[Home]

mudrārākṣasam

tṛtīyo 'ṅkaḥ


0.1 tataḥ praviśati kañcukī

kañcukī
0.2 sa-nirvedam

1
rūpā^dīn viṣayān nirūpya karaṇair yair ātma-lābhas tvayā
labdhas teṣv api cakṣur-ādiṣu hatāḥ svā^rthā^vabodha-kriyāḥ
aṅgāni prasabhaṃ tyajanti paṭutām ājñā-vidheyāni te
nyastaṃ mūrdhni padaṃ tavai^va jarayā tṛṣṇe mudhā tāmyasi

1.1 parikramyā^kāśe

1.2 bho bhoḥ sugāṅga-prāsādā^dhikṛtāḥ puruṣāḥ sugṛhīta-nāmā devaś candragupto vaḥ samājñāpayati
1.3 pravṛtta-kaumudī-maho^tsava-ramaṇīyataraṃ kusumapuram avalokayitum icchāmi
1.4 tat saṃskriyantām asmad-darśana-yogyāḥ sugāṅga-prāsādo^pari-bhūmaya iti

1.5 punar ākāśe

1.6 kiṃ brūtha
1.7 ārya kim a-vidita evā^yaṃ devasya kaumudī-maho^tsava-pratiṣedha iti
1.8 āḥ daivo^pahatāḥ kim anena vaḥ sadyaḥ-prāṇa-hareṇa katho^podghātena
1.9 śīghram idānīm
2
āliṅgantu gṛhīta-dhūpa-surabhīn stambhān pinaddha-srajaḥ
saṃpūrṇe^ndu-mayūkha-saṃhati-rucāṃ sac-cāmarāṇāṃ śriyaḥ
siṃhā^ṅkā^sana-dhāraṇāc ca sucire sañjāta-mūrcchām iva
kṣipraṃ candana-vāriṇā sa-kusumaḥ seko 'nugṛhṇātu gām

2.1 kiṃ brūth
2.2 ārya idam anuṣṭīyate devasya śāsanam iti
2.3 bhadrās tvaradhvam
2.4 ayam āgata eva devaś candraguptaḥ
2.5 ya eṣaḥ
3
su-viśrabdhair aṅgaiḥ pathiṣu viṣameṣv apy a-calatā
ciraṃ dhuryeṇo^ḍhā gurur api bhuvo ^sya guruṇā
dhuraṃ tām evo^ccair nava-vayasi voḍhuṃ vyavasito
manasvī damyatvāt skhalati ca na duḥkhaṃ vahati ca

3.1 nepathye

3.2 ido ido devo
3.2b ita ito devaḥ


3.3 tataḥ praviśati rājā pratīhārī ca

rājā
3.4 sva-gatam

3.5 rājyaṃ hi nāma rāja-dharmā^nuvṛtti-parasya nṛ-pater mahad-a-prīti-sthānam
3.6 kutaḥ

4
parā^rthā^nuṣṭhāne rahayati nṛ-paṃ svā^rtha-paratā
parityakta-svā^rtho niyatam a-yathā^rthaḥ kṣiti-patiḥ
parā^rthaś cet svā^rthād abhimatataro hanta paravān
parā^yattaḥ prīteḥ katham iva rasaṃ vetti puruṣaḥ

4.1 api ca
4.2 dur-ārādhyā hi rāja-lakṣmīr ātmavadbhir api rājabhiḥ
4.3 kutaḥ
5
tīkṣṇād udvijate mṛdau paribhava-trāsān na santiṣṭhate
mūrkhān dveṣṭi na gacchati praṇayitām atyanta-vidvatsv api
śūrebhyo 'bhyadhikaṃ bibhety upahasaty ekānta-bhīrūn aho
śrīr labdha-prasare^va veśa-vanitā duḥkho^pacaryā bhṛśam

5.1 anyac ca kṛtaka-kalahaṃ kṛtvā sva-tantreṇa kiñciṃt kālā^ntaraṃ vyavahartavyam ity āryā^deśaḥ
5.2 sa ca katham api mayā pātakam ivā^bhyupagataḥ

5.3 atha śaśvad-āryo^padeśa-saṃskriyamāṇa-matayaḥ sadai^va sva-tantrā vayam
5.4 kutaḥ
6
iha viracayan sādhvīṃ śiṣyaḥ kriyāṃ na nivāryate
tyajati tu yadā mārgaṃ mohāt tadā gurur aṅkuśaḥ
vinaya-rucayas tasmāt santaḥ sadai^va nir-aṅkuśāḥ
parataram ataḥ svātantryebhyo vayaṃ hi parāṅmukhāḥ

6.1 prakāśam

6.2 ārya vaihīnare su-gāṅga-mārgam ādeśaya

kañcu
6.3 ita ito devaḥ

6.4 nāṭyena parikramya

6.5 ayaṃ su-gāṅga-prāsādaḥ
6.6 śanair ārohatu devaḥ

rājā
6.7 nāṭyenā^ruhya diśo 'valokya

6.8 aho śarat-samaya-saṃbhṛta-śobhānāṃ diśām ati-ramaṇīyatā
6.9 kutaḥ

7
śanaiḥ śyānī-bhūtāḥ sita-jala-dhara-ccheda-pulināḥ
samantād ākīrṇāḥ kala-virutibhiḥ sārasa-kulaiḥ
citāś citrā^kārair niśi vikaca-nakṣatra-kumudair
nabhastaḥ syandante sarita iva dīrghā daśa diśaḥ

7.1 api ca
8
apām udvṛttānāṃ nijam upadiśatyā sthiti-padaṃ
dadhatyā śālīnām avanatim udāre sati phale
mayūrāṇām ugraṃ viṣam iva harantyā madam aho
kṛtaḥ kṛtsnasyā^yaṃ vinaya iva lokasya śaradā

8.1 imām api
9
bhartus tathā kaluṣitāṃ bahu-vallabhasya
mārge kathaṃcid avatārya tanū-bhavantīm
sarvā^tmanā rati-kathā-cature^va dūtī
gaṅgāṃ śaran nayati sindhu-patiṃ prasannām

9.1 samantān nāṭyenā^valokya

9.2 aye katham a-pravṛtta-kaumudī-maho^tsavaṃ kusumapuram
9.3 ārya vaihīnare athā^smad-vacanād āghoṣitaḥ kusumapure kaumudī-maho^tsavaḥ

kañcukī
9.4 atha kim

rājā
9.5 tat kiṃ na gṛhītam asmad-vacanaṃ pauraiḥ

kañcu
9.6 karṇau pidhāya

9.7 śāntaṃ pāpaṃ śāntaṃ pāpam
9.8 pṛthivyām a-skhalita-pūrvaṃ devasya śāsanaṃ kathaṃ paureṣu skhaliṣyati

rājā
9.9 tat katham a-pravṛtta-kaumudī-maho^tsavam adyā^pi kusumapuram

10
dhūrtair anvīyamānāḥ sphuṭa-catura-kathā-kovidair veśa-nāryo
^laṅkurvanti rathyāḥ pṛthu-jaghana-bharā^krānti-mandaiḥ prayātaiḥ
anyonyaṃ sparddhamānā na ca gṛha-vibhavaiḥ svāmino mukta-śaṅkāḥ
sākaṃ strībhir bhajante vidhim abhilaṣitaṃ pārvaṇaṃ paura-mukhyāḥ

kañcu
10.1 evam evai^tat

rājā
10.2 kim etat

kañcu
10.3 deva idam

rājā
10.4 sphuṭaṃ kathaya

kañcu
10.5 pratiṣiddhaḥ kaumudī-maho^tsavaḥ

rājā
10.6 sa-krodham

10.7 āḥ kena

kañcu
10.8 deva ^taḥ paraṃ vijñāpayituṃ śakyam

rājā
10.9 na khalu ārya-cāṇakyenā^pahṛtāḥ prekṣakāṇām atiśaya-ramaṇīyaś cakṣuṣoḥ viṣayaḥ

kañcu
10.10 deva ko 'nyo jīvitu-kāmo devasya śāsanam ativarteta

rājā
10.11 śoṇottare upaveṣṭum icchāmi

rati
10.12 deva edaṃ siṃhā^saṇaṃ
10.13 uvavisada devo
10.12b deva idaṃ siṃhā^sanam
10.13b upaviśatu devaḥ

rājā
10.14 nāṭyeno^paviśya

10.15 ārya vaihīnare ārya-cāṇakyaṃ draṣṭum icchāmi

kañcu
10.16 yad ājñāpayati devaḥ

10.17 iti niṣkrāntaḥ


10.18 tataḥ praviśati āsana-sthaḥ sva-bhavana-gataḥ kopā^nuviddhāṃ cintāṃ nāṭayaṃś cāṇakyaḥ

cāṇa
10.19 kathaṃ sparddhate mayā saha dur-ātmā rākṣasaḥ

11
kṛtā^gāḥ kauṭilyo bhujaga iva niryāya nagarād
yathā nandān hatvā nṛpatim akaron maurya-vṛṣalam
tathā^haṃ maurye^ndoḥ śriyam apaharāmī^ti kṛta-dhīḥ
prakarṣaṃ mad-buddher atiśayitum eṣa vyavasitaḥ

11.1 ākāśe lakṣyaṃ baddhvā

11.2 rākṣasa rākṣasa viramyatām asmād dur-vyasanāt
12
utsiktaḥ ku-saciva-dṛṣṭa-rājya-bhāro
nando 'sau na bhavati candragupta eṣaḥ
cāṇakyas tvam api ca nai^va kevalaṃ te
sādharmyaṃ mad-anukṛteḥ pradhāna-vairam

12.1 vicintya

12.2 atha ^ti-mātram atra vastuni mayā manaḥ khedayitavyam kutaḥ
13
mad-bhṛtyaiḥ kila so 'pi parvatasuto vyāptaḥ praviṣṭā^ntarair
udyuktāḥ sva-niyoga-sādhana-vidhau siddhārthakā^dyāḥ spaśāḥ
kṛtvā saṃprati kaitavena kalahaṃ maurye^ndunā rākṣasaṃ
bhetsyāmi sva-matena bheda-kuśalaṃ hy eṣa pratīpaṃ dviṣaḥ


13.1 praviśya

kañcukī
13.2 kaṣṭaṃ khalu sevā

14
bhetavyaṃ nṛ-pates tataḥ sacivato rājñas tato vallabhād
anyebhyaś ca vasanti ye 'sya bhavane labdha-prasādā viṭāḥ
dainyād unmukha-darśanā^palapanaiḥ piṇḍā^rtham āyasyataḥ
sevāṃ lāghava-kāriṇīṃ kṛta-dhiyaḥ sthāne śva-vṛttiṃ viduḥ

14.1 prarikramyā^valokya ca

14.2 idam ārya-cāṇakya-gṛham
14.3 yāvat praviśāmi

14.4 praviśyā^valokya ca

14.5 aho rājā^dhirāja-mantriṇo vibhūtiḥ
14.6 tathā hi
15
upala-śakalam etad bhedakaṃ gomayānāṃ
baṭubhir upahṛtānāṃ barhiṣāṃ stūpam etat
śaraṇam api samidbhiḥ śuṣyamāṇābhirābhir
vinamita-paṭalā^ntaṃ dṛśyate jīrṇa-kuḍyam


15.1 tat sthāne khalv asya vṛṣalo devaś candraguptaḥ
15.2 kutaḥ
16
stuvanti śrāntās yāḥ kṣiti-patim a-bhūtair api guṇaiḥ
pravācaḥ kārpaṇyād yad a-vitatha-vāco 'pi puruṣāḥ
prabhāvas tṛṣṇāyāḥ sa khalu sa-kalaḥ syād itarathā
nir-īhāṇām īśas tṛṇam iva tiras-kāra-viṣayaḥ

16.1 vilokya sa-bhayam

16.2 aye tad ayam ārya-cāṇakyas tiṣṭhati
17
yo nanda-maurya-nṛpayoḥ paribhūya lokam
asto^dayau pratidiśann a-vibhinna-kālam
paryāya-pātita-himo^ṣṇam a-sarva-gāmi
dhāmnā^tiśāyayati dhāma sahasra-dhāmnaḥ

17.1 jānubhyāṃ bhūmau nipatya

17.2 jayatv āryaḥ

cāṇa
17.3 vaihīnare kim āgamana-prayojanam

kañcu
17.4 ārya praṇati-sa-saṃbhramo^ccalita-bhūmi-pāla-mauli-mālā-māṇikya-śakala-śikhā-piśaṅgī-kṛta-pāda-padma-yugalaḥ su-gṛhīta-nāmadheyo devaś candragupta āryaṃ śirasā praṇamya vijñāpayati
17.5 a-kṛta-kriyā^ntarāyam āryaṃ drṣṭum icchāmī^ti

cāṇa
17.6 vṛṣalo māṃ draṣṭum icchati
17.7 vaihīnare na khalu vṛṣalasya śravaṇa-pathaṃ gato 'yaṃ mat-kṛtaḥ kaumudī-maho^tsava-pratiṣedhaḥ

kañcu
17.8 ārya atha kim

cāṇa
17.9 sa-krodham

17.10 āḥ kena kathitam

kañcu
17.11 sa-bhayam

17.12 prasīdatv āryaḥ
17.13 svayam eva sugāṅga-prāsāda-gatena devenā^valokitam a-pravṛtta-kaumudī-maho^tsavaṃ puram

cāṇa
17.14 āḥ jñātam
17.15 tato bhavadbhir antarā protsāhya kopito vṛṣalaḥ
17.16 kim anyat

kañcu
17.17 bhayaṃ nāṭayaṃs tūṣṇīm adho-mukhas tiṣṭhati

cāṇa
17.18 aho rāja-parijanasya cāṇakyasyo^pari pradvaṣa-pakṣa-pātaḥ
17.19 atha kva vṛṣalaḥ

kañcu
17.20 bhayaṃ nāṭayan

17.21 ārya sugāṅga-gatena devenā^ham ārya-pāda-mūlaṃ preṣitaḥ

cāṇa
17.22 utthāya

17.23 sugāṅga-mārgam ādeśaya

kañcu
17.24 ita ita āryaḥ

17.25 ubhau parikrāmataḥ

kañcu
17.26 eṣa sugāṅga-prāsādaḥ
17.27 śanair ārohatv āryaḥ

cāṇa
17.28 nāṭyenā^varuhyā^valokya ca

17.29 aye siṃhā^sanam adhyāste vṛṣalaḥ
17.30 sādhu sādhu

18
nandair viyuktam an-apekṣita-rāja-rājair
adhyāsitaṃ ca vṛṣalena vṛṣeṇa rājñām
siṃhā^sanaṃ sadṛśa-pārthiva-saṅgataṃ ca
prītiṃ parāṃ praguṇayanti guṇā mamai^te

18.1 upasṛtya

18.2 viyajatāṃ vṛṣalaḥ

rājā
18.3 āsanād utthāya

18.4 ārya candraguptaḥ praṇamati

18.5 iti pādayoḥ patati

cāṇa
18.6 pāṇau gṛhītvā

18.7 uttiṣṭho^tiṣṭha vatsa

19
ā śaile^ndrāc chilā^nta-skhalita-sura-nadī-śīkarā^sāra-śītāt
tīrā^ntān nai^ka-rāga-sphurita-maṇi-ruco dakṣiṇasyā^rṇavasya
āgatyā^gatya bhīti-praṇata-nṛ-pa-śataiḥ śaśvad eva kriyantāṃ
cūḍā-ratnā^ṃśu-garbhās tava caraṇa-yugasyā^ṅgulī-randhra-bhāgāḥ

rājā
19.1 ārya-prasādād anubhūyata eva sarvam
19.2 tad upaviśatv āryaḥ

19.3 ubhau yatho^citam upaviṣṭau

cāṇa
19.4 vṛṣala kim arthaṃ vayam āhutāḥ

rājā
19.5 āryasya darśanenā^tmānam anugrāhayitum

cāṇa
19.6 sa-smitam

19.7 alam anena praśrayeṇa
19.8 na niṣ-prayojanam adhikāravantaḥ prabhubhir āhūyante

rājā
19.9 ārya kaumudī-maho^tsava-pratiṣedhasya kiṃ phalam āryaḥ paśyati

cāṇa
19.10 smitaṃ kṛtvā

19.11 upālabdhuṃ tarhi vayam āhūtāḥ

rājā
19.12 śāntaṃ pāpaṃ śāntaṃ pāpam
19.13 na hi na hi
19.14 vijñāpayitum

cāṇa
19.15 yady evaṃ tarhi vijñāpanīyānām a-vaśyaṃ śiṣyena svaira-rucayo na niroddhavyāḥ

rājā
19.16 evam etat kaḥ sandehaḥ
19.17 kiṃ tu na kadācid āryasya niṣ-prayojanā pravṛttir ity asti naḥ praśnā^vakāśaḥ

cāṇa
19.18 vṛṣala samyag-gṛhītavān asi na prayojanam antarā cāṇakyaḥ svapne 'pi ceṣṭata iti

rājā
19.19 ārya ata eva śuśrūṣā māṃ mukharayati

cāṇa
19.20 vṛṣala śrūyatām
19.21 iha khalv artha-śāstra-kārās tri-vidhāṃ siddhim upavarṇayanti rājā^yattāṃ sacivā^yattām ubhayā^yattāṃ ce^ti
19.22 tataḥ sacivā^yatta-siddhes tava kiṃ prayojanā^nveṣaṇena
19.23 yato vayam evā^tra niyuktā vartsyāmaḥ

rājā
19.24 sa-kopaṃ mukhaṃ parāvartayati


19.25 nepathye vaitālikau paṭhataḥ

ekaḥ

20
ākāśaṃ kāśa-puṣpa-cchavim abhibhavatā bhasmanā śuklayantī
śītā^ṃśor aṃśu-jālair jala-dhara-malināṃ kliśnatī kṛttim aibhīm
kāpālīm udvahantī srajam iva dhavalāṃ kaumudīm ity a-pūrvā
hāsya-śrī-rāja-haṃsā haratu tanur iva kleśam aiśī śarad vaḥ


20.1 api ca
21
pratyagro^nmeṣa-jihmā kṣaṇam an-abhimukhī ratna-dīpa-prabhāṇām
ātma-vyāpāra-gurvī janita-jala-lavā jṛmbhitaiḥ ^ṅgabhaṅgaiḥ
nāgā^ṅgaṃ moktum icchoḥ śayanam uru phaṇā-caka-vālo^padhānaṃ
nidrā-cchedā^bhitāmrā ciram avatu harer dṛṣṭir ākekarā vaḥ

dvitīyaḥ

22
sattvo^tkarṣasya dhātrā nidhaya iva kṛtāḥ ke 'pi kasyā^pi hetor
jetāraḥ svena dhāmnā mada-salila-mucāṃ nāga-yūthe^śvarāṇām
daṃṣṭrā-bhaṅgaṃ mṛgāṇām adhipataya iva vyaktamānā^valepā
^jñā-bhaṅgaṃ sahante nṛ-vara nṛ-patayas tvādṛśāḥ sārvabhaumāḥ

22.1 api ca
23
bhūṣaṇā^dy-upabhogena
prabhur bhavati na prabhuḥ
parair a-paribhūtā^jñas
tvam iva prabhur ucyate

cāṇa
23.1 ākarṇya sva-gatam

23.2 prathamaṃ tāvad viśiṣṭa-devatā-stuti-rūpeṇa pravṛtta-śarad-guṇa-prakhyāpanam āśīr-vacanam
23.3 idam aparaṃ kim iti ^vadhārayāmi

23.4 vicintya

23.5 āḥ jñātam
23.6 rākṣasasyā^yaṃ prayogaḥ
23.7 dur-ātman rākṣasa dṛśyase bhoḥ jāgarti khalu kauṭilyaḥ

rājā
23.8 ārya vaihīnare ābhyāṃ vaitālikābhyāṃ su-varṇa-śata-sahasraṃ dāpaya

kañcu
23.9 yad ājñāpayati devaḥ

23.10 iti utthāya parikrāmati

cāṇa
23.11 sa-krodham

23.12 vaihīnare tiṣṭha na gatavyam
23.13 vṛṣala kim ayam a-sthāne mahā^n-artho^tsargaḥ

rājā
23.14 sa-kopam

23.15 āryeṇai^vaṃ sarvatra niruddha-ceṣṭā-prasarasya me bandhanam iva rājyaṃ na rājyam iva

cāṇa
23.16 vṛṣala svayam an-abhiyuktānāṃ rājñām ete doṣāḥ saṃbhavanti
23.17 tad yadi na sahase tataḥ svayam abhiyujyasva

rājā
23.18 ete sva-karmaṇy abhiyujyāmahe

cāṇa
23.19 priyaṃ naḥ
23.20 vayam api sva-karmaṇy abhiyujyāmahe

rājā
23.21 yady evaṃ tarhi kaumudī-maho^tsava-pratiṣedhasya tāvat prayojanaṃ śrotum icchāmi

cāṇa
23.22 vṛṣala kaumudī-maho^tsavā^nuṣṭhānasya kiṃ prayojanam ity aham api śrotum icchāmi

rājā
23.23 prathamaṃ tāvan mamā^jñā '-vyāghātaḥ

cāṇa
23.24 vṛṣala mamā^pi tavā^jñā-vyāghāta eva kaumudīmahotsava-pratiṣedhasya prathamaṃ prayojanam
23.25 kutaḥ

24
ambho-dhīnāṃ tamāla-prabhava-kisalaya-śyāma-velā-vanānām
ā pārebhyaś caturṇāṃ caṭula-timi-kula-kṣobhitā^ntar-jalānām
māle^^'-mlāna-puṣpā tava nṛ-pati-śatair uhyate śirobhiḥ
mayy eva skhalantī kathayati vinayā^laṃkṛtaṃ te prabhutvam

24.1 atha tvam aparam api prayojanaṃ śrotum icchasi tad api kathayāmi

rājā
24.2 kathyatām

cāṇa
24.3 śoṇottare mad-vacanāt kāyastham a-calaṃ brūhi yat tad bhadrabhaṭa-prabhṛtīnāṃ lekhya-patraṃ dīyatām iti

pratī
24.4 jaṃ ajjo āṇavedi
24.4b yad ārya ājñāpayati

24.5 iti niṣkranya punaḥ praviśya

24.6 ajja imaṃ pattaam
24.6b ārya idaṃ patrakam

cāṇa
24.7 gṛhītvā

24.8 vṛṣala śrūyatām

rājā
24.9 dattā^vadhāno 'smi

cāṇa
24.10 vācayati

24.11 svasti su-gṛhīta-nāmadheyasya devasya candraguptasya saho^tthāyināṃ pradhāna-puruṣāṇām ito 'pakramya vadhya-malayaketum āśritānāṃ pramāṇa-lekhya-patram idam
24.12 tatra prathamaṃ tāvad gajā^dhyakṣo bhadrabhaṭaḥ aśvā^dhyakṣaḥ puruṣadattaḥ mahāpratīhārasya candrabhānor bhāgineyo ḍiṅgarātaḥ devasya sva-jana-saṃbandhī mahā-rājo balaguptaḥ devasyai^va kumāra-sevako rājasenaḥ senāpateḥ siṃhabalasya kanīyān bhrātā bhāgurāyaṇo mālavarājaputro lohitākṣaḥ kṣatra-guṇa-mukhyo vijayavarme^ti

rājā
24.13 athai^teṣām aparāga-hetūn vijñātum icchāmi

cāṇa
24.14 vṛṣala śrūyatām
24.15 atra yāv etau gajā^dhyakṣā^śvā^dhyakṣau bhadrabhaṭa-puruṣadatta-nāmānau tau khalu strī-madya-mṛgayā-śīlau hasty-aśvā^vekṣaṇe 'n-abhiyuktau mayā^dhikārābhyām avaropya sva-jīvana-mātreṇai^va sthāpitāv iti para-pakṣe svena svenā^dhikāreṇa gatvā malayaketum āśritau
24.16 yāv etau ḍiṅgarāta-balaguptau tāv apy atyanta-lobhā^bhibhūtau tvad-dattaṃ jīvanam a-bahu manyamānau tatra bahu labhyata ity apakramya malayaketum āśritau
24.17 yo 'py asau bhavataḥ kumāra-sevako rājasena iti so 'pi tava prasādād ati-prabhūta-kośa-hasty-aśvaṃ sahasai^va tan mahad-aiśvaryam avāpya punar uccheda-śaṅkayā^pakramya malayaketum āśritaḥ
24.18 yo 'yam aparaḥ senāpateḥ siṃhabalasya kanīyān bhrātā bhāgurāyaṇo 'sāv api tatra kāle parvatakena saha samutpanna-sauhārdas tat-prītyā ca pitā te cāṇakyena vyāpādita ity utpādya rahasi trāsayitvā malayaketum apavāhitavān
24.19 tato bhavad-a-pathya-kāriṣu candanadāsā^diṣu nigṛhīteṣu sva-doṣā^śaṅkayā^pakramya malayaketum āśritaḥ
24.20 tenā^py asau mama prāṇa-rakṣaka iti kṛta-jñatām anuvartamānenā^tmano 'n-antaram-amātya-padaṃ grāhitaḥ
24.21 yau tau lohitākṣa-vijayavarmāṇau tāv apy ati-mānitvāt svadāyādebhyas tvayā dīyamānaṃ mānam a-sahamānau malayaketum āśritau
24.22 ity eṣām a-parāga-hetavaḥ

rājā
24.23 evam eteṣu parijñātā^parāga-hetuṣu kṣiprameva kasmān na prativihitam āryeṇa

cāṇa
24.24 vṛṣala na pāritaṃ pratividhātum

rājā
24.25 kim a-kauśalād uta prayojanā^pekṣayā

cāṇa
24.26 katham a-kauśalaṃ bhaviṣyati
24.27 prayojanā^pekṣayai^va

rājā
24.28 prayojanam idānīṃ śrotum icchāmi

cāṇa
24.29 śrūyatām avadhāryatāṃ ca iha khalu viraktānāṃ prakṛtīnāṃ dvi-vidhaṃ pratividhānam anugraho nigrahaś ca
24.30 anugrahas tāvad ākṣiptā^dhikārayor bhadrabhaṭa-puruṣadattayoḥ punar adhikārā^ropaṇam eva
24.31 adhikāraś ca tādṛśeṣu vyasana-yogād an-abhiyukteṣu punar āropyamāṇaḥ sakalam eva rājyasya mūlaṃ hasty-aśvam avasādayet
24.32 ḍiṅgarāta-balaguptayor atilubdhayoḥ sakala-rājya-pradānenā^py aparituṣyator anugrahaḥ kathaṃ śakyaḥ
24.33 rājasena-bhāgurāyaṇayos tu dhana-praṇāśa-bhītayoḥ kuto 'nugrahasyā^vakāśaḥ
24.34 lohitākṣa-vijayavarmaṇor api dāyādamānam a-sahamānayor ati-māninoḥ kīdṛśo 'nugrahaḥ prītiṃ janayiṣyatī^ti parihṛtaḥ pūrvaḥ pakṣaḥ
24.35 uttaro 'pi khalu vayam a-cirād adhigata-nandai^śvaryāḥ saho^tthāyinaṃ pradhāna-puruṣa-vargam ugreṇa daṇḍena pīḍayanto nandakulā^nuraktānāṃ prakṛtīnām a-viśvāsyā eva bhavāma ity ataḥ parihṛta eva
24.36 tad evam anugṛhītā^smat-pakṣo rākṣaso^padeśa-pravaṇo mahīyasā mleccha-balena parivṛtaḥ pitṛ-vadhā^'-marṣī parvataka-putro malayaketur asmān abhiyoktum udyataḥ
24.37 so 'yaṃ vyāyāma-kālo no^tsavakāla iti durga-saṃskāre prārabdhavye kiṃ kaumudī-maho^tsavene^ti pratiṣiddhaḥ

rājā
24.38 ārya bahu praṣṭavyam atra

cāṇa
24.39 vṛṣala viśrabdhaṃ pṛccha
24.40 mamā^pi bahv ākhyeyam atra

rājā
24.41 so 'py asya sarvasyā^n-arthasya hetur malayaketuḥ kasmād apakrāmann upekṣitaḥ

cāṇa
24.42 vṛṣala an-upekṣaṇe dvayī gatiḥ
24.43 nigṛhyate pratiśrutaṃ rājyā^rddhaṃ pratipādyeta
24.44 nigrahe tāvat parvatako 'smābhir eva vyāpādita iti kṛta-ghnatāyāḥ svahasto dataḥ syāt
24.45 pratiśruta-rājyā^rddha-pratipādane 'pi parvataka-vināśaḥ kevalaṃ kṛta-ghnatā-mātra-phalaḥ syād iti malayaketur apakrāmann upekṣitaḥ

rājā
24.46 atra tāvad evam
24.47 rākṣasaḥ punar ihai^va vartamāna āryeṇo^pekṣita ity atra kim uttaram āryasya

cāṇa
24.48 rākṣaso 'pi svāmini sthirā^nurāgitvāt su-ciram ekatra vāsāc ca śīla-jñānāṃ nandā^nuraktānāṃ prakṛtīnām atyanta-viśvāsyaḥ prajñā-puruṣa-kārābhyām upetaḥ sahāya-saṃpadā 'bhiyuktaḥ kośavān ihai^^ntar-nagare vartamānaḥ khalu mahāntam antaḥ-kopam utpādayet
24.49 dūrī-kṛtas tu bāhya-kopam utpādayann api katham apy upāyair vaśayituṃ śakya ity ayam atra-stha eva hṛdaye-śayaḥ śaṅkur ivo^ddhṛtya dūrī-kṛtaḥ

rājā
24.50 ārya kasmād vikramya na gṛhītaḥ

cāṇa
24.51 rākṣasaḥ khalv asau
24.52 vikramya gṛhyamāṇo yuṣmad-balāni bahūni nāśayet svayaṃ vinaśyet
24.53 evaṃ saty ubhayathā 'pi doṣaḥ
24.54 paśya

25
sa hi bhṛśam abhiyukto yady upeyād vināṣaṃ
nanu vṛṣala viyuktas tādṛśenā^si puṃsā
atha tava bala-mukhyān ghātayet ^pi pīḍā
vana-gaja iva tasmāt so 'bhyupāyair vineyaḥ

rājā
25.1 na śaknumo vayam āryasya vācā vācam atiśayitum
25.2 sarvathā amātya-rākṣasa evā^tra praśasyataraḥ

cāṇa
25.3 sa-krodham

25.4 na bhavān iti vākyaśeṣaḥ
25.5 tāvat
25.6 bho vṛṣala tena kiṃ kṛtam

rājā
25.7 yadi na jñāyate tadā śrūyatām
25.8 tena khalu mahā^tmanā

26
labdhāyāṃ puri yāvad iccham uṣitaṃ kṛtvā padaṃ no gale
vyāghāto jaya-ghoṣaṇā^diṣu balād asmad-balānāṃ kṛtaḥ
aty-arthaṃ vipulaiḥ sva-nīti-vibhavaiḥ saṃmoham āpāditā
viśvāsyeṣv api viśvasanti matayo na sveṣu vargeṣu naḥ

cāṇa
26.1 vihasya

26.2 etat kṛtaṃ rākṣasena
26.3 vṛṣala mayā punar jñātaṃ nandam iva bhavantam uddhṛtya bhavān iva bhū-tale malayaketū rājā^dhirāja-pade niyojita iti

rājā
26.4 anyenai^ve^dam anuṣṭhitaṃ kim atrā^ryasya

cāṇa
26.5 he matsarin

27
āruhyā^rūḍha-kopa-sphuraṇa-viṣamitā^grā^ṅgulī-mukta-cūḍāṃ
loka-pratyakṣam ugrāṃ sakala-ripu-kulo^tsāda-dīrghāṃ pratijñām
kenā^nyenā^valiptā nava-navatiśata-dravya-koṭī^śvarās te
nandāḥ paryāya-bhūtāḥ paśava iva hatāḥ paśyato rākṣasasya

27.1 api ca
28
gṛdhrair ābaddha-cakraṃ viyati vicalitair dīrgha-niṣkampa-pakṣaiḥ
dhūmair dhvastā^rka-bhāsāṃ sa-ghanam iva diśāṃ maṇḍalaṃ darśayantaḥ
nandair ānandayantaḥ pitṛ-vana-nilayān prāṇinaḥ paśya cai^tān
nirvānty adyā^pi nai^te sruta-bahala-vasā-vāhino havya-vāhāḥ

rājā
28.1 anyenai^ve^dam anuṣṭhitam

cāṇa
28.2 āḥ kena

rājā
28.3 nanda-kula-vidveṣiṇā daivena

cāṇa
28.4 daivam a-vidvāṃsaḥ pramāṇayanti

rājā
28.5 vidvāṃso 'py avikatthanā bhavanti

cāṇa
28.6 sa-kopam

28.7 vṛṣala bhṛtyam iva mām āroḍhum icchasi

29
śikhāṃ moktuṃ baddhām api punar ayaṃ dhāvati karaḥ

29.1 bhūmau pādaṃ prahṛtya
29
pratijñām āroḍhuṃ punar api calaty eṣa caraṇaḥ
praṇāśān nandānāṃ praśamam upayātaṃ tvam adhunā
parītaḥ kālena jvalayasi mama krodha-dahanam

rājā
29.2 ^vegam ātma-gatam

29.3 ayaṃ kathaṃ satyam evā^ryaḥ kupitaḥ
29.4 tathā hi

30
saṃrambha-spandi-pakṣma-kṣarad-a-mala-jala-kṣālana-kṣāmayā 'pi
bhrū-bhaṅgo^dbheda-dhūmaṃ jvalitam iva puraḥ piṅgayā netra-bhāsā
manye rudrasya raudraṃ rasam abhinayatas tāṇḍaveṣu smarantyā
sañjāto^gra-prakampaṃ katham api dharayā dhāritaḥ pāda-ghātaḥ

cāṇa
30.1 kṛtaka-kopaṃ saṃhṛtya

30.2 vṛṣala vṛṣala alam uttaro^ttareṇa
30.3 yady asmatto garīyān rākṣaso 'vagamyate tad idaṃ śastraṃ tasmai dīyatām

30.4 iti śastram utsṛjyo^tthāya ^kāśe lakṣyaṃ baddhvā sva-gatam

30.5 rākṣasa rākṣasa eṣa bhavataḥ kauṭilya-buddhi-vijigīṣor buddheḥ prakarṣaḥ

31
cāṇakyataś calita-bhaktim ahaṃ sukhena
jeṣyāmi mauryam iti saṃprati yaḥ prayuktaḥ
bhedaḥ kilai^ṣa bhavatā sakalaḥ sa eva
saṃpatsyate śaṭha tavai^va hi dūṣaṇāya

31.1 iti niṣkrāntaḥ

rājā
31.2 ārya vaihīnare ataḥ-prabhṛty an-ādṛtya cāṇakyaṃ candraguptaḥ svayam eva rājyaṃ kariṣyatī^ti gṛhītā^rthāḥ kriyantāṃ prakṛtayaḥ

kañcu
31.3 ātma-gatam

31.4 kathaṃ nir-upapadam eva cāṇakyam iti ^rya-cāṇakyam iti
31.5 hanta saṃgṛhīto 'dhikāraḥ
31.6 atha na khalv atra vastuni deva-doṣaḥ
31.7 kutaḥ

32
sa doṣaḥ sacivasyai^va
yad a-sat kurute nṛpaḥ
yāti yantuḥ pramādena
gajo vyālatva-vācyatām

rājā
32.1 ārya kiṃ vicārayasi

kañcu
32.2 deva na kiṃcit
32.3 diṣṭyā deva idānīṃ devaḥ saṃvṛttaḥ

32.4 niṣkrāntaḥ

rājā
32.5 ātma-gatam

32.6 evam asmāsu gṛhyamāṇeṣu sva-kārya-siddhi-kāmaḥ sa-kāmo bhavatv āryaḥ

32.7 prakāśam

32.8 śoṇottare anena śuṣka-kalahena śiro-vedanā māṃ bādhate
32.9 śayana-gṛham ādeśaya

pratī
32.10 edu edu devo
32.10b etu etu devaḥ

rājā
32.11 ātma-gatam

33
āryā^jñayai^va mama laṅghita-gauravasya
buddhiḥ praveṣṭum iva bhū-vivaraṃ pravṛttā
ye satyam eva hi gurūn atipātayanti
teṣāṃ kathaṃ nu hṛdayaṃ na bhinatti lajjā


33.1 iti niṣkrāntāḥ sarve

iti kṛtaka-kalaho nāma tṛtīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn