gatvā tri-varṇāṃ daśāṃ
yenai^va dvirada-cchalena niyatas tenai^va nirvāhyate

5.1 iti

rumaṇvān
5.2 vasantaka kim idānīṃ bhavāṃś cintayati

vidūsakaḥ
5.3 evvaṃ cintemi mahanto khu bhavado payatto vivajjissidi tti
5.3b evaṃ cintayāmi mahān khalu bhavataḥ prayatno vipatsyata iti

ubhau
5.4 na khalu vayaṃ vijñātāraḥ

vidūṣakaḥ
5.5 ahaṃ puṭhamaṃ paccā bhavanto
5.5b ahaṃ prathamaṃ paścād bhavantau

yaugandharāyaṇaḥ
5.6 atha kiṃ-kṛtā kārya-vipattiḥ

vidūṣakaḥ
5.7 vaccharāassa atta-kayyadāe
5.7b vatsarājasyā^tma-kāryatayā

yaugandharāyaṇaḥ
5.8 katham iva

vidūṣakaḥ
5.9 suṇaha bhavanto
5.9b śṛṇutāṃ bhavantau

ubhau
5.10 avahitau svaḥ

vidūṣakaḥ
5.11 kāḷaṭṭhamī adikkandā tahiṃ tatta-hodī vāsavadattā ṇāma rāa-dāriā dhattī-dudīā kaṇṇaā-daṃsaṇaṃ ṇiddosaṃ tti karia avaṇīda-kañcuāe siviāe oghaṭṭida-paṇāḷī-passuda-saḷiḷa-visamaṃ rāa-maggaṃ pariharia jaṃ taṃ bandhaṇa-duvārassa aggado bhaavadīe jakkhiṇīe ṭṭhāṇaṃ tassiṃ deva-kayyaṃ kattuṃ gaā āsī
5.11b kālāṣṭamī atikrāntā tasyāṃ tatra-bhavatī vāsavadattā nāma rāja-dārikā dhātrī-dvitīyā kanyakā-darśanaṃ nirdoṣam iti kṛtvā^panīta-kañcukayā śibikayā^vaghaṭṭita-praṇālī-prasruta-salila-viṣamaṃ rāja-mārgaṃ parihṛtya yat tad bandhana-dvārasyā^grato bhagavatyā yakṣiṇyāḥ sthānaṃ tasmin deva-kāryaṃ kartuṃ gatā^sīt

yaugandharāyaṇaḥ
5.12 tatas tataḥ

vidūṣakaḥ
5.13 tado tatta-bhavaṃ taṃ diasaṃ abbhantara-bandhaṇa-parirakkhaaṃ sivaaṃ ṇāma rāa-dāsaṃ aṇumāṇia bandhaṇa-duvāre ṇikkanto
5.13b tatas tatra-bhavān taṃ divasam abhyantara-bandhana-parirakṣakaṃ śivakaṃ nāma rāja-dāsam anumānya bandhana-dvāre niṣkrāntaḥ

ubhau
5.14 tatas tataḥ

vidūṣakaḥ
5.15 tado purusa-kandha-parivaṭṭaṇa-ṭṭhidāe siviāe pakāmaṃ diṭṭhā rāa-dāriā
5.15b tataḥ puruṣa-skandha-parivartana-sthitāyāṃ śibikāyāṃ prakāmaṃ dṛṣṭā rāja-dārikā

yaugandharāyaṇaḥ
5.16 tatas tataḥ

vidūṣakaḥ
5.17 kiṃ tado tado tti
5.18 bandhaṇaṃ dāṇiṃ pamada-vaṇaṃ sambhāvia pautto rāa-ḷīḷaṃ kattuṃ
5.17b kiṃ tatas tata iti
5.18b bandhanam idānīṃ pramada-vanaṃ saṃbhāvya pravṛtto rāga-līlāṃ kartum

yaugandharāyaṇaḥ
5.19 na khalu tāṃ prati samutpannā^bhilāṣaḥ svāmī

vidūṣakaḥ
5.20 bho saṅgha-āriṇo aṇ-attha tti īdisaṃ evva
5.20b bhoḥ saṅgha-cāriṇo 'n-arthā itī^dṛśam eva

yaugandharāyaṇaḥ
5.21 sakhe rumaṇvan sthirī-kriyatām ātmā
5.22 anenai^va veṣeṇa jarā gantavyā

vidūṣakaḥ
5.23 bho ahaṃ ca edeṇa utto bhaṇehi joandharāaṇassa jaha-samatthidā samatthaṇā ṇa roade me
5.24 samāṇe gamaṇe pajjodassa avamāṇa-viseso cintīadi
5.25 kāma-ppadhāṇa tti maṃ avamaṇṇehi
5.26 avamāṇassa avajidiṃ aṇṇesāmi tti
5.23b bhoḥ ahaṃ cai^teno^ktaḥ bhaṇa yaugandharāyaṇāya yathā-samarthitā samarthanā na rocate me
5.24b samāne gamane pradyotasyā^vamāna-viśeṣaś cintyate
5.25b kāma-pradhāna iti mām avamanyasva
5.26b avamānasya apacitim anveṣe iti

yaugandharāyaṇaḥ
5.27 aho śatru-janā^pahāsyam abhidhānam
5.28 aho nir-apatrapatā khalu buddheḥ
5.29 aho suhṛj-jana-santāpa-kāraṇam
5.30 a-deśa-kāle lalitaṃ kāmayate svāmī
5.31 kutaḥ

6
śaktā darpayituṃ sva-hasta-racitā bhūmiḥ kaṭa-pracchadā
paryāpto nigala-svanaś caraṇayoḥ kandarpam ālambitum
kaḥ śrutvā na bhaved dhi manmatha-paṭuḥ pratyakṣato bandhane
rakṣā^rthaṃ parigaṇyamāna-puruṣai rāje^ti śabdāpanam

vidūṣakaḥ
6.1 bho daṃsido siṇeho
6.2 ṇivviṭṭhaṃ purusa-āraṃ
6.3 sāhu ujjhia ṇaṃ gacchāmo
6.1b bhoḥ darśitaḥ snehaḥ
6.2b nirviṣṭaḥ puruṣa-kāraḥ
6.3b sādhū^jjhitvai^naṃ gacchāmaḥ

yaugandharāyaṇaḥ
6.4 vasantako bhavān nanu
6.5 vasantaka mai^vam

7
parityajāma santaptaṃ duḥkhena madanena ca
su-hṛj-janam upāśritya yaḥ kālaṃ ^vabudhyate

vidūṣakaḥ
7.1 evvaṃ evva jaraṃ gamissāmo
7.1b evam eva jarāṃ gamiṣyāmaḥ

yaugandharāyaṇaḥ
7.2 tan nanu ślāghyam

vidūṣakaḥ
7.3 siḷāghaṇīo bhave jadi ḷoo jāṇādi
7.3b ślāghanīyaṃ bhaved yadi loko jānāti

yaugandharāyaṇaḥ
7.4 na naḥ kāryaṃ lokena svāmi-priyā^rtho 'yam ārambhaḥ

vidūṣakaḥ
7.5 so vi dāva ṇa jāṇādi
7.5b so 'pi tāvan na jānāti

yaugandharāyaṇaḥ
7.6 kāle jñāsyati

vidūṣakaḥ
7.7 kadamo dāṇi so kāḷo
7.7b katama idānīṃ sa kālaḥ

yaugandharāyaṇaḥ
7.8 yade^yam ārambha-siddhiḥ

vidūṣakaḥ
7.9 tado tādiso bhavaṃ bandhaṇādo rāāṇaṃ ante-urādo rāa-dāriaṃ ubhe ṇīādedu
7.9b tatas tādṛśo bhavān bandhanād rājānam antaḥ-purād rāja-dārikām ubhe niryātayatu

rumaṇvān
7.10 iha bhavatā draṣṭavyam

yaugandharāyaṇaḥ
7.11 ubhayam iti bāḍham
7.12 iyaṃ dvitīyā pratijñā

8
subhadrām iva gāṇḍīvī nāgaḥ padma-latām iva
yadi tāṃ na hared rājā ^smi yaugandharāyaṇaḥ

8.1 api ca
9
yadi tāṃ cai^va taṃ cai^va tāṃ cai^^yata-locanām
^harāmi nṛpaṃ cai^va ^smi yaugandharāyaṇaḥ

9.1 karṇaṃ dattvā

9.2 aye śabda iva
9.3 jñāyatāṃ śabdaḥ

vidūṣākaḥ
9.4 bho taha
9.4b bhos tathā

9.5 niṣkramya praviśya

9.6 bho paḍiutta-divasa-vissambheṇa a-viraḷaṃ sañcaranto jaṇo dīsai
9.7 kiṃ dāṇi karahma
9.6b bhoḥ parivṛtta-divasa-visrambheṇā^'-viralaṃ sañcaran jano dṛśyate
9.7b kim idānīṃ kurmaḥ

rumaṇvān
9.8 tena hi catur-dvāram agni-gṛhaṃ bhidyatāṃ naḥ saṅghātaḥ

yaugandharāyaṇaḥ
9.9 na na
9.10 a-bhinno naḥ saṅghātaḥ
9.11 bhidyatām ari-saṅghātaḥ
9.12 sva-kāryam anuṣṭhīyatām

ubhau
9.13 taha
9.13b tathā

9.14 niṣkrāntau

unmattakaḥ
9.15 hīhī candaṃ giḷadi ḷāhū
9.16 muñca muñca candaṃ
9.17 yadi ṇa muñceśi muhaṃ de pāḍia muñcāvaissam
9.18 eśe eśe duṭṭha-aśśe paribbhaṭṭe āacchadi
9.19 eśe eśe caup-paha-vīhiāaṃ
9.20 jāva ṇaṃ āḷuhia baḷiṃ bhakkhissaṃ
9.15b hīhī candraṃ girati rāhuḥ
9.16b muñca muñca candram
9.17b yadi na muñcasi te mukhaṃ pāṭayitvā mocayiṣyāmi
9.18b eṣa eṣa duṣṭā^śvaḥ paribhraṣṭa āgacchati
9.19b eṣa eṣa catuṣ-patha-vīthyām
9.20b yāvad enam āruhya baliṃ bhakṣayiṣyāmi

9.21 eśe eśe dāḷaa-bhaṭṭā maṃ tāḷeha
9.22 khu khu maṃ tāḷetha
9.23 kiṃ bhaṇāśi ahmāṇaṃ kiṃ pi ṇaccehi tti
9.24 dakkhaha dakkhaha dāḷaa-bhaṭṭā
9.21b ete ete dāraka-bhartāraḥ māṃ tāḍayatha
9.22b khalu khalu māṃ tāḍayata
9.23b kiṃ bhaṇatha asmākaṃ kim api nṛtye^ti
9.24b paśyata paśyata dāraka-bhartāraḥ

9.25 eśe dāḷaa-bhaṭṭā puṇo vi maṃ tāḷanti iṭṭhiāhi
9.26 khu khu tāḷeha
9.27 teṇa hi ahaṃ pi tuhme tāḷemi
9.25b ete dāraka-bhartāraḥ punar api māṃ tāḍayanti yaṣṭibhiḥ
9.26b khalu khalu tāḍayata
9.27b tena hy aham api yuṣmān tāḍayāmi


9.28 niṣkrāntāḥ


9.29 tṛtīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn