[Home]

pañcarātram

atha dvitīyo 'ṅkaḥ


0.1 tataḥ praviśati vṛddha-gopālakaḥ

vṛddhagopālakaḥ
0.2 gāvo me a-hīṇa-vacchā hontu
0.3 a-vihavā a gova-juvadīo hontu
0.4 ṇo ḷāā viḷāḍo ekka-cchatta-ppuhuvī-padī hodu
0.5 mahāḷāaṣṣa viḷāḍaśśa vaṣṣa-vaḍḍhaṇa-go-ppadāṇa-ṇimittaṃ imaṣṣiṃ ṇaaḷo^vavaṇa-vīhīe āantuṃ go-dhaṇaṃ ṣavve ca kida-maṅgaḷa-modaā gova-dāḷaā dāḷiā a dāva
0.6 eṣu jjeṣṭaṃ gacchia aṇubhaviṣṣam
0.2b gāvo me '-hīna-vatsā bhavantu
0.3b a-vidhavāś ca gopa-yuvatayo bhavantu
0.4b asmākaṃ rājā virāṭa eka-cchatra-pṛthivī-patir bhavatu
0.5b mahārājasya virāṭasya varṣa-vardhana-go-pradāna-nimittam asyāṃ nagaro^pavana-vīthyām āyāntu go-dhanaṃ sarve ca kṛta-maṅgala-modakā gopa-dārakā dārikāś ca tāvat
0.6b eṣu jyaiṣṭhyaṃ gatvā^nubhaviṣyāmi

0.7 vilokya

0.8 kiṇṇuhu eṣo vāaṣo ṣukkha-ḷukkhaṃ āḷuhia ṣukkha-ṣākhā-ṇighaṭṭia-tuṇḍaṃ ādiccā^himuhaṃ viṣṣaḷaṃ viḷavadi
0.9 ṣantī hodu ṣantī hodu ahmāṇaṃ go-dhaṇaṣṣa a
0.10 jāva eṣu jjeṣṭhaṃ gacchia gova-dāḷaāṇaṃ dāḷiāṇaṃ vāhaḷāmi
0.11 gomittaa gomittaa
0.8b kiṃnukhalv eṣa vāyasaḥ śuṣka-vṛkṣam āruhya śuṣka-śākhā-nighaṭṭita-tuṇḍam ādityā^bhimukhaṃ visvaraṃ vilapati
0.9b śāntir bhavatu śāntir bhavatu asmākaṃ go-dhansya ca
0.10b yāvad eṣu jyaiṣṭhyaṃ gatvā gopa-dārakāṇāṃ dārikāṇaṃ vyāharāmi
0.11b gomitraka gomitraka


0.12 praviśya

gomitrakaḥ
0.13 mātuḷa vandāmi
0.13b mātula vandāmi

vṛddhagopālakaḥ
0.14 ṣantī hodu ṣantī hodu ahmāaṃ go-dhaṇaṣṣa a
0.15 aḷe gomittaa mahāḷājaṣṣa liḷāḍaśśa vaṣṣa-vaḍḍhaṇa-go-ppadāṇa-ṇimittaṃ imaṣṣiṃ ṇaaḷo^vavaṇa-vīhīe āantuṃ go-dhaṇaṃ ṣavve ca kida-maṅgaḷa-modaā gova-dāḷaā dāḷiā a
0.16 aḷe gomittaa gova-dāḷaāṇaṃ dāḷiāṇaṃ vāhaḷa
0.14b śāntir bhavatu śantir bhavatu asmākaṃ go-dhanasya ca
0.15b are gomitraka mahārājasya virāṭasya varṣa-vardhana-go-pradāna-nimittam asyām nagaro^pavana-vīthyāṃ āyāntu go-dhanaṃ sarve ca kṛta-maṅgala-modakā gopa-dārakā dārikāś ca
0.16b are gomitraka gopa-dārakāṇāṃ dārikāṇāṃ vyāhara

gomitrakaḥ
0.17 jaṃ māduḷo āṇavedi
0.18 goḷakkhiṇie ghidapiṇḍa ṣāmiṇi vaṣabhadatta kumbhadatta mahiṣadatta āacchaā^acchaha sigghaṃ
0.17b yan mātula ājñāpayati
0.18b gorakṣiṇike ghṛtapiṇḍa svāmini vṛṣabhadatta kumbhadatta mahiṣadatta āgacchatā^gacchata śīghram


0.19 tataḥ praviśanti sarve

sarve
0.20 māduḷa vandāmo
0.20b mātula vandāmahe

vṛddhagopālakaḥ
0.21 ṣantī hedu ṣantī hedu ahmāṇaṃ gova-dāḷaāṇaṃ dāḷiāṇaṃ a
0.22 mahāḷāaṣṣa viḷāḍaṣṣa vaṣṣa-vaḍḍhaṇa-go-ppadāṇa-ṇimittaṃ imaṣṣiṃ ṇaaḷo^vavaṇa-vīhīe āantuṃ go-dhaṇaṃ
0.23 tattaaṃ veḷaṃ gāanto ṇaccanto hema
0.21b śāntir bhavatu śantir bhavatu asmākaṃ gopa-dārakāṇāṃ dārikāṇāṃ ca
0.22b mahārājasya virāṭasya varṣa-vardhana-go-pradāna-nimittam asyām nagaro^pavana-vīthyāṃ āyāntu go-dhanaṃ
0.23b tāvatīṃ velāṃ gāyanto nṛtyanto bhavāmaḥ

sarve
0.24 jaṃ māduḷo āṇavedi
0.24b yan mātula ājñāpayati

0.25 sarve nṛtyanti

vṛddhagopālakaḥ
0.26 hīhī ṣuṭṭhu ṇaccidam ṣuṭṭhu gāidaṃ
0.27 jāva ahaṃ pi ṇaccemi
0.26b hīhī suṣṭhu nartitaṃ suṣṭhu gītaṃ
0.27b yāvad aham api nṛtyāmi

sarve
0.28 hāhā māduḷa adi-mahantaṃ ḷeṇuṃ uppadido
0.28b hāhā mātula ati-mahān reṇur utpatitaḥ

vṛddhagopālakaḥ
0.29 ṇa hu ḷeṇuṃ evva ṣaṃkkhu-dundubhi-ghoṣaṃ uppadido
0.29b na khalu reṇur eva śaṅkha-dundubhi-ghoṣa utpatitaḥ

sarve
0.30 divā-canda-ppabhā-paṇḍuḷa-johṇā^vaguṇṭhido ṣuda-maṇḍaḷuṃ ṣuyyo atthi a ṇa 'tthi a
0.30b divā-candra-prabhā-pāṇḍura-jyotsnā^vaguṇṭhitaḥ śata-maṇḍala sūryo 'sti ca na asti ca

gomitrakaḥ
0.31 hāhā māduḷa ede ke vi maṇuṣṣā dahi-piṇḍa-paṇḍarehi chattehi ghoḍaa-ṣaaḍiaṃ āḷuhia ṣavvaṃ ghoṣuṃ viddavanti coḷā
0.31b hāhā mātula ete ke 'pi manuṣyā dadhi-piṇḍa-pāṇḍaraiś chatrair ghoṭaka-śakaṭikām āruhya sarvaṃ ghoṣaṃ vidravanti corāḥ

vṛddhagopālakaḥ
0.32 hīhī ṣara-ṣaṃpādā uṭṭhidā
0.33 dāraā dāḷiā ṣigghaṃ pakkaṇaṃ paviṣaha
0.32b hīhī śarasaṃpātā utthitāḥ
0.33b dārakāḥ dārikāḥ śīghraṃ pakkaṇaṃ praviśata

sarve
0.34 jaṃ māduḷo āṇavedi
0.34b yan mātula ājñāpayati

0.35 niṣkrāntāḥ

vṛddhagopālakaḥ
0.36 hāhā ciṭṭhaha ciṭṭhaha
0.37 paharaha paharaha
0.38 gahṇaha gahṇaha
0.39 imaṃ vuttantaṃ mahāḷāa-viḷāḍaśśa ṇivedaiṣṣāmo
0.36b hāhā tiṣṭhata tiṣṭhata
0.37b praharata praharata
0.38b gṛhṇīta gṛhṇīta
0.39b imaṃ vṛttāntaṃ mahārāja-virāṭāya nivedayiṣyāmaḥ


0.40 niṣkrāntaḥ

praveśakaḥ


0.41 tataḥ praviśati bhaṭaḥ

bhaṭaḥ
0.42 bho bho nivedyatāṃ nivedyatāṃ mahā-rājāya virāṭe^śvarāya etā hi dasyu-karma-pracchanna-vikramair dhārtarāṣṭrair hriyante gāva iti
0.43 tatra hi

1
drutaiś ca vatsair vyathitaiś ca go-gaṇair
nirīkṣaṇa-trasta-mukhaiś ca go-vṛṣaiḥ
kṛtā^rta-nādā^kulitaṃ samantato
gavāṃ kulaṃ śocyam ihā^kulākulam

1.1 iti

nepathye
1.2 kiṃ dhārtarāṣṭrair iti

bhaṭaḥ
1.3 ārya atha kim


1.4 praviśya

kāñcukīyaḥ
1.5 sadṛśam etad bhrātṛ-janeṣv api drohiṇām

2
sajjaiś cāpair baddha-godhā^ṅguli-trā
varma-cchannāḥ kalpita-syandana-sthāḥ
vīryo^tsiktā yuddha-sajjāḥ kṛtā^strā rājño vairaṃ goṣu niryātayanti

2.1 jayasena janma-nakṣatra-kriyā-vyāpṛtasya mahārājasya tāvad a-kāla-nivedanaṃ manyum utpādayati
2.2 tasmāt puṇyā^^vasāne nivedayiṣye

bhaṭaḥ
2.3 ārya ati-pāti kāryam idaṃ śīghraṃ nivedyatām

kāñcukīyaḥ
2.4 idaṃ nivedyate


2.5 tataḥ praviśati rājā

rājā

3
tāvad vyathita-vikīrṇa-bāla-vatsā
gāvo me ratha-rava-śaṅkayā hriyante
pīnā^ṃsaś cala-valayaḥ sa-candanā^rdro
nir-lajjo mama ca karaḥ karāṇi bhuṅkte

3.1 jayasena jayasena


3.2 praviśya

bhaṭaḥ
3.3 jayatu jayatu mahā-rājaḥ

rājā
3.4 alaṃ mahā-rāja-śabdena
3.5 avadhūtaṃ me kṣatriyatvam
3.6 ucyatāṃ raṇa-vistaraḥ

bhaṭaḥ
3.7 na vistarā^rhāṇi vipriyāṇi
3.8 eṣa samāsaḥ

4
eka-varṇeṣu gātreṣu gavāṃ syandana-reṇunā
kaśā-pāteṣu dṛśyante nānā-varṇa-vibhaktayaḥ

rājā
4.1 tena hi

5
dhanur upanaya śīghraṃ kalpyatāṃ syandano me
mama gatim anuyātu cchandato yasya bhaktiḥ
raṇa-śirasi gavā^rthe ^sti moghaḥ prayatno
nidhanam api yaśaḥ syān mokṣayitvā tu dharmaḥ

bhaṭaḥ
5.1 yad ājñāpayati mahārājaḥ

5.2 niṣkrāntaḥ

rājā
5.3 bhoḥ kin nu khalu duryodhanasya mām antareṇa vairam
5.4 ā yajñam anubhavitum an-āgata iti
5.5 katham anubhavāmi
5.6 kīcakānāṃ vināśena vayam unnīta-santāpāḥ saṃvṛttāḥ
5.7 atha parokṣam api pāṇḍavānāṃ snigdha iti sarvathā yoddhavyam
5.8 hastinapura-nivāsāc chīla-jño bhagavān duryodhanasya
5.9 atha

6
kāmaṃ duryodhanasyai^ṣa na doṣam abhidhāsyati
arthitvād a-pariśrāntaḥ pṛcchaty eva hi kāryavān

6.1 ko 'tra


6.2 praviśya

bhaṭaḥ
6.3 jayatu mahārājaḥ

rājā
6.4 bhagavāṃs tāvad āhūyatām

bhaṭaḥ
6.5 yad ājñāpayati mahā-rājaḥ

6.6 niṣkrāntaḥ


6.7 tataḥ praviśati bhagavān

bhagavān
6.8 sarvato vilokya

6.9 bhoḥ kin nu khalv idam

7
gaje^ndrāḥ kalpyante turaga-patayo varma-racitāḥ
rathāḥ sānūkarṣāḥ kṛta-parikarā yodha-puruṣāḥ
samudyogaṃ dṛṣṭvā bhayam an-anubhūtaṃ spṛśati māṃ
na khalv ātma-nyastaṃ kṛta-matir ahaṃ te tu capalāḥ

rājā
7.1 jayatu bhagavān jayatu
7.2 virāṭo bhagavān abhivādaye

bhagavān
7.3 svasti

virāṭaḥ
7.4 bhagavān etad āsanam āsyatām

bhagavān
7.5 upaviśya

7.6 bho rājan

8
udyogaḥ prastutaḥ kasmāc chrīr na santoṣam icchati
pīḍayiṣyati so^tsekān pīḍitān mokṣayiṣyati

rājā
8.1 bhagavan go-grahaṇād avamānito 'smi

bhagavān
8.2 kena kāraṇena

rājā
8.3 dhārtarāṣṭraiḥ

bhagavān
8.4 ātma-gatam

8.5 bhoḥ kaṣṭam

9
eko^dakatvaṃ khalu nāma loke
manasvināṃ kampayate manāṃsi
vaira-priyais tair hi kṛte 'parādhe
yat satyam asmābhir ivā^parāddham

virāṭaḥ
9.1 bhagavan kim idānīṃ vicāryate

bhagavān
9.2 na khalu kiñcit
9.3 teṣām utsukaḥ

rājā
9.4 adya-prabhṛti nibhṛtā bhaviṣyanti
9.5 yadi śakto 'pi yudhiṣṭhiro marṣayati ahaṃ na marṣayāmi

bhagavān
9.6 ātma-gatam

10
adye^dānīṃ parṇa-śayyā ca bhūmau
rājya-bhraṃśo draupadī-dharṣaṇaṃ
veṣā^nyatvaṃ saṃśritānāṃ nivāsaḥ
sarvaṃ ślāghyaṃ yat kṣamā jñāyate me


10.1 praviśya

bhaṭaḥ
10.2 jayatu mahārājaḥ

rājā
10.3 atha kiṃ ceṣṭate duryodhanaḥ

bhaṭaḥ
10.4 na khalu duryodhana eva pṛthivyāṃ rājānaḥ sarve prāptāḥ

11
droṇaś ca bhīmaś ca jayadrathaś ca
śalyo 'ṅgarājaḥ śakuniḥ kṛpaś ca
teṣāṃ ratho^tkampa-calat-patākair
bhagnā dhvajair eva vayaṃ na bāṇaiḥ

rājā
11.1 utthāya kṛtāñjaliḥ

11.2 kathaṃ tatrabhavān gāṅgeyo 'pi prāptaḥ

bhagavān
11.3 sādhu dharṣitenā^pi ^tikrāntaḥ samudācāraḥ

11.4 ātma-gatam

11.5 bhoḥ

12
kim arthaṃ khalu samprāptaḥ kurūṇāṃ gurur uttamaḥ
śaṅke tīrṇā pratijñe^ti smāraṇaṃ kriyate mama


12.1 prakāśam

rājā
12.2 ko 'tra


12.3 praviśya

bhaṭaḥ
12.4 jayatu mahārājaḥ

virāṭaḥ
12.5 sūtas tāvad āhūyatām

bhaṭaḥ
12.6 yad ājñāpayati mahārājaḥ

12.7 niṣkrāntaḥ


12.8 praviśya

sūtaḥ
12.9 jayatv āyuṣmān

virāṭaḥ

13
ratham ānaya śīghraṃ me ślāghyaḥ prāpto raṇā^tithiḥ
toṣayiṣye śarair bhīṣmaṃ jeṣyāmī^ty a-manorathaḥ

sūtaḥ
13.1 yad ājñāpayaty āyuṣmān
13.2 āyuṣman

14
ripūṇāṃ sainya-bhedeṣu yas te paricito rathaḥ
ratha-caryāṃ bahiṣ-kartuṃ tam āsthāyo^ttaro gataḥ

virāṭaḥ
14.1 kathaṃ niryātaḥ kumāraḥ

bhagavān
14.2 bho rājan saṃvāryatāṃ saṃvāryatāṃ kumāraḥ

15
a-gaṇita-guṇa-doṣo yuddha-tīkṣṇaś ca bālyān
na ca dahati na kaścit sannikṛṣṭo raṇā^gniḥ
atha ca pariharante dhārtarāṣṭrā na kiñcin
na khalu paribhavāt te yuddha-doṣān bravīmi

rājā
15.1 tena hi śīghram anyo rathaḥ kalpyatām

sūtaḥ
15.2 yad ājñāpayati āyuṣmān

rājā
15.3 atha ehi tāvat

sūtaḥ
15.4 āyuṣman ayam asmi

rājā

16
tvam idānīṃ kumārasya kiṃ na vāhitavān ratham
anujñāto 'si kiṃ tena na rājñāṃ sārathir bhavān

sūtaḥ
16.1 prasīdatv āyuṣmān
16.2 rathaṃ kalpayitvā tu sūta-samudācāreṇo^pasthitaḥ khalv aham
16.3 kumāreṇa

17
kinnu tat parihāsā^rthaṃ kinnu tatrā^sti kauśalam
mām atikramya sārathye viniyuktā bṛhannalā

bhagavān
17.1 rājan alam alaṃ sambhrameṇa

18
yadi sva-cakro^ddhata-reṇu-durdinaṃ
rathaṃ samāsthāya gatā bṛhannalā
parān kṣaṇair nemi-ravair nivārayan
vinā^pi bāṇān ratha eva jeṣyati

rājā
18.1 tena hi śīghram anyo rathaḥ kalpyatām

sūtaḥ
18.2 yad ājñāpayati āyuṣmān

18.3 niṣkrāntaḥ


18.4 praviśya

bhaṭaḥ
18.5 bhagnaḥ khalu kumārasya rathaḥ

rājā
18.6 kathaṃ bhagno nāma

bhaṭaḥ
18.7 śrotum arhati mahārājaḥ

19
bahubhiḥ samarā^bhijñair ācchinno 'śva-pathaḥ paraiḥ
bhagno vāhana-lobhena śmaśānā^bhimukho rathaḥ

bhagavān
19.1 ātma-gatam

19.2 āḥ atra khalu gāṇḍivam

19.3 prakāśam

19.4 bho rājan

20
nimittaṃ kiñcid utpannaṃ śmaśānā^bhimukhe rathe
dhārtarāṣṭrāḥ sthitā yatra śmaśānaṃ tad bhaviṣyati

rājā
20.1 bhagavan a-kāle svastha-vākyaṃ manyum utpādayati

bhagavān
20.2 alaṃ manyunā
20.3 kadācid anṛtaṃ no^kta-pūrvam

rājā
20.4 ā asty etat
20.5 gaccha bhūyo jñāyatāṃ vṛttāntaḥ

bhaṭaḥ
20.6 yad ājñāpayati mahārājaḥ

20.7 niṣkrāntaḥ

rājā

21
ko nu khalv eṣa sahasā kampayann iva medinīm
gadi-srota ivā^viddho kṣaṇāt saṃvartate dhvaniḥ

21.1 jñāyatāṃ śabdaḥ


21.2 praviśya

bhaṭaḥ
21.3 jayatu mahārājaḥ
21.4 śmaśānān muhūrta-viśrānta-turageṇa kumāreṇa tu

bhagavān
21.5 eṣa mām anṛta-vādinaṃ na kuryāt

bhaṭaḥ

22
kṛtā nīlā nāgāḥ śara-śata-nipātena kapilā
hayo yodho na vahati na kaścic chara-śatam
śaraiḥ stambhī-bhūtāḥ śara-parikarāḥ syandana-varāḥ
śaraiś channā mārgāḥ sravati dhanur ugrāṃ śara-nadīm

bhagavān
22.1

22.2 ātma-gatam

22.3

23
etad akṣaya-tūṇītvaṃ yena śakrasya khāṇḍave
yāvatyaḥ patitā dhārās tāvantaḥ preṣitāḥ śarāḥ

rājā
23.1 atha pareṣv idānīṃ ko vṛttāntaḥ

bhaṭaḥ
23.2 a-pratyakṣaṃ hi tatra me
23.3 pravṛtti-puruṣāḥ kathayanti

24
dhanur-ghoṣaṃ droṇas tad idam iti buddhvā pratigataḥ
svaje bāṇaṃ dṛṣṭvā kṛtam iti na bhīṣmaḥ praharati
śarair bhagnaḥ karṇaḥ kim idam iti ^nye nṛ-patayo
bhaye 'py eko bālyān na bhayam abhimanyur gaṇayati

bhagavān
24.1 katham abhimanyuḥ prāptaḥ
24.2 bho rājan

25
yudhyate yadi saubhadras tejo-'gnir vaṃśayor dvayoḥ
sārathiḥ preṣyatām anyo viklabā^tra bṛhannalā

rājā
25.1 bhavān evam

26
bhīṣmaṃ rāma-śarair a-bhinna-kavacaṃ droṇaṃ ca mantrā^yudhaṃ
kṛtvā karṇa-jayadrathau ca vimukhau śeṣāṃś ca tāṃs tān nṛpān
saubhadraṃ sva-śarair na dharṣayati kim bhītaḥ pituḥ pratyayāt
saṃsṛṣṭo 'pi vayasya-bhāva-sadṛśaṃ tulyaṃ vayo rakṣati

bhaṭaḥ
26.1 eṣa khalu kumārasya rathaḥ

27
ālambito bhramati dhāvati tena mukto
na prāpya dharṣayati ne^cchati viprakartum
āsanna-bhūmi-capalaḥ parivartamāno
yogyo^padeśam iva tasya rathaḥ karoti

rājā
27.1 gaccha
27.2 bhūyo jñāyatāṃ vṛttāntaḥ

bhaṭaḥ
27.3 yad ājñāpayati mahārājaḥ

27.4 niṣkramya praviśya

27.5 jayatu mahārājaḥ
27.6 jayatu virāṭeśvaraḥ
27.7 priyaṃ nivedaye mahārājāya
27.8 avajitaṃ go-grahaṇam
27.9 apayātā dhārtarāṣṭrāḥ

bhagavān
27.10 diṣṭyā bhavān vardhate

rājā
27.11 na na
27.12 bhagavato vṛddhir eṣā
27.13 atha kumāra idānīṃ kva

bhaṭaḥ
27.14 dṛṣṭa-parispandānāṃ yodha-puruṣāṇāṃ karmāṇi pustakam āropayati kumāraḥ

rājā
27.15 aho ślāghanīya-vyāpāraḥ khalv ayaṃ kumāraḥ

28
tāḍitasya hi yodhasya ślāghanīyena karmaṇā
a-kālā^ntaritā pūjā nāśayaty eva vedanāṃ

28.1 atha bṛhannale^dānīṃ kva

bhaṭaḥ
28.2 priya-nivedanā^rtham abhyantaraṃ praviṣṭā

rājā
28.3 bṛhannalā tāvad āhūyatām

bhaṭaḥ
28.4 yad ājñāpayati mahārājaḥ


28.5 tataḥ praviśati bṛhannalā

bṛhannalā
28.6 nirūpya sa-vimarśam

29
gāṇḍīvena muhūrtam ātata-guṇenā^sīt pratispardhitaṃ
bāṇānāṃ parivartaneṣv a-viśadā muṣṭir na me saṃhatā
godhā-sthāna-gatā na ^sti paṭutā sthāne hṛtaṃ sauṣṭhavaṃ
strī-bhāvāc chithilī-kṛtaḥ paricayād ātmā tu paścāt smṛtaḥ

29.1 mayā hi
30
anena veṣeṇa nare^ndra-madhye
lajjāyamānena dhanur vikṛṣṭam
yātrā tu tāvac chara-durdineṣu
śīghraṃ nimagnaḥ kaluṣaś ca reṇuḥ

30.1 bhoḥ
31
jitvā^pi gāṃ vijayam apy upalabhya rājño
nai^^sti me jaya-gato manasi praharṣaḥ
duḥśāsanaṃ samara-mūrdhani sannigṛhya
baddhvā yad adya na virāṭa-puraṃ praviṣṭaḥ

31.1 uttarā-prīti-dattā^laṅkāreṇā^laṅkṛto vrīḷita ivā^smi rājānaṃ draṣṭum
31.2 tasmād virāṭe^śvaraṃ paśyāmi
31.3 aye ayam āryo yudhiṣṭhiraḥ
32
sa-yauvanaḥ śreṣṭha-tapovane rato
nare^śvaro brāhmaṇa-vṛttam āśritaḥ
vimukta-rājyo 'py abhivardhitaḥ śriyā
tri-daṇḍa-dhārī na ca daṇḍa-dhārakaḥ

32.1 upagamya

32.2 bhagavan abhivādaye

bhagavān
32.3 svasti

bṛhannalā
32.4 jedu bhaṭṭā
32.4b jayatu bhartā

rājā

33
a-kāraṇaṃ rūpam a-kāraṇaṃ kulaṃ
mahatsu nīceṣu ca karma śobhate
idaṃ hi rūpaṃ paribhūta-pūrvakaṃ
tad eva bhūyo bahumānam āgatam

33.1 bṛhannale pariśrāntām api bhavatīṃ bhūyaḥ pariśramayiṣye
33.2 ucyatāṃ raṇa-vistaraḥ

bṛhannalā
33.3 suṇādu bhaṭṭā
33.3b śṛṇotu bhartā

rājā
33.4 ūrjitaṃ karma
33.5 saṃskṛtam abhidhīyatām

bṛhannalā
33.6 śrotum arhati mahārājaḥ


33.7 praviśya

bhaṭaḥ
33.8 jayatu mahārājaḥ

rājā

34
a-pūrva iva te harṣo brūhi kenā^pi vismitaḥ

bhaṭaḥ

34
a-śraddheyaṃ priyaṃ prāptaṃ saubhadro grahaṇaṃ gataḥ

bṛhannalā
34.1 kathaṃ gṛhītaḥ

34.2 ātma-gatam

35
tulita-balam idaṃ mayā^dya sainyaṃ
parigaṇitaṃ ca raṇe 'dya me sa dṛṣṭaḥ
sadṛśa iha tu tena ^sti kaścit
ka iha bhaven nihateṣu kīcakeṣu

bhagavān
35.1 bṛhannale kim etat

bṛhannalā
35.2 bhagavan

36
na jāne tasya jetāraṃ balavāñ chikṣitas tu saḥ
pitṝṇāṃ bhāgya-doṣeṇa prāpnuyād api dharṣaṇam

rājā
36.1 katham idānīṃ gṛhītaḥ

bhaṭaḥ

37
ratham āsādya niḥ-śaṅkaṃ bāhubhyām avatāritaḥ

rājā
37.1 kena

bhaṭaḥ

37
yaḥ kilai^ṣa nare^ndreṇa viniyukto mahānase

bṛhannalā
37.2 apavārya

37.3 evam ārya-bhīmena pariṣvaktaḥ na gṛhītaḥ

38
dūra-sthā darśanād eva vayaṃ santoṣam āgatāḥ
putra-snehas tu nirviṣṭo yena su-vyakta-kāriṇā

rājā
38.1 tena sat-kṛtya praveśyatāṃ abhimanyuḥ

bhagavān
38.2 bho rājan vṛṣṇi-pāṇḍava-nāthasyā^bhimanyoḥ pūjāṃ bhayād iti loko jñāsyati
38.3 tad avadhīraṇam asya nyāyyam

rājā
38.4 ^vadhīraṇam arhati yādavī-putraḥ
38.5 kutaḥ

39
putro hy eṣa yudhiṣṭhirasya tu vayas tulyaṃ hi naḥ sūnunā
sambandho drupadena naḥ kula-gato naptā hi tasmād bhavet
jāmātṛtvam a-dūrato 'pi ca bhavet kanyā-pitṛtvaṃ hi naḥ
pūjā^rho 'py atithir bhavet sva-vibhavair iṣṭā hi naḥ pāṇḍavāḥ

bhagavān
39.1 evam etat
39.2 vaktavayaṃ parihartavyaṃ ca

rājā
39.3 atha kenā^yaṃ praveśayitavyaḥ

bhagavān
39.4 bṛhannalayā praveśayitavyaḥ

rājā
39.5 bṛhannale praveśyatām abhimanyuḥ

bṛhannalā
39.6 yad ājñāpayati mahārājaḥ

39.7 ātmagatam

39.8 cirasya khalv ākāṅkṣito 'yaṃ niyogo labdhaḥ

bhagavān
39.9 ātma-gatam

40
adye^dānīṃ yātu sandarśanaṃ
śūnye dṛṣṭvā gāḍham āliṅganaṃ
svairaṃ tāvad yātum udbāṣpatāṃ
mat-pratyakṣaṃ lajjate hy eṣa putram

rājā
40.1 paśyatu bhavān kumārasya karma

41
nṛpā bhīṣmā^dayo bhagnāḥ saubhadro grahaṇaṃ gataḥ
uttareṇā^dya saṃkṣepād arthataḥ pṛthivī jitā


41.1 tataḥ praviśati bhīmasenaḥ

bhīmasenaḥ

42
ādīpite jatu-gṛhe sva-bhujā^vasaktā
mad-bhrātaraś ca jananī ca mayo^panītāḥ
saubhadram ekam avatārya rathāt tu bālaṃ
taṃ ca śramaṃ prathamam adya samaṃ hi manye

42.1 ita itaḥ kumāraḥ


42.2 tataḥ praviśati abhimanyuḥ

abhimanyuḥ
42.3 bhoḥ ko nu khalv eṣaḥ

43
viśāla-vakṣās tanimā^rjito^daraḥ
sthiro^nnatā^ṃso^ru-mahān kaṭī-kṛśaḥ
ihā^hṛto yena bhujai^ka-yantrito
balā^dhikenā^pi na ^smi pīḍitaḥ

bṛhannalā
43.1 ita itaḥ kumāraḥ

abhimanyuḥ
43.2 aye ayam aparaḥ kaḥ

44
a-yujyamānaiḥ pramadā-vibhūṣaṇaiḥ
kareṇu-śobhābhir ivā^rpito gajaḥ
laghuś ca veṣeṇa mahān iva ojasā
vibhāty umā-veṣam ivā^śrito haraḥ

bṛhannalā
44.1 apavārya

44.2 imam ihā^nayatā kim idānīm āryeṇa kṛtam

45
avajita iti tāvad dūṣitaḥ pūrva-yuddhe
dayita-suta-viyuktā śocanīyā subhadrā
jita iti punar enaṃ ruṣyate vāsubhadro
bhavatu bahu kim uktvā dūṣito hasta-sāraḥ

bhīmasenaḥ
45.1 arjuna

bṛhannalā
45.2 atha kim atha kim arjuna-putro 'yam

bhīmasenaḥ
45.3 apavārya

46
jānāmy etān nigrahād asya doṣān
ko putraṃ marṣayec chatru-haste
iṣṭāpattyā kintu duḥkhe hi magnā
paśyatv enaṃ draupadī^ty āhṛto 'yam

bṛhannalā
46.1 apavārya

46.2 ārya abhibhāṣaṇa-kautūhalaṃ me mahat
46.3 vācālayatv enam āryaḥ

bhīmasenaḥ
46.4 bāḍham
46.5 abhimanyo

abhimanyuḥ
46.6 abhimanyur nāma

bhīmasenaḥ
46.7 ruṣyaty eṣa mayā
46.8 tvam evai^nam abhibhāṣaya

bṛhannalā
46.9 abhimanyo

abhimanyuḥ
46.10 kathaṃ katham
46.11 abhimanyur nāmā^ham
46.12 bhoḥ

47
nīcair apy abhibhāṣyante nāmabhiḥ kṣatriyā^nvayāḥ
ihā^yaṃ samudācāro grahaṇaṃ paribhūyate

bṛhannalā
47.1 abhimanyo sukham āste te jananī

abhimanyuḥ
47.2 kathaṃ katham
47.3 jananī nāma

48
kiṃ bhavān dharmarājo me bhīmaseno dhanañjayaḥ
yan māṃ pitṛvad ākramya strī-gatāṃ pṛcchase kathām

bṛhannalā
48.1 abhimanyo api kuśalī devakī-putraḥ keśavaḥ

abhimanyuḥ
48.2 katham tatrabhavantam api nāmnā
48.3 atha kim atha kim
48.4 kuśalī bhavatā saṃsṛṣṭaḥ


48.5 ubhau parasparam avalokayataḥ

abhimanyuḥ
48.6 katham idānīṃ ^vajñam iva māṃ hasyate

bṛhannalā
48.7 na khalu kiñcit

49
pārthaṃ pitaram uddiśya mātulaṃ ca janārdanam
taruṇasya kṛtā^strasya yukto yuddha-parājayaḥ

abhimanyuḥ

50
alam ātma-stavaṃ kartuṃ ^smākam ucitaṃ kule
hateṣu hi śarān paśya nāma ^nyad bhaviṣyati

bṛhannalā
50.1 ātma-gatam

50.2 samyag āha kumāraḥ

51
sa-ratha-turaga-dṛpta-nāga-yaudhe
śara-nipuṇena na kaścid apy a-viddhaḥ
ayam api ca parikṣato bhaveyaṃ
yadi na mayā parivartito rathaḥ syāt

51.1 prakāśam

51.2 evaṃ vākya-śauṇḍīryam
51.3 kim arthaṃ tena padātinā gṛhītaḥ

abhimanyuḥ

52
a-śastro mām abhigatas tato 'smi grahaṇaṃ gataḥ
nyasta-śastraṃ hi ko hanyād arjunaṃ pitaraṃ smaran

bhīmasenaḥ

53
dhanyaḥ khalv arjuno yena pratyakṣam ubhayaṃ śrutam
putrasya ca pituḥ ślāghyaṃ saṅgrāmeṣu parākramaḥ

rājā
53.1 tvaryatām abhimanyuḥ

bṛhannalā
53.2 ita itaḥ kumāraḥ
53.3 eṣa mahārājaḥ
53.4 upasarpatu kumāraḥ

abhimanyuḥ
53.5 āḥ kasya mahārājaḥ

bṛhannalā
53.6 na na
53.7 brāhmaṇena sahā^ste

abhimanyuḥ
53.8 brāhmaṇene^ti
53.9 bhagavan abhivādaye

bhagavān
53.10 ehy ehi vatsa

54
śauṇḍīryaṃ dhṛti-vinayaṃ dayāṃ svapakṣe
mādhuryaṃ dhanuṣi jayaṃ parākramaṃ ca
ekasmin pitari guṇān avāpnuhi tvaṃ
śeṣāṇāṃ yad api ca rocate caturṇām

rājā
54.1 ehy ehi putra kathaṃ na mām abhivādayasi
54.2 aho utsiktaḥ khalv ayaṃ kṣatriya-kumāraḥ
54.3 aham asya darpa-praśamanaṃ karomi
54.4 atha kenā^yaṃ gṛhītaḥ

bhīmasenaḥ
54.5 mahārāja mayā

abhimanyuḥ
54.6 a-śastreṇe^ty abhidhīyatām

bhīmasenaḥ
54.7 śāntaṃ śāntaṃ pāpam

55
sahajau me praharaṇaṃ bhujau pīnā^ṃsa-komalau
tāv āśritya prayudhyeyaṃ dur-balair gṛhyate dhanuḥ

abhimanyuḥ
55.1 tāvad bhoḥ

56
bāhur akṣauhiṇī yasya nir-vyājo yasya vikramaḥ
kiṃ bhavān madhyamas tātas tasyai^tat sadṛśaṃ vacaḥ

bhagavān
56.1 putra ko 'yaṃ madhyamo nāma

abhimanyuḥ
56.2 śrūyatām
56.3 nanv an-uttarā vayaṃ brāhmaṇeṣu sādhv anyo brūyāt

rājā
56.4 bhavatu bhavatu
56.5 mad-vacanāt putra ko 'yaṃ madhyamo nāma

abhimanyuḥ
56.6 śrūyatām
56.7 yena

57
tulayitvā jarāsandhaṃ kaṇṭha-śliṣṭena bāhunā
a-sahya-karma tat kṛtvā nītaḥ kṛṣṇo 'tad-arhatām

rājā

58
na te kṣepeṇa ruṣyāmi ruṣyatā bhavatā rame
kim uktvā ^parāddho 'haṃ kathaṃ tiṣṭhati yātv iti

abhimanyuḥ
58.1 yady aham anugrāhyaḥ

59
pādayoḥ samudācāraḥ kriyatāṃ nigraho^citaḥ
bāhubhyām āhṛtaṃ bhīmo bāhubhyām eva neṣyati


59.1 tataḥ praviśaty uttaraḥ

uttaraḥ

60
mithyā-praśaṃsā khalu nāma kaṣṭā yeṣāṃ tu mithyā-vacaneṣu bhaktiḥ
ahaṃ hi yuddhā^śrayam ucyamāno vācā^nuvartī hṛdayena lajje

60.1 upasṛtya

60.2 bhagavan abhivādaye

bhagavān
60.3 svasti

uttaraḥ
60.4 tāta abhivādaye

rājā
60.5 ehy ehi putra āyuṣmān bhava
60.6 putra pūjitāḥ kṛta-karmāṇo yodha-puruṣāḥ

uttaraḥ
60.7 pūjitāḥ
60.8 pūjyatamasya kriyatāṃ pūjā

rājā
60.9 putra kasmai

uttaraḥ
60.10 ihā^tra-bhavate dhanañjayāya

rājā
60.11 kathaṃ dhanañjayāye^ti

uttaraḥ
60.12 atha kim
60.13 atra-bhavatā

61
śmaśānād dhanur ādāya tūṇī ^kṣaya-sāyake
nṛ- bhīṣmā^dayo bhagnā vayaṃ ca parirakṣitāḥ

bṛhannalā
61.1 prasīdatu prasīdatu mahārājaḥ

62
ayam bālyāt tu sambhrānto na vetti praharann api
kṛtsnaṃ karma svayaṃ kṛtvā parasye^ty avagacchati

uttaraḥ
62.1 vyapanayatu bhavāñ chaṅkām
62.2 idam ākhyāsyate

63
prakoṣṭhā^ntara-saṅgūḍhaṃ gāṇḍīva-jyā-hataṃ kiṇam
yat tad dvādaśa-varṣā^nte nai^va yāti sa-varṇatām

bṛhannalā

64
etan me pārihāryāṇāṃ vyāvartana-kṛtaṃ kiṇam
sannirodha-vivarṇatvād godhā-sthānam ihā^gatam

rājā
64.1 paśyāmas tāvat

bṛhannalā

65
rudra-bāṇā^valīḍhā^ṅgo yady ahaṃ bhārato 'rjunaḥ
a-vyaktaṃ bhīmaseno 'yam ayaṃ rājā yudhiṣṭhiraḥ

rājā
65.1 bho dharmarāja vṛkodara dhanañjaya kathaṃ na māṃ viśvasitha
65.2 bhavatu bhavatu prāpta-kāle
65.3 bṛhannale praviśa tvam abhyantaram

bṛhannalā
65.4 yad ājñāpayati mahārājaḥ

bhagavān
65.5 arjuna na khalu na khalu praveṣṭavyam
65.6 tīrṇa-pratijñā vayam

arjunaḥ
65.7 yad ājñāpayaty āryaḥ

rājā

66
śūrāṇāṃ satya-sandhānāṃ pratijñāṃ parirakṣatām
pāṇḍavānāṃ nivāsena kulaṃ me naṣṭa-kalmaṣam

abhimanyuḥ
66.1 ihā^tra-bhavanto me pitaraḥ
66.2 tena khalu

67
na ruṣyanti mayā kṣiptā hasantaś ca kṣipanti mām
diṣṭyā go-grahaṇaṃ sv-antaṃ pitaro yena darśitāḥ

67.1 bhīmasenam uddiśya

67.2 bhos tāta
68
a-jñānāt tu mayā pūrvaṃ yad bhavān ^bhivāditaḥ
tasya putrā^parādhasya prasādaṃ kartum arhasi

bhīmasenaḥ
68.1 ehy ehi putra pitṛ-sadṛśa-parākramo bhava
68.2 putra abhivādayasva pitaram

abhimanyuḥ
68.3 bhos tāta abhivādaye

arjunaḥ
68.4 ehy ehi putra

69
ayaṃ sa hṛdaya-hlādī putra-gātra-samāgamaḥ
yat tad dvādaśa-varṣānte proṣitaḥ punar āgataḥ

69.1 putra abhivādyatāṃ virāṭe^śvaraḥ

abhimanyuḥ
69.2 abhivādaye

rājā
69.3 ehy ehi vatsa

70
yaudhiṣṭhiraṃ dhairyam avāpnuhi tvaṃ
bhaimaṃ balaṃ naipuṇam arjunasya
mādrī-sutāt kāntim athā^bhirūpyaṃ
kīrtiṃ ca kṛṣṇasya jagat-priyasya

70.1 ātma-gatam

70.2 uttarā-sannikarṣas tu māṃ bādhate
70.3 kim idānīṃ kariṣye
70.4 bhavatu dṛṣṭam
70.5 ko 'tra


70.6 praviśya

bhaṭaḥ
70.7 jayatu mahārājaḥ

rājā
70.8 āpas tāvat

bhaṭaḥ
70.9 yad ājñāpayati mahārājaḥ

70.10 niṣkramya praviśya

70.11 imā āpaḥ

rājā
70.12 arjuna go-grahaṇa-vijaya-śulkā^rthaṃ pratigṛhyatām uttarā

bhagavān
70.13 etad avanataṃ śiraḥ

arjunaḥ
70.14 kathaṃ cāritraṃ me tulayati
70.15 bho rājan

71
iṣṭam antaḥ-puraṃ sarvaṃ mātṛvat pūjitaṃ mayā
uttarai^ṣā tvayā dattā putrā^rthe pratigṛhyate

bhagavān
71.1 etad unnataṃ śiraḥ

rājā
71.2 bhavatu pitāmaha-sakāśam uttaraṃ preṣayāmaḥ
71.3 dharmarāja vṛkodara dhanañjaya ita ito bhavantaḥ


71.4 niṣkrāntāḥ sarve

dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn