[Home]

śrī

śrī gaṇeśāya namaḥ

mahākaviśrībhāsapraṇī taṃ

pratimānāṭakam


0.1 nāndyante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
sītābhavaḥ pātu sumantra-tuṣṭaḥ
sugrīva-rāmaḥ saha-lakṣmaṇaś ca
yo rāvaṇārya-pratimaś ca devyā
vibhīṣaṇātmā bharato 'nusargam

1.1 nepathyā^bhimukham avalokya

1.2 ārye itas tāvat


1.3 praviśya

naṭī
1.4 ayya ia 'hmi
1.4b ārya iyam asmi

sūtradhāraḥ
1.5 ārye imam eve dānīṃ śarat-kālam adhikṛtya gīyatāṃ tāvat

naṭī
1.6 ayya taha
1.6b ārya tathā

1.7 gāyati

sūtradhāraḥ
1.8 asmin hi kāle

2
carati pulineṣu haṃsī kāśāṃśukavāsinī su-saṃhṛṣṭā

nepathye
2.1 ayya ayya
2.1b ārya ārya


2.2 ākarṇya

sūtradhāraḥ
2.3 bhavatu vijñātam

2
muditā nare^ndra-bhavane tvaritā pratihāra-rakṣī^va


2.4 niṣkrāntau

sthāpanā


2.5 praviśya

pratihārī
2.6 ayya ko iha kañcuīāṇaṃ saṇṇihido
2.6b ārya ka iha kāñcukīyānāṃ sannihitaḥ


2.7 praviśya

kāñcukīyaḥ
2.8 bhavati ayam asmi
2.9 kiṃ kriyatām

pratihārī
2.10 ayya mahārāo devā^sura-saṅgāmesu a-ppaḍihada-mahā-raho dasaraho āṇavedi sigghaṃ bhaṭṭi-dāraassa rāmassa rajja-ppahāva-sañjoa-kāraā ahisea-sambhārā āṇīantu tti
2.10b ārya mahārājo devā^sura-saṅgrāmeṣv a-pratihata-mahā-ratho daśaratha ājñāpayati śīghraṃ bhartṛ-dārakasya rāmasya rājya-prabhāva-saṃyoga-kārakā abhiṣeka-saṃbhārā ānīyantām iti

kāñcukīyaḥ
2.11 bhavati yad ājñaptaṃ mahārājena tat sarvaṃ saṅkalpitam
2.12 paśya

3
chatraṃ sa-vyajanaṃ sa-nandi-paṭahaṃ bhadrā^sanaṃ kalpitaṃ
nyastā hema-mayāḥ sa-darbha-kusumās tīrthā^mbu-pūrṇā ghaṭāḥ
yuktaḥ puṣya-rathaś ca mantri-sahitāḥ paurāḥ samabhyāgatāḥ
sarvasyā^sya hi maṅgalaṃ sa bhagavān vedyāṃ vasiṣṭhaḥ sthitaḥ

pratihārī
3.1 jai evvaṃ sohaṇaṃ kidaṃ
3.1b yady evaṃ śobhanaṃ kṛtam

kāñcukīyaḥ
3.2 hanta bhoḥ

4
idānīṃ bhūmi-pālena
kṛta-kṛtyāḥ kṛtāḥ prajāḥ
rāmā^bhidhānaṃ medinyāṃ
śaśāṅkam abhiṣiñcatā

pratihārī
4.1 tuvaradu tuvaradu dāṇi ayyo
4.1b tvaratāṃ tvaratāmi dānīm āryaḥ

kāñcukīyaḥ
4.2 bhavati idaṃ tvaryate

4.3 niṣkrāntaḥ

pratihārī
4.4 parikramyā^valokya

4.5 ayya saṃbhavaa saṃbhavaa gaccha tuvaṃ pi mahārāa-vaaṇeṇa ayya-purohidaṃ jaho^paāreṇa tuvārehi
4.5b ārya saṃbhavaka saṃbhavaka gaccha tvam api mahārāja-vacanenā^rya purohitaṃ yatho^pacāreṇa tvaraya

4.6 anyato gatvā

4.7 sārasie sārasie saṅgīda-sāḷaṃ gacchia naḍīāṇaṃ viṇṇavehi kāḷa-saṃvādiṇā ṇāḍaeṇa sajjā hoha tti
4.8 jāva ahaṃ vi savvaṃ kidaṃ tti mahārāassa ṇivedemi
4.7b sārasike sārasike saṅgīta-śālāṃ gatvā nāṭakīyānāṃ vijñāpaya kāla-saṃvādinā nāṭakena sajjā bhavate^ti
4.8b yāvad aham api sarvaṃ kṛtam iti mahārājāya nivedayāmi


4.9 niṣkrāntā


4.10 tataḥ praviśaty avadātikā valkalaṃ gṛhītvā

avadātikā
4.11 aho accāhidaṃ
4.12 parihāseṇa vi imaṃ vakkaḷaṃ uvaṇaantīe mama ettiaṃ bhaaṃ āsī kiṃ puṇa ḷobheṇa para-dhaṇaṃ harantassa
4.13 hasiduṃ via icchāmi
4.14 ṇa khu eāiṇīe hasidavvaṃ
4.11b aho atyāhitam
4.12b parihāsenā^^maṃ valkalam upanayantyā mamai^tāvad bhayam āsīt kiṃ punar lobhena para-dhanaṃ harataḥ
4.13b hasitum ive^cchāmi
4.14b na khalv ekākinyā hasitavyam


4.15 tataḥ praviśati sītā sa-parivārā

sītā
4.16 hañje odādiā parisaṅkada-vaṇṇā via dissai
4.17 kiṃṇuhu via edaṃ
4.16b hañje avadātikā pariśaṅkata-varṇe^va dṛśyate
4.17b kinnukhalv ivai^tat

ceṭī
4.18 bhaṭṭiṇi suḷahā^varāho pariaṇo ṇāma
4.19 avarajjhā bhavissadi
4.18b bhaṭṭini sulabhā^parādhaḥ parijano nāma
4.19b aparāddhā bhaviṣyati

sītā
4.20 ṇahi ṇahi hasiduṃ via icchadi
4.20b nahi nahi hasitum ive^cchati

avadātikā
4.21 upasṛtya

4.22 jedu bhaṭṭiṇī
4.23 bhaṭṭiṇi ṇa khu ahaṃ avarajjhā
4.22b jayatu bhaṭṭinī
4.23b bhaṭṭini na khalv aham aparāddhā

sītā
4.24 tumaṃ pucchadi
4.25 odādie kiṃ edaṃ vāma-hattha-parigahidaṃ
4.24b tvāṃ pṛcchati
4.25b avadātike kim etad vāma-hasta-parigṛhītam

avadātikā
4.26 bhaṭṭiṇi idaṃ vakkaḷaṃ
4.26b bhaṭṭini idaṃ valkalam

sītā
4.27 vakkaḷaṃ kissa āṇīdaṃ
4.27b valkalaṃ kasmād ānītam

avadātikā
4.28 suṇādu bhaṭṭiṇī
4.29 ṇevaccha-pāḷiṇī ayya-revā ṇivvutta-raṅga-ppaoaṇaṃ asoa-rukkhassa ekkaṃ kisaḷaaṃ ahmehi jāidā āsi
4.30 ṇa a tāe diṇṇaṃ
4.31 tado arihadi avarāho tti idaṃ gahidaṃ
4.28b śṛṇotu bhaṭṭinī
4.29b nepathya-pāliny ārya-revā nirvṛtta-raṅga-prayojanam aśoka-vṛkṣasyai^kaṃ kisalayam asmābhir yācitā^sīt
4.30b na ca tayā dattam
4.31b tato 'rhaty aparādha itī^daṃ gṛhītam

sītā
4.32 pāvaaṃ kidaṃ
4.33 gaccha ṇiyyādehi
4.32b pāpakaṃ kṛtam
4.33b gaccha niryātaya

avadātikā
4.34 bhattiṇi parihāsa-ṇimittaṃ khu mae edaṃ āṇīdaṃ
4.34b bhaṭṭini parihāsa-nimittaṃ khalu mayai^tad ānītam

sītā
4.35 ummattie evvaṃ dośo vaḍḍhai
4.36 gaccha ṇiyyādehi ṇiyyādehi
4.35b unmattike evaṃ doṣo vardhate
4.36b gaccha niryātaya niryātaya

avadātikā
4.37 jaṃ bhaṭṭiṇī āṇavedi
4.37b yad bhaṭṭiny ājñāpayati

4.38 prasyātum icchati

sītā
4.39 haḷā ehi dāva
4.39b halā ehi tāvat

avadātikā
4.40 bhaṭṭiṇi ia 'hmi
4.40b bhaṭṭini iyam asmi

sītā
4.41 haḷā kiṃṇuhu mama vi dāva sohadi
4.41b halā kinnukhalu mamā^pi tāvac śobhate

avadātikā
4.42 bhaṭṭiṇi savva-sohaṇīaṃ su-rūvaṃ ṇāma
4.43 aḷaṅkarodu bhattiṇī
4.42b bhaṭṭini sarva-śobhanīyaṃ su-rūpaṃ nāma
4.43b alaṅkarotu bhaṭṭinī

sītā
4.44 āṇehi dāva
4.44b ānaya tāvat

4.45 gṛhītvā^laṃkṛtya

4.46 haḷā pekkha kiṃ dāṇiṃ sohadi
4.46b halā paśya kim idānīṃ śobhate

avadātikā
4.47 tava khu sohadi ṇāma
4.48 sovaṇṇiaṃ via vakkaḷaṃ saṃvuttaṃ
4.47b tava khalu śobhate nāma
4.48b sauvarṇam iva valkalaṃ saṃvṛttam

sītā
4.49 hañje tuvaṃ kiñci ṇa bhaṇāsi
4.49b hañje tvaṃ kiñcin na bhaṇasi

ceṭī
4.50 ṇa 'tthi vāāe paoaṇaṃ
4.51 ime paharisidā taṇū-ruhā mantenti
4.50b ^sti vācā prayojanam
4.51b imāni prahṛṣitāni tanū-ruhāṇi mantrayante

4.52 pulakaṃ darśayati

sītā
4.53 hañje ādasaaṃ dāva āṇehi
4.53b hañje ādarśaṃ tāvad ānaya

ceṭī
4.54 jaṃ bhaṭṭiṇī āṇavedi
4.54b yad bhaṭṭiny ājñāpayati

4.55 niṣkramya praviśya

4.56 bhaṭṭiṇi aaṃ ādaṃsao
4.56b bhaṭṭini ayam ādarśaḥ

sītā
4.57 ceṭī-mukhaṃ vilokya

4.58 ciṭṭhadu dāva ādaṃsao
4.59 tuvaṃ kiṃ vi vattu-kāmā via
4.58b tiṣṭatu tāvad ādarśaḥ
4.59b tvaṃ kim api vaktu-kāme^va

ceṭī
4.60 bhaṭṭiṇi evaṃ mae sudaṃ
4.61 ayya-bāḷāī kañcuī bhaṇādi ahiseo ahiseo tti
4.60b bhaṭṭini evaṃ mayā śrutam
4.61b ārya-bālākiḥ kañcukī bhaṇati abhiṣeko 'bhiṣeka iti

sītā
4.62 ko vi bhaṭṭā rajje bhavissadi
4.62b ko 'pi bhartā rājye bhaviṣyati


4.63 praviśyā^parā

ceṭī
4.64 bhaṭṭiṇi pia-kkhāṇiaṃ pia-kkhāṇiaṃ
4.64b bhaṭṭini priyā-khyānakaṃ priyā-khyānakam

sītā
4.65 kiṃ kiṃ paḍicchia mantesi
4.65b kiṃ kiṃ pratīṣya mantrayase

ceṭī
4.66 bhaṭṭi-dārao kiḷa ahisiñcīadi
4.66b bhartṛ-dārakaḥ kilā^bhiṣicyate

sītā
4.67 avi tādo kusaḷī
4.67b api tātaḥ kuśalī

ceṭī
4.68 mahārāeṇa evva ahisiñcīadi
4.68b mahārājenai^^bhiṣicyate

sītā
4.69 jai evvaṃ dudīaṃ me piaṃ sudaṃ
4.70 visāḷadaraṃ ucchaṇgaṃ karehi
4.69b yady evaṃ dvitīyaṃ me priyaṃ śrutam
4.70b viśālataram utsaṅgaṃ kuru

ceṭī
4.71 bhaṭṭiṇi taha
4.71b bhaṭṭini tathā

4.72 tathā karoti

sītā
4.73 ābharaṇāny avamucya dadāti

ceṭī
4.74 bhaṭṭiṇi paṭaha-saddo via
4.74b bhaṭṭini paṭaha-śabda iva

sītā
4.75 so evva
4.75b sa eva

ceṭī
4.76 ekka-pade oghaṭṭia tuhṇīo paṭaha-saddo saṃvutto
4.76b eka-pade avaghaṭṭya tūṣṇīkaḥ paṭaha-śabdaḥ saṃvṛttaḥ

sītā
4.77 koṇukhu ugghādo ahiseassa
4.78 ahava bahu-vuttantāṇi rāa-uḷāṇi ṇāma
4.77b konukhalū^dghāto 'bhiṣekasya
4.78b athavā bahu-vṛttāntāni rāja-kulāni nāma

ceṭī
4.79 bhaṭṭiṇi evaṃ mae sudaṃ bhaṭṭi-dāraaṃ ahisiñcīa mahārāo vaṇaṃ gamissadi tti
4.79b bhaṭṭini evaṃ mayā śrutaṃ bhartṛ-dārakam abhiṣicya mahārājo vanaṃ gamiṣyatī^ti

sītā
4.80 jai evvaṃ ṇa so ahiseo muho^daaṃ ṇāma
4.80b yady evaṃ na so 'bhiṣekaḥ mukho^dakaṃ nāma


4.81 tataḥ praviśati rāmaḥ

rāmaḥ
4.82 hanta bhoḥ

5
ārabdhe paṭahe sthite guru-jane bhadrā^sane laṅghite
skandho^ccāraṇa-namyamāna-vadana-pracyoti-toye ghaṭe
rājñā^hūya visarjite mayi jano dhairyeṇa me vismitaḥ
khaḥ putraḥ kurute pitur yadi vacaḥ kas tatra bho vismayaḥ

5.1 viśramyatām idānīṃ putre^ti khayaṃ rājñā visarjitasyā^panīta-bhāro^cchvasitam iva me manaḥ
5.2 diṣṭyā sa evā^smi rāmaḥ mahārāja eva maḥārājaḥ
5.3 yāvad idānīṃ maithilīṃ paśyāmi

avadātikā
5.4 bhaṭṭiṇi bhaṭṭi-dārao khu āacchai
5.5 ṇā^vaṇīdaṃ vakkaḷaṃ
5.4b bhaṭṭini bhartu-dārakaḥ khalv āgacchati
5.5b ^panītaṃ valkalam

rāmaḥ
5.6 maithili kim āsyate

sītā
5.7 haṃ ayya-utto
5.8 jedu ayya-utto
5.7b ham ārya-putraḥ
5.8b jayatv ārya-putraḥ

rāmaḥ
5.9 maithili āsyatām


5.10 upaviśati

sītā
5.11 jaṃ ayya-utto āṇavedi
5.11b yad ārya-putra ājñāpayati

5.12 upaviśati

avadātikā
5.13 bhaṭṭiṇi so evva bhaṭṭi-dāraassa veso
5.14 aḷiaṃ via edaṃ bhave
5.13b bhaṭṭini sa eva bhartṛ-dārakasya veṣaḥ
5.14b alīkam ivai^tad bhavet

sītā
5.15 tādiso jaṇo aḷiaṃ ṇa mantedi
5.16 ahava bahu-vuttāṇi rāja-uḷāṇi ṇāma
5.15b tādṛśo jano 'līkaṃ na mantrayate
5.16b athavā bahu-vṛttāni rāja-kulāni nāma

rāmaḥ
5.17 maithili kim idaṃ kathyate

sītā
5.18 ṇakhu kiñci
5.19 iaṃ dāriā bhaṇādi ahiseo ahiseo tti
5.18b nakhalu kiñcit
5.19b iyaṃ dārikā bhaṇati abhiṣeko 'bhiṣeka iti

rāmaḥ
5.20 avagacchāmi te kautūhalam
5.21 asty abhiśekaḥ
5.22 śrūyatām
5.23 adyā^smi mahārājeno^pādhyāyā^mātya-prakṛti-jana-samakṣam eka-prakāra-saṃkṣiptaṃ kosala-rājyaṃ kṛtvā bālyā^bhyastam aṅkam āropya mātṛ-gotraṃ snigdham ābhāṣya putra rāma pratigṛhyatāṃ rājyam ity uktaḥ

sītā
5.24 tadāṇīṃ ayya-utteṇa kiṃ bhaṇidaṃ
5.24b tadānīm ārya-putreṇa kiṃ bhaṇitam

rāmaḥ
5.25 maithili tvaṃ tāvat kiṃ tarkayāsi

sītā
5.26 takkemi ayya-utteṇa abhaṇia kiñci digghaṃ ṇissasia mahārāassa pāda-mūḷesu paḍiaṃ ti
5.26b tarkayāmy ārya-putreṇā^bhaṇitvā kiñcid dīrghaṃ niḥśvasya mahārājasya pāda-mūlayoḥ patitam iti

rāmaḥ
5.27 suṣṭhu tarkitam
5.28 alpaṃ tulya-śīlāni dvandvāni sṛjyante
5.29 tatra hi pādayor asmi patitaḥ

6
samaṃ bāṣpeṇa patatā tasyo^pari mamā^py adhaḥ
pitur me kleditau pādau mamā^pi kleditaṃ śiraḥ

sītā
6.1 tado tado
6.1b tatas tataḥ

rāmaḥ
6.2 tato 'pratigṛhyamāṇeṣv anunayeṣu āsanna-jarā-doṣaiḥ svaiḥ prāṇair asmi śāpitaḥ

sītā
6.3 tado tado
6.3b tatas tataḥ

rāmaḥ
6.4 tatas tadānīṃ

7
śatrughna-lakṣmaṇa-gṛhīta-ghaṭe 'bhiṣeke
chatre svayaṃ nṛpatinā rudatā gṛhīte
sambhrāntayā kim api mantharayā ca karṇe
rājñaḥ śanair abhihitaṃ ca na ^smi rājā

sītā
7.1 piaṃ me
7.2 mahārāo evva mahārāo ayya-utto evva ayya-utto
7.1b priyaṃ me
7.2b mahārāja eva mahārājaḥ ārya-putra evā^rya-putraḥ

rāmaḥ
7.3 maithili kim arthaṃ vimuktā^laṅkārā^si

sītā
7.4 ṇa khu dāva āvajjhāmi
7.4b na khalu tāvad ābadhnāmi

rāmaḥ
7.5 na khalu
7.6 pratyagrā^vatāritair bhūṣaṇair bhavitavyam
7.7 tathāhi

8
karṇau tvarā^pahṛta-bhūṣaṇa-bhugna-pāśau
saṃsraṃsitā^bharaṇagau ratalau ca hastau
etāni ^bharaṇa-bhāra-natāni gātre
sthānāni nai^va samatām upayānti tāvat

sītā
8.1 pāredi ayya-utto aḷiaṃ pi saccaṃ via manteduṃ
8.1b pārayaty ārya-putro 'līkam api satyam iva mantrayitum

rāmaḥ
8.2 tena hi alaṅkriyatām
8.3 aham ādarśaṃ dhārayiṣye

8.4 tathā kṛtvā nirvarṇya

8.5 tiṣṭha

9
ādarśo valkalānī^va
kim ete sūrya-raśmayaḥ
hasitena parijñātaṃ
krīḍe^yaṃ niyama-spṛhā

9.1 avadātike kim etat

avadātikā
9.2 bhaṭṭā kiṇṇuhu sohadi ṇa sohadi tti kodūhaḷeṇa ābajjhā
9.2b bhartaḥ kinnukhalu śobhate na śobhate iti kautūhalenā^baddhāni

rāmaḥ
9.3 maithili kim idam ikṣvākūṇāṃ vṛddhā^laṅkāras tvayā dhāryate
9.4 asty asmākaṃ prītiḥ
9.5 ānaya

sītā
9.6 mākhu mākhu ayya-utto a-maṅgaḷaṃ bhaṇādu
9.6b mākhalu mākhalv ārya-putro '-maṅgalaṃ bhaṇatu

rāmaḥ
9.7 maithili kim arthaṃ vārayasi

sītā
9.8 ujjhidā^hiseassa ayya-uttassa a-maṅgaḷaṃ via me paḍihādi
9.8b ujjhitā^bhiṣekasyā^rya-putrasyā^'-maṅgalam iva me pratibhāti

rāmaḥ

10
svayaṃ manyum utpādya
parihāse viśeṣataḥ
śarīrā^rdhena me pūrvam
ābaddhā hi yadā tvayā

nepathye
10.1 mahārājaḥ

sītā
10.2 ayya-utta kiṃ edaṃ
10.2b ārya-putra kim etat

rāmaḥ
10.3 ākarṇya

11
nārīṇāṃ puruṣāṇāṃ ca
nir-maryādo yadā dhvaniḥ
su-vyaktaḥ prabhavāmī^ti
mūle daivena tāḍitam

11.1 tūrṇaṃ jñāyatāṃ śabdaḥ


11.2 pradiśya

kāñcukīyaḥ
11.3 paritrāyatāṃ paritrāyatāṃ kumāraḥ

rāmaḥ
11.4 ārya kaḥ paritrātavyaḥ

kāñcukīyaḥ
11.5 mahārājaḥ

rāmaḥ
11.6 mahārāja iti
11.7 ārya nanu vaktavyam eka-śarīra-saṃkṣiptā pṛthivī rakṣitavye^ti
11.8 atha kuta utpanno 'yaṃ doṣaḥ

kāñcukīyaḥ
11.9 sva-janāt

rāmaḥ
11.10 sva-janād iti
11.11 hanta ^sti pratīkāraḥ

12
śarīre 'riḥ praharati
hṛdaye sva-janas tathā
kasya sva-jana-śabdo me
lajjām utpādayiṣyati

kāñcukīyaḥ
12.1 tatra bhavatyāḥ kaikeyyāḥ

rāmaḥ
12.2 kim ambāyāḥ
12.3 tena hi udarkeṇa guṇenā^tra bhavitavyam

kāñcukīyaḥ
12.4 katham iva

rāmaḥ
12.5 śrūyatāṃ

13
yasyāḥ śakra-samo bhartā
mayā putravatī ca
phale kasmin spṛhā tasyā
yenā^'-kāryaṃ kariṣyati

kāñcukīyaḥ
13.1 kumāra alam upahatāsu strī-buddhiṣu svam ārjavam upanikṣeptum
13.2 tasyā eva khalu vacanād bhavad-abhiṣeko nivṛttaḥ

rāmaḥ
13.3 ārya guṇāḥ khalv atra

kāñcukīyaḥ
13.4 katham iva

rāmaḥ
13.5 śruyatāṃ

14
vana-gamana-nivṛttiḥ pārthivasyai^va tāvan
mama pitṛ-paravattā bāla-bhāvaḥ sa eva
nava-nṛpati-vimarśo ^sti śaṅkā prajānām
atha ca na paribhogair vañcitā bhrātaro me

kāñcukīyaḥ
14.1 atha ca tayā^n-āhūto^pasṛtayā bharato 'bhiṣicyatāṃ rājya ity uktam
14.2 atrā^py a-lobhaḥ

rāmaḥ
14.3 ārya bhavān khalv asmat-pakṣa-pātād eva ^rtham apekṣate
14.4 kutaḥ

15
śulke vipaṇitaṃ rājyaṃ
putrā^rthe yadi yācyate
tasyā lobho 'tra ^smākaṃ
bhrātṛ-rājyā^pahāriṇām

kāñcukīyaḥ
15.1 atha

rāmaḥ
15.2 ataḥ paraṃ na mātuḥ parivādaṃ śrotum icchāmi
15.3 mahārājasya vṛttāntas tāvad abhidhīyatām

kāñcukīyaḥ
15.4 tatas tadānīṃ

16
śokād a-vacanād rājñā
hastenai^va visarjitaḥ
kim apy abhimataṃ manye
mohaṃ ca nṛpatir gataḥ

rāmaḥ
16.1 kathaṃ moham upagataḥ

nepathye
16.2 kathaṃ kathaṃ moham upagata iti
16.3 yadi na sahase rājño mohaṃ dhanuḥ spṛśa dayā

rāmaḥ
16.4 ākarṇya purato vilokya

17
a-kṣobhyaḥ kṣobhitaḥ kena
lakṣmaṇo dhairya-sāgaraḥ
yena ruṣṭena paśyāmi
śatākīrṇam ivā^grataḥ


17.1 tataḥ praviśati dhanur-bāṇa-pāṇir lakṣmaṇaḥ

lakṣmaṇaḥ
17.2 sa-krodham

17.3 kathaṃ kathaṃ moham upagata iti

18
yadi na sahase rājño mohaṃ dhanuḥ spṛśa dayā
sva-jana-nibhṛtaḥ sarvo 'py evaṃ mṛduḥ paribhūyate
atha na rucitaṃ muñca tvaṃ mām ahaṃ kṛta-niścayo
yuvati-rahitaṃ lokaṃ kartuṃ yataś chalitā vayam

sītā
18.1 ayya-utta rodidavve kāḷe somittiṇā dhaṇū gahīdaṃ
18.2 a-puvvo khu se āāso
18.1b ārya-putra roditavye kāle saumitriṇā dhanur gṛhītam
18.2b a-pūrvaḥ khalv asyā^yāsaḥ

rāmaḥ
18.3 sumitrāmātaḥ kim idam

lakśmaṇaḥ
18.4 kathaṃ kathaṃ kim idaṃ nāma

19
krama-prāpte hṛte rājye
bhuvi śocyā^sane nṛpe
idānīm api sandehaḥ
kiṃ kṣamā nir-manasvitā

rāmaḥ
19.1 sumitrā-mātaḥ asmad-rājya-bhraṃśo bhavata udyogaṃ janayati
19.2 āḥ a-paṇḍitaḥ khalu bhavān

20
bharato bhaved rājā
vayaṃ nanu tat samam
yadi te 'sti dhanuḥ-ślāghā
sa rājā paripālyatām

lakṣmaṇaḥ
20.1 na śaknomi roṣaṃ dhārayitum
20.2 bhavatu bhavatu
20.3 gacchāmas tāvat

20.4 prasthitaḥ

rāmaḥ

21
trailokyaṃ dagdhu-kāme^va
lalāṭa-puṭa-saṃsthitā
bhru-kuṭir lakṣmaṇasyai^ṣā
niyatī^va vyavāsthitā

21.1 sumitrā-mātaḥ itas tāvat

lakṣmaṇaḥ
21.2 ārya ayam asmi

rāmaḥ
21.3 bhavataḥ sthairyam utpādayatā mayai^vam abhihitam
21.4 ucyatām idānīm

22
tāte dhanur na mayi satyam avekṣamāṇe
muñcāni mātari śaraṃ sva-dhanaṃ harantyām
doṣeṣu vāhyam anujaṃ bharataṃ hanāni
kiṃ roṣaṇāya ruciraṃ triṣu pātakeṣu

lakṣmaṇaḥ
22.1 sabāṣpam

22.2 dhig asmān
22.3 a-vijñāyo^pālabhase

23
yat-kṛte mahati kleśe
rājye me na mano-rathaḥ
varṣāṇi kila vastavyaṃ
catur-daśa vane tvayā

rāmaḥ
23.1 atra moham upagatas tatra-bhavān
23.2 hante niveditam a-prabhutvam
23.3 maithili

24
maṅgalā^rthe 'nayā dattān
valkalāṃs tāvad ānaya
karomy anyair nṛpair dharmaṃ
nai^^ptaṃ no^papāditam

sītā
24.1 gahṇadu ayya-utto
24.1b gṛhṇātv ārya-putraḥ

rāmaḥ
24.2 maithili kiṃ vyavasitam

sītā
24.3 ṇaṃ saha-dhamma-āriṇī kkhu ahaṃ
24.3b nanu saha-dharma-cāriṇī khalv aham

rāmaḥ
24.4 mayai^kākinā kila gantavyam

sītāḥ
24.5 adoṇukhu aṇugacchāmi
24.5b atonukhalv anugacchāmi

rāmaḥ
24.6 vane khalu vastavyam

sītā
24.7 taṃ khu me pāsādo
24.7b tat khalu me prāsādaḥ

rāmaḥ
24.8 śvaśrūśvaśuraśuśrūṣāpi ca te nirvartayitavyā

sītā
24.9 ṇaṃ uddisia devadāṇaṃ paṇāmo karīadi
24.9b enām uddiśya devatānāṃ praṇāmaḥ kriyate

rāmaḥ
24.10 lakṣmaṇa vāryatām iyam

lakṣmaṇaḥ
24.11 ārya no^tsahe ślāghanīye kāle vārayitum atra-bhavatīm
24.12 kutaḥ

25
anucarati śaśāṅkaṃ rāhu-doṣe 'pi tārā
patati ca vana-vṛkṣe yāti bhūmiṃ latā ca
tyajati na ca kareṇuḥ paṅka-lagnaṃ gajendraṃ
vrajatu caratu dharmaṃ bhartṛ-nāthā hi nāryaḥ


25.1 praviśya

ceṭī
25.2 jedu bhaṭṭiṇī
25.3 ṇevaccha-pāḷiṇī ayya-revā paṇamia viṇṇavedi odādiāe saṅgīda-sāḷādo ācchindia vakkaḷā āṇīdā
25.4 imā avarā aṇ-aṇuhūdā vakkaḷā
25.5 ṇivvattīadu dāva kiḷa paoaṇaṃ tti
25.2b jayatu bhaṭṭinī
25.3b nepathya-pāliny ārya-revā praṇamya vijñāpayati avadātikayā saṅgīta-śālāyā ācchidya valkalā ānītāḥ
25.4b ime 'parā an-anubhūtā valkalāḥ
25.5b nirvartyatāṃ tāvat kila prayojanam iti

rāmaḥ
25.6 bhadre ānaya santuṣṭai^ṣā
25.7 vayam arthinaḥ

ceṭī
25.8 gahṇadu bhaṭṭā
25.8b gṛhṇātu bhartā

25.9 tathā kṛtvā niṣkrāntā


25.10 rāmo gṛhītvā paridhatte

lakṣmaṇaḥ
25.11 prasīdatv āryaḥ

26
niryogād bhūṣaṇān mālyāt
sarvebhyo 'rdhaṃ pradāya me
cīram ekākinā baddhaṃ
cīre khalv asi matsarī

rāmaḥ
26.1 maithili vāryatām ayam

sītā
26.2 somitte ṇivattīadu kiḷa
26.2b saumitre nivartatāṃ kila

lakṣmaṇaḥ
26.3 ārye

27
guror me pāda-śuśrūṣāṃ
tvam ekā kartum icchasi
tavai^va dakṣiṇaḥ pādo
mama savyo bhaviṣyati

sītā
27.1 dīadda khu ayya-utto
27.2 santappadi somittī
27.1b dīyatāṃ khalv ārya-putra
27.2b saṃtapyate saumitriḥ

rāmaḥ
27.3 saumitre śrūyatām
27.4 valkalāni nāma

28
tapaḥ-saṅgrāma-kavacaṃ
niyama-dviradā^ṅkuśaḥ
khalīnam indriyā^śvānāṃ
gṛhyatāṃ dharma-sārathiḥ

lakṣmaṇaḥ
28.1 anugṛhīto 'smi

28.2 gṛhītvā paridhatte

rāmaḥ
28.3 śruta-vṛttāntaiḥ pauraiḥ sanniruddho rāja-mārgaḥ
28.4 utsāryatām utsāryatāṃ tāvat

lakṣmaṇaḥ
28.5 ārya aham agrato yāsyāmi
28.6 utsāryatām utsāryatām

rāmaḥ
28.7 maithili apanīyatām avaguṇṭhanam

sītā
28.8 jaṃ ayya-utto āṇavedi
28.8b yad ārya-putra ājñāpayati

28.9 apanayati

rāmaḥ
28.10 bho bhoḥ paurāḥ śṛṇvantu śṛṇvantu bhavantaḥ

29
svairaṃ hi paśyantu kalatram etad
bāṣpā^kulā^kṣair vadanair bhavantaḥ
nirdoṣa-dṛśyā hi bhavanti nāryo
yajñe vivāhe vyasane vane ca

kāñcukīyaḥ
29.1 kumāra na khalu na khalu gantavyam
29.2 eṣa hi mahārājaḥ

30
śrutvā te vana-gamanaṃ vadhū-sahāyaṃ
saubhrātra-vyavasita-lakṣmaṇā^nuyātram
utthāya kṣiti-tala-reṇu-rūṣitā^ṅgaḥ
kāntāra-dvirada ivo^payāti jīrṇaḥ

lakṣmaṇaḥ
30.1 ārya

31
cīra-mātro^ttarīyāṇāṃ
kiṃ dṛśyaṃ vana-vāsinām

rāmaḥ

31
gateṣv asmāsu rājā naḥ
śiraḥ-sthānāni paśyatu


31.1 iti niṣkrāntāḥ sarve

prathamo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn