[Home]

mudrārākṣasam

caturtho 'ṅkaḥ


0.1 tataḥ praviśaty adhva-ga-veṣaḥ puruṣaḥ

puru
0.2 hīmāṇahe hīmāṇahe
0.2b āścaryam āścaryam

1
rāa-ṇioo mahio ko ṇāma gaā^'-gaam iha karei
a-ṭhṭhāṇa-gamaṇa-guvvī pahuṇo aṇṇā jai ṇa hoi
1b
rāja-niyogo mahīyān ko nāma gatā^'-gatam iha karoti
a-sthāna-gamana-gurvī prabhor ājñā yadi na bhavati

1.1 jāva amacca-rakkhasassa edaṃ gehaṃ gacchāmi
1.1b yāvad amātya-rākṣasasyai^tad gehaṃ gacchāmi

1.2 śrāntavat parikramya

1.3 ko ettha duvāriāṇaṃ
1.4 ṇivedeha bhaṭṭiṇo amacca-rakkhasassa eso karabhao tuvaranto pāṭalipuraādo āgado ti
1.3b ko 'tra dauvārikāṇām
1.4b nivedaya bhartre 'mātya-rākṣasāya eṣa karabhakas tvarayan pāṭaliputrād āgata iti


1.5 praviśya

dauvārikaḥ
1.6 bhadda uccaṃ mantehi
1.7 eso amacco kajja-cintā-jaṇideṇa jāareṇa samuppaṇṇa-sīsa-veaṇo ajja vi saaṇaṃ ṇa muñcadi
1.8 ciṭhṭha muhuttaaṃ
1.9 laddhā^vasaro tuha āamaṇaṃ ṇivedemi
1.6b bhadra uccaiḥ mantrayasva
1.7b eṣo 'mātyaḥ kārya-cintā-janitena jāgareṇa samutpanna-śīrṣa-vedano 'dyā^pi śayanaṃ na muñcati
1.8b tasmāt tiṣṭha muhūrtam
1.9b labdhā^vasaras tava āgamanaṃ nivedayāmi

karabhakaḥ
1.10 bhaddamuha taha karehi
1.10b bhadramukha tathā kuru


1.11 tataḥ praviśati śayana-gṛha-gata āsana-sthaḥ śakaṭadāsena saha sa-cinto rākṣasaḥ

rākṣa
1.12 ātma-gatam

2
mama vimṛśataḥ kāryā^rambhe vidher a-vidheyatām
api ca kuṭilāṃ kauṭilyasya pracintayato matim
atha ca vihite mat-kṛtyānāṃ nikāmam upagrahe
katham idam ihe^ty unnidrasya prayāty a-niśaṃ niśā

2.1 api ca
3
kāryo^pakśepam ādau tanum api racayaṃs tasya vistāram icchan
bījānāṃ garbhitānāṃ phalam ati-gahanaṃ gūḍham udbhedayaṃś ca
kurvan buddhyā vimarśaṃ prasṛtam api punaḥ saṃharan kārya-jātaṃ
kartā nāṭakānām imam anubhavati kleśam asmad-vidho

3.1 tad api nāma dur-ātmā cāṇakya-baṭuḥ


3.2 upasṛtya

dauvārikaḥ
3.3 jedu
3.3b jayatu

rākṣa
3.4 atisandhātuṃ śakyaḥ syāt

dauvā
3.5 amacco
3.5b amātyaḥ

rākṣa
3.6 vāmā^kṣi-spandanaṃ sūcayitvā ātma-gatam

3.7 dur-ātmā cāṇakya-baṭur jayatv atisandhātuṃ śakyaḥ syād amātya iti vāg-īśvarī vāmā^kṣi-spandanena prastāva-gatā pratipādayati
3.8 tathā 'pi na 'dyamas tyājyaḥ

3.9 prakāśam

3.10 bhadra kim asi vaktu-kāmaḥ

dauvā
3.11 amacce karabhao duāre ciṭhṭhadi
3.11b amātya karabhako dvāri tiṣṭhati

rākṣa
3.12 śīgraṃ praveśaya

dauvā
3.13 taha
3.13b tathā

3.14 iti niṣkramya puruṣam upasṛtya

3.15 bhadda upasappa umaccam
3.15b bhadra upasarpa amātyam

3.16 iti niṣkrāntaḥ

kara
3.17 upasṛtya

3.18 jedu amacco
3.18b jayatv amātyaḥ

rākṣa
3.19 bhadra upaviśa

kara
3.20 jaṃ amacco āṇavedi
3.20b yad amātya ājñāpayati

3.21 iti bhūmāv upaviṣṭaḥ

rākṣa
3.22 ātma-gatam

3.23 kasmin prayojane mayā^yaṃ prahita iti prayojanānāṃ bāhulyān na khalv avadhārayāmi

3.24 iti cintāṃ nāṭayati


3.25 tataḥ praviśati vetra-pāṇir dvitīyaḥ puruṣaḥ

puru
3.26 osaleha ajjā osaleha
3.27 aveha māṇahe aveha
3.28 kiṃ ṇa pekkhaha
3.26b apasaratā^ryā apasarata
3.27b apeta mānavā apeta
3.28b kiṃ na paśyatha

4
dūle paccāsattī daṃsaṇam avi dul-lahaṃ ad-haṇṇehiṃ
kallāṇa-kula-halāṇaṃ deāṇaṃ via maṇussa-deāṇaṃ
4b
dūre pratyāsattir darśanam api dur-labham a-dhanyaiḥ
kalyāṇa-kula-dharāṇāṃ devānām iva manuṣya-devānām

ākāśe
4.1 ajjā kiṃ bhaṇāha kiṃ ṇimittaṃ osālaṇā karīadi tti
4.2 ajjā eso kkhu kumālo malayakedū samuppaṇṇa-sīsa-veaṇaṃ amacca-rakkhasaṃ pekkhiduṃ ido eva āacchadi
4.3 osālaṇā karīadi
4.1b āryāḥ kiṃ bhaṇatha kiṃ nimittam apasāraṇā kriyate iti
4.2b āryāḥ eṣa khalu kumāro malayaketuḥ samutpanna-śīrṣa-vedanam amātya-rākṣasaṃ prekṣitum iti evā^gacchati
4.3b tasmād apasāraṇā kriyate

4.4 iti niṣkrāntaḥ puruṣaḥ


4.5 tataḥ praviśati bhāgurāyaṇena kañcukinā ^nugamyamāno malayaketuḥ

mala
4.6 niḥśvasyā^tma-gatam

4.7 adya daśamo māsas tātasyo^paratasya na ^smābhir vṛthā-puruṣā^bhimānam udvahadbhis tam uddiśya toyāñjalir apy āvarjitaḥ
4.8 pratijñātam etat purastāt

5
vakṣas-tāḍana-bhinna-ratna-valayaṃ bhraṣṭo^ttarīyā^ṃśukaṃ
he^ty uccaritā^rta-nāda-karuṇaṃ bhū-reṇu-rūkṣā^lakam
tādṛṅ mātṛ-janasya śoka-janitaṃ saṃpraty avasthā^ntaraṃ
śatru-strīṣu mayā vidhāya gurave deyo nivāpā^ñjaliḥ

5.1 kim atra bahunā
6
udyacchatā dhuram a-kāpuruṣā^nurūpāṃ
gantavyam āji-nidhanena pituḥ pathā
ācchidya sva-jananī-jana-locanebhyo
neyo mayā ripu-vadhū-nayanāni bāṣpaḥ

6.1 prakāṣam

6.2 ārya jājale eka evā^ham amātya-rākṣasasyā^'-tarkita-gamanena prītim utpādayitum icchāmi
6.3 tad ucyantām asmad-vacanād anuyāyino rājānaḥ kṛtam anugamana-kleśene^ti

kañcu
6.4 yad ājñāpayati kumāraḥ

6.5 iti parikramyā^kāśe

6.6 bho bho rājānaḥ kumāraḥ samājñāpayati na khalv ahaṃ kenacid anugantavya iti

6.7 vilokya sa-harṣam

6.8 kumārasyā^jñā^n-antaram eva sarve rājānaḥ pratinivṛttāḥ
6.9 paśyatu kumāraḥ

7
so^tsedhaiḥ skandha-deśaiḥ kharatara-kavikā^karṣaṇā^ty-artha-bhugnair
aśvāḥ kaiścin niruddhāḥ kham iva khura-puṭaiḥ khaṇḍayantaḥ purastāt
kecin mātaṅga-mukhyair vihata-javatayā mūka-ghaṇṭair nivṛttā
maryādāṃ bhūmi-pālā jala-dhaya iva te deva no^llaṅghayanti

mala
7.1 ārya tvam api sa-parijano nivartasva
7.2 bhāgurāyaṇa eko mām anugacchatu

kañcu
7.3 yad ājñāpayati kumāraḥ

7.4 iti sa-parijano niṣkrāntaḥ

mala
7.5 sakhe bhāgarāyaṇa vijñapto 'ham ihā^gacchadbhir bhadrabhaṭa-prabhṛtibhir yathā na vayam amātya-rākṣasa-dvāreṇa kumāram āśrayaṇīyam āśrayāmahe kiṃtu kumārasya senāpatiṃ śikharasenaṃ dvārī-kṛtya duṣṭā^mātya-parigṛhītāc candraguptād apa-raktāḥ kumāram ābhirāmika-guṇa-yogād āśrayaṇīyam āśrayāmaha iti
7.6 tan na mayā su-ciram api vicārayatā teṣāṃ vākyā^rtho 'vadhāritaḥ

bhāgu
7.7 kumāra na dur-bodhoyam arthaḥ
7.8 vijigīṣum ātma-guṇa-saṃpannaṃ priya-hita-dvāreṇā^śrayaṇīyam āśrayed iti nanu nyāyya evā^yam arthaḥ

mala
7.9 sakhe bhāgurāyaṇa nanv amātya-rākṣaso 'smākaṃ priyatamo hitatamaś ca

bhāgu
7.10 evam etat
7.11 kiṃ tv amātya-rākṣasaś cāṇakye baddha-vairo na candragupte
7.12 tad yadi kadācic cāṇakyam atijita-kāśinam a-sahamānaḥ sa sācivyād avaropayet tato nanda-kula-bhaktyā nandā^nvaya evā^yam iti suhṛj-janā^pekṣayā ^mātya-rākṣasaś cadraguptena saha saṃdandhīta
7.13 candragupto 'pi pitṛ-paryāyā^gata evā^yam iti sandhim anumanyeta
7.14 evaṃ saty asmāsu kumāro na viśvased ity ayam eṣāṃ vākyā^rthaḥ

mala
7.15 yujyate
7.16 amātyasya gṛham ādeśaya

bhāgu
7.17 ita itaḥ kumāraḥ


7.18 ubhau parikrāmataḥ

bhāgu
7.19 idam amātya-gṛham
7.20 praviśatu kumāraḥ

mala
7.21 eṣa praviśāmi

rākṣa
7.22 ātma-gatam

7.23 aye smṛtam

7.24 prakāśam

7.25 bhadra api dṛṣṭas tvayā kusumapure stanakalaśaḥ

puru
7.26 amacca aha iṃ
7.26b amātya atha kim

mala
7.27 ākarṇya

7.28 bhāgurāyaṇa kusumapura-vṛttāntaḥ prastūyate
7.29 na tatra tāvad upasarpāmaḥ
7.30 śṛṇumas tāvat
7.31 kutaḥ

8
sattva-bhaṅga-bhayād rājñāṃ
kathayanty anyathā puraḥ
anyathā vivṛtā^rtheṣu
svairā^lāpeṣu mantriṇaḥ

bhāgu
8.1 yad ājñāpayati kumāraḥ

rākṣa
8.2 bhadra api tat kāryaṃ siddham

puru
8.3 amacca-ppasāeṇa siddham
8.3b amātya-prasādena siddham

mala
8.4 sakhe bhāgurāyaṇa kiṃ tat kāryam

bhāgu
8.5 kumāra gahanaḥ saciva-vṛttāntaḥ
8.6 nai^tāvatā paricchettuṃ śakyate
8.7 avahitas tāvac chrotum arhati kumāraḥ

rākṣa
8.8 bhadra vistareṇa śrotum icchāmi

puru
8.9 suṇādu amacco
8.10 atthi dāva ahaṃ amacceṇā^ṇṇatto jaha karabhaa kusumapuraṃ gaccha maha vaaṇeṇa bhaṇa veāliaṃ tthaṇakalasaṃ jaha cāṇakka-hadaeṇa tesu tesu aṇṇā-bhaṅgesu aṇuciṭhṭhīamāṇesu candautto utteaṇa-samatthehiṃ siloehiṃ uvasiloaidavvo tti
8.9b śrṇotv amātyaḥ
8.10b asti tāvad aham amātyenā^jñapto yathā karabhaka kusumapuraṃ gaccha mama vacanena bhaṇa vaitālikaṃ stanakalaśaṃ yathā cāṇakya-hatakena teṣu teṣv ājñā-bhaṇgeṣv anuṣṭhīyamāneṣu candragupta uttejana-samarthaiḥ ślokair upaślokayitavya iti

rākṣa
8.11 bhadra tatas tataḥ

kara
8.12 tado mae pāḍaliuttaṃ gadua suṇāvido amacca-sandesaṃ veālio sthaṇakalaso
8.13 ettha 'ntare ṇanda-ula-viṇāsa-dūṇassa mora-jaṇssa paritosaṃ samuppādaanteṇa raṇṇā āghosido kaumudī-maho^ssavo
8.14 so a cira-kāla-parivaṭṭamāṇo jaṇida-paricao abhimada-vadhū-jaṇa-samāgamo via sa-siṇehaṃ bahu māṇido ṇaara-jaṇeṇa
8.12b tato mayā pāṭaliputraṃ gatvā śrāvitaḥ amātya-sandeśaṃ vaitālikaḥ stanakalaśaḥ
8.13b atra 'ntare nanda-kula-vināśa-dūnasya paura-janasya paritoṣaṃ samutpādayatā rājñā 'ghoṣitaḥ kaumudī-maho^tsavaḥ
8.14b sa ca cira-kāla-parivartamāno janita-paricayo 'bhimata-vadhū-jana-samāgama iva sa-snehaṃ bahu mānito nagara-janena

rāksa
8.15 sa-bāṣpam

8.16 deva nanda

9
kaumudī kumudā^nande jagad-ānanda-hetunā
kīdṛśī sati candre 'pi nṛ-pa-candra tvayā vinā

kara
9.1 tado so loa-loaṇā^ṇanda-bhūdo aṇ-ichhantassa eva tassa ṇivārido cāṇakka-hadaeṇa
9.2 etth-antare tthaṇa-kalaseṇa candautta-samuttejiā siloa-paripāṭī pavaṭṭidā
9.1b tataḥ sa loka-locanā^nanda-bhūto 'n-icchata eva tasya nivāritaś cāṇakya-hatakena
9.2b atrā^ntare stana-kalśena candragupta-samuttejikā śloka-paripāṭī pravartitā

rākṣa
9.3 kīdṛśī

puru
9.4 sattvodrekasyetyādi pūrvoktaṃ paṭhati

rākṣa
9.5 sa-harṣam

9.6 sādhu stanakalaśa sādhu
9.7 kāle bheda-bījam uptam avaśyaṃ phalam upadarśayati
9.8 kutaḥ

10
sadyaḥ krīḍā-rasa-cchedaṃ
prākṛto 'pi na marṣayet
kiṃ nu lokā^dhikaṃ tejo
bibhrāṇaḥ pṛthivī-patiḥ

mala
10.1 sadyaḥ krīḍe^ty-ādi punaḥ paṭhati

10.2 evam etat

rākṣa
10.3 tatas tataḥ

kara
10.4 tado candautteṇa aṇṇā-bhaṇga-kalusideṇa pasaṅga-sūcidaṃ amacca-guṇaṃ pasaṃsia apabbhaṃsido ahiārādo cāṇakka-hasao
10.4b tataś candraguptenā^jñā-bhaṇga-kaluṣitena prasaṅga-sūcitam amātya-guṇaṃ praśasyā^pabhraṃśito 'dhikārāc cāṇakya-hatakaḥ

mala
10.5 sakhe bhāgurāyaṇa guṇa-praśaṃsayā darśitaś candraguptena rākṣase bhakti-pakṣa-pātaḥ

bhagu
10.6 na tathā guṇa-praśaṃsayā yathā cāṇakya-baṭor nirākaraṇena

rākṣa
10.7 kim ayam evai^kaḥ kaumudī-maho^tsava-pratiṣedhaś candraguptasya cāṇakyaṃ prati kopa-kāraṇam utā^nyad apy asti

mala
10.8 sakhe candraguptasyā^para-kopa-kāraṇā^nveṣaṇena kiṃ phalam eṣa paśyati

bhāgu
10.9 kumāra matimāṃś cāṇakyo na niṣ-prayojanam eva candraguptaṃ kopayiṣyati na ca kṛta-vedī candragupta etāvatā gauravam ullaṇghayiṣyati
10.10 sarvathā cāṇakya-candraguptayoḥ puṣkalāt kāraṇād yo viśleṣa utpadyeta sa ātyantiko bhaviṣyatī^ti

kara
10.11 atthi aṇṇaṃ vi candauttassa kova-kāraṇaṃ
10.12 uvekkhido aṇeṇa avakkamanto malaakedū amacca-rakkhaso a tti
10.11b sty anyad api candraguptasya kopa-kāraṇam
10.12b upekṣito 'nenā^pakrāman malayaketuḥ amātya-rākṣasaś ce^ti

rākṣa
10.13 sa-harṣam

10.14 sakhe śakaṭadāsa hasta-tala-gato me saṃprati candragupto bhaviṣyati
10.15 idānīṃ candanadāsasya bandhanān mokṣas tava ca putra-dāraiḥ saha samāgamaḥ

mala
10.16 sakhe bhāgurāyaṇa hasta-tala-gata iti vyāharataḥ ko 'syā^bhiprāyaḥ

bhāgu
10.17 kim anyat
10.18 cāṇakyād apakṛṣṭasya candraguptasyo^ddharaṇān na kiṃcit kāryam a-vaśyaṃ paśyati

rākṣa
10.19 bhadra hṛtā^dhikāraḥ kva sāṃpratam asau baṭuḥ

kara
10.20 tahiṃ evva pāḍaliutte ahivasadi
10.20b tad eva pāṭaliputram adhivasati

rākṣa
10.21 ^vegam

10.22 bhadra tatrai^va prativasati
10.23 tapo-vanaṃ na gataḥ pratijñāṃ punar na samārūḍhavān

kara
10.24 amacca tapo-vaṇaṃ gacchadi tti suṇīadi
10.24b amātya tapo-vanaṃ gacchatī^ti śrūyate

rākṣa
10.25 śakaṭadāsa ne^dam upapadyate
10.26 paśya

11
devasya yena pṛthivī-tala-vāsavasya
svā^grā^sanā^panayanān nikṛtir na soḍhā
so 'yaṃ svayaṃ-kṛta-narā^dhipater manasvī
mauryāt kathaṃ nu paribhūtim imāṃ saheta

mala
11.1 sakhe cāṇakyasya vana-gamane punaḥ pratijñā^rohaṇe ^sya svā^rtha-siddhiḥ

bhāgu
11.2 ^tyanta-dur-bodho 'yam arthaḥ
11.3 yāvad yāvac cāṇakya-hatakaś candraguptād dūrī-bhavati tāvat tāvad asya svā^rtha-siddhiḥ

śaka
11.4 amātya alam anyathā vikalpya
11.5 upapadyata etat
11.6 paśyatv amātyaḥ

12
rājñāṃ cūḍā-maṇī^ndu-dyuti-khacita-śikhe mūrdhni vinyasta-pādaḥ
svair evo^tpādyamānaṃ kim iti viṣa-hate maurya ājñā-vighātam
kauṭilyaḥ kopano 'pi svayam abhicaraṇe jñāta-duḥkhaḥ pratijñām
daivāt tīrṇa-pratijñaḥ punar api na karoty āyati-glāni-bhītaḥ

rākṣa
12.1 sakhe śakaṭadāsa evam etat
12.2 gaccha viśrāmaya karabhakam

śaka
12.3 yathā^jñāpayaty amātyaḥ


12.4 iti karabhakeṇa saha niṣkrāntaḥ

rākṣa
12.5 aham api kumāraṃ draṣṭum icchāmi

mala
12.6 upasṛtya

12.7 aham evā^ryaṃ draṣṭum āgataḥ

rākṣa
12.8 nāṭyenā^valokya

12.9 aye kumāraḥ

12.10 āsanād utthāya

12.11 idam āsanam
12.12 upaveṣṭum arhati kumāraḥ

mala
12.13 ayam upaviśāmi
12.14 upaviśatv āryaḥ

12.15 yathā^rham upaviṣṭāḥ

12.16 ārya api sahyā śiro-vedanā

rākṣa
12.17 kumāra kumārasyā^dhirāja-śabdenā^'-tiraskṛte kumāra-śabde kuto me śiro-vedanāyāḥ sahyatā

mala
12.18 ūrī-kṛtam etad āryeṇa na duṣ-prāpaṃ bhaviṣyati
12.19 tat kiyantaṃ kālam asmābhir evaṃ saṃbhṛta-balair api śatru-vyasanam udīkṣamānair udāsitavyam

rākṣa
12.20 kumāra kuto 'dyā^pi kāla-haraṇasyā^vakāśaḥ
12.21 pratiṣṭhasva vijayāya

mala
12.22 ārya śatru-vyasanam upalabdham

rākṣa
12.23 upalabdham

mala
12.24 kīdṛśaṃ tat

rākṣa
12.25 saciva-vyasanaṃ kim anyat
12.26 upakṛṣṭaś cāṇakyāc candraguptaḥ

mala
12.27 ārya saciva-vyasanam a-vyasanam eva

rākṣa
12.28 anyeṣāṃ bhū-patīnāṃ kadācid amātya-vyasanam a-vyasanaṃ syāt
12.29 na punaś candraguptasya

mala
12.30 ārya nai^tad evam
12.31 candragupta-prakṛtīnāṃ cāṇakya-doṣā evā^parāga-hetavas tasmiṃś ca nirākṛte prathamam api candragupte 'nuraktāḥ saṃprati sutarām eva tatrā^nurāgaṃ darśayiṣyanti

rākṣa
12.32 mai^vam
12.33 tāḥ khalu dvi-prakārāḥ prakṛtayaś candragupta-saho^tthāyinyo nandā^nuraktāś ca
12.34 tatra candragupta-saho^tthāyinīnāṃ cāṇakya-doṣā eva virāga-hetavo na nanda-kulā^nuraktānām
12.35 tās tu khalu nanda-kulam anena pitṛ-bhūtaṃ ghātitam ity aparāgā^'-marṣābhyāṃ viprakṛtāḥ satyaḥ svā^śrayam a-labhamānāś candraguptam evā^nurvatante
12.36 tvādṛśaṃ punaḥ pratipakṣo^ddharaṇe saṃbhāvita-śaktim abhiyoktāram āsādya kṣipram enaṃ parityajya tvām evā^śrayiṣyante
12.37 atra nidarśanaṃ vayam eva

mala
12.38 ārya kim etad ekam eva saciva-vyasanam abhiyoga-kāraṇaṃ candraguptasyā^hosvid anyad apy asti

rākṣa
12.39 kim anyair bahubhir api etad dhi pradhānatamam

mala
12.40 ārya katham iva pradhānatamam
12.41 kim idānīṃ candraguptaḥ sva-kārya-dhurām anyatra mantriṇy ātmani samāsajya svayaṃ pratividhātum a-samarthaḥ

rākṣa
12.42 bāḍham a-samarthaḥ
12.43 kutaḥ svā^yatta-siddhiṣū^bhayā^yatta-siddhiṣu bhūmi-pāleṣu tat saṃbhavati
12.44 candraguptas tu dur-ātmā nityaṃ sacivā^yatta-siddhāv eva sthitaś cakṣur-vikala ivā^'-pratyakṣa-loka-vyavahāraḥ katham iva svayaṃ pratividhātuṃ samarthaḥ syāt

13
atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭhate śrīḥ
strī-sva-bhāvād a-sahā bharasya tayor dvayor ekataraṃ jahāti
14
nṛpo 'pakṛṣṭaḥ sacivāt tad-arpaṇaḥ stanandhayo 'tyanta-śiśuḥ stanād iva
a-drṣṭa-loka-vyavahāra-manda-dhīr muhūrtam apy utsahate na vartitum

mala
14.1 ātma-gatam

14.2 diṣṭyā na sacivā^yatta-tantro 'smi

14.3 prakāśam

14.4 yady apy evaṃ tathā 'pi bahuṣv abhiyoga-kāraṇeṣu satsu vyasanam abhiyuñjānasya śatrum abhiyoktur nai^kāntikī kārya-siddhim avagantum arhati

rākṣa
14.5 aikāntikīm eva kārya-siddhim avagantum arhati kumāraḥ
14.6 kutaḥ

15
tvayy utkṛṣṭa-bale 'bhiyoktari nṛpe nandā^nurakte pure
cāṇakye calitā^dhikāra-vimukhe maurye nave rājani
svā^dhīne mayi

15.1 ity arddho^kte lajjāṃ nāṭayan
15
mārga-mātra-kathana-vyāpāra-yogo^dyame
tvad-vāñchā^ntaritāni saṃprati vibho tiṣṭhanti sādhyāni naḥ

mala
15.2 yady evam abhiyoga-kālam āryaḥ paśyati tataḥ kim āsyate

16
uttuṅgās tuṅga-kūlaṃ sruta-mada-salilāḥ prasyandi-salilaṃ
śyāmāḥ śyāmo^pakaṇṭha-drumam ati-mukharāḥ kallola-mukharam
srotaḥ-khātā^vasīdat-taṭam uru-daśanair utsādita-taṭāḥ
śoṇaṃ sindūraśoṇā mama gaja-patayo 'pāsyantu śataśaḥ

16.1 api ca
17
gambhīra-garjita-ravāḥ sva-madā^mbu-miśram
āsāra-varṣam iva śīkaram udgirantyaḥ
vindhyaṃ vikīrṇa-salilā iva megha-mālā
rundhantu vāraṇa-ghaṭā nagaraṃ madīyāḥ

17.1 iti bhāgurāyaṇena saha niṣkrānto malayaketuḥ

rākṣa
17.2 kaḥ ko 'tra bhoḥ

puruṣaḥ
17.3 praviśya

17.4 āṇavedu amacco
17.4b ājñāpayatu amātyaḥ

rākṣa
17.5 priyaṃvadaka jñāyatāṃ sāṃvatsarikāṇāṃ dvāri kas tiṣṭhati

puru
17.6 jaṃ amacco āṇavedi
17.6b yad amātya ājñāpayati

17.7 niṣkramya punaḥ praviśya

17.8 amacca eso khu saṃvacchario kkhavaṇao
17.8b amātya eṣa khalu sāṃvatsatikaḥ kṣapaṇakaḥ

rākṣa
17.9 ātma-gatam
17.10 a-nimittaṃ sūciyitvā

17.11 kathaṃ prathamam eva kṣapaṇakaḥ

puru
17.12 jīvasiddhī
17.12b jīvasiddhiḥ

rākṣa
17.13 prakāśam

17.14 a-bībhatsa-darśanaṃ kṛtvā praveśaya

puru
17.15 taha
17.15b tathā

17.16 iti niṣkrāntaḥ

kṣapaṇakaḥ
17.17 praviśya

18
sāsaṇam alihantāṇaṃ paḍivajjaha moha-vāhi-vejjāṇaṃ
je mutta-mātta-kaḍuaṃ pacchā patthaṃ uvadisanti
18b
śāsanam arhatāṃ pratipadyadhvaṃ moha-vyādhi-vaidyānām
ye muhūrta-mātra-kaṭukaṃ paścāt pathyam upadiśanti

18.1 upasṛtya

18.2 dhamma-siddhī hodu sāvagāṇam
18.2b dharma-siddhir bhavatu śrāvakāṇām

rākṣa
18.3 bhadanta nirūpyatāṃ tāvad asmat-prasthāna-divasaḥ

kṣapa
18.4 nāṭyena cintayitvā

18.5 sāvagā ṇirūvidā mae āmajjh-aṇṇādo ṇivvutta-savva-kallāṇā tihī saṃpuṇṇa-candā puṇṇamāsī
18.6 tuhmāṇaṃ uttalāe disāe dakkhiṇāṃ disaṃ patthidāṇaṃ a-daskhiṇe ṇakkhatte
18.7 avi a
18.5b śrāvaka nirūpitā mayā madhyā^hnān nirvṛtta-sarva-kalyāṇā tithiḥ saṃpūrṇa-candrā paurṇamāsī
18.6b yuṣmākam uttarasyā diśo dakṣiṇāṃ diśaṃ prasthitānāṃ a-dakṣiṇaṃ nakṣatram
18.7b api ca

19
atthā^himuhe sūre udie saṃpuṇṇa-maṇḍale cande
gamaṇaṃ budhasya lagge udid-atthamide a kedummi
19b
astā^bhimukhe sūrye udite saṃpūrṇa-maṇḍale candre
gamanaṃ budhasya lagne uditā^stamite ca ketau

rākṣa
19.1 bhadanta tithir eva na śudhyati

kṣapa
19.2 ^vegā

19.3 śāvagā
19.3b śrāvaka

20
ekka-guṇā hoi tithi caug-guṇe hoi ṇakkhatte
causatti-guṇe lagge ese joisa-tanta-siddhante
20b
eka-guṇā bhavati tithiś catur-guṇaṃ bhavati nakṣatram
catuḥṣaṣṭi-guṇaṃ lagnam eṣa jyotiṣa-tantra-siddhāntaḥ

20.1
20.1b tasmāt
21
lagge hoi su-lagge kūla-ggahaṃ palihalijj āśu
pāvihi dīhaṃ lābhaṃ candassa baleṇa gacchante
21b
lagnaṃ bhavati sulagnaṃ krūraṃ grahaṃ parihara āśu
prāpnuhi dīrghaṃ lābhaṃ candrasya balena gacchan

rākṣa
21.1 bhadanta aparaiḥ sāṃvatsarikaiḥ saha saṃvādyatām

kṣapa
21.2 saṃvādedu sāvago
21.3 ahaṃ uṇa gamissaṃ
21.2b saṃvādayatu śrāvakaḥ
21.3b ahaṃ punar gamiṣyāmi

rākṣa
21.4 na khalu kupito bhadantaḥ

kṣapa
21.5 kuvide ṇa tuhmāṇaṃ bhadante
21.5b kupito na yuṣmākaṃ bhadantaḥ

rākṣa
21.6 kas tarhi

kṣapa
21.7 bhaavaṃ kaanto
21.8 jeṇa attaṇo pakkhaṃ ujjhia para-pakkho ppamāṇī-karīadi
21.7b bhagavān kṛtāntaḥ
21.8b yenā^tmanaḥ pakṣam ujjhitvā pura-pakṣaḥ pramāṇī-kriyate

21.9 iti niṣkrāntaḥ kṣapaṇakaḥ

rākṣa
21.10 priyaṃvadaka jñāyatāṃ velā vartata iti

priyaṃ
21.11 atthā^hilāsī bhaavaṃ sūro
21.11b astā^bhilāṣī bhagavān sūryaḥ

rākṣa
21.12 utthāya vilokya

21.13 aye astā^bhilāṣī bhagavān bhāskaraḥ
21.14 saṃprati hi

22
āvir-bhūtā^nurāgāḥ kṣaṇam udaya-girer ujjihānasya bhānoḥ
parṇa-cchāyaiḥ purastād upavana-taravo dūram āśv eva gatvā
ete tasmin nivṛttāḥ punar apara-giri-prānta-paryasta-bimbe
prāyo bhṛtyās tyajanti pracalita-vibhavaṃ svāminaṃ sevamānāḥ


22.1 iti niṣkrāntāḥ sarve

iti rākṣaso^dyogo nāma caturtho 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn