[Home]

pratimānāṭakam

saptamo 'ṅkaḥ


0.1 tataḥ praviśati tāpasaḥ

tāpasaḥ
0.2 nandilaka nandilaka


0.3 praviśya

nandilakaḥ
0.4 ayya aaṃ hmi
0.4b ārya ayam asmi

tāpasaḥ
0.5 nandilaka kula-patir vijñāpayati eṣa khalu sva-dārā^pahāriṇaṃ trailokya-vidrāvaṇaṃ rāvaṇaṃ nāśayitvā rākṣasa-gaṇa-viruddha-vṛttaṃ guṇa-gaṇa-vibhūṣaṇaṃ vibhīṣaṇam abhiṣicya deva-devarṣi-siddha-vimala-cāritrāṃ tatra bhavatīṃ sītām ādāya ṛkṣa-rākṣasa-vānara-mukhyaiḥ parivṛtaḥ samprāptas tatra bhavān śarad-vimala-gagana-candrā^bhirāmo rāmaḥ
0.6 tad adyā^sminn āśramapade 'smad-vibhavena yat saṅkalpayitavyaṃ tat sarvaṃ sajjī-kriyatām iti

nandilakaḥ
0.7 ayya savvaṃ sajjī-kidaṃ
0.8 kintu
0.7b ārya sarvaṃ sajjī-kṛtam
0.8b kintu

tāpasaḥ
0.9 kim etat

nandilakaḥ
0.10 ettha vibhīsaṇa-keraā rakkhasā
0.11 tesaṃ bhakkhaṇa-ṇimittaṃ kuḷavadī pamāṇaṃ
0.10b atra vibhīṣaṇa-sambandhino rākṣasāḥ
0.11b teṣāṃ bhakṣaṇa-nimittaṃ kulapatiḥ pramāṇam

tāpasaḥ
0.12 kim artham

nandilakaḥ
0.13 te khu khajjanti
0.13b te khalu khādanti

tāpasaḥ
0.14 alam alaṃ sambhrameṇa
0.15 vibhīṣaṇa-vidheyāḥ khalu rākṣasāḥ

nandilakaḥ
0.16 ṇamo rakkhasa-saj-jaṇāa
0.16b namo rākṣasa-saj-janāya

0.17 niṣkrāntaḥ

tāpasaḥ
0.18 vilokya

0.19 aye ayam atra bhavān rāghavaḥ
0.20 ya eṣaḥ

1
jaya naravara jeyaḥ syād dvitīyas tavā^ris
tava bhavatu vidheyā bhūmir ekā^tapatrā
iti munibhir an-ekaiḥ stūyamānaḥ prasannaiḥ
kṣiti-talam avatīrṇo mānave^ndro vimānāt

1.1 jayatu bhavān jayatu

1.2 niṣkrāntaḥ

miśraviṣkambhakaḥ


1.3 tataḥ praviśati rāmaḥ

rāmaḥ
1.4 bhoḥ

2
samudita-bala-vīryaṃ rāvaṇaṃ nāśayitvā
jagati guṇa-samagrāṃ prāpya sītāṃ viśuddhām
vacanam api gurūṇām antaśaḥ pūrayitvā
muni-jana-vana-vāsaṃ prāptavān asmi bhūyaḥ

2.1 tāpasīnām abhivandanā^rtham abhyantaraṃ praviṣṭā cirāyate khalu maithilī

2.2 vilokya

2.3 aye iyaṃ vaidehī
3
sakhī^ti sīte^ti ca jānakī^ti
yathā-vayaḥ snigdhataraṃ snuṣe^ti
tapasvi-dārair janakendraputrī
sambhāṣyamāṇā samupaiti mandam


3.1 tataḥ praviśati sītā tāpasī ca

tāpasī
3.2 haḷā eso de kuḍumbio
3.3 uvasappa ṇaṃ
3.4 ṇa sakkaṃ tumaṃ eāiṇiṃ pekkhiduṃ
3.2b halā eṣa te kauṭumbikaḥ
3.3b upasarpai^nam
3.4b na śakyaṃ tvām ekākinīṃ prekṣitum

sītā
3.5 haṃ ajja vi a-vissasaṇīaṃ via me paḍibhādi
3.5b ham adyā^py a-viśvasanīyam iva me pratibhāti

3.6 upasṛtya

3.7 jedu ayya-utto
3.7b jayatv ārya-putraḥ

rāmaḥ
3.8 maithili api jānāsi pūrvā^dhiṣṭhānam asmākaṃ janasthānam āsīt
3.9 apy atra jñāyante putra-kṛtakā vṛkṣāḥ

sītā
3.10 jāṇāmi jāṇāmi
3.11 oḷoia-pattaā uḷḷoḷiadavvā dāṇiṃ saṃvuttā
3.10b jānāmi jānāmi
3.11b avalokita-patrakā ullokayitavyā idānīṃ saṃvṛttāḥ

rāmaḥ
3.12 evam etat
3.13 nimna-sthalo^tpādako hi kālaḥ
3.14 maithili apy upalabhyate 'sya sapta-parṇasyā^dhastāc chukla-vāsasaṃ bharataṃ dṛṣṭvā paritrastaṃ mṛga-yūtham āsīt

sītā
3.15 ayya-utta diḍhaṃ khu sumarāmi
3.15b ārya-putra dṛḍhaṃ khalu smarāmi

rāmaḥ
3.16 ayaṃ tu nas tapasaḥ sākṣibhūto mahā-kacchaḥ
3.17 atrā^smābhir āsīnais tātasya nivapana-kriyāṃ cintayadbhiḥ kāñcanapārśvo nāma mṛgo dṛṣṭaḥ

sītā
3.18 haṃ ayya-utta khu khu evaṃ bhaṇiduṃ
3.18b ham ārya-putra khalu khalv evaṃ bhaṇitum

3.19 bhītā vepate

rāmaḥ
3.20 alam alaṃ sambhrameṇa
3.21 atikrāntaḥ khalv eṣa kālaḥ

3.22 diśo vilokya

3.23 aye kuto nu

4
reṇuḥ samutpatati lodhra-samāna-gauraḥ
samprāvṛṇoti ca diśaḥ pavanā^vadhūtaḥ
śaṅkha-dhvaniś ca paṭaha-svana-dhīra-nādaiḥ
sammūrcchito vanam idaṃ nagarī-karoti


4.1 praviśya

lakṣmaṇaḥ
4.2 jayatv āryaḥ
4.3 ārya

5
ayaṃ sainyena mahatā
tvad-darśana-samutsukaḥ
mātṛbhiḥ saha samprāpto
bharato bhrātṛ-vatsalaḥ

rāmaḥ
5.1 vatsa lakṣmaṇa kim evaṃ bharataḥ prāptaḥ

lakṣmaṇaḥ
5.2 ārya atha kim

rāmaḥ
5.3 maithili śvaśrū-jana-purogaṃ bharatam avalokayituṃ viśālī-kriyatāṃ te cakṣuḥ

sītā
5.4 ayya-utta icchidavve kāḷe bharado āado
5.4b ārya-putra eṣṭavye kāle bharata āgataḥ


5.5 tataḥ praviśati bharataḥ samātṛkaḥ

bharataḥ

6
tais taiḥ pravṛddha-viṣayair viṣamair vimuktaṃ
meghair vimuktam amalaṃ śaradī^va somam
āryā-sahāyam aham adya guruṃ didṛkṣuḥ
prāpto 'smi tuṣṭa-hṛdayaḥ sva-janā^nubaddhaḥ

rāmaḥ
6.1 ambāḥ abhivādaye

sarvāḥ
6.2 jāda ciraṃ jīva
6.3 diṭṭhiā vaḍḍhāmo avasida-paḍiṇṇaṃ tumaṃ kusaḷiṇaṃ saha vahūe pekkhia
6.2b jāta ciraṃ jīva
6.3b diṣṭyā vardhāmahe avasita-pratijñaṃ tvāṃ kuśalinaṃ saha vadhvā prekṣya

rāmaḥ
6.4 anugṛhīto 'smi

lakṣmaṇaḥ
6.5 ambāḥ abhivādaye

sarvāḥ
6.6 jāda ciraṃ jīva
6.6b jāta ciraṃ jīva

lakṣmaṇaḥ
6.7 anugṛhīto 'smi

sītā
6.8 ayyā vandāmi
6.8b āryāḥ vande

sarvāḥ
6.9 vacche cira-maṅgaḷā hohi
6.9b vatse cira-maṅgalā bhava

sītā
6.10 aṇuggahida hmi
6.10b anugṛhītā^smi

bharataḥ
6.11 ārya abhivādaye bharato 'ham asmi

rāmaḥ
6.12 ehy ehi vatsa ikṣvākukumāra svasti āyuṣmān bhava

7
vakṣaḥ prasāraya kavāṭa-puṭa-pramāṇam
āliṅga māṃ su-vipulena bhuja-dvayena
unnāmayā^nanam idaṃ śarad-indu-kalpaṃ
prahlādaya vyasana-dagdham idaṃ śarīram

bharataḥ
7.1 anugṛhīto 'smi
7.2 ārye abhivādaye bharato 'ham asmi

sītā
7.3 ayya-utteṇa cira-sañcārī hohi
7.3b ārya-putreṇa cira-sañcārī bhava

bharataḥ
7.4 anugṛhīto 'smi
7.5 ārya abhivādaye

lakṣmaṇaḥ
7.6 ehy ehi vatsa dīrghā^yur bhava
7.7 pariṣvajasva gāḍham

7.8 āliṅgati

bharataḥ
7.9 anugṛhīto 'smi
7.10 ārya pratigṛhyatāṃ rājya-bhāraḥ

rāmaḥ
7.11 vatsa katham iva

kaikeyī
7.12 jāda cirā^hiḷasido khu eso maṇoraho
7.12b jāta cirā^bhilaṣitaḥ khalv eṣa manorathaḥ


7.13 tataḥ praviśati śatrughnaḥ

śatrughnaḥ

8
vividhair vyasanaiḥ kliṣṭam
a-kliṣṭa-guṇa-tejasam
draṣṭuṃ me tvarate buddhī
rāvaṇā^ntakaraṃ gurum

8.1 upagamya

8.2 ārya śatrughno 'ham abhivādaye

rāmaḥ
8.3 ehy ehi vatsa svasti āyuṣmān bhava

śatrughnaḥ
8.4 anugṛhīto 'smi
8.5 ārye abhivādaye

sītā
8.6 vaccha ciraṃ jīva
8.6b vatsa ciraṃ jīva

śatrughnaḥ
8.7 anugṛhīto 'smi
8.8 ārya abhivādaye

lakṣmaṇaḥ
8.9 svasti āyuṣmān bhava

śatrughnaḥ
8.10 anugṛhīto 'smi
8.11 ārya etau vasiṣṭha-vāmadevau saha prakṛtibhir abhiṣekaṃ puraskṛtya tvad-darśanam abhilaṣataḥ

9
tīrtho^dakena munibhiḥ svayam āhṛtena
nānā-nadī-nada-gatena tava prasādāt
icchanti te muni-gaṇāḥ prathamābhiṣiktaṃ
draṣṭuṃ mukhaṃ salila-siktam ivā^ravindam

kaikeyī
9.1 gaccha jāda abhiḷasehi abhiseaṃ
9.1b gaccha jāta abhilaṣā^bhiṣekam

rāmaḥ
9.2 yadājñāpayaty ambā

9.3 niṣkrāntaḥ

nepathye
9.4 jayatu bhavān
9.5 jayatu svāmī
9.6 jayatu mahārājaḥ
9.7 jayatu devaḥ
9.8 jayatu bhadramukhaḥ
9.9 jayatv āryaḥ
9.10 jayatu rāvaṇāntakaḥ

kaikeyī
9.11 ede purohidā kañcuiṇo puttaassa me vijaa-ghosaṃ vaḍḍhaanto āsīhi pūjaanti
9.11b ete purohitāḥ kañcukinaḥ putrakasya me vijaya-ghoṣaṃ vardhayanta āśīrbhiḥ pūjayanti

sumitrā
9.12 paidīo paricāraā saj-jaṇā a puttaassa me vijaaṃ vaḍḍhaanti
9.12b prakṛtayaḥ paricārakāḥ saj-janāś ca putrakasya me vijayaṃ vardhayanti

nepathye
9.13 bho bho janasthāna-vāsinas tapasvinaḥ śṛṇvantu śṛṇvantu bhavantaḥ

10
hatvā ripu-prabhivam a-pratimaṃ tam aughaṃ
sūryo 'ndhakāram iva śauryamayair mayūkhaiḥ
sītām avāpya sakalā^śubha-varjanīyāṃ
rāmo mahīṃ jayati sarva-janā^bhirāmaḥ

kaikeyī
10.1 ammahe puttassa me vijaa-ghosaṇā vaḍḍhai
10.1b ammahe putrasya me vijaya-ghoṣaṇā vardhate


10.2 tataḥ praviśati kṛtā^bhiṣeko rāmaḥ sa-parivāraḥ

rāmaḥ
10.3 vilokyākāśe

10.4 bhos tāta

11
svarge 'pi tuṣṭim upagaccha vimuñca dainyaṃ
karma tvayā^bhilaṣitaṃ mayi yat tad etat
rājā kilā^smi bhuvi sat-kṛta-bhāra-vāhī
dharmeṇa loka-pari-rakṣaṇam abhyupetam

bharataḥ

12
adhigata-nṛpa-śabdaṃ dhāryamāṇā^tapatraṃ
vikasita-kṛta-mauliṃ tīrtha-toyā^bhiṣiktam
gurum adhigata-līlaṃ vandyamānaṃ janau^ghair
nava-śaśinam ivā^ryaṃ paśyato me na tṛptiḥ

śatrughnaḥ

13
etad āryā^bhiṣekeṇa
kulaṃ me naṣṭa-kalmaṣam
punaḥ prakāśatāṃ yāti
somasye^vo^daye jagat

rāmaḥ
13.1 vatsa lakṣmaṇa adhigata-rājyo 'ham asmi

lakṣmaṇaḥ
13.2 diṣṭyā bhavān vardhate


13.3 praviśya

kāñcukīyaḥ
13.4 jayatu mahārājaḥ
13.5 eṣa khalu tatra bhavān vibhīṣaṇo vijñāpayati sugrīva-nīla-mainda-jāmbavad-dhanūmat pramukhāś ^nugacchanto vijñāpayanti diṣṭyā bhavān vardhata iti

rāmaḥ
13.6 sahāyānāṃ prasādād vardhata iti kathyatām

kāñcukīyaḥ
13.7 yad ājñāpayati mahārājaḥ

kaikeyī
13.8 dhaṇṇā khu hmi
13.9 idaṃ abbhudaaṃ aojjhāaṃ pekkhiduṃ icchami
13.8b dhanyā khalv asmi
13.9b imam abhyudayam ayodhyāyāṃ prekṣitum icchāmi

rāmaḥ
13.10 drakṣyati bhavatī

13.11 vilokya

13.12 aye prabhābhir vanam idam akhilaṃ sūryavat pratibhāti

13.13 vibhāvya

13.14 ā jñātam
13.15 samprāptaṃ puṣpakaṃ divi rāvaṇasya vimānam
13.16 kṛta-samayam idaṃ smṛta-mātram upagacchatī^ti
13.17 tat sarvair āruhyatāṃ rathaḥ


13.18 sarve ārohanti

rāmaḥ

14
adyai^va yāsyāmi purīm ayodhyāṃ
sambandhi-mitrair anugamyamānaḥ

lakṣmaṇaḥ

14
adyai^va paśyantu ca nāgarās tvāṃ
candraṃ sa-nakṣatram ivo^daya-stham

bharatavākyam

15
yathā rāmaś ca jānakyā
bandhubhiś ca samāgataḥ
tathā lakṣmyā samāyukto
rājā bhūmiṃ praśāstu naḥ


15.1 niṣkrāntāḥ sarve

saptamo 'ṅkaḥ

pratimānāṭakaṃ samāptam





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn