[Home]

pratimānāṭakam

atha caturtho 'ṅkaḥ


0.1 tataḥ praviśataś ceṭyau

vijayā
0.2 haḷā ṇandiṇie bhaṇehi bhaṇehi
0.3 ajja kosaḷḷā-purogehi savvehi antevurehi paḍimā-gehaṃ daṭṭhuṃ gadehi tahiṃ kiḷa bhaṭṭi-dārao bharado diṭṭho
0.4 ahaṃ ca mandabhāā duvāre ṭṭhidā
0.2b halā nandinike bhaṇa bhaṇa
0.3b adya kausalyā-purogaiḥ sarvair antaḥpuraiḥ pratimā-gehaṃ draṣṭuṃ gatais tatra kila bhartṛ-dārako bharato dṛṣṭaḥ
0.4b ahaṃ ca mandabhāgā dvāre sthitā

nandinikā
0.5 haḷā diṭṭho ahmehi kodūhaḷeṇa bhaṭṭi-dārao bharado
0.5b halā dṛṣṭo 'smābhiḥ kautūhalena bhartṛ-dārako bharataḥ

vijayā
0.6 bhaṭṭiṇī kumāreṇa kiṃ bhaṇidā
0.6b bhaṭṭinī kumāreṇa kiṃ bhaṇitā

nandinikā
0.7 kiṃ bhaṇidaṃ
0.8 oḷoiduṃ vi ṇe^cchadi kumāro
0.7b kiṃ bhanitaṃ
0.8b avalokitum api ne^cchati kumāraḥ

vijayā
0.9 aho accāhidaṃ
0.10 rajja-ḷuddhāe bhaṭṭi-dāraassa rāmassa rajja-vibbhaṭṭhaṃ karantīe attaṇo vehavvaṃ ādiṭṭhaṃ
0.11 ḷoo vi viṇāsaṃ gamio
0.12 ṇig-ghiṇā hu bhaṭṭiṇī
0.13 pāpaaṃ kidaṃ
0.9b aho atyāhitam
0.10b rājya-lubdhayā bhartṛ-dārakasya rāmasya rājya-vibhraṣṭaṃ kurvaty ātmano vaidhavyam ādiṣṭam
0.11b loko 'pi vināśaṃ gamitaḥ
0.12b nir-ghṛṇā khalu bhaṭṭinī
0.13b pāpakaṃ kṛtaṃ

nandinikā
0.14 haḷā suṇāhi paidīhi āṇīdaṃ abhiseaṃ visajjia rāma-tavovaṇaṃ gado kumāro
0.14b halā śṛṇu prakṛtibhir ānītam abhiṣekaṃ visṛjya rāma-tapovanaṃ gataḥ kumāraḥ

vijayā
0.15 sa-viṣādam

0.16 haṃ evaṃ gado kumāro
0.17 ṇandiṇie ehi ahme bhaṭṭiṇiṃ pekkhāmo
0.16b ham evaṃ gataḥ kumāraḥ
0.17b nandinike ehy āvāṃ bhaṭṭinīṃ paśyāvaḥ


0.18 niṣkrānte

praveśakaḥ


0.19 tataḥ praviśati bharato rathena sumantraḥ sūtaś ca

bharataḥ

1
svargaṃ gate narapatau su-kṛtā^nuyātre
paurā^śru-pāta-salilair anugamyamānaḥ
draṣṭuṃ prayāmy a-kṛpaṇeṣu tapo-vaneṣu
rāmā^bhidhānam aparaṃ jagataḥ śaśāṅkam

sumantraḥ
1.1 eṣa eṣa āyuṣmān bharataḥ

2
daitye^ndra-māna-mathanasya nṛpasya putro
yajño^payukta-vibhavasya nṛpasya pautraḥ
bhrātā pituḥ priya-karasya jagat-priyasya
rāmasya rāma-sadṛśena pathā prayāti

bharataḥ
2.1 bhos tāta

sumantraḥ
2.2 kumāra ayam asmi

bharataḥ
2.3 kva tatrabhavān mamā^ryo rāmaḥ
2.4 kvā^sau mahārājasya pratinidhiḥ
2.5 kva sannidarśanaṃ sāravatām
2.6 kvā^sau pratyādeśo rājya-lubdhāyāḥ kaikeyyāḥ
2.7 kva tat pātraṃ yaśasaḥ
2.8 kvā^sau narapateḥ putraḥ
2.9 kvā^sau satyam anuvrataḥ

3
mama mātuḥ priyaṃ kartuṃ
yena lakṣmīr visarjitā
tam ahaṃ draṣṭum icchāmi
daivataṃ paramaṃ mama

sumantraḥ
3.1 kumāra etasminn āśramapade

4
atra rāmaś ca sītā ca
lakṣmaṇaś ca mahā-yaśāḥ
satyaṃ śīlaṃ ca bhaktiś ca
yeṣu vigrahavat sthitam

bharataḥ
4.1 tena hi sthāpyatāṃ rathaḥ

sūtaḥ
4.2 yad ājñāpayaty āyuṣmān

4.3 tathā karoti

bharataḥ
4.4 rathād avatīrya

4.5 sūta ekānte viśrāmayā^śvān

sūtaḥ
4.6 yad ājñāpayaty āyuṣmān

4.7 niṣkrāntaḥ

bharataḥ
4.8 bhos tāta nivedyatāṃ nivedyatām

sumantraḥ
4.9 kumāra kim iti nivedyate

bharataḥ
4.10 rājya-lubdhāyāḥ kaikeyyāḥ putro bharataḥ prāpta iti

sumantraḥ
4.11 kumāra alaṃ guru-janā^pavādam abhidhātum

bharataḥ
4.12 suṣṭhu na nyāyyaṃ para-doṣam abhidhātum
4.13 tena hi ucyatām ikṣvāku-kula-nyaṅga-bhūto bharato darśanam abhilaṣatī^ti

sumantraḥ
4.14 kumāra ^ham evaṃ vaktuṃ samarthaḥ
4.15 atha punar bharataḥ prāpta iti brūyām

bharataḥ
4.16 na na
4.17 nāma kevalam abhidhīyamānam a-kṛtaprāyaś-cittam iva me pratibhāti
4.18 kiṃ brahma-ghnānām api pareṇa nivedanaṃ kriyate
4.19 tasmāt tiṣṭhatu tātaḥ
4.20 aham eva nivedayiṣye
4.21 bho bho nivedyatāṃ nivedyatāṃ tatrabhavate pitṛ-vacana-karāya rāghavāya

5
nir-ghṛṇaś ca kṛtaghnaś ca
prākṛtaḥ priya-sāhasaḥ
bhaktimān āgataḥ kaścit
kathaṃ tiṣṭhatu yātv iti


5.1 tataḥ praviśati rāmaḥ sītā-lakṣmaṇābhyām

rāmaḥ
5.2 ākarṇya sa-harṣam

5.3 saumitre kiṃ śṛgoṣi
5.4 ayi videha-rāja-putri tvam api śṛgoṣi

6
kasyā^sau sadṛśataraḥ svaraḥ pitur me
gāmbhīryāt paribhavatī^va megha-nādam
yaḥ kurvan mama hṛdayasya bandhu-śaṅkāṃ
sa-sneha-śruti-patham iṣṭataḥ praviṣṭaḥ

lakṣmaṇaḥ
6.1 ārya mamā^pi khalv eṣa svara-saṃyogo bandhu-jana-bahu-mānam āvahati
6.2 eṣa hi

7
ghanaḥ spaṣṭo dhīraḥ sa-mada-vṛṣabha-snigdha-madhuraḥ
kalaḥ kaṇṭhe vakṣasy anupahata-sañcāra-rabhasaḥ
yathā sthānaṃ prāpya sphuṭa-karaṇa-nānā^kṣaratayā
caturṇāṃ varṇānām abhayam iva dātuṃ vyavasitaḥ

rāmaḥ
7.1 sarvathā ^yam a-bāndhavasya svara-saṃyogaḥ
7.2 kledayatī^va me hṛdayam
7.3 vatsa lakṣmaṇa dṛśyatāṃ tāvat

lakṣmaṇaḥ
7.4 yad ājñāpayaty āryaḥ

7.5 parikrāmati

bharataḥ
7.6 aye kathaṃ na kaścit prativacanaṃ prayacchati
7.7 kinnukhalu vijñāto 'smi kaikeyyāḥ putro bharataḥ prāpta iti

lakṣmanaḥ
7.8 vilokya

7.9 aye ayam āryo rāmaḥ
7.10 na na
7.11 rūpa-sādṛśyam

8
mukham anupamaṃ tv āryā^syā^bhaṃ śaśāṅka-manoharaṃ
mama pitṛ-samaṃ pīnaṃ vakṣaḥ surā^ri-śara-kṣatam
dyuti-parivṛtas tejo-rāśir jagat-priya-darśano
narapatir ayaṃ devendro svayaṃ madhusūdanaḥ

8.1 sumantraṃ dṛṣṭvā

8.2 aye tātaḥ

sumantraḥ
8.3 aye kumāro lakṣmaṇaḥ

bharataḥ
8.4 evaṃ gurur ayam
8.5 ārya abhivādaye

lakṣmaṇaḥ
8.6 ehy ehi
8.7 āyuṣmān bhava

8.8 sumantraṃ vīkṣya

8.9 tāta ko 'trabhavān

sumantraḥ
8.10 kumāra

9
raghoś caturtho 'yam ajāt tṛtīyaḥ
pituḥ prakāśasya tava dvitīyaḥ
yasyā^nujas tvaṃ sva-kulasya ketos
tasyā^nujo 'yaṃ bharataḥ kumāraḥ

lakṣmṇaḥ
9.1 ehy ehī^kṣvāku-kumāra vatsa svasty āyuṣmān bhava

10
asura-samara-dakṣair vajra-saṃghṛṣṭa-cāpair
an-upama-bala-vīryaiḥ svaiḥ kulais tulya-vīryaḥ
raghur iva sa narendro yajña-viśrānta-kośo
bhava jagati guṇānāṃ bhājanaṃ bhrājitānām

bharataḥ
10.1 anugṛhīto 'smi

lakṣmaṇaḥ
10.2 kumāra iha tiṣṭha
10.3 tvad-āgamanam āryāya nivedayāmi

bharataḥ
10.4 ārya a-ciram idānīm abhivādayitum icchāmi
10.5 śīghraṃ nivedyatām

lakṣmaṇaḥ
10.6 bāḍham

10.7 upetya

10.8 jayatv āryaḥ
10.9 ārya

11
ayaṃ te dayito bhrātā
bharato bhrātṛ-vatsalaḥ
saṃkrāntaṃ yatra te rūpam
ādarśa iva tiṣṭhati

rāmaḥ
11.1 vatsa lakṣmaṇa kim evaṃ bharataḥ prāptaḥ

lakṣmaṇaḥ
11.2 ārya atha kim

rāmaḥ
11.3 maithili bharatā^valokanā^rthaṃ viśālī-kriyatāṃ te cakṣuḥ

sītā
11.4 ayya-utta kiṃ bharado āado
11.4b ārya-putra kiṃ bharata āgataḥ

rāmaḥ
11.5 maithili atha kim

12
adya khalv avagacchāmi
pitrā me duṣkaraṃ kṛtam
kīdṛśas tanaya-sneho
bhrātṛ-sneho 'yam īdṛśaḥ

lakṣmaṇaḥ
12.1 ārya kiṃ praviśatu kumāraḥ

rāmaḥ
12.2 vatsa lakṣmaṇa idam api tāvad ātmā^bhiprāyam anuvartayitum icchasi
12.3 gaccha satkṛtya śīghraṃ praveśyatāṃ kumāraḥ

lakṣmaṇaḥ
12.4 yad ājñāpayaty āryaḥ

rāmaḥ
12.5 athavā tiṣṭha tvam

13
iyaṃ svayaṃ gacchatu māna-hetor
māte^va bhāvaṃ tanaye niveśya
tuṣāra-pūrṇo^tpala-patra-netrā
harṣā^sram āsāram ivo^tsṛjantī

sītā
13.1 jaṃ ayya-utto āṇavedi
13.1b yad ārya-putra ājñāvayati

13.2 utthāya parikramya bharatam avalokya

13.3 haṃ tado taṃ veḷaṃ dāṇi ṇikkanto ayya-utto
13.4 ṇahi ṇahi
13.5 rūva-sādissaṃ
13.3b haṃ tatas velām idānīṃ niṣkrānta ārya-putraḥ
13.4b nahi nahi
13.5b rūpa-sādṛśyam

sumantraḥ
13.6 aye vadhūḥ

bharataḥ
13.7 aye iyam atrabhavatī janaka-rāja-putrī

14
idaṃ tat strī-mayaṃ tejo
jātaṃ kṣetro^darād dhalāt
janakasya nṛpendrasya
tapasaḥ sannidarśanam

14.1 ārye abhivādaye bharato 'ham asmi

sītā
14.2 ātma-gatam

14.3 ṇahi rūvaṃ evva
14.4 sara-joo vi so evva
14.3b nahi rūpam eva
14.4b svara-yogo 'pi sa eva

14.5 prakāśam

14.6 vaccha ciraṃ jīva
14.6b vatsa ciraṃ jīva

bharataḥ
14.7 anugṛhīto 'smi

sītā
14.8 ehi vaccha bhādu-maṇorahaṃ pūrehi
14.8b ehi vatsa bhrātṛ-manorathaṃ pūraya

sumantraḥ
14.9 praviśatu kumāraḥ

bharataḥ
14.10 tāta idānīṃ kiṃ kariṣyasi

sumantraḥ

15
ahaṃ paścāt pravekṣyāmi
svargaṃ yāte narādhipe
viditā^rthasya rāmasya
mamai^tat pūrva-darśanam

bharataḥ
15.1 evam astu

15.2 rāmam upagamya

15.3 ārya abhivādaye bharato 'ham asmi

rāmaḥ
15.4 sa-harṣam

15.5 ehy ehi ikṣvāku-kumāra svasti āyuṣmān bhava

16
vakṣaḥ prasāraya kavāṭa-puṭa-pramāṇam
āliṅga māṃ su-vipulena bhuja-dvayena
unnāmayā^nanam idaṃ śarad-indu-kalpaṃ
prahlādaya vyasana-dagdham idaṃ śarīram

bharataḥ
16.1 anugṛhīto 'smi

sumantraḥ
16.2 upetya

16.3 jayatv āyuṣmān

rāmaḥ
16.4 tāta

17
gatvā pūrvaṃ sva-sainyair abhisari-samaye khaṃ samānair vimānair
vikhyāto yo vimarde sa sa iti bahuśaḥ ^'-surāṇāṃ surāṇām
sa śrīmāṃs tyakta-deho dayitam api vinā snehavantaṃ bhavantaṃ
svarga-sthaḥ sāmprataṃ kiṃ ramayati pitṛbhiḥ svair narendrair narendraḥ

sumantraḥ
17.1 saśokam

18
narapati-nidhanaṃ bhavat-pravāsaṃ
bharata-viṣādam a-nāthatāṃ kulasya
bahu-vidham anubhūya duṣ-prasahyaṃ
guṇa iva bahv-aparāddham āyuṣā me

sītā
18.1 rodantaṃ ayya-uttaṃ puṇo vi rodāvīadi tādo
18.1b rudantam ārya-putraṃ punar api rodayati tātaḥ

rāmaḥ
18.2 maithili eṣa paryavasthāpayāmy ātmānam
18.3 vatsa lakṣmaṇa āpas tāvat

lakṣmaṇaḥ
18.4 yad ājñāpayaty āryaḥ

bharataḥ
18.5 ārya na khalu nyāyyam
18.6 krameṇa śuśrūṣayiṣye
18.7 aham eva yāsyāmi

18.8 kalaśaṃ gṛhītvā niṣkramya praviśya

18.9 imā āpaḥ

rāmaḥ
18.10 ācamya

18.11 maithili viśīryate khalu lakṣmaṇasya vyāpāraḥ

sītā
18.12 ayya-utta ṇaṃ ediṇā pi sussūsaidavvo
18.12b ārya-putra nanv etenā^pi śuśrūṣayitavyaḥ

rāmaḥ
18.13 suṣṭhu khalv iha lakṣmaṇaḥ śuśrūṣayatu
18.14 tatra-stho māṃ bharataḥ śuśrūṣayatu

bharataḥ
18.15 prasīdatv āryaḥ

19
iha sthāsyāmi dehena
tatra sthāsyāmi karmaṇā
nāmnai^va bhavato rājyaṃ
kṛta-rakṣaṃ bhaviṣyati

rāmaḥ
19.1 vatsa kaikeyīmātaḥ mai^vam

20
pitur niyogād aham āgato vanaṃ
na vatsa darpān na bhayān na vibhramāt
kulaṃ ca naḥ satya-dhanaṃ bravīmi te
kathaṃ bhavān nīca-pathe pravartate

sumantraḥ
20.1 athe^dānīm abhiṣeko^dakaṃ kva tiṣṭhatu

rāmaḥ
20.2 yatra me mātrā^bhihitaṃ tatrai^va tāvat tiṣṭhatu

bharataḥ
20.3 prasīdatv āryaḥ
20.4 ārya alam idānīṃ vraṇe prahartum

21
api suguṇa mamā^pi tvat-prasūtiḥ prasūtiḥ
sa khalu nibhṛta-dhīmāṃs te pitā me pitā ca
su-puruṣa puruṣāṇāṃ mātṛ-doṣo na doṣo
varada bharatam ārtaṃ paśya tāvad yathāvat

sītā
21.1 ayya-utta adikaruṇaṃ manteai bharado
21.2 kiṃ dāṇiṃ ayya-utteṇa cintīadi
21.1b ārya-putra atikaruṇaṃ mantrayate bharataḥ
21.2b kim idānīm ārya-putreṇa cintyate

rāmaḥ
21.3 maithili

22
taṃ cintayāmi nṛpatiṃ sura-loka-yātaṃ
yenā^yam ātma-ja-viśiṣṭa-guṇo na dṛṣṭaḥ
īdṛg-vidhaṃ guṇa-nidhiṃ samavāpya loke
dhig bho vidher yadi balaṃ puruṣo^ttameṣu

22.1 vatsa kaikeyī-mātaḥ
23
yat satyaṃ paritoṣito 'smi bhavatā niṣ-kalmaṣā^tmā bhavāṃs
tvad-vākyasya vaśā^nugo 'smi bhavataḥ khyātair guṇair nirjitaḥ
kintv etan nṛpater vacas tad anṛtaṃ kartuṃ na yuktaṃ tvayā
kiñco^tpādya bhavad-vidhaṃ bhavatu te mithyā^bhidhāyī pitā

bharataḥ

24
yāvad bhaviṣyati bhavan-niyamā^vasānaṃ
tāvad bhaveyam iha te nṛpa pāda-mūle

rāmaḥ

24
mai^vaṃ nṛpaḥ sva-su-kṛtair anuyātu siddhiṃ
me śāpito na parirakṣasi cet sva-rājyam

bharataḥ
24.1 hanta an-uttaram abhihitam
24.2 bhavatu samayatas te rājyaṃ paripālayāmi

rāmaḥ
24.3 vatsa kaḥ samayaḥ

bharataḥ
24.4 mama haste nikṣiptaṃ tava rājyaṃ catur-daśa-varṣā^nte pratigrahītum icchāmi

rāmaḥ
24.5 evam astu

bharataḥ
24.6 ārya śrutam
24.7 ārye śrutam
24.8 tāta śrutam

sarve
24.9 vayam api śrotāraḥ

bharataḥ
24.10 ārya anyam api varaṃ hartum icchāmi

rāmaḥ
24.11 vatsa kim icchasi
24.12 kim ahaṃ dadāmi
24.13 kim aham anuṣṭhāsyāmi

bharataḥ

25
pādo^pamukte tava pāduke me
ete prayaccha praṇatāya mūrdhnā
yāvad bhavān eṣyati kārya-siddhiṃ
tāvad bhaviṣyāmy anayor vidheyaḥ

rāmaḥ
25.1 svagatam

25.2 hanta bhoḥ

26
su-cireṇā^pi kālena
yaśaḥ kiñcin mayā^jitam
a-cireṇai^va kālena
bharatenā^dya sañcitam

sītā
26.1 ayya-utta ṇaṃ dīyadi khu puḍama-jāaṇaṃ bharadassa
26.1b ārya-putra nanu dīyate khalu prathama-yācanaṃ bharatāya

rāmaḥ
26.2 tathāstu
26.3 vatsa gṛhyatām

bharataḥ
26.4 anugṛhīto 'smi

26.5 gṛhītvā

26.6 ārya atrā^bhiṣeko^dakam āvarjayitum icchāmi

rāmaḥ
26.7 tāta yad iṣṭaṃ bharatasya tat sarvaṃ kriyatām

sumantraḥ
26.8 yad ājñāpayaty āyuṣmān

bharataḥ
26.9 ātma-gatam

26.10 hanta bhoḥ

27
śraddheyaḥ sva-janasya paura-rucito lokasya dṛṣṭi-kṣamaḥ
svarga-sthasya narādhipasya dayitaḥ śīlā^nvito 'haṃ sutaḥ
bhrātṝṇāṃ guṇa-ṣālināṃ bahu-mataḥ kīrter mahad bhājanaṃ
saṃvādeṣu kathā^śrayo guṇavatāṃ labdha-priyāṇāṃ priyaḥ

rāmaḥ
27.1 vatsa kaikeyī-mātaḥ rājyaṃ nāma muhūrtam api no^pekṣaṇīyam
27.2 tasmād adyai^va vijayāya pratinivartatāṃ kumāraḥ

sītā
27.3 haṃ ajja evva gamissadi kumāro bharado
27.3b ham adyai^va gamiṣyati kumāro bharataḥ

rāmaḥ
27.4 alam atisnehena
27.5 adyai^va vijayāya pratinivartatāṃ kumāraḥ

bharataḥ
27.6 ārya adyai^^haṃ gamiṣyāmi

28
āśāvantaḥ pure paurāḥ
sthāsyanti tvad-didṛkṣayā
teṣāṃ prītiṃ kariṣyāmi
tvat-prasādasya darśanāt

sumantraḥ
28.1 āyuṣman maye^dānīṃ kiṃ kartavyam

rāmaḥ
28.2 tāta mahārājavat paripālyatāṃ kumāraḥ

sumantraḥ
28.3 yadi jīvāmi tāvat prayatiṣye

rāmaḥ
28.4 vatsa kaikeyī-mātaḥ āruhyatāṃ mamā^grato rathaḥ

bharataḥ
28.5 yad ājñāpayaty āryaḥ


28.6 ratham ārohataḥ

rāmaḥ
28.7 maithili itas tāvat
28.8 vatsa lakṣmaṇa itas tāvat
28.9 āśrama-pada-dvāra-mātram api bharatasyā^nuyātraṃ bhaviṣyāmaḥ


28.10 iti niṣkrāntāḥ sarve

caturtho 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn