[Home]

śrīḥ

śrīgaṇeśāya namaḥ

mahākaviśrībhāsapraṇītaṃ

karṇabhāram


0.1 nāndy-ante tataḥ praviśati sūtradhāraḥ

sūtradhāraḥ

1
nara-mṛga-pati-varṣmā^lokana-bhrānta-nārī
nara-danu-ja-suparva-vrāta-pātāla-lokaḥ
kara-ja-kuliśa-pālī-bhinna-daitye^ndra-vakṣāḥ
sura-ripu-bala-hantā śrī-dharo 'stu śriye vaḥ

1.1 evam āryamiśrān vijñāpayāmi
1.2 aye kin nu khalu mayi vijñāpana-vyagre śabda iva śrūyate
1.3 aṅga paśyāmi

nepathye
1.4 bho bho nivedyatāṃ nivedyatāṃ mahā-rājāyā^ṅge^śvarāya

sūtradhāraḥ
1.5 bhavatu vijñātam

2
saṅgrāme tumule jāte karṇāya kalitā^ñjaliḥ
nivedayati saṃbhrānto bhṛtyo duryodhanā^jñayā


2.1 niṣkrāntaḥ

prastāvanā


2.2 [TRV3168.103.b.1][TVM22848.178.b.]tataḥ praviśati bhaṭaḥ

bhaṭaḥ
2.3 bho bho nivedyatāṃ nivedyatāṃ mahā-rājāyā^ṅge^śvarāya yuddha-kāla upasthita iti

3
kari-turaga-ratha-sthaiḥ pārtha-ketoḥ purastād
mudita-nṛ-pati-siṃhaiḥ siṃha-nādaḥ kṛto 'dya
tvaritam ari-ninādair duḥsahaṃ loka-vīraḥ
samaram adhigatā^rthaḥ prasthito nāga-ketuḥ

3.1 parikramyāvalokya

3.2 aye eṣo 'ṅga-rājaḥ samara-paricchada-parivṛtaḥ [TRIP834.345.b.]śalya-rāja-sahitaḥ svabhavanān niṣkramye^ta evā^bhivartate
3.3 bhoḥ kin nu khalu yuddho^tsava-pramukhasya dṛṣṭa-parākramasyā^'-bhūta-pūrvo hṛdaya-paritāpaḥ
3.4 eṣa hi
4
aty-ugra-dīpti-viśadaḥ samare 'gra-gaṇyaḥ
śaurye ca samprati sa-śokam upaiti dhīmān
prāpte nidāgha-samaye ghana-rāśi-ruddhaḥ
sūryaḥ sva-bhāva-rucimān iva bhāti karṇaḥ

4.1 yāvad apasarpāmi

4.2 niṣkrāntaḥ


4.3 tataḥ praviśati yatho^ktarūpaḥ karṇaḥ śalyaś ca

karṇaḥ

5
tāvan mama śara-mārga-lakṣa-bhūtāḥ
kiṃ prāptāḥ kṣiti-patayaḥ sa-jīva-śeṣāḥ
kartavyaṃ raṇa-śirasi priyaṃ kurūṇāṃ
draṣṭavyo yadi sa bhaved dhanañjayo me

5.1 śalya-rāja yatrā^sāv arjunas tatrai^va codyatāṃ mama rathaḥ

śalyaḥ
5.2 bāḍham

5.3 codayati

karṇaḥ
5.4 aho tu khalu

6
anyonya-śastra-vinipāta-nikṛtta-gātra-
yaudhā^śva-vāraṇa-ratheṣu mahā^haveṣu
kruddhā^ntaka-pratima-vikramiṇo mamā^pi
vaidhuryam āpatati cetasi yuddha-kāle

6.1 bhoḥ kaṣṭam
7
pūrvaṃ kuntyāṃ samutpanno rādheya iti viśrutaḥ
yudhiṣṭhirā^dayas te me yavīyāṃsas tu pāṇḍavāḥ
8
ayaṃ sa kālaḥ krama-labdha-śobhano
guṇa-prakarṣo divaso 'yam āgataḥ
nir-artham astraṃ ca mayā hi śikṣitaṃ
punaś ca mātur vacanena vāritaḥ

8.1 bho madra-rāja śrūyatāṃ mamā^strasya vṛttāntaḥ

śalyaḥ
8.2 mamā^py asti kautūhalam [TRV3168.105.a.]enaṃ vṛttāntaṃ śrotum

karṇaḥ
8.3 pūrvam eva ^haṃ jāmadagnyasya sakāśaṃ gatavān asmi

śalyaḥ
8.4 tatas tataḥ

karṇaḥ
8.5 tataḥ

9
vidyul-latā-kapila-tuṅga-jaṭā-kalāpam
udyat-prabhā-valayinaṃ paraśuṃ dadhānam
kṣattrā^ntakaṃ muni-varaṃ bhṛgu-vaṃśa-ketuṃ
gatvā praṇamya nikaṭe nibhṛtaḥ sthito 'smi

śalyaḥ
9.1 tatas tataḥ

karṇaḥ
9.2 tatas tena jāmadagnyena mamā^śīr-vacanaṃ [TVM22848.180.a.]dattvā pṛṣṭo 'smi
9.3 ko bhavān kim artham ihā^gata iti

śalyaḥ
9.4 tatas tataḥ

karṇaḥ
9.5 bhagavan akhilāny astrāṇy upaśikṣitum icchāmī^ty uktavān asmi

śalyaḥ
9.6 tatas tataḥ

karṇaḥ
9.7 tata ukto 'haṃ bhagavatā brāhmaṇeṣū^padeśaṃ kariṣyāmi na kṣattriyāṇām iti [TRIP834.347.a.]

śalyaḥ
9.8 asti khalu bhagavataḥ kṣattriya-vaṃśyaiḥ pūrva-vairam
9.9 tatas tataḥ

karṇaḥ
9.10 tato ^haṃ kṣattriya iti astro^padeśaṃ grahītum ārabdhaḥ

śalyaḥ
9.11 tatas tataḥ

karṇaḥ
9.12 tataḥ katipaya-kālā^ti-krame kadācit phala-mūla-samit-kuśa-kusumā^haraṇāya gatavatā guruṇā sahā^nugato 'smi

9.13 tataḥ sa gurur vana-bhramaṇa-pariśramān mad-aṅke nidrā-vaśam upagataḥ

śalyaḥ
9.14 tatas tataḥ

karṇaḥ
9.15 tataḥ

10
kṛtte vajra-mukhena nāma kṛmiṇā daivān mamo^ru-dvaye
nidrā-ccheda-bhayād asahyata guror dhairyāt tadā vedanā
utthāya kṣata-jo^kṣitaḥ sa sahasā roṣā^nalo^ddīpito
buddhvā māṃ ca śaśāpa kāla-viphalāny astrāṇi te santv iti

śalyaḥ
10.1 aho kaṣṭam abhihitaṃ tatrabhavatā

karṇaḥ
10.2 parīkṣāmahe tāvad astrasya vṛttāntam

10.3 tathā kṛtvā

10.4 etāny astrāṇi nir-vīryāṇī^va lakṣyante
10.5 api ca

11
ime hi dainyena nimīlite^kṣaṇā
muhuḥ skhalanto vivaśās turaṅgamāḥ
gajāś ca saptacchada-dāna-[TRV3168.105.b.]gandhino
nivedayantī^va raṇe nivartanam

11.1 śaṅkha-dundubhayaś ca niḥ-śabdāḥ

śalyaḥ
11.2 bhoḥ kaṣṭaṃ khalv idam

karṇaḥ
11.3 śalya-rāja alam alaṃ viṣādena

12
hato 'pi labhate svargaṃ jitvā tu labhate yaśaḥ
ubhe bahu-mate loke ^sti niṣ-phalatā raṇe

12.1 api ca
13
ime hi yuddheṣv a-nivartitā^śā
hayāḥ suparṇena samānavegāḥ
śrīmatsu kāmboja-kuleṣu jātā
rakṣanty amī yady api rakṣitavyam

13.1 a-kṣayo 'stu go-brāhmaṇānām
13.2 a-kṣayo 'stu pati-vratānām
13.3 a-kṣayo 'stu raṇeṣv a-parāṅmukhānāṃ yaudha-puruṣāṇām
13.4 a-kṣayo 'stu mama prāpta-kālasya [TRIP834.347.b.]
13.5 eṣa bho prasanno 'smi
14
samara-mukham a-sahyaṃ pāṇḍavānāṃ praviśya
prathita-guṇa-gaṇā^ḍhyaṃ dharma-rājaṃ ca baddhvā
mama śara-vara-vegair arjunaṃ pātayitvā
vanam iva hata-siṃhaṃ su-praveśaṃ karomi

14.1 śalya-rāja yāvad ratham ārohāvaḥ

śalyaḥ
14.2 bāḍham

14.3 ubhau rathā^rohaṇaṃ [TVM22848.180.b.]nāṭayataḥ

karṇaḥ
14.4 śalya-rāja yatrā^sāv arjunas tatrai^va codyatāṃ mama rathaḥ

nepathye
14.5 bho kaṇṇa mahattaraṃ bhikkhaṃ yācemi
14.5b bho karṇa mahattarāṃ bhikṣāṃ yāce

karṇaḥ
14.6 ākarṇya

14.7 aye vīryavān śabdaḥ

15
śrīmān eva na kevalaṃ dvi-ja-varo yasmāt prabhāvo mahān
ākarṇya svaram asya dhīra-madhuraṃ citrā^rpitā^ṅgā iva
utkarṇa-stimitā^ñcitā^kṣa valita-grīvā^rpitā^grā^nanās
tiṣṭhanty a-sva-vaśā^ṅgayaṣṭi sahasā yānto mamai^te hayāḥ

15.1 āhūyatāṃ sa vipraḥ
15.2 na na
15.3 aham evā^hvayāmi
15.4 bhagavan ita itaḥ

15.5 tataḥ praviśati brāmaṇa-rūpeṇa śakraḥ

śakraḥ
15.6 bho meghāḥ sūryeṇai^va nivartya gacchantu bhavantaḥ

15.7 karṇam upagamya

15.8 bho kaṇṇa mahattaraṃ bhikkhaṃ yācemi
15.8b bho karṇa mahattarāṃ bhikṣāṃ yāce

karṇaḥ
15.9 dṛḍhaṃ prīto 'smi bhagavan

16
yātaḥ kṛtā^rtha-gaṇanām aham adya loke
rāje^ndra-mauli-maṇi-rañjita-pāda-padmaḥ
vipre^ndra-pāda-[TRV3168.107.a.]rajasā tu pavitra-mauliḥ
karṇo bhavantam aham eṣa namas-karomi

śakraḥ
16.1 ātmagatam

16.2 kin nu khalu mayā vaktavyam
16.3 yadi dīrghā^yur bhave^ti vakṣye dīrghā^yur bhaviṣyati
16.4 yadi na vakṣye mūḍha iti māṃ paribhavati
16.5 tasmād ubhayaṃ parihṛtya kin nu khalu vakṣyāmi
16.6 bhavatu dṛṣṭam

16.7 prakāśam

16.8 bho kaṇṇa suyye via cande via himavante [TRIP834.349.a.]via sāgaḷe via ciṭṭhadu de jaso
16.8b bhoḥ karṇa sūrya iva candra iva himavān iva sāgara iva tiṣṭhatu te yaśaḥ

karṇaḥ
16.9 bhagavan kiṃ na vaktavyaṃ dīrghā^yur bhave^ti
16.10 athavā etad eva śobhanam
16.11 kutaḥ

17
dharmo hi yatnaiḥ puruṣeṇa sādhyo bhujaṅga-jihvā-capalā nṛpa-śriyaḥ
tasmāt prajā-pālana-mātra-buddhyā hateṣu deheṣu guṇā dharante

17.1 bhagavan kim icchasi kim ahaṃ dadāmi

śakraḥ
17.2 mahattaraṃ bhikkhaṃ yācemi
17.2b mahattarāṃ bhikṣāṃ yāce

karṇaḥ
17.3 mahattarāṃ bhikṣāṃ bhavate pradāsye
17.4 śrūyantāṃ mad-vibhavāḥ

18
guṇavad-amṛta-kalpa-kṣīra-dhārā^bhivarṣi
dvi-ja-vara rucitaṃ te tṛpta-vatsā^nupātam
taruṇam adhikam arthi-prārthanīyaṃ pavitraṃ
vihita-kanaka-śṛṅgaṃ go-sahasraṃ dadāmi

śakraḥ
18.1 gosahassaṃ tti
18.2 muhuttaaṃ khiraṃ pibāmi
18.3 ṇe^cchāmi kaṇṇa ṇe^cchāmi
18.1b gosahasram iti
18.2b muhūrtakaṃ kṣīraṃ pibāmi
18.3b ne^cchāmi karṇa ne^cchāmi

karṇaḥ
18.4 kiṃ ne^cchati bhagavān
18.5 idam api śrūyatām

19
ravi-turaga-samānaṃ sādhanaṃ rāja-lakṣmyāḥ
sakala-nṛ-pati-mānyaṃ mānya-kāmboja-jātam
su-guṇam anila-vegaṃ yuddha-dṛṣṭā^padānaṃ [TVM22848.182.a.]
sapadi bahu-sahasraṃ vājināṃ te dadāmi

śakraḥ
19.1 assa tti
19.2 muhuttaaṃ āḷuhāmi
19.3 ṇe^cchāmi kaṇṇa ṇe^cchāmi
19.1b aśva iti
19.2b muhūrtakam ārohāmi
19.3b ne^cchāmi karṇa ne^cchāmi

karṇaḥ
19.4 kiṃ ne^cchati bhagavān
19.5 anyad api śrūyatāṃ

20
mada-sarita-kapolaṃ ṣaṭpadaiḥ sevyamānaṃ
giri-vara-nicayā^bhaṃ megha-gambhīra-ghoṣam
sita-nakha-daśanānāṃ vāraṇānām an-ekaṃ
ripu-samara-vimardaṃ vṛndam etad dadāmi

śakraḥ
20.1 gaa tti
20.2 muhuttaaṃ [TRV3168.109.a.]āḷuhāmi
20.3 ṇe^cchāmi kaṇṇa
20.4 ṇe^cchāmi
20.1b gaja iti
20.2b muhūrtakam ārohāmi
20.3b ne^cchāmi karṇa
20.4b ne^cchāmi

karṇaḥ
20.5 kiṃ ne^cchati bhagavān
20.6 anyad api śrūyatām a-paryāptaṃ kanakaṃ dadāmi

śakraḥ
20.7 gahṇia gacchāmi [TRIP834.349.b.]
20.7b gṛhītvā gacchāmi

20.8 kiñcid gatvā

20.9 ṇe^cchāmi kaṇṇa
20.10 ṇe^cchāmi
20.9b ne^cchāmi karṇa
20.10b ne^cchāmi

karṇaḥ
20.11 tena hi jitvā pṛthivīṃ dadāmi

śakraḥ
20.12 puhuvīe kiṃ karissaṃ
20.12b pṛthivyā kiṃ kariṣyāmi

karṇaḥ
20.13 tena hy agniṣṭoma-phalaṃ dadāmi

śakraḥ
20.14 aggiṭṭhoma-phaḷeṇa kiṃ kayyaṃ
20.14b agniṣṭoma-phalena kiṃ kāryam

karṇaḥ
20.15 tena hi mac-chiro dadāmi

śakraḥ
20.16 avihā avihā
20.16b avihā avihā

karṇaḥ
20.17 na bhetavyaṃ na bhetavyam
20.18 prasīdatu bhagavān
20.19 anyad api śrūyatām

21
aṅgaiḥ sahai^va janitaṃ mama deha-rakṣā
devā^surair api na bhedyam idaṃ sahā^straiḥ
deyaṃ tathā^pi kavacaṃ saha kuṇḍalābhyāṃ
prītyā mayā bhagavato rucitaṃ yadi syāt

śakraḥ
21.1 saharṣam

21.2 dedu dedu
21.2b dadāti dadātu

karṇaḥ
21.3 ātmagatam

21.4 eṣa evā^sya kāmaḥ
21.5 kin nu khalv an-eka-kapaṭa-buddheḥ kṛṣnasyo^pāyaḥ
21.6 so 'pi ca bhavatu
21.7 dhig a-yuktam anuśocitum
21.8 ^sti saṃśayaḥ

21.9 prakāśam

21.10 gṛhyatām

śalyaḥ
21.11 aṅga-rāja na dātavyaṃ na dātavyam

karṇaḥ
21.12 śalya-rāja alam alaṃ vārayitum
21.13 paśya

22
śikṣā kṣayaṃ gacchati kāla-paryayāt
su-baddha-mūlā nipatanti pādapāḥ
jalaṃ jala-sthāna-gataṃ ca śuṣyati
hutaṃ ca dattaṃ ca tathai^va tiṣṭhati

22.1 tasmād gṛhyatām

22.2 nikṛtya dadāti

śakraḥ
22.3 gṛhītvā ātmagatam

22.4 gṛhīte ete
22.5 pūrvam evā^rjuna-vijayā^rthaṃ sarva-devair yat samarthitaṃ tad idānīṃ mayā^nuṣṭhitam
22.6 tasmād aham apy airāvatam āruhyā^rjuna-karṇayor yuddha-viśeṣaṃ paśyāmi

22.7 niṣkrāntaḥ

śalyaḥ
22.8 aṅga-rāja vañcitaḥ khalu bhavān

karṇaḥ
22.9 kena

śalyaḥ
22.10 śakreṇa

karṇaḥ
22.11 na khalu
22.12 śakraḥ khalu mayā vañcitaḥ
22.13 kutaḥ

23
an-eka-yajñā^huti-tarpito dvi-jaiḥ
kirīṭimān dānava-saṅgha-mardanaḥ
sura-dvi-^sphālana-karkaśā^ṅgulir
mayā kṛtā^rthaḥ khalu pāka-śāsanaḥ

23.1 praviśya brāhmaṇarūpeṇa

devadūtaḥ
23.2 bhoḥ karṇa kavaca-[TRV3168.107.b.]kuṇḍala-grahaṇa-paścāt-tāpena purandareṇā^nugṛhīto 'si
23.3 pāṇḍaveṣv eka-puruṣa-vadhā^rtham a-mogham astraṃ vimalā nāma śaktir iyaṃ gṛhyatām

karṇaḥ
23.4 dhig dattasya na pratigṛhṇāmi

devadūtaḥ
23.5 nanu brāhmaṇa-vacanād gṛhyatām

karṇaḥ
23.6 brāhmaṇa-vacanam iti
23.7 na mayā^tikrānta-pūrvam
23.8 kadā labheya

devadūtaḥ
23.9 yadā smarasi tadā labhasva

karṇaḥ
23.10 bāḍham
23.11 anugṛhīto 'smi
23.12 pratinivartatāṃ bhavān

devadūtaḥ
23.13 bāḍham

23.14 niṣkrāntaḥ

karṇaḥ
23.15 śalya-rāja yāvad ratham ārohāvaḥ

śalyaḥ
23.16 bāḍham

23.17 rathārohaṇaṃ nāṭayataḥ

karṇaḥ
23.18 aye śabda iva śrūyate
23.19 kin nu khalv idam

24
śaṅkha-dhvaniḥ pralaya-sāgara-ghoṣa-tulyaḥ
kṛṣṇasya na tu bhavet sa tu phalgunasya
nūnaṃ yudhiṣṭhira-parājaya-kopitā^tmā
pārthaḥ kariṣyati yathā-balam adya yuddham

24.1 śalya-rāja yatrā^sāv arjunaḥ tatrai^va codyatāṃ mama rathaḥ

śalyaḥ
24.2 bāḍham

24.3 bharatavākyam

25
sarvatra sampadaḥ santu naśyantu vipadaḥ sadā
rājā rāja-guṇo^peto bhūmim ekaḥ praśāstu naḥ

25.1 niṣkrāntau


25.2 karṇabhāram avasītam


25.3 śubhaṃ bhūyāt





















©2004-07 Bhasa-Projekt Universität Würzburg
Matthias Ahlborn