[Home]

pratimānāṭakam

atha dvitīyo 'ṅkaḥ


0.1 tataḥ praviśati kāñcukīyaḥ

kāñcukīyaḥ
0.2 bho bhoḥ pratihāra-vyāpṛtāḥ sveṣu sveṣu sthāneṣv a-pramattā bhavantu bhavantaḥ


0.3 praviśya

pratihārī
0.4 ayya kiṃ edaṃ
0.4b ārya kim etat

kāñcukīyaḥ
0.5 eśa hi mahārājaḥ satya-vacana-rakṣaṇa-paro rāmam araṇyaṃ gacchantam upāvartayitum a-śaktaḥ putra-viraha-śokā^gninā dagdha-hṛdaya unmatta iva bahu pralapan samudra-gṛhake śayānaḥ

1
meruś calann iva yuga-kṣaya-sannikarṣe
śoṣaṃ vrajann iva mahodadhir a-prameyaḥ
sūryaḥ patann iva ca maṇḍala-mātra-lakṣyaḥ
śokād bhṛśaṃ śithila-deha-matir narendraḥ

pratihārī
1.1 haṃ evvaṃ gao mahārāo
1.1b ham eva gato mahārājaḥ

kāñcukīyaḥ
1.2 bhavati gaccha

pratihārī
1.3 ayya taha
1.3b ārya tathā

1.4 niṣkrāntā

kāñcukīyaḥ
1.5 sarvato vilokya

1.6 ahotukhalu rāma-nirgamana-dinād ārabhya śūnyai^ve^yam ayodhyā saṃlakṣyate
1.7 kutaḥ

2
nāgendrā yavasā^bhilāṣa-vimukhāḥ ^sre^kṣaṇā vājino
heṣā-śūnya-mukhāḥ sa-vṛddha-vanitā-bālāś ca paurā janāḥ
tyaktā^hāra-kathāḥ su-dīna-vadanāḥ krandanta uccair diśā
rāmo yāti yayā sa-dāra-sahajas tām eva paśyanty amī

2.1 yāvad aham api mahārājasya samīpavartī bhaviṣyāmi

2.2 parikramyā^valokya

2.3 aye ayaṃ mahārājo mahādevyā sumitrayā ca su-duḥ-saham api putra-viraha-samudbhavaṃ śokaṃ nigṛhyā^tmānam eva saṃsthāpayantībhyām anvāsyamānas tiṣṭhti
2.4 kaṣṭā khalv avasthā vartate
2.5 eṣa eṣa mahārājaḥ
3
pataty utthāya co^tthāya
he^ty uccair lapan muhuḥ
diśaṃ paśyati tām eva
yayā yāto raghūdvahaḥ


3.1 niṣkrāntaḥ

miśraviṣkambhakaḥ


3.2 tataḥ praviśati yathā-nirdiṣṭo rājā devyau ca

rājā

4
vatsa rāma jagatāṃ nayanā^bhirāma
vatsa lakṣmaṇa sa-lakṣaṇa-sarva-gātra
sādhvi maithili pati-sthita-citta-vṛtte
gatāḥ kila vanaṃ bata me tanūjāḥ

4.1 citram idaṃ bhoḥ yad bhrātṛ-snehāt pitari vimukta-sneham api tāval lakṣmaṇaṃ draṣṭum icchāmi
4.2 vadhu vaidehi
5
rāmeṇāpi parityakto
lakṣmaṇena ca garhitaḥ
a-yaśo-bhājanaṃ loke
parityaktas tvayā^py aham

5.1 putra rāma vatsa lakṣmaṇa vadhu vaidehi prayacchata me prativacanaṃ putrakāḥ
5.2 śūnyam idaṃ bhoḥ
5.3 na me kaścit prativacanaṃ prayacchati
5.4 kausalyāmātaḥ kvā^si
6
satya-sandha jita-krodha
vi-matsara jagat-priya
guru-śuśrūṣaṇe yukta
prativākyaṃ prayaccha me

6.1 kvā^sau sarva-jana-hṛdaya-nayanā^bhirāmo rāmaḥ kvā^sau mayi gurv-anuvṛttiḥ kvā^sau śokā^rteṣv anukampā kvā^sau tṛṇavad a-gaṇita-rājyai^śvaryaḥ
6.2 putra rāma vṛddhaṃ pitaraṃ māṃ parityajya kimasambaddhena dharmeṇa te kṛtyam
6.3 dhik
6.4 kaṣṭaṃ bhoḥ
7
sūrya iva gato rāmaḥ
sūryaṃ divasa iva lakṣmaṇo 'nugataḥ
sūrya-divasā^vasāne
chāye^va na dṛśyate sītā

7.1 ūrdhvam avalokya

7.2 bhoḥ kṛtānta-hataka
8
anapatyā vayaṃ rāmaḥ
putro 'nyasya mahīpateḥ
vane vyāghrī ca kaikeyī
tvayā kiṃ na kṛtaṃ trayam

kausalyā
8.1 saruditam

8.2 aḷaṃ dāṇi mahārāo adimattaṃ santappia para-vasaṃ attāṇaṃ kāduṃ
8.3 ṇaṃ te a kumārā mahārāassa samaā^vasāṇe pekkhidavvā bhavissanti
8.2b alam idānīṃ mahārājo 'timātraṃ santapya para-vaśam ātmānaṃ kartum
8.3b nanu tau ca kumārau mahārājasya samayā^vasāne prekṣitavyā bhaviṣyanti

rājā
8.4 tvaṃ bhoḥ

kausalyā
8.5 a-siṇiddha-putta-ppasaviṇī khu ahaṃ
8.5b a-snigdha-putra-prasavinī khalv aham

rājā
8.6 kiṃ kiṃ sarva-jana-hṛdaya-nayanā^bhirāmasya rāmasya jananī tvam asi kausalyā

kausalyā
8.7 mahārāa eva mandabhāgiṇī khu ahaṃ
8.7b mahārāja sai^va mandabhāginī khalv aham

rājā
8.8 kausalye sāravatī khalv asi
8.9 tvayā hi khalu rāmo garbhe dhṛtaḥ

9
ahaṃ hi duḥkham atyantam
a-sahyaṃ jvalano^pamam
nai^va soḍhuṃ na saṃhartuṃ
śaknomi muṣite^ndriyaḥ

9.1 sumitrāṃ vilokya

9.2 iyam aparā

kausalyā
9.3 mahārāa vaccha-ḷakkhaṇa
9.3b mahārāja vatsa-lakṣmaṇa

9.4 ity ardhokte

rājā
9.5 sahaso^tthāya

9.6 kvā^sau kvā^sau lakṣmaṇaḥ
9.7 na dṛśyate
9.8 bhoḥ kaṣṭam


9.9 devyau sa-saṃbhramam utthāya rājānam avalambete

kausalyā
9.10 mahārāa vaccha-ḷakkhaṇassa jaṇaṇī sumitta tti vattuṃ mae udkkandaṃ
9.10b mahārāja vatsa-lakṣmaṇasya jananī sumitre^ti vaktuṃ mayo^pakrāntam

rājā
9.11 ayi sumitre

10
tavai^va putraḥ sat-putro
yena naktaṃ-dinaṃ vane
rāmo raghu-kula-śreṣṭhaś
chāyaye^^nugamyate


10.1 praviśya

kāñcukīyaḥ
10.2 jayatu mahārājaḥ
10.3 eṣa khalu tatrabhavān sumantraḥ prāptaḥ

rājā
10.4 sahaso^tthāya sa-harṣam

10.5 api rāmeṇa

kāñcukīyaḥ
10.6 na khalu rathena

rājā
10.7 kathaṃ kathaṃ rathena kevalena

10.8 iti mūrchitaḥ patati

devyau
10.9 mahārāa samassasihi samassasihi
10.9b mahārāja samāśvasihi samāśvasihi

10.10 gātrāṇi parāmṛśataḥ

kāñcukīyaḥ
10.11 bhoḥ kaṣṭam
10.12 īdṛg-vidhāḥ puruṣa-viśeṣā īdṛśīm āpadaṃ prāpnuvantī^ti vidhir an-atikramaṇīyaḥ
10.13 mahārāja samāśvasihi samāśvasihi

rājā
10.14 kiñcit samāśvasya

10.15 bālāke sumantra eka eva nanu prāptaḥ

kāñcukīyaḥ
10.16 mahārāja atha kim

rājā
10.17 kaṣṭaṃ bhoḥ

11
śūnyaḥ prāpto yadi ratho
bhagno mama manorathaḥ
nūnaṃ daśarathaṃ netuṃ
kālena preṣito rathaḥ

11.1 tena hi śīghraṃ praveśyatām

kāñcukīyaḥ
11.2 yad ājñāpayati mahārājaḥ

11.3 niṣkrāntaḥ

rājā

12
dhanyāḥ khalu vane vātās
taṭāka-parivartinaḥ
vicarantaṃ vane rāmaṃ
ye spṛśanti yathā-sukham


12.1 tataḥ praviśati sumantraḥ

sumantraḥ
12.2 sarvato vilokya saśokam

13
ete bhṛtyāḥ svāni karmāṇi hitvā
snehād rāme jāta-bāṣpā^kulā^kṣāḥ
cintā^dīnāḥ śoka-saṃdagdha-dehā
vikrośantaṃ pārthivaṃ garhayanti

13.1 upetya

13.2 jayatu mahārājaḥ

rājā
13.3 bhrātaḥ sumantra
13.4 nahi nahi yuktam abhihitaṃ mayā

14
kva te jyeṣṭho rāmaḥ priya-suta sutaḥ kva duhitā
videhānāṃ bhartur nir-atiśaya-bhaktir gurujane
kva saumitrir māṃ hata-pitṛkam āsanna-maraṇaṃ
kim apy āhuḥ kiṃ te sakala-jana-śokā^rṇava-karam

sumantraḥ
14.1 mahārāja mai^vam a-maṅgala-vacanāni bhāṣiṣṭhāḥ
14.2 a-cirād eva tān drakṣyasi

rājā
14.3 satyam a-yuktam abhihitaṃ mayā
14.4 ^yaṃ tapasvinām ucitaḥ praśnaḥ
14.5 tat kathyatām
14.6 api tapasvināṃ tapo vardhate
14.7 apy araṇyāni svādhīnāni vicarantī vaidehī na parikhidyate

sumitrā
14.8 sumanta bahu-vakkaḷā^ḷaṅkada-sarīrā vāḷā vi a-vāḷa-cārittā bhattuṇo saha-dhamma-āriṇī ahme mahārāaṃ ca kiñci ṇā^ḷavadi
14.8b sumantra bahu-valkalā^laṅkṛta-śarīrā bālā^py a-bāla-cāritrā bhartuḥ saha-dharma-cāriṇī asmān mahārājaṃ ca kiñcin ^lapati

sumantraḥ
14.9 sarva eva mahārājam

rājā
14.10 na na
14.11 śrotra-rasāyanair mama hṛdayā^turau^ṣadhais teṣāṃ nāmadheyair eva śrāvaya

sumantraḥ
14.12 yad ājñāpayati mahārājaḥ
14.13 āyuṣmān rāmaḥ

rājā
14.14 rāma iti
14.15 ayaṃ rāmaḥ
14.16 tan-nāma-śravaṇāt spṛśṭa iva me pratibhāti
14.17 tatas tataḥ

sumantraḥ
14.18 āyuṣmān lakṣmaṇaḥ

rājā
14.19 ayaṃ lakṣmaṇaḥ
14.20 tatas tataḥ

sumantraḥ
14.21 āyuṣmatī sītā janaka-rāja-putrī

rājā
14.22 iyaṃ vaidehī
14.23 rāmo lakṣmaṇo vaidehī^ty ayam akramaḥ

sumantraḥ
14.24 atha kaḥ kramaḥ

rājā
14.25 rāmo vaidehī lakṣmaṇa ity abhidhīyatām

15
rāma-lakṣmaṇayor madhye
tiṣṭhatv atrā^pi maithilī
bahu-doṣāṇy araṇyāni
sa-nāthai^ṣā bhaviṣyati

sumantraḥ
15.1 yad ājñāpayati mahārājaḥ
15.2 āyuṣmān rāmaḥ

rājā
15.3 ayaṃ rāmaḥ

sumantraḥ
15.4 āyuṣmatī janaka-rāja-putrī

rājā
15.5 iyaṃ vaidehī

sumantraḥ
15.6 āyuṣmān lakṣmaṇaḥ

rājā
15.7 ayaṃ lakṣmaṇaḥ
15.8 rāma vaidehi lakṣmaṇa pariṣvajadhvaṃ māṃ putrakāḥ

16
sakṛt spṛśāmi rāmaṃ
sakṛt paśyāmi punaḥ
gatā^yur amṛtene^va
jīvāmī^ti matir mama

sumantraḥ
16.1 śṛṅgibera-pure rathād avatīryā^yodhyā^bhimukhāḥ sthitvā sarva eva mahārājaṃ śirasā praṇamya vijñāpayitum ārabdhāḥ

17
kam apy arthaṃ ciraṃ dhyātvā vaktuṃ prasphuritā^dharāḥ
bāṣpa-stambhita-kaṇthatvād an-uktvai^va vanaṃ gatāḥ

rājā
17.1 katham anuktvai^va vanaṃ gatāḥ

17.2 iti dvi-guṇaṃ moham upagataḥ

sumantraḥ
17.3 sa-sambhramam

17.4 bālāke ucyatām amātyebhyaḥ a-pratīkārāyāṃ daśāyāṃ vartate mahārāja iti

kāñcukīyaḥ
17.5 tathā

17.6 niṣkrāntaḥ

devyau
17.7 mahārāa samassasihi samassasihi
17.7b mahārāja samāśvasihi samāśvasihi

rājā
17.8 kiñcit samāśvasya

18
aṅgaṃ me spṛśa kausalye
na tvāṃ paśyāmi cakṣuṣā
rāmaṃ prati gatā buddhir
adyā^pi na nivartate

18.1 putra rāma yat khalu mayā santataṃ cintitaṃ
19
rājye tvām abhiṣicya san-narapater lābhāt kṛtā^rthāḥ prajāḥ
kṛtvā tvat-sahajān samāna-vibhavān kurv ātmanaḥ santatam
ity ādiśya ca te tapo-vanam ito gantavyam ity etayā
kaikeyyā hi tad-anyathā kṛtam aho niḥ-śeṣam eka-kṣaṇe

19.1 sumantra ucyatāṃ kaikeyyāḥ
20
gato rāmaḥ priyaṃ te stu
tyakto 'ham api jīvitaiḥ
kṣipram ānīyatāṃ putraḥ
pāpaṃ sa-phalam astv iti

sumantraḥ
20.1 yad ājñāpayati mahārājaḥ

rājā
20.2 ūrdhvam avalokya

20.3 aye rāma-kathā-śravaṇa-sandagdha-hṛdayaṃ mām āśvāsayitum āgatāḥ pitaraḥ
20.4 ko tra


20.5 praviśya

kāñcukīyaḥ
20.6 jayatu mahārājaḥ

rājā
20.7 āpas tāvat

kāñcukīyaḥ
20.8 yad ājñāpayati mahārājaḥ

20.9 niṣkramya praviśya

20.10 jayatu mahārājaḥ
20.11 imā āpaḥ

rājā
20.12 ācamyā^valokya

21
ayam amara-pateḥ sakhā dilīpo
raghur ayam atrabhavān ajaḥ pitā me
kim abhigamana-kāraṇaṃ bhavadbhiḥ
saha-vasane samayo mamā^pi tatra

21.1 rāma vaidehi lakṣmaṇa aham itaḥ pitṝṇāṃ sakāśaṃ gacchāmi

21.2 he pitaraḥ ayam ayam āgacchāmi

21.3 mūrchayā parāmṛṣṭaḥ


21.4 kāñcukīyo yavanikāstaraṇaṃ karoti

sarve
21.5 mahārāo
21.5b mahārājaḥ


21.6 niṣkrāntāḥ sarve

dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn