[Home]

mudrārākṣasam

dvitīyo 'ṅkaḥ


0.1 tataḥ praviśaty āhituṇḍikaḥ

āhitudaṇḍikaḥ

1
jāṇanti tanta-juttiṃ jaha-ṭhṭhiaṃ maṇḍalaṃ ahilihanti
je manta-rakkhaṇa-parā te sappa-ṇarā^hive uvaaranti
1b
jānanti tantra-yuktiṃ yathā-sthitaṃ maṇḍalam abhilikhanti
ye mantra-rakṣaṇa-parās te sarpa-narā^dhipa upacaranti

1.1 ākāśe

1.2 ajja kiṃ tumaṃ bhaṇāsi ko tumaṃ tti
1.3 ajja ahaṃ khu āhituṇḍio jiṇṇaviso ṇāma
1.4 kiṃ bhaṇāsi
1.5 ahaṃ vi ahiṇā kheliduṃ icchāmi tti
1.2b ārya kiṃ tvaṃ bhaṇasi kas tvam iti
1.3b ārya ahaṃ khalu āhituṇḍiko jīrṇaviṣo nāma
1.4b kiṃ bhaṇasi
1.5b aham api ahinā khelitum icchāmī^ti

1.6 aha kadanaṃ uṇa ajjo vittiṃ uvajavidi
1.7 kiṃ bhaṇāsi rāa-ula-sevako 'hmi tti
1.8 ṇaṃ kheladi evva ajjo ājiṇā
1.9 kahaṃ via
1.10 a-mant-osahi-kusalo vāla-ggāhī pamatto mataṅga-ārohī laddhā^hiāro jida-kāsī rāa-sevao tti ede tiṇṇi vi a-vassaṃ viṇāsam aṇuhonti
1.11 kahaṃ diṭhṭha-metto adikkanto eso
1.6b atha katarāṃ punar āryo vṛttim upajīvati
1.7b kiṃ bhaṇasi rāja-kula-savako 'ham iti
1.8b nanu khelati eva āryo 'hinā
1.9b katham iva
1.10b a-mantrau^ṣadhi-kuśalo vyāla-grāhī pramatto mataṅgajā^rohī labdhā^dhikāro jita-kāśī rāja-sevaka ity ete trayo 'py a-vaśyaṃ vināśam anubhavanti
1.11b kathaṃ dṛṣṭa-mātro 'tikrānta eṣaḥ

1.12 punar ākāṣe

1.13 ajja kiṃ tumaṃ bhaṇāsi kiṃ edesu peḍāla-samuggaesu tti
1.14 ajja jīviāe saṃpādaā sappā
1.15 kiṃ bhaṇāsi pekkhidum ichhāmi tti
1.16 pasīdadu ajjo
1.17 a-ṭhṭhāṇaṃ khu edaṃ
1.18 jai kodūhalaṃ ehi edassiṃ āvāse daṃsemi
1.19 kiṃ bhaṇāsi edaṃ khu bhaṭṭiṇo amacca-rakkhasassa gehaṃ ṇa 'tthi ahmārisāṇaṃ iha paveso tti
1.20 teṇa hi gacchadu ajjo
1.21 mama uṇa jīviāe pasādena atthi ettha paveso
1.22 kadhaṃ eso vi atikkanto
1.13b ārya kiṃ tvaṃ bhaṇasi kim eteṣu peṭaka-samudgakeṣv iti
1.14b ārya jīvikāyāḥ saṃpādakāḥ sarpāḥ
1.15b kiṃ bhaṇasi prekṣitum icchāmī^ti
1.16b prasīdatv āryaḥ
1.17b a-sthānaṃ khalu etat
1.18b tad yadi kautūhalaṃ ehi etasminn āvāse darśayāmi
1.19b kiṃ bhaṇasi idaṃ khalu bhartur amātya-rākṣasasya gṛhaṃ ^sty asmādṛśānām iha praveśa iti
1.20b tena hi gacchatv āryaḥ
1.21b mama punar jīvikāyāḥ prasādena astī^ha praveśaḥ
1.22b katham eṣo 'pi atikrāntaḥ

1.23 sva-gatam
1.24 saṃskṛtam āśritya

1.25 aho āścaryam
1.26 cāṇakya-mati-parigṛhītaṃ cadraguptam avalokya viphalam iva rākṣasa-prayatnam avagacchāmi
1.27 rākṣasa-mati-parigṛhītaṃ malayaketum avalokya calitam ivā^dhirājyāc candraguptam avagacchāmi
1.28 kutaḥ
2
kauṭilya-dhī-rajju-nibaddha-mūrtiṃ
manye sthirāṃ maurya-nṛpasya lakṣmīm
upāya-hastair api rākṣasena
nikṛṣayamāṇām iva lakṣayāmi

2.1 tad evam anayoḥ buddhi-śālinoḥ su-sacivayor virodhe saṃśayite^va nanda-kula-lakṣmīḥ
3
viruddhayor bhṛśam iha mantri-mukhyayor
mahāvane vana-gajayor ivā^ntare
a-niścayād gaja-vaśayeva bhītayā
gatā^'-gatair dhruvam iha khidyate śriyā

3.1 tad yāvad amātya-rākṣasaṃ paśyāmi

3.2 iti parikramya sthitaḥ


3.3 tataḥ praviśaty āsana-sthaḥ sva-bhavana-gataḥ puruṣeṇā^nugamyamānaḥ sa-cinto rākṣasaḥ

rākṣa
3.4 sa-bāṣpam

3.5 kaṣṭaṃ bhoḥ kaṣṭam

4
vṛṣṇīnām iva nīti-vikrama-guṇa-vyāpāra-śānta-dviṣāṃ
nandānāṃ vipule kule '-karuṇayā nīte niyatyā kṣayam
cintā^veśa-samākulena manasā rātriṃ-divaṃ jāgrataḥ
sai^ve^yaṃ mama citra-karma-racanā bhittiṃ vinā vartate

4.1 athavā
5
ne^daṃ vismṛta-bhaktinā na viṣaya-vyāsaṅga-rūḍhā^tmanā
prāṇa-pracyuti-bhīruṇā na ca mayā ^tma-pratiṣṭhā^rthinā
aty-arthaṃ para-dāsyam etya nipuṇaṃ nītau mano dīyate
devaḥ svarga-gato 'pi śātrava-vadhenā^rādhitaḥ syād iti

5.1 ākāśam avalokayan ^sram

5.2 bhagavati kamalālaye bhṛśam a-guṇa-jñā^si
5.3 kutaḥ
6
ānanda-hetum api devam apāsya nandaṃ
saktā^si kiṃ kathaya vairiṇi maurya-putre
dānāmvurājir iva gandha-gajasya nāśe
tatrai^va kiṃ na capale pralayaṃ gatā^si

6.1 api ca an-abhijāte
7
pṛthivyāṃ kiṃ dagdhāḥ prathita-kula- bhūmi-patayaḥ
patiṃ pāpe mauryaṃ yad asi kula-hīnaṃ vṛtavatī
prakṛtyāṃ kāśa-prabhava-kusuma-prānta-capalā
purandhrīṇāṃ prajñā puruṣa-guṇa-vijñāna-vimukhī


7.1 ayi a-vinīte tad aham āśrayo^nmūlanenai^va tvām a-kāmāṃ karomi

7.2 vicintya

7.3 mayā tāvat suhṛttamasya candanadāsasya gṛhe gṛha-janaṃ nikśipya nagarān nirgacchatā nyāyyam anuṣṭhitam
7.4 kutaḥ
7.5 kusumapurā^bhiyogaṃ prati an-udāsīno rākṣasa iti tatra-sthānām asmābhiḥ sahai^ka-kāryāṇāṃ deva-pādo^pajīvināṃ no^dyamaḥ śithilī-bhaviṣyati
7.6 candragupta-śarīram abhidrogdhum asmat-prayuktānāṃ tīkṣṇa-rasa-dāyinām upasaṃgrahā^rthaṃ para-kṛtyo^pajāpā^rthaṃ ca mahatā kośa-sañcayena sthāpitaḥ śakaṭadāsaḥ
7.7 pratikṣaṇam arāti-vṛttānto^palabdhaye tat saṃhati-bhedanāya ca vyāpāritāḥ suhṛdo jīvasiddhi-prabhṛtayaḥ
7.8 tat kim atra bahunā
8
iṣṭā^tma-jaḥ sapadi ^nvaya eva devaḥ
śārdūla-potam iva yaṃ paripoṣya naṣṭaḥ
tasyai^va buddhi-viśikhena bhinadmi marma
varmī-bhaved yadi na daivam a-dṛśya-rūpam

8.1 tataḥ praviśati kañcukī

kañcukī

9
kāmaṃ nandam iva pramathya jarayā cāṇakya-nītyā yathā
dharmo maurya iva krameṇa nagare nītaḥ pratiṣṭhāṃ mayi
taṃ saṃpraty upacīyamānam anu me labdhā^ntaraḥ sevayā
lobho rākṣasavaj jayāya yatate jetuṃ na ṣaknoti ca

9.1 parikramyo^pasṛtya ca

9.2 idam amātya-rākṣasasya gṛham praviśāmi

9.3 praviśyā^valokya ca

9.4 svasti bhavate

rākṣa
9.5 ārya abhivādaye
9.6 priyaṃvadaka āsanam ānīyatām

puru
9.7 edaṃ āsaṇaṃ
9.8 upavisadu ajjo
9.7b idam āsanam
9.8b upaviśatu āryaḥ

kañcu
9.9 upaviśya

9.10 kumāro malayaketur amātyaṃ vijñāpayati
9.11 cirāt-prabhṛty āryaḥ parityakto^cita-śarīra-saṃskāra iti pīḍyate me hṛdayam
9.12 yady api sahasā svāmi-guṇā na śakyante vismarttuṃ tathā^pi mad-vijñāpanāṃ mānayitum arhaty āryaḥ

9.13 ity ābharaṇāni pradarśya

9.14 imāny ābharaṇāni kumāreṇa sva-śarīrād avatārya preṣitāni dhārayitum arhaty āryaḥ

rākṣa
9.15 arya jājale vijñāpyatām asmad-vacanāt kumāraḥ
9.16 vismṛtā eva bhavad-guṇa-pakṣa-pātena svāmi-guṇāḥ
9.17 kiṃtu

10
na tāvan nir-vīryaiḥ para-paribhavā^krānti-kṛpaṇair
vahāmy aṅgair ebhiḥ pratanum api saṃskāra-racanām
na yāvan niḥśeṣa-kṣapita-ripu-cakrasya nihitaṃ
sugāṅge hemāṅgaṃ nṛvara tava siṃhā^sanam idam

kañcu
10.1 amātye netari su-labham tat kumārasya
10.2 tat pratimānyatāṃ kumārasya prathamaḥ praṇayaḥ

rākṣa
10.3 ārya kumāra ivā^n-atikramaṇiya-vacano bhavān api
10.4 tad anuṣṭhiyatāṃ kumārasyā^jñā

kañcu
10.5 nāṭyena bhūṣaṇāni paridhāpya

10.6 svasti bhavate sādhayāmy aham

rākṣa
10.7 ārya abhivādaye

kañcukī
10.8 niṣkrāntaḥ

rākṣa
10.9 priyaṃvadaka jñāyatāṃ ko 'smad-darśanā^rthī dvāri tiṣṭhatī^ti

puru
10.10 jaṃ amacco āṇavedi
10.10b yad amātya ājñāpayati

10.11 iti parikramya āhituṇḍikaṃ dṛṣṭvā

10.12 ajja ko tumaṃ
10.12b ārya kas tvam

āhi
10.13 bhadda aham khu āhituṇḍio jiṇṇaviso ṇāma
10.14 icchāmi amaccassa purado sappehiṃ kheliduṃ
10.13b bhadra ahaṃ khalv āhituṇḍiko jīrṇaviṣo nāma
10.14b icchāmy amātyasya purataḥ sarpaiḥ khelitum

puru
10.15 ciṭhṭha jāva amaccassa ṇivedemi
10.15b tiṣṭha yāvad amātyāya nivedayāmi

10.16 rākṣasam upasṛsya

10.17 amacca eso khu sappo^pajīvī icchadi sappaṃ daṃseduṃ
10.17b amātya eṣa khalu sarpo^pajīvī icchati sarpaṃ darśayitum

rākṣa
10.18 vāmā^kṣi-spandanaṃ sūcayitvā ātmagatam

10.19 kathaṃ prathamam eva sarpa-darśanam

10.20 prakāśam

10.21 priyaṃvadaka na naḥ kautūhalaṃ sarpa-darśane tat paritoṣya visarjayai^nam

priyaṃ
10.22 tathā

10.23 ity āhituṇḍikam upasṛtya

10.24 ajja eso khu de daṃsaṇa-kajjeṇa amacco pasādaṃ karedi
10.25 ṇa uṇa sappa-daṃsaṇeṇa
10.24b ārya eṣa khalu te darśana-kāryeṇā^mātyaḥ prasādaṃ karoti
10.25b na punaḥ sarpa-darśanena

āhi
10.26 bhaddamuha viṇṇavehi amaccaṃ ṇa kevalaṃ ahaṃ sappo^pajīvī pāuḍa-kavī kkhu ahaṃ
10.27 jai me daṃsaṇeṇa amacco pasādaṃ ṇa karedi edaṃ pattaaṃ vāceduṃ pasīdadu tti
10.26b bhadramukha vijñāpayā^mātyaṃ na kevalam ahaṃ sarpo^pajīvī prākṛta-kaviḥ khalv aham
10.27b tasmād yadi me darśanenā^mātyaḥ prasādaṃ na karoti tadā etat patrakaṃ vācayituṃ prasīdatv iti

priyaṃ
10.28 patraṃ gṛhītvā rākṣasam upasṛtya

10.29 ajja eso khu amaccaṃ viṇṇavedi ṇa kevalaṃ ahaṃ sappo^pajīvī pāuḍa-kavī khu ahaṃ
10.30 jai me amacco daṃsaṇeṇa pasādaṃ ṇa karedi tado edaṃ vi dāva pattaaṃ vāceduṃ pasīdadu tti
10.29b ārya eṣa khalv amātyaṃ vijñāpayati na kevalam ahaṃ sarpo^pajīvī prākṛta-kavīḥ khalv aham
10.30b tasmād yadi me amātyo darśanena prasādaṃ na karoti tadā etad api tāvat patrakaṃ vācayituṃ prasīdatv iti

rākṣa
10.31 patraṃ gṛhītvā vācayati

11
pāūṇa nir-avasesaṃ kusuma-rasaṃ attaṇo kusaladāe
jaṃ uggirei bhamaro aṇṇāṇaṃ kuṇai taṃ kajjaṃ
11b
pītvā nir-avaśeṣaṃ kusuma-rasam ātmanaḥ kuśalatayā
yad udgirati bhramaraḥ anyeṣāṃ karoti tat kāryam

11.1 vicintya sva-gatam

11.2 aye kusumapura-vṛttānta-jño bhavat-praṇidhir iti gāthā^rthaḥ
11.3 kārya-vyagratvān manasaḥ prabhūtatvāc ca praṇidhīnāṃ vismṛtam
11.4 idānīṃ smṛtir upalabdhā
11.5 vyaktam āhituṇḍika-cchadmanā virādhaguptenā^nena bhavitavyam

11.6 prakāśam

11.7 priyaṃvadaka praveśayai^naṃ su-kavir eṣa śrotavyam asmāt su-bhāṣitam

priyaṃ
11.8 tathe^ti āhituṇḍikam upasṛtya

11.9 upasappadu ajjo
11.9b upasarpatu āryaḥ

āhi
11.10 nāṭyeno^pasṛtya vilokya ca sva-gatam
11.11 saṃskṛtam āśritya

11.12 ayam amātya-rākṣasaḥ
11.13 sa eṣaḥ

12
vāmāṃ bāhu-latāṃ niveśya śithilaṃ kaṇṭhe vivṛttā^nanā
skandhe dakṣiṇayā balān nihitayā^py aṅke patantyā muhuḥ
gāḍhā^liṅgana-saṅga-pīḍita-mukhaṃ yasyo^dyamā^śaṅkinī
mauryasyo^rasi ^dhunā^pi kurute vāme^taraṃ śrī stanam

12.1 prakāśam

12.2 jedu amacco
12.2b jayatu amātyaḥ

rākṣa
12.3 vilokya

12.4 aye virādha

12.5 ity arddho^kte

12.6 nanu prarūḍha-śmaśruḥ
12.7 priyaṃvadaka bhujaṅgair idānīṃ vinodayitavyam
12.8 tad viśramyatām itaḥ parijanena
12.9 tvam api svā^dhikāram a-śūnyaṃ kuru

priyaṃ
12.10 tathe^ti

12.11 sa-parivāro niṣkrāntaḥ

rākṣa
12.12 sakhe virādhagupta idam āsanam āsyatām

virā
12.13 nāṭyeno^paviṣṭaḥ

rākṣa
12.14 nirvarṇya

12.15 aye deva-pāda-padmo^pajīvino 'vasthe^yam

12.16 iti roditi

virā
12.17 amātya alaṃ śokena
12.18 ^ti-cirād amātyo 'smān purātanīm avasthām āropayiṣyati

rākṣa
12.19 sakhe varṇaya kusumapura-vṛttāntam

virā
12.20 amātya vistīrṇaḥ kusumapura-vṛttāntas tat kutaḥ prabhṛti varṇayāmi

rākṣa
12.21 sakhe cadraguptasyai^va tāvan nagara-praveśāt prabhṛti asmat-prayuktaiḥ tīkṣṇa-rasa-dāyibhiḥ kim anuṣṭhitam ity ādy āditaḥ śrotum icchāmi

virā
12.22 eṣa kathayāmi
12.23 asti tāvac chaka-yavana-kirāta-kāmboja-pārasīka-bālhīka-prabhṛtibhiḥ cāṇakya-mati-parigṛhītaiś candragupta-parvateśvara-balair udadhibhir iva pralayo^ccalita-salilaiḥ samantād uparuddhaṃ kusumapuram

rākṣa
12.24 śastram ākṛṣya sa-sambhramam

12.25 ayi mayi sthite kaḥ kusumapuram uparotsyati
12.26 pravīraka pravīraka kṣipram idānīm

13
prākāraṃ paritaḥ śarā^sana-dharaiḥ kṣipraṃ parikramyatāṃ
dvāreṣu dviradaiḥ prati-dvipa-ghaṭā-bheda-kṣamaiḥ sthīyatām
tyaktvā mṛtyu-bhayaṃ prahartu-manasaḥ śatror bale dur-bale
te niryāntu mayā sahai^ka-manaso yeṣām abhīṣṭaṃ yaśaḥ

virā
13.1 amātyā^lam āvegena
13.2 vṛttam idaṃ varṇyate

rākṣa
13.3 niḥśvasya

13.4 kaṣṭaṃ vṛttam idam
13.5 mayā punar jñātaṃ sa evā^yaṃ kāla iti

13.6 śastam utsṛjya

13.7 deva nanda smarāmi te rākṣasaṃ prati prasādā^tiśayam
13.8 tvam atra saṅgrāma-kāle

14
yatrai^ṣā megha-nīlā carati gaja-ghaṭā rākṣasas tatra yāyād
etat pāripluvā^mbhaḥ-pluti turaga-balaṃ vāryatāṃ rākṣasena
pattīnāṃ rākṣaso 'ntaṃ nayatu balam iti preṣayan mahyam ājñām
ajñāsīḥ prīti-yogāt sthitam iva nagare rākṣasānāṃ sahasram

14.1 tatas tataḥ

virā
14.2 tataḥ samantād uparuddhaṃ kusumapuram avalokya bahu-divasa-pravṛttam atimahad uparodha-vaiśasam upari paurāṇāṃ parivartamānam a-sahamāne tasyām apy avasthāyāṃ paura-janā^pekṣayā suraṅgām etyā^pakrānte tapo-vanāya deve sarvārthasiddhau svāmi-virahāt praśithilī-kṛta-prayatneṣu yuṣmad-baleṣu jaya-ghoṣaṇā-vyāghātā^di-sāhasā^numiteṣv antar-nagara-vāsiṣu punar api nanda-rājya-pratyānayanāya suraṅgayā bahir apagateṣu yuṣmāsu candragupta-nidhanāya yuṣmat-prayuktayā viṣa-kanyakā ghātite tapasvini parvateśvare

rākṣa
14.3 sakhe paśyā^ścaryam

15
karṇene^va viṣā^ṅganai^ka-puruṣa-vyāpādinī rakṣitā
hantuṃ śaktir ivā^rjunaṃ balavatī candraguptaṃ mayā
viṣṇor iva viṣṇugupta-hatakasyā^tyantika-śreyase
haiḍimbeyam ivai^tya parvata-nṛpaṃ tad vadhyam evā^vadhīt

virā
15.1 amātya daivasyā^tra kāma-cāraḥ kiṃ kriyatām

rākṣa
15.2 tatas tataḥ

virā
15.3 tataḥ pitṛ-vadha-trāsād apakrānte kumāre malayaketau viśvāsite parvataka-bhrātari vairocake prakāśite ca candraguptasya nanda-bhavana-praveśe cāṇakya-hatakena āhūyā^bhihitāḥ sarva eva kusumapura-nivāsinaḥ sūtra-dhārāḥ yathā sāṃvatsarikā^deśād ardha-rātra-samaye candraguptasya nanda-bhavana-praveśo bhaviṣyati
15.4 tataḥ pūrva-dvārāt prabhṛti saṃskriyatāṃ rāja-bhavanam iti
15.5 tataḥ sūtra-dhārair abhihitam ārya prathamam eva devasya candraguptasya nanda-bhavana-praveśam upalabhya sutra-dhāreṇa dāruvarmaṇā kanaka-toraṇa-nyāsā^dibhiḥ saṃskāra-viśeṣaiḥ saṃskṛtaṃ prathama-rāja-bhavana-dvāram
15.6 asmābhir idānīm abhyantare saṃskāra āyeya iti
15.7 tataś cāṇakya-baṭunā an-ādiṣṭenai^va sūtradhāreṇa dāruvarmaṇā saṃskṛtaṃ rāja-bhavana-dvāram iti parituṣṭene^va su-ciraṃ dāruvarmaṇo dākṣyaṃ praśasyā^bhihitam a-cirād asya dākṣyasyā^nurūpaṃ phalam adhigamiṣyasi dāruvarmann iti

rākṣa
15.8 so^dvegam

15.9 sakhe kutaś cāṇakya-baṭoḥ paritoṣaḥ
15.10 a-phalam an-iṣṭa-phalaṃ dāruvarmaṇaḥ prayatnam avagacchāmi
15.11 yad anena buddhi-mohād athavā rāja-bhakti-prakarṣān niyoga-kālam a-pratīkṣamāṇena janitaś cāṇakya-baṭoś cetasi balavān vikalpaḥ
15.12 tatas tataḥ

virā
15.13 tataś cāṇakya-hatakenā^nukūla-lagna-vaśād ardha-rātra-samaye candraguptasya nanda-bhavana-praveśo bhaviṣyatī^ti śilpinaḥ paurāṃś ca gṛhītā^rthān kṛtvā tasminn eva kṣaṇe parvateśvara-bhrātaraṃ vairocakam ekā^sane candraguptena saho^paveśya kṛtaḥ pṛthvī-rājya-vibhāgaḥ

rākṣa
15.14 kiṃ ^tisṛṣṭaḥ parvaka-bhrātre vairocakāya pūrva-pratiśrutaḥ rājyā^rdha-vibhāgaḥ

virā
15.15 atha kim

rākṣa
15.16 sva-gatam

15.17 niyatam ati-dhūrtena cāṇakya-baṭunā tasyā^pi tapasvinaḥ kam apy upāṃśu-vadham ākalayya parvateśvara-vināśena janitam a-yaśaḥ pramārṣṭhum eṣa loka-prasiddhir upacitā

15.18 prakāśam

15.19 tatas tataḥ

virā
15.20 tataḥ prathamam eva prakāśite rātrau candraguptasya nanda-bhavana-praveśe kṛtā^bhiṣeke kila vairocake vimala-muktāmaṇi-parikṣepa-viracita-citra-paṭa-maya-vārabāṇa-pracchādita-śarīre maṇi-maya-mukuṭa-nibiḍa-niyamita-ruciratara-maulau surabhi-kusuma-dāma-vaikakṣyā^vabhāsita-vipula-vakṣaḥ-sthale paricitatamair apy an-abhijñāyamānā^kṛtau cāṇakya-hatakā^deśāc candragupto^pavāhyāṃ candralekhāṃ nāma gaja-vaśām āruhya candraguptā^nuyāyinā rāja-lokenā^nugamyamāne devasya nandasya bhavanaṃ praviśati vairocake yuṣmat-prayuktena dāruvarmaṇā sūtra-dhāreṇa candragupto 'yam iti matvā tasyo^pari pātanāya sajjī-kṛtaṃ yantra-toraṇam
15.21 atrā^ntare bahir nigṛhīta-vāhaneṣu sthiteṣu candraguptā^nuyāyiṣu nṛpeṣu yuṣmat-prayuktenai^va candragupta-niṣādinā varvarakeṇa kanaka-daṇḍikā^ntar-nihitām asi-putrikā^kraṣṭu-kāmenā^valambitā kareṇa kanaka-śṛṅkhalā^valambinī kanaka-daṇḍikā

rākṣa
15.22 ubhayor apy a-sthāne yatnaḥ

virā
15.23 atha jaghanā^bhighātam utprekṣamāṇā gaja-vadhūr ati-javanatayā gaty-antaram ārūḍhavatī
15.24 prathama-gaty-anurodha-pratyākalita-muktena prabhraṣṭa-lakṣyaṃ patatā yantra-toraṇenā^kṛṣṭa-kṛpāṇī-vyagra-pāṇir an-āsādayann eva candraguptā^śayā vairocakaṃ hatas tapasvī varvarakaḥ
15.25 tato dāruvarmaṇā yantra-toraṇa-nipātanād ātma-vadham ākalayya pūrvam evo^ttuṅga-toraṇa-sthalam ārūḍhena yantra-ghaṭṭana-bījaṃ loha-kīlakam ādāya hastinī-gata eva hatas tapasvī vairocakaḥ

rākṣa
15.26 kaṣṭam an-artha-dvayam āpatitam
15.27 na hataś candragupto hatau vairocaka-varvakau daivena
15.28 atha sūtra-dhāro dāruvarmā katham

virā
15.29 vairocaka-puraḥ-sareṇa padāti-lokenai^va loṣṭa-ghātaṃ hataḥ

rākṣa
15.30 ^stram

15.31 kaṣṭam
15.32 aho vatsalena suhṛdā dāruvarmaṇā viyuktāḥ smaḥ
15.33 atha tatratyena bhiṣajā abhayadattena kim anuṣṭhitam

virā
15.34 sarvam anuṣṭhitam

rākṣa
15.35 saharṣam

15.36 kiṃ hato durātmā candraguptaḥ

virā
15.37 amātya daivān na hataḥ

rākṣa
15.38 sa-viṣādam

15.39 tat kim idānīṃ kathayasi sarvam anuṣṭhitam iti

virā
15.40 amātya kalpipatam anena yoga-cūrṇa-miśritam auṣadhaṃ candraguptāya
15.41 tat pratyakṣī-kurvatā cāṇakya-hatakena kanaka-bhājane varṇā^ntaram upalabhyā^bhihitaś candraguptaḥ
15.42 vṛṣala sa-viṣam idam auṣadhaṃ na pātavyam iti

rākṣa
15.43 śaṭhaḥ khalv asau baṭuḥ
15.44 atha sa vaidyaḥ katham

virā
15.45 tad evau^ṣadhaṃ pāyito mṛtaś ca

rākṣa
15.46 sa-viṣādam

15.47 aho mahān vijñāna-rāśir uparataḥ
15.48 atha tasya śayanā^dhikṛtasya pramodakasya kiṃ vṛttam

virā
15.49 yad itareṣām

rākṣa
15.50 so^dvegam

15.51 katham iva

virā
15.52 sa khalu mūrkhas taṃ yuṣmābhir atisṛṣṭaṃ mahāntam artha-rāśim avāpya mahatā vyayeno^pabhoktum ārabdhavān
15.53 tataḥ kuto 'yaṃ bhūyān dhanā^gama iti pṛcchayamāno yadā vākya-bhedān bahūn agamat tadā cāṇakya-hatakena vicitra-vadhena vyāpāditaḥ

rākṣa
15.54 so^dvegam

15.55 katham atrā^pi daiveno^pahatā vayam
15.56 atha śayitasya candraguptasya śarīre prahartum asmat-prayuktānāṃ rāja-gṛhasyā^ntar bhitti-suraṅgām etya prathamam eva nivasatāṃ bibhatsakā^dīnāṃ ko vṛttāntaḥ

virā
15.57 amātya dāruṇo vṛttāntaḥ

rākṣa
15.58 ^vegam

15.59 kathaṃ dāruṇo vṛttāntaḥ
15.60 na khalu viditās te tatra nivasantaś cāṇakya-hatakena

virā
15.61 amātya atha kim
15.62 prāk candragupta-praveśāc chayana-gṛhaṃ praviṣṭa-mātreṇai^va nipuṇam avalokayatā dur-ātmanā cāṇakya-hatakena kasmāccid bhitti-cchidrād gṛhīta-bhaktā^vayavāṃ niṣkrāmantīṃ pipīlikā-paṅktim avalokya puruṣa-garbham etad gṛham iti gṛhītā^rthena dāhitaṃ tac chayana-gṛham
15.63 tasmiṃś ca dahyamāne dhūmā^varuddha-dṛṣṭayaḥ prathama-vihita-nirgamana-mārgam an-adhigamya dvāraṃ sarva eva bībhatsakā^dayo jvalanam upagamya tatrai^va naṣṭāḥ

rākṣa
15.64 ^stram

15.65 kaṣṭaṃ bhoḥ kaṣṭam
15.66 sakhe paśya daiva-saṃpadaṃ dur-ātmanaś candragupta-hatakasya
15.67 kutaḥ

16
kanyā tasya vadhāya viṣa-mayī gūḍhaṃ prayuktā mayā
daivāt parvatakas tayā sa nihato yas tasya rājyā^rdha-hṛt
ye śastreṣu raseṣu ca praṇihitās tair eva te ghātitā
mauryasyai^va phalanti paśya vividha-śreyāṃsi man-nītayaḥ

virā
16.1 amātya tathā^pi khalu prārabdham a-parityājyam eva
16.2 paśya

17
prārabhyate na khalu vighna-bhayena nīcaiḥ
prārabhya vighna-vihatā viramanti madhyāḥ
vighnaiḥ punaḥ punar api pratihanyamānāḥ
prārabdham uttama-janā na parityajanti

17.1 api ca
18
kiṃ śeṣasya bhara-vyathā na vapuṣi kṣmāṃ na kṣipaty eṣa yat
kiṃ ^sti pariśramo dina-pater āste na yan niścalaḥ
kiṃ tv aṅgī-kṛtam utsṛjan kṛpaṇavac chlāghyo jano lajjate
nirvyūḍhaṃ pratipanna-vastuṣu satām etad dhi gotra-vratam

rākṣa
18.1 sakhe prārabdham a-parityājyam iti pratyakṣam evai^tad bhavatām
18.2 tatas tataḥ

virā
18.3 tataḥ-prabhṛti candragupta-śarīre sahasra-guṇam a-pramattaś cāṇakya-hataka ebhya etad īdṛśaṃ bhavatī^ty anviṣya nigṛhītavān pura-nivāsino yuṣmadīyān āpta-puruṣān

rākṣa
18.4 so^dvegam

18.5 kathaya kathaya ke ke nigṛhītāḥ

virā
18.6 prathaṃ tāvat kṣapaṇako jīvasiddhiḥ sa-nikāraṃ nagarān nirvāsitaḥ

rākṣa
18.7 sva-gatam

18.8 etāvat sahyam
18.9 na niṣ-parigrahaṃ sthāna-bhraṃśaḥ pīḍayiṣyati

18.10 prakāśam

18.11 vayasya kam aparādham uddiśya nirvāsitaḥ

virā
18.12 eṣa rākṣasa-prayuktayā viṣa-kanyayā parvateśvaraṃ vyāpāditavān iti

rākṣa
18.13 sva-gatam

18.14 sādhu kauṭilya sādhu
18.15 svasmin

19
parihṛtam a-yaśaḥ pātitam asmāsu ca ghātito 'rdha-rājya-haraḥ
ekam api nīti-bījaṃ bahu-phalatām eti yasya tava

19.1 prakāśam

19.2 tatas tataḥ

virā
19.3 tataś candragupta-śarīram abhidrogdhum anena vyāpāritā dāruvarmā^daya iti nagare prakhyāpya śakaṭadāsaḥ śūlam āropitaḥ

rākṣa
19.4 ^sram

19.5 sakhe śakaṭadāsa a-yukta-rūpas tavā^yam īdṛśo mṛtyuḥ
19.6 athavā svāmy-artham uparato na śocyas tvam
19.7 vayam evā^tra śocyā ye nanda-kula-vināśe 'pi jīvitum icchāmaḥ

virā
19.8 amātya svāmy-artha eva sādhayitavya iti prayatase

rākṣa
19.9 sakhe

20
asmābhir amum evā^rtham
ālambya na jijīviṣām
para-loka-gato devaḥ
kṛta-ghnair ^nugamyate

20.1 kathyatām aparasyā^pi suhṛd-vyasanasya śravaṇe sajjo 'smi

virā
20.2 etad upalabhya candanadāsenā^pavāhitam amātya-kalatram

rākṣa
20.3 sakhe krūrasya cāṇakya-baṭor viruddham a-yuktam anuṣṭhitaṃ tena

virā
20.4 amātya nanv a-yuktataraḥ suhṛd-drohaḥ

rākṣa
20.5 tatas tataḥ

virā
20.6 tato yācyamānenā^py anena na samarpitam amātya-kalatraṃ yadā tadā^ti-kupitena cāṇakya-baṭunā

rākṣa
20.7 so^dvegam

20.8 na khalu vyāpāditaḥ

virā
20.9 na hi
20.10 gṛhīta-gṛha-sāraḥ sa-putra-kalatro bandhanā^gāre nikṣiptaḥ

rākṣa
20.11 tat kiṃ parituṣṭaḥ kathayasi apavāhitaṃ rākṣasa-kalatram iti
20.12 nanu vaktavyaṃ saṃyamitaḥ sa-putra-kalatro rākṣasa iti


20.13 praviśya

puruṣaḥ
20.14 jedu amajjo
20.15 eso khu saaḍadāso paḍihāra-bhūmim uvaṭhṭhido
20.14b jayatu amātyaḥ
20.15b eṣa khalu śakaṭadāsaḥ pratīhāra-bhūmim upasthitaḥ

rākṣa
20.16 bhadra api satyam

puru
20.17 kiṃ aliaṃ amacca-pādesu viṇivedemi
20.17b kim alīkam amātya-pādeṣu vinivedayāmi

rākṣa
20.18 sakhe virādhagupta katham etat

virā
20.19 amātya syād etad evaṃ yato bhavyaṃ rakṣati bhavitavyatā

rākṣa
20.20 priyaṃvadaka kim adyā^pi cirayasi
20.21 kṣipraṃ praveśayai^nam

puru
20.22 jaṃ amacco āṇavedi
20.22b yad amātya ājñāpayati

20.23 iti niṣkrāntaḥ


20.24 tataḥ praviśati siddhārthakenā^nugamyamānaḥ śakaṭadāsaḥ

śaka
20.25 sva-gatam

21
dṛṣṭvā mauryam iva pratiṣṭhita-padaṃ śūlaṃ dharitryās tale
tal lakṣmīm iva cetanā-pramathinīṃ mūrdhā^vabaddha-srajam
śrutvā svāmy-aparopa-raudra-viṣamān āghata-turya-svanān
na dhvastaṃ prathamā^bhighāta-kaṭhinaṃ manye madīyaṃ manaḥ

21.1 avalokya sa-harṣam

21.2 ayam amātya-rākṣasas tiṣṭhati ya eṣa
22
a-kṣīṇa-bhaktiḥ kṣīṇo 'pi
nande svāmy-artham udvahan
pṛthivyāṃ svāmi-bhaktānāṃ
pramāṇe parame sthitaḥ

22.1 upasṛtya

22.2 yajatv amātyaḥ

rākṣa
22.3 vilokya sa-harṣam

22.4 sakhe śakaṭadāsa diṣṭyā kauṭilya-gocara-gato 'pi tvaṃ dṛṣṭo 'si
22.5 tat pariṣvajasva mām

śaka
22.6 tathā karoti

rākṣa
22.7 ciraṃ pariṣvajya

22.8 idam āsanam āsyatām

śaka
22.9 nāṭyeno^paviṣṭaḥ

rākṣa
22.10 sakhe śakaṭadāsa atha ko 'yaṃ me īdṛśasya hṛdayā^nandasya hetuḥ

śaka
22.11 siddhārkaṃ nirdiśya

22.12 anena priya-suhṛdā siddhārthakena ghātakān vidrāvya vadhya-sthānād apahṛto 'smi

rākṣa
22.13 sa-harṣam

22.14 bhadra siddhārthaka kiṃ paryāptam idam asya priyasya
22.15 tathā^pi gṛhyatām

22.16 iti sva-gātrād avatārya bhūṣaṇāni prayacchāti

siddhā
22.17 gṛhītvā pādayor nipatya sva-gatam

22.18 aaṃ khu ajjo^vadeso
22.19 hodu taha karissaṃ
22.18b ayaṃ khalu āryo^padeśaḥ
22.19b bhavatu tathā kariṣyāmi

22.20 prakāśam

22.21 amacca ettha me paḍhama-paviṭhṭhassa ṇa 'tthi ko 'vi paricido jattha edaṃ amaccassa pasādaṃ ṇikkhinia nivvudo bhavissaṃ
22.22 icchāmi ahaṃ imāe muddāe muddidaṃ amaccassa evva bhaṇḍā^āre ṭhāviduṃ
22.23 jadā me paoaṇaṃ tadā gehṇissaṃ
22.21b amātya atra me prathama-praviṣṭasya ^sti ko 'pi paricitaḥ yatre^mam amātyasya prasādaṃ nikṣipya nirvṛto bhavāmi
22.22b tasmād icchāmy aham etayā mudrayā mudritam amātyasyai^va bhāṇḍā^gāre sthāpayitum
22.23b yadā me prayojanaṃ tadā grahīṣyāmi

rākṣa
22.24 bhadra ko doṣaḥ
22.25 śakaṭadāsa evaṃ kriyatām

śaka
22.26 yad ājñāpayaty amātyaḥ

22.27 mudrāṃ vilokya janā^ntikam

22.28 amātya bhavan-nāmā^ṅkite^yaṃ mudrā

rākṣa
22.29 vilokyā^tmagatam

22.30 satyaṃ nagarān niṣkrāmato mama hastād brāhmaṇyā utkaṇṭhā-vinodā^rthaṃ gṛhītā
22.31 tat katham asya hastam upāgatā

22.32 prakāśam

22.33 bhadra siddhārthaka kutas tvaye^yam adhigatā

siddhā
22.34 atthi kusumapure maṇi-āra-seṭhṭhī candanadāso ṇāma
22.35 tassa geha-duāra-paḍisare paḍidā mae āsādidā
22.34b asti kusumapure maṇi-kāra-śreṣṭhī candanadāso nāma
22.35b tasya geha-dvāra-parisare patitā mayā āsāditā

rākṣa
22.36 yujyate

siddhā
22.37 amacca ettha kiṃ yujjai
22.37b amātya atra kiṃ yujyate

rākṣa
22.38 bhadra yan mahā-dhanānāṃ gṛhe patitasyai^vaṃ-vidhasyo^palabdhir iti

śaka
22.39 sakhe siddhārthaka amātya-nāmā^ṅkitā^yaṃ mudrā
22.40 tad ito bahutareṇā^rthena bhavantam amātyas toṣayiṣyati
22.41 dīyatām eṣā

siddhā
22.42 ajja ṇaṃ pasādo eso jaṃ imāe muddāe amacco pariggahaṃ karedi
22.42b ārya nanu prasāda eṣa yad asyā mudrāyā amātyaḥ parigrahaṃ karoti

22.43 iti mudrām arpayati

rākṣa
22.44 sakhe śakaṭadāsa anayai^va mudrayā svā^dhikāre vyavahartavyaṃ bhavatā

śaka
22.45 yad ājñāpayaty amātyaḥ

siddhā
22.46 amacca kiṃ api viṇṇavemi
22.46b amātya kim api vijñāpayāmi

rākṣa
22.47 brūhi viśrabdham

siddhā
22.48 jāṇādi evva amacco jaha cāṇakka-baḍuasya pippiṇaṃ kadua ṇa 'tthi puṇo pāḍiliutte paveso tti icchāmi ahaṃ amacca-calaṇe eva sussūsidum
22.48b jānāty evā^mātyo yathā cāṇakya-baṭukasya vipriyaṃ kṛtvā ^sti punaḥ pāṭaliputre praveśa iti icchāmy aham amātyasya caraṇe eva śuśrūṣitum

rākṣa
22.49 bhadra priyaṃ naḥ
22.50 kiṃ tu tvad-abhiprāyā^'-parijñānā^ntarito 'yam asmad anunayaḥ
22.51 tad evaṃ kriyatām

siddhā
22.52 sa-harṣam

22.53 anugihido hmi
22.53b anugṛhīto 'smi

rākṣa
22.54 sakhe śakaṭadāsa viśrāmaya siddhārthakam

śaka
22.55 tathā

22.56 iti siddhārthakena saha niṣkrāntaḥ

rākṣa
22.57 sakhe virādhagupta varṇaya vṛtta-śeṣam
22.58 api kṣamante 'smad-upajāpaṃ candragupta-prakṛtayaḥ

virā
22.59 amātya bāḍhaṃ kṣamante yathā-prakāśam anugacchanty eva

rākṣa
22.60 sakhe kiṃ tatra prakāśam

virā
22.61 amātya idaṃ tatra prakāśam
22.62 malayaketor apakramaṇāt prabhṛti kupitaś candraguptaś cāṇakyasyo^parī^ti cāṇakyo 'py atijita-kāśitayā^'-sahamānaś candraguptaṃ tais tair ājñā-bhaṅgaiś candraguptasya cetaḥ-pīḍām upacinoti
22.63 ittham api mamā^nubhavaḥ

rākṣa
22.64 sa-harṣam

22.65 sakhe virādhagupta gaccha tvam anenai^^hituṇḍika-cchadmanā punaḥ kusumapuram
22.66 tatra me priya-suhṛd-vaitālikavyañjanaḥ stanakalaśo nāma prativasati
22.67 sa tvayā mad-vacanād vācyaḥ yathā cāṇakyena kriyamāṇeṣv ājñā-bhaṅgeṣu candraguptaḥ samuttejana-samarthaiḥ ślokair upaślokayitavyaḥ kāryaṃ ^ti-nibhṛtaṃ karabhaka-hastena sandeṣṭavyam iti

virā
22.68 yad ājñāpayaty amātyaḥ

22.69 iti niṣkrāntaḥ


22.70 praviśya

puruṣaḥ
22.71 jedu amacco
22.72 amacca saaḍadāso viṇṇavedi ede khu tiṇṇi alaṅkāra-sañjoā vikkāandi
22.73 te paccakkhī-karedu amacco
22.71b jayatu amātyaḥ
22.72b amātya śakaṭadāso vijñāpayati ete khalu trayo 'laṅkāra-saṃyogā vikrīyante
22.73b tān pratyakṣī-karotv amātya

rākṣa
22.74 vilokyā^tma-gatam

22.75 aho mahā^rhāṇy ābharaṇāni

22.76 prakāśam

22.77 bhadra ucyatām asmad-vacanāc chakaṭadāsaḥ paritoṣya vikretāraṃ gṛhyatām iti

puru
22.78 taha
22.78b tathā

22.79 iti niṣkrāntaḥ

rākṣa
22.80 yāvad aham api kusumapurāya karabhakaṃ preṣayāmi

22.81 utthāya

22.82 api nāma dur-ātmanaś cāṇakyāc candragupto bhidyeta
22.83 athavā siddham eva naḥ samīhitaṃ paśyāmi
22.84 kutaḥ

23
mauryas tejasi sarva-bhū-tala-bhujām ājñāpako vartate
cāṇakyo 'pi mad-āśrayād ayam abhūd rāje^ti jāta-smayaḥ
rājya-prāpti-kṛtā^rtham ekam aparaṃ tīrṇa-pratijñā^rṇavaṃ
sauhārdāt kṛta-kṛtyatai^va niyataṃ labdhā^ntarā bhetsyati


23.1 iti niṣkrāntāḥ sarve

iti rākṣasavicāro nāma dvitīyo 'ṅkaḥ





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn